मुक्तिफलाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥

मुक्तिफलाधिकरणम् ॥१५॥

   *यक्षानुरूपो बलिरि*ति न्यायेन बलवत्कर्मसाध्यानाम् मुक्तिफलक-ब्रह्मोपासनानाम् प्रबलकर्मान्तरप्रतिबन्धासम्भवात् नियतैहिकत्वमेवेति पूर्वपक्षः । सिद्धान्तस्तु

एवम् मुक्तिफलानियमस्तदवस्थावधृते

स्तदवस्थावधृतेः ॥ ३-४-५१ ॥

मुक्तिफलकविद्यानामपि ऐहिकत्वनियमो नास्ति, अप्रस्तुतप्रतिबन्ध-त्वरूपावस्थाया अविशेषेण तत्राप्यवधृतत्वात् । तत्रापि प्रबलानाम् ब्रह्म-विदपचारादिप्रतिबन्धकानाम् सम्भवात् । द्विरुक्तिरध्यायपरिसमाप्त्यर्था ॥

इति मुक्तिफलाधिकरणम् ॥
*****
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयःपादः ॥ तृतीयोऽध्यायस्समाप्तः ॥
*****

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.