ऐहिकाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥

ऐहिकाधिकरणम् ॥१४॥

   मुक्तिव्यतिरिक्तफलकोपासनानामुद्गीथविद्यारहितयज्ञादिकर्मनिष्पाद्या-नामपि यज्ञादि रूपसाधननिष्पत्तौ सत्याम् विळम्बे हेत्वभावात् इह जन्मन्येव निष्पत्तिरिति पूर्वपक्षः – सिद्धान्तस्तु

ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ३-४-५० ॥

मुक्तिव्यतिरिक्तफलकमुपासनम् अप्रस्तुतप्रतिबन्धे प्रतिबन्धाभावे ऐहिकम् इहैव जन्मनि सम्भवति । सति प्रतिबन्धे जन्मान्तरे । न च प्रतिबन्धासम्भवश्शङ्कनीयः । *यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरम् भवती*(छान्.१-१-१०)ति उद्गीथविद्यायाः प्रबलकर्मान्तरा-प्रतिबद्धफलत्वावेदनेन प्रबलकर्मान्तरप्रतिबन्धस्यानुज्ञातत्वात् । न च *तमेतम् वेदानुवचनेन ब्राह्मणा विविदिषन्ती*(बृह.६-४-२२)ति यज्ञादेर्वे-दनसाधनत्वश्रवणात् कारीर्यभिचारादिवत् नियतैहिकत्वमेव किम् न स्यादिति वाच्यम् । शुष्यच्छालिसम्पत्तिवैरिविशेषविपत्तिफलकत्वेन विहितानाम् तेषाम् नियतैहिकत्वेऽपि विद्यासाधन यज्ञादिकर्मणाम् तज्ज्न्मनि विद्योद्देशेन अविहितया पश्चादिफलकचित्रेष्ट्यादिवन्नियतै-हिकत्वाभावात् पूर्वतन्त्रे चतुर्थाध्याये योगसिध्यधिकरणे तथा निर्णीत-त्वादिति ॥

इति ऐहिकाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.