सर्वापेक्षाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥

सर्वापेक्षाधिकरणम् ॥ ५ ॥

   यदि ब्रह्मविद्या यज्ञाद्यनपेक्षा तदा गृहस्थेष्वपि सा अग्नीन्धना-द्यनपेक्षैव । न च विविदिषा वाक्यात् यज्ञादीनाम् तादर्थ्यप्रतीतिरिति वाच्यम् । तेनैव वाक्येन यज्ञादीनाम् विविदिषार्थत्वोपलम्भेऽपि
विद्यार्थत्वाप्रतीतेरिति पूर्वपक्षे प्राप्त उच्यते ।

सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ ३-४-२६ ॥

सिद्धान्तस्तु – यथा गमनसाधनभूतोऽश्वः परिकरबन्धसापेक्षः तथा गृहस्थेषु विद्या यज्ञादिसर्वकर्मापेक्षैव *तमेतम् वेदानुवचनेन ब्राह्मणा विविदिषन्ती*(बृह.६-४-२२)ति श्रुतेः । यथा *अश्वेन जिगमिषती*त्यादि- सन्नन्तपदप्रयोगे प्रकृत्यर्थगमनसाधनत्वप्रतीतिदर्शनेन यज्ञेन विविदष-न्तीत्यत्रापि यज्ञादौ वेदनसाधनत्वप्रतीतेः । यद्यपि प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यमित्युत्सर्गः । तथाऽपि *अश्वेन जिगमिषती* त्यादिसन्नन्तपदप्रयोगस्थले प्रकृत्यर्थप्राधान्यस्यैव व्युत्पत्ति सिद्धत्वात् अत्रापि प्रकृत्यर्थभूतवेदनसाधनत्वमेव वेदानुवचनादीनाम् तृतीयया प्रतिपाद्यत इति द्रष्टव्यम् ॥

इति सर्वापेक्षाधिकरणम् ॥ ५ ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.