मनुस्मृतिः एकादशोऽध्यायः

मनुस्मृतिः

अथ एकादशोऽध्यायः

(दानव्यवस्था प्रायश्चित्तानि च)

11.1 सान्तानिकं यक्ष्यमाणम् अध्वगं सार्ववेदसम् । गुर्वर्थम् पितृ मात्रर्थम् स्वाध्यायार्थ्य् उपतापिनः ।।
11.1 सान्तानिकं यक्ष्यमाणम् अध्वगं सार्ववेदसम् । गुर्वर्थम् पितृ मात्रर्थम् स्वाध्यायार्थ्य् उपतापिनः ।।
11.2 न वै तान् स्नातकान् विद्याद् ब्राह्मणान् धर्मभिक्षुकान् । निःस्वेभ्यो देयम् एतेभ्यो दानं विद्याविशेषतः ।।
11.2 न वै तान् स्नातकान् विद्याद् ब्राह्मणान् धर्मभिक्षुकान् । निःस्वेभ्यो देयम् एतेभ्यो दानं विद्याविशेषतः ।।
11.3 एतेभ्यो हि द्विजाग्र्येभ्यो देयम् अन्नं स दक्षिणम् । इतरेभ्यो बहिर्वेदि कृतान्नं देयम् उच्यते ।।
11.3 एतेभ्यो हि द्विजाग्र्येभ्यो देयम् अन्नं स दक्षिणम् । इतरेभ्यो बहिर्वेदि कृतान्नं देयम् उच्यते ।।
11.4 सर्वरत्नानि राजा तु यथार्हं प्रतिपादयेत् । ब्राह्मणान् वेदविदुषो यज्ञार्थं चैव दक्षिणाम् ।।
11.4 सर्वरत्नानि राजा तु यथार्हं प्रतिपादयेत् । ब्राह्मणान् वेदविदुषो यज्ञार्थं चैव दक्षिणाम् ।।
11.5 कृत दारो ‘अपरान् दारान् भिक्षित्वा यो ‘अधिगच्छति । रति मात्रम् फलं तस्य द्रव्यदातुस् तु संततिः ।।
11.5 कृत दारो ‘अपरान् दारान् भिक्षित्वा यो ‘अधिगच्छति । रति मात्रम् फलं तस्य द्रव्यदातुस् तु संततिः ।।
11.6 धनानि तु यथाशक्ति विप्रेषु प्रतिपादयेत् । नोत् इन् ं वेदवित्सु विविक्तेषु प्रेत्य स्वर्गं समश्नुते ।। नोत् इन् ं
11.6 धनानि तु यथाशक्ति विप्रेषु प्रतिपादयेत् । नोत् इन् ं वेदवित्सु विविक्तेषु प्रेत्य स्वर्गं समश्नुते ।। नोत् इन् ं
11.7 यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये । अधिकं वापि विद्येत स सोमं पातुम् अर्हति ।।
11.7 यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये । अधिकं वापि विद्येत स सोमं पातुम् अर्हति ।।
11.8 अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः । स पीतसोम पूर्वो ‘अपि न तस्याप्नोति तत्फलम् ।।
11.8 अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः । स पीतसोम पूर्वो ‘अपि न तस्याप्नोति तत्फलम् ।।
11.9 शक्तः परजने दाता स्वजने दुःखजीविनि । मध्व् आपातो विषास्वादः स धर्म प्रतिरूपकः ।।
11.9 शक्तः परजने दाता स्वजने दुःखजीविनि । मध्व् आपातो विषास्वादः स धर्म प्रतिरूपकः ।।
11.10 भृत्यानाम् उपरोधेन यत् करोत्य् और्ध्वदेहिकम् । तद् भवत्य् असुखोदर्कम् जीवतश् च मृतस्य च ।।
11.10 भृत्यानाम् उपरोधेन यत् करोत्य् और्ध्वदेहिकम् । तद् भवत्य् असुखोदर्कम् जीवतश् च मृतस्य च ।।
11.11 यज्ञश् चेत् प्रतिरुद्धः स्याद् एकेनाङ्गेन यज्वनः । ब्राह्मणस्य विशेषेन धार्मिके सति राजनि ।।
11.11 यज्ञश् चेत् प्रतिरुद्धः स्याद् एकेनाङ्गेन यज्वनः । ब्राह्मणस्य विशेषेन धार्मिके सति राजनि ।।
11.12 यो वैश्यः स्याद् बहुपशुर् हीन क्रतुर् असोमपः । कुटुम्बात् तस्य तद् द्रव्यम् आहरेद् यज्ञसिद्धये ।।
11.12 यो वैश्यः स्याद् बहुपशुर् हीन क्रतुर् असोमपः । कुटुम्बात् तस्य तद् द्रव्यम् आहरेद् यज्ञसिद्धये ।।
11.13 आहरेत् त्रीणि वा द्वे वा कामं शूद्रस्य वेश्मनः । न हि शूद्रस्य यज्ञेषु कश् चिद् अस्ति परिग्रहः ।।
11.13 आहरेत् त्रीणि वा द्वे वा कामं शूद्रस्य वेश्मनः । न हि शूद्रस्य यज्ञेषु कश् चिद् अस्ति परिग्रहः ।।
11.14 यो ‘अनाहिताग्निः शतगुर् अ यज्वा च सहस्रगुः । K:अयज्ञश् तयोर् अपि कुटुम्बाभ्याम् आहरेद् अ विचारयन् ।।
11.14 यो ‘अनाहिताग्निः शतगुर् अ यज्वा च सहस्रगुः । K:अयज्ञश् तयोर् अपि कुटुम्बाभ्याम् आहरेद् अ विचारयन् ।।
11.15 आदान नित्याच् चादातुर् आहरेद् अ प्रयच्छतः । तथा यशो ‘अस्य प्रथते धर्मश् चैव प्रवर्धते ।।
11.15 आदान नित्याच् चादातुर् आहरेद् अ प्रयच्छतः । तथा यशो ‘अस्य प्रथते धर्मश् चैव प्रवर्धते ।।
11.16 तथाऐव सप्तमे भक्ते भक्तानि षड् अन् अश्नता । अश्वस्तनविधानेन हर्तव्यं हीन कर्मणः ।।
11.16 तथाऐव सप्तमे भक्ते भक्तानि षड् अन् अश्नता । अश्वस्तनविधानेन हर्तव्यं हीन कर्मणः ।।
11.17 खलात् क्षेत्राद् अगाराद् वा यतो वाप्य् उपलभ्यते । आख्यातव्यं तु तत् तस्मै पृच्छते यदि पृच्छति ।।
11.17 खलात् क्षेत्राद् अगाराद् वा यतो वाप्य् उपलभ्यते । आख्यातव्यं तु तत् तस्मै पृच्छते यदि पृच्छति ।।
11.18 ब्राह्मणस्वं न हर्तव्यं क्षत्रियेण कदा चन । दस्यु निष्क्रिययोस् तु स्वम् अ जीवन् हर्तुम् अर्हति ।।
11.18 ब्राह्मणस्वं न हर्तव्यं क्षत्रियेण कदा चन । दस्यु निष्क्रिययोस् तु स्वम् अ जीवन् हर्तुम् अर्हति ।।
11.19 यो ‘असाधुभ्यो ‘अर्थम् आदाय साधुभ्यः संप्रयच्छति । स कृत्वा प्लवम् आत्मानं संतारयति ताव् उभौ ।।
11.19 यो ‘असाधुभ्यो ‘अर्थम् आदाय साधुभ्यः संप्रयच्छति । स कृत्वा प्लवम् आत्मानं संतारयति ताव् उभौ ।।
11.20 यद् धनं यज्ञशीलानां देवस्वं तद् विदुर् बुधाः । अ यज्वनाम् तु यद् वित्तम् आसुरस्वं तद् उच्यते ।।
11.20 यद् धनं यज्ञशीलानां देवस्वं तद् विदुर् बुधाः । अ यज्वनाम् तु यद् वित्तम् आसुरस्वं तद् उच्यते ।।
11.21 न तस्मिन् धारयेद् दण्डं धार्मिकः पृथिवीपतिः । क्षत्रियस्य हि बालिश्याद् ब्राह्मणः सीदति क्षुधा ।।
11.21 न तस्मिन् धारयेद् दण्डं धार्मिकः पृथिवीपतिः । क्षत्रियस्य हि बालिश्याद् ब्राह्मणः सीदति क्षुधा ।।
11.22 तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान् महीपतिः । श्रुत शीले च विज्ञाय वृत्तिं धर्म्यां प्रकल्पयेत् ।।
11.22 तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान् महीपतिः । श्रुत शीले च विज्ञाय वृत्तिं धर्म्यां प्रकल्पयेत् ।।
11.23 कल्पयित्वा अस्य वृत्तिं च रक्षेद् एनं समन्ततः । राजा हि धर्मषड्भागं तस्मात् प्राप्नोति रक्षितात् ।।
11.23 कल्पयित्वा अस्य वृत्तिं च रक्षेद् एनं समन्ततः । राजा हि धर्मषड्भागं तस्मात् प्राप्नोति रक्षितात् ।।
11.24 न यज्ञार्थं धनं शूद्राद् विप्रो भिक्षेत कर्हि चित् । यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते ।।
11.24 न यज्ञार्थं धनं शूद्राद् विप्रो भिक्षेत कर्हि चित् । यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते ।।
11.25 याज्ञार्थम् अर्थं भिक्षित्वा यो न सर्वं प्रयच्छति । स याति भासतां विप्रः काकतां वा शतं समाः ।।
11.25 याज्ञार्थम् अर्थं भिक्षित्वा यो न सर्वं प्रयच्छति । स याति भासतां विप्रः काकतां वा शतं समाः ।।
11.26 देवस्वं ब्राह्मणस्वं वा लोभेनोपहिनस्ति यः । स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति ।।
11.26 देवस्वं ब्राह्मणस्वं वा लोभेनोपहिनस्ति यः । स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति ।।
11.27 इष्टिं वैश्वानरीं नित्यं निर्वपेद् अब्दपर्यये । कऌप्तानां पशु सोमानाम् निष्कृत्यर्थम् असंभवे ।।
11.27 इष्टिं वैश्वानरीं नित्यं निर्वपेद् अब्दपर्यये । कऌप्तानां पशु सोमानाम् निष्कृत्यर्थम् असंभवे ।।
11.28 आपत्कल्पेन यो धर्मं कुरुते ‘अनापदि द्विजः । स नाप्नोति फलं तस्य परत्रेति विचारितम् ।।
11.28 आपत्कल्पेन यो धर्मं कुरुते ‘अनापदि द्विजः । स नाप्नोति फलं तस्य परत्रेति विचारितम् ।।
11.29 विश्वैश् च देवैः साध्यैश् च ब्राह्मणैश् च महर्षिभिः । आपत्सु मरणाद् भीतैर् विधेः प्रतिनिधिः कृतः ।।
11.29 विश्वैश् च देवैः साध्यैश् च ब्राह्मणैश् च महर्षिभिः । आपत्सु मरणाद् भीतैर् विधेः प्रतिनिधिः कृतः ।।
11.30 प्रभुः प्रथमकल्पस्य यो ‘अनुकल्पेन वर्तते । न सांपरायिकं तस्य दुर्मतेर् विद्यते फलम् ।।
11.30 प्रभुः प्रथमकल्पस्य यो ‘अनुकल्पेन वर्तते । न सांपरायिकं तस्य दुर्मतेर् विद्यते फलम् ।।
11.31 न ब्राह्मणो वेदयेत किं चिद् राजनि धर्मवित् । स्ववीर्येणैव ताञ् शिष्यान् मानवान् अपकारिणः ।।
11.31 न ब्राह्मणो वेदयेत किं चिद् राजनि धर्मवित् । स्ववीर्येणैव ताञ् शिष्यान् मानवान् अपकारिणः ।।
11.32 स्ववीर्याद् राजवीर्याच् च स्ववीर्यं बलवत्तरम् । तस्मात् स्वेनैव वीर्येण निगृह्णीयाद् अरीन् द्विजः ।।
11.32 स्ववीर्याद् राजवीर्याच् च स्ववीर्यं बलवत्तरम् । तस्मात् स्वेनैव वीर्येण निगृह्णीयाद् अरीन् द्विजः ।।
11.33 श्रुतीर् अथर्वाङ्गिरसीः कुर्याद् इत्य् अ विचारयन् । वाक्शस्त्रं वै ब्राह्मणस्य तेन हन्याद् अरीन् द्विजः ।।
11.33 श्रुतीर् अथर्वाङ्गिरसीः कुर्याद् इत्य् अ विचारयन् । वाक्शस्त्रं वै ब्राह्मणस्य तेन हन्याद् अरीन् द्विजः ।।
11.34 क्षत्रियो बाहुवीर्येण तरेद् आपदम् आत्मनः । धनेन वैश्य शूद्रौ तु जप होमैर् द्विजोत्तमः ।।
11.34 क्षत्रियो बाहुवीर्येण तरेद् आपदम् आत्मनः । धनेन वैश्य शूद्रौ तु जप होमैर् द्विजोत्तमः ।।
11.35 विधाता शासिता वक्ता मैत्रो ब्राह्मण उच्यते । तस्मै नाकुशलम् ब्रूयान् न शुष्कां गिरम् ईरयेत् ।।
11.35 विधाता शासिता वक्ता मैत्रो ब्राह्मण उच्यते । तस्मै नाकुशलम् ब्रूयान् न शुष्कां गिरम् ईरयेत् ।।
11.36 न वै कन्या न युवतिर् नाल्प विद्यो न बालिशः । होता स्याद् अग्निहोत्रस्य नार्तो नासंस्कृतस् तथा ।।
11.36 न वै कन्या न युवतिर् नाल्प विद्यो न बालिशः । होता स्याद् अग्निहोत्रस्य नार्तो नासंस्कृतस् तथा ।।
11.37 नरके हि पतन्त्य् एते जुह्वन्तः स च यस्य तत् । म्जुह्वतः तस्माद् वैतानकुशलो होता स्याद् वेदपारगः ।।
11.37 नरके हि पतन्त्य् एते जुह्वन्तः स च यस्य तत् । म्जुह्वतः तस्माद् वैतानकुशलो होता स्याद् वेदपारगः ।।
11.38 प्राजापत्यम् अ दत्त्वा अश्वम् अग्न्याधेयस्य दक्षिणाम् । अनाहिताग्निर् भवति ब्राह्मणो विभवे सति ।।
11.38 प्राजापत्यम् अ दत्त्वा अश्वम् अग्न्याधेयस्य दक्षिणाम् । अनाहिताग्निर् भवति ब्राह्मणो विभवे सति ।।
11.39 पुण्यान्य् अन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः । न त्व् अल्प दक्षिणैर् यज्ञैर् यजेतेह कथं चन ।।
11.39 पुण्यान्य् अन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः । न त्व् अल्प दक्षिणैर् यज्ञैर् यजेतेह कथं चन ।।
11.40 इन्द्रियाणि यशः स्वर्गम् आयुः कीर्तिं प्रजाः पशून् । हन्त्य् अल्प दक्षिणो यज्ञस् तस्मान् नाल्प धनो यजेत् ।।
11.40 इन्द्रियाणि यशः स्वर्गम् आयुः कीर्तिं प्रजाः पशून् । हन्त्य् अल्प दक्षिणो यज्ञस् तस्मान् नाल्प धनो यजेत् ।।
11.41 अग्निहोत्र्य् अपविध्य अग्नीन् ब्राह्मणः कामकारतः । चान्द्रायणं चरेन् मासं वीरहत्यासमं हि तत् ।।
11.41 अग्निहोत्र्य् अपविध्य अग्नीन् ब्राह्मणः कामकारतः । चान्द्रायणं चरेन् मासं वीरहत्यासमं हि तत् ।।
11.42 ये शूद्राद् अधिगंय अर्थम् अग्निहोत्रम् उपासते । ऋत्विजस् ते हि शूद्राणां ब्रह्मवादिषु गर्हिताः ।।
11.42 ये शूद्राद् अधिगंय अर्थम् अग्निहोत्रम् उपासते । ऋत्विजस् ते हि शूद्राणां ब्रह्मवादिषु गर्हिताः ।।
11.43 तेषां सततम् अज्ञानां वृषलाग्न्युपसेविनाम् । पदा मस्तकम् आक्रम्य दाता दुर्गाणि संतरेत् ।।
11.43 तेषां सततम् अज्ञानां वृषलाग्न्युपसेविनाम् । पदा मस्तकम् आक्रम्य दाता दुर्गाणि संतरेत् ।।
11.44 अ कुर्वन् विहितं कर्म निन्दितं च समाचरन् । प्रसक्तश् चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः ।। म्प्रसज्जन् इन्द्रियार्थेषु
11.44 अ कुर्वन् विहितं कर्म निन्दितं च समाचरन् । प्रसक्तश् चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः ।। म्प्रसज्जन् इन्द्रियार्थेषु
11.45 अकामतः कृते पापे प्रायश्चित्तं विदुर् बुधाः । कामकारकृते ‘अप्य् आहुर् एके श्रुतिनिदर्शनात् ।।
11.45 अकामतः कृते पापे प्रायश्चित्तं विदुर् बुधाः । कामकारकृते ‘अप्य् आहुर् एके श्रुतिनिदर्शनात् ।।
11.46 अकामतः कृतं पापं वेदाभ्यासेन शुध्यति । कामतस् तु कृतं मोहात् प्रायश्चित्तैः पृथग्विधैः ।।
11.46 अकामतः कृतं पापं वेदाभ्यासेन शुध्यति । कामतस् तु कृतं मोहात् प्रायश्चित्तैः पृथग्विधैः ।।
11.47 प्रायश्चित्तीयतां प्राप्य दैवात् पूर्वकृतेन वा । न संसर्गं व्रजेत् सद्भिः प्रायश्चित्ते ‘अकृते द्विजः ।।
11.47 प्रायश्चित्तीयतां प्राप्य दैवात् पूर्वकृतेन वा । न संसर्गं व्रजेत् सद्भिः प्रायश्चित्ते ‘अकृते द्विजः ।।
11.48 इह दुश्चरितैः के चित् के चित् पूर्वकृतैस् तथा । प्राप्नुवन्ति दुर् आत्मानो नरा रूपविपर्ययम् ।।
11.48 इह दुश्चरितैः के चित् के चित् पूर्वकृतैस् तथा । प्राप्नुवन्ति दुर् आत्मानो नरा रूपविपर्ययम् ।।
11.49 सुवर्णचौरः कौनख्यं सुरापः श्यावदन्तताम् । ब्रह्महा क्षयरोगित्वं दौश्चर्म्यं गुरुतल्पगः ।।
11.49 सुवर्णचौरः कौनख्यं सुरापः श्यावदन्तताम् । ब्रह्महा क्षयरोगित्वं दौश्चर्म्यं गुरुतल्पगः ।।
11.50 पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम् । धान्यचौरो ‘अङ्गहीनत्वम् आतिरैक्यं तु मिश्रकः ।।
11.50 पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम् । धान्यचौरो ‘अङ्गहीनत्वम् आतिरैक्यं तु मिश्रकः ।।
11.51 अन्नहर्तामयावित्वम् मौक्यं वागपहारकः । वस्त्रापहारकः श्वैत्र्यं पङ्गुताम् अश्वहारकः ।।
11.51 अन्नहर्तामयावित्वम् मौक्यं वागपहारकः । वस्त्रापहारकः श्वैत्र्यं पङ्गुताम् अश्वहारकः ।।
11.52 एवं कर्मविशेषेण जायन्ते सद्विगर्हिताः । जड मूकान्ध बधिरा विकृताकृतयस् तथा ।।
11.52 एवं कर्मविशेषेण जायन्ते सद्विगर्हिताः । जड मूकान्ध बधिरा विकृताकृतयस् तथा ।।
11.53 चरितव्यम् अतो नित्यं प्रायश्चित्तं विशुद्धये । निन्द्यैर् हि लक्षणैर् युक्ता जायन्ते ‘अनिष्कृतैनसः ।।
11.53 चरितव्यम् अतो नित्यं प्रायश्चित्तं विशुद्धये । निन्द्यैर् हि लक्षणैर् युक्ता जायन्ते ‘अनिष्कृतैनसः ।।
11.54 ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्य् आहुः संसर्गश् चापि तैः सह ।।
11.54 ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्य् आहुः संसर्गश् चापि तैः सह ।।
11.55 अनृतं च समुत्कर्षे राजगामि च पैशुनम् । गुरोश् चालीक निर्बन्धः समानि ब्रह्महत्यया ।।
11.55 अनृतं च समुत्कर्षे राजगामि च पैशुनम् । गुरोश् चालीक निर्बन्धः समानि ब्रह्महत्यया ।।
11.56 ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः । गर्हितानाद्ययोर् जग्धिः सुरापानसमानि षट् ।।
11.56 ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः । गर्हितानाद्ययोर् जग्धिः सुरापानसमानि षट् ।।
11.57 निक्षेपस्यापहरणम् नराश्व रजतस्य च । भूमि वज्र मणीनाम् च रुक्मस्तेयसमं स्मृतम् ।।
11.57 निक्षेपस्यापहरणम् नराश्व रजतस्य च । भूमि वज्र मणीनाम् च रुक्मस्तेयसमं स्मृतम् ।।
11.58 रेतःसेकः स्वयोनीषु कुमारीष्व् अन्त्यजासु च । सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ।।
11.58 रेतःसेकः स्वयोनीषु कुमारीष्व् अन्त्यजासु च । सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ।।
11.59 गोवधो ‘अयाज्य संयाज्यम् पारदार्यात्मविक्रयः । गुरु मातृ पितृ त्यागः स्वाध्यायाग्न्योः सुतस्य च ।।
11.59 गोवधो ‘अयाज्य संयाज्यम् पारदार्यात्मविक्रयः । गुरु मातृ पितृ त्यागः स्वाध्यायाग्न्योः सुतस्य च ।।
11.60 परिवित्तितानुजे ‘अनूढे परिवेदनम् एव च । तयोर् दानं च कन्यायास् तयोर् एव च याजनम् ।।
11.60 परिवित्तितानुजे ‘अनूढे परिवेदनम् एव च । तयोर् दानं च कन्यायास् तयोर् एव च याजनम् ।।
11.61 कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम् । तडागाराम दाराणाम् अपत्यस्य च विक्रयः ।।
11.61 कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम् । तडागाराम दाराणाम् अपत्यस्य च विक्रयः ।।
11.62 व्रात्यता बान्धवत्यागो भृत्याध्यापनम् एव च । भृत्या चाध्ययनादानम् अपण्यानां च विक्रयः ।। म्भृताच् चाध्ययनादानम्
11.62 व्रात्यता बान्धवत्यागो भृत्याध्यापनम् एव च । भृत्या चाध्ययनादानम् अपण्यानां च विक्रयः ।। म्भृताच् चाध्ययनादानम्
11.63 सर्वाकारेष्व् अधीकारो महायन्त्रप्रवर्तनम् । हिम्सौषधीनाम् स्त्र्याजीवो ‘अभिचारो मूलकर्म च ।।
11.63 सर्वाकारेष्व् अधीकारो महायन्त्रप्रवर्तनम् । हिम्सौषधीनाम् स्त्र्याजीवो ‘अभिचारो मूलकर्म च ।।
11.64 इन्धनार्थम् अशुष्काणां द्रुमाणाम् अवपातनम् । आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा ।।
11.64 इन्धनार्थम् अशुष्काणां द्रुमाणाम् अवपातनम् । आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा ।।
11.65 अनाहिताग्निता स्तेयम् ऋणानाम् अनपक्रिया । असच् शाष्त्राधिगमनम् कौशीलव्यस्य च क्रिया ।।
11.65 अनाहिताग्निता स्तेयम् ऋणानाम् अनपक्रिया । असच् शाष्त्राधिगमनम् कौशीलव्यस्य च क्रिया ।।
11.66 धान्य कुप्य पशुस्तेयम् मद्यपस्त्रीनिषेवणम् । स्त्री शूद्र विश् क्षत्रवधो नास्तिक्यं चोपपातकम् ।।
11.66 धान्य कुप्य पशुस्तेयम् मद्यपस्त्रीनिषेवणम् । स्त्री शूद्र विश् क्षत्रवधो नास्तिक्यं चोपपातकम् ।।
11.67 ब्राह्मणस्य रुजः कृत्वा घ्रातिर् अघ्रेय मद्ययोः । म्रुजःकृत्यम् जैह्म्यं च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम् ।।
11.67 ब्राह्मणस्य रुजः कृत्वा घ्रातिर् अघ्रेय मद्ययोः । म्रुजःकृत्यम् जैह्म्यं च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम् ।।
11.68 खराश्वोष्ट्र मृगेभानाम् अजाविकवधस् तथा । संकरीकरणं ज्ञेयं मीनाहि महिषस्य च ।।
11.68 खराश्वोष्ट्र मृगेभानाम् अजाविकवधस् तथा । संकरीकरणं ज्ञेयं मीनाहि महिषस्य च ।।
11.69 निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् । अपात्रीकरणं ज्ञेयम् असत्यस्य च भाषणम् ।।
11.69 निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् । अपात्रीकरणं ज्ञेयम् असत्यस्य च भाषणम् ।।
11.70 कृमि कीट वयो हत्या मद्यानुगतभोजनम् । फलैधः कुसुम स्तेयम् अधैर्यं च मलावहम् ।।
11.70 कृमि कीट वयो हत्या मद्यानुगतभोजनम् । फलैधः कुसुम स्तेयम् अधैर्यं च मलावहम् ।।
11.71 एतान्य् एनांसि सर्वाणि यथोक्तानि पृथक् पृथक््् यैर् यैर् व्रतैर् अपोह्यन्ते तानि सम्यङ् निबोधत ।।
11.71 एतान्य् एनांसि सर्वाणि यथोक्तानि पृथक् पृथक््् यैर् यैर् व्रतैर् अपोह्यन्ते तानि सम्यङ् निबोधत ।।
11.72 ब्रह्महा द्वादश समाः कुटीं कृत्वा वने वसेत् । भैक्षाश्य् आत्मविशुद्ध्यर्थं कृत्वा शवशिरो ध्वजम् ।।
11.72 ब्रह्महा द्वादश समाः कुटीं कृत्वा वने वसेत् । भैक्षाश्य् आत्मविशुद्ध्यर्थं कृत्वा शवशिरो ध्वजम् ।।
11.73 लक्ष्यं शस्त्रभृतां वा स्याद् विदुषाम् इच्छयात्मनः । प्रास्येद् आत्मानम् अग्नौ वा समिद्धे त्रिर् अवाक् शिराः ।।
11.73 लक्ष्यं शस्त्रभृतां वा स्याद् विदुषाम् इच्छयात्मनः । प्रास्येद् आत्मानम् अग्नौ वा समिद्धे त्रिर् अवाक् शिराः ।।
11.74 यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा । अभिजिद् विश्वजिद्भ्याम् वा त्रिवृताग्निष्टुतापि वा ।।
11.74 यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा । अभिजिद् विश्वजिद्भ्याम् वा त्रिवृताग्निष्टुतापि वा ।।
11.75 जपन् वान्यतमम् वेदं योजनानां शतं व्रजेत् । ब्रह्महत्यापनोदाय मितभुएष नियतेन्द्रियः ।।
11.75 जपन् वान्यतमम् वेदं योजनानां शतं व्रजेत् । ब्रह्महत्यापनोदाय मितभुएष नियतेन्द्रियः ।।
11.76 सर्वस्वं वेदविदुषे ब्राह्मणायोपपादयेत् । धनं हि जीवनायालम् गृहं वा स परिच्छदम् ।।
11.76 सर्वस्वं वेदविदुषे ब्राह्मणायोपपादयेत् । धनं हि जीवनायालम् गृहं वा स परिच्छदम् ।।
11.77 हविष्यभुग् वानुसरेत् प्रतिस्रोतः सरस्वतीम् । जपेद् वा नियताहारस् त्रिर् वै वेदस्य संहिताम् ।।
11.77 हविष्यभुग् वानुसरेत् प्रतिस्रोतः सरस्वतीम् । जपेद् वा नियताहारस् त्रिर् वै वेदस्य संहिताम् ।।
11.78 कृत वापनो निवसेद् ग्रामान्ते गोव्रजे ‘अपि वा । आश्रमे वृक्षमूले वा गो ब्राह्मणहिते रतः ।।
11.78 कृत वापनो निवसेद् ग्रामान्ते गोव्रजे ‘अपि वा । आश्रमे वृक्षमूले वा गो ब्राह्मणहिते रतः ।।
11.79 ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान् परित्यजेत् । म्संयक् प्राणान् मुच्यते ब्रह्महत्याया गोप्ता गोर् ब्राह्मणस्य च ।।
11.79 ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान् परित्यजेत् । म्संयक् प्राणान् मुच्यते ब्रह्महत्याया गोप्ता गोर् ब्राह्मणस्य च ।।
11.80 त्रिवारं प्रतिरोद्धा वा सर्वस्वम् अवजित्य वा । म्त्र्यवरम् विप्रस्य तन्निमित्ते वा प्राणालाभे विमुच्यते ।। म्प्राणालाभे ‘अपि मुच्यते
11.80 त्रिवारं प्रतिरोद्धा वा सर्वस्वम् अवजित्य वा । म्त्र्यवरम् विप्रस्य तन्निमित्ते वा प्राणालाभे विमुच्यते ।। म्प्राणालाभे ‘अपि मुच्यते
11.81 एवं दृढ व्रतो नित्यं ब्रह्मचारी समाहितः । समाप्ते द्वादशे वर्षे ब्रह्महत्याम् व्यपोहति ।।
11.81 एवं दृढ व्रतो नित्यं ब्रह्मचारी समाहितः । समाप्ते द्वादशे वर्षे ब्रह्महत्याम् व्यपोहति ।।
11.82 शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे । स्वम् एनो ‘अवभृथस्नातो हयमेधे विमुच्यते ।।
11.82 शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे । स्वम् एनो ‘अवभृथस्नातो हयमेधे विमुच्यते ।।
11.83 धर्मस्य ब्राह्मणो मूलम् अग्रं राजन्य उच्यते । तस्मात् समागमे तेषाम् एनो विख्याप्य शुध्यति ।।
11.83 धर्मस्य ब्राह्मणो मूलम् अग्रं राजन्य उच्यते । तस्मात् समागमे तेषाम् एनो विख्याप्य शुध्यति ।।
11.84 ब्रह्मणः संभवेनैव देवानाम् अपि दैवतम् । प्रमाणं चैव लोकस्य ब्रह्मात्रैव हि कारणम् ।।
11.84 ब्रह्मणः संभवेनैव देवानाम् अपि दैवतम् । प्रमाणं चैव लोकस्य ब्रह्मात्रैव हि कारणम् ।।
11.85 तेषां वेदविदो ब्रूयुस् त्रयो ‘अप्य् एनः सुनिष्कृतिम् । सा तेषां पावनाय स्यात् पवित्रा विदुषां हि वाक् ।। म्पवित्रम्
11.85 तेषां वेदविदो ब्रूयुस् त्रयो ‘अप्य् एनः सुनिष्कृतिम् । सा तेषां पावनाय स्यात् पवित्रा विदुषां हि वाक् ।। म्पवित्रम्
11.86 अतो ‘अन्यतमम् आस्थाय विधिं विप्रः समाहितः । ब्रह्महत्याकृतं पापं व्यपोहत्य् आत्मवत्तया ।।
11.86 अतो ‘अन्यतमम् आस्थाय विधिं विप्रः समाहितः । ब्रह्महत्याकृतं पापं व्यपोहत्य् आत्मवत्तया ।।
11.87 हत्वा गर्भम् अविज्ञातम् एतद् एव व्रतं चरेत् । राजन्य वैश्यौ चेजानाव् आत्रेयीम् एव च स्त्रियम् ।।
11.87 हत्वा गर्भम् अविज्ञातम् एतद् एव व्रतं चरेत् । राजन्य वैश्यौ चेजानाव् आत्रेयीम् एव च स्त्रियम् ।।
11.88 उक्त्वा चैवानृतम् साक्ष्ये प्रतिरुध्य गुरुं तथा । म्प्रतिरभ्य अपहृत्य च निःक्षेपं कृत्वा च स्त्री सुहृत् वधम् ।। म्निक्षेपम्
11.88 उक्त्वा चैवानृतम् साक्ष्ये प्रतिरुध्य गुरुं तथा । म्प्रतिरभ्य अपहृत्य च निःक्षेपं कृत्वा च स्त्री सुहृत् वधम् ।। म्निक्षेपम्
11.89 इयं विशुद्धिर् उदिता प्रमाप्य अकामतो द्विजम् । कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते ।।
11.89 इयं विशुद्धिर् उदिता प्रमाप्य अकामतो द्विजम् । कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते ।।
11.90 सुरां पीत्वा द्विजो मोहाद् अग्नि वर्णाम् सुरां पिबेत् । तया स काये निर्दग्धे मुच्यते किल्बिषात् ततः ।।
11.90 सुरां पीत्वा द्विजो मोहाद् अग्नि वर्णाम् सुरां पिबेत् । तया स काये निर्दग्धे मुच्यते किल्बिषात् ततः ।।
11.91 गोमूत्रम् अग्नि वर्णम् वा पिबेद् उदकम् एव वा । पयो घृतं वा मरणाद् गोशकृद्रसम् एव वा ।।
11.91 गोमूत्रम् अग्नि वर्णम् वा पिबेद् उदकम् एव वा । पयो घृतं वा मरणाद् गोशकृद्रसम् एव वा ।।
11.92 कणान् वा भक्षयेद् अब्दं पिण्याकं वा सकृत् निशि । सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी ।।
11.92 कणान् वा भक्षयेद् अब्दं पिण्याकं वा सकृत् निशि । सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी ।।
11.93 सुरा वै मलम् अन्नानां पाप्मा च मलम् उच्यते । तस्माद् ब्राह्मण राजन्यौ वैश्यश् च न सुरां पिबेत् ।।
11.93 सुरा वै मलम् अन्नानां पाप्मा च मलम् उच्यते । तस्माद् ब्राह्मण राजन्यौ वैश्यश् च न सुरां पिबेत् ।।
11.94 गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ।।
11.94 गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ।।
11.95 यक्ष रक्षः पिशाचान्नम् मद्यं मांसं सुरासवम् । तद् ब्राह्मणेन नात्तव्यम् देवानाम् अश्नता हविः ।।
11.95 यक्ष रक्षः पिशाचान्नम् मद्यं मांसं सुरासवम् । तद् ब्राह्मणेन नात्तव्यम् देवानाम् अश्नता हविः ।।
11.96 अमेध्ये वा पतेन् मत्तो वैदिकं वाप्य् उदाहरेत् । अकार्यम् अन्यत् कुर्याद् वा ब्राह्मणो मदमोहितः ।।
11.96 अमेध्ये वा पतेन् मत्तो वैदिकं वाप्य् उदाहरेत् । अकार्यम् अन्यत् कुर्याद् वा ब्राह्मणो मदमोहितः ।।
11.97 यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत् । तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति ।।
11.97 यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत् । तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति ।।
11.98 एषा विचित्राभिहिता सुरापानस्य निष्कृतिः । अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम् ।।
11.98 एषा विचित्राभिहिता सुरापानस्य निष्कृतिः । अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम् ।।
11.99 सुवर्णस्तेयकृद् विप्रो राजानम् अभिगम्य तु । स्वकर्म ख्यापयन् ब्रूयात् माम् भवान् अनुशास्त्व् इति ।।
11.99 सुवर्णस्तेयकृद् विप्रो राजानम् अभिगम्य तु । स्वकर्म ख्यापयन् ब्रूयात् माम् भवान् अनुशास्त्व् इति ।।
11.100 गृहीत्वा मुसलं राजा सकृद्द् हन्यात् तु तं स्वयम् । वधेन शुध्यति स्तेनो ब्राह्मणस् तपसैव तु ।।
11.100 गृहीत्वा मुसलं राजा सकृद्द् हन्यात् तु तं स्वयम् । वधेन शुध्यति स्तेनो ब्राह्मणस् तपसैव तु ।।
11.101 तपसापनुनुत्सुस् तु सुवर्णस्तेयजं मलम् । चीरवासा द्विजो ‘अरण्ये चरेद् ब्रह्महणो व्रतम् ।।
11.101 तपसापनुनुत्सुस् तु सुवर्णस्तेयजं मलम् । चीरवासा द्विजो ‘अरण्ये चरेद् ब्रह्महणो व्रतम् ।।
11.102 एतैर् व्रतैर् अपोहेत पापं स्तेयकृतं द्विजः । गुरुस्त्रीगमनीयम् तु व्रतैर् एभिर् अपानुदेत् ।।
11.102 एतैर् व्रतैर् अपोहेत पापं स्तेयकृतं द्विजः । गुरुस्त्रीगमनीयम् तु व्रतैर् एभिर् अपानुदेत् ।।
11.103 गुरुतल्प्य् अभिभाष्य एनस् तप्ते स्वप्याद् अयोमये । म्तल्पे स्वप्याद् सूर्मीं ज्वलन्तीं स्वाश्लिष्येन् मृत्युना स विशुध्यति ।। म्वाश्लिष्येन्
11.103 गुरुतल्प्य् अभिभाष्य एनस् तप्ते स्वप्याद् अयोमये । म्तल्पे स्वप्याद् सूर्मीं ज्वलन्तीं स्वाश्लिष्येन् मृत्युना स विशुध्यति ।। म्वाश्लिष्येन्
11.104 स्वयं वा शिष्ण वृषणाव् उत्कृत्य आधाय चाञ्जलौ । नैरृतीं दिशम् आतिष्ठेद् आ निपाताद् अजिह्मगः ।।
11.104 स्वयं वा शिष्ण वृषणाव् उत्कृत्य आधाय चाञ्जलौ । नैरृतीं दिशम् आतिष्ठेद् आ निपाताद् अजिह्मगः ।।
11.105 खट्वाङ्गी चीर वासा वा श्मश्रुलो विजने वने । प्राजापत्यं चरेत् कृच्छ्रम् अब्दम् एकं समाहितः ।।
11.105 खट्वाङ्गी चीर वासा वा श्मश्रुलो विजने वने । प्राजापत्यं चरेत् कृच्छ्रम् अब्दम् एकं समाहितः ।।
11.106 चान्द्रायणं वा त्रीन् मासान् अभ्यस्येन् नियतेन्द्रियः । हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये ।।
11.106 चान्द्रायणं वा त्रीन् मासान् अभ्यस्येन् नियतेन्द्रियः । हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये ।।
11.107 एतैर् व्रतैर् अपोहेयुर् महापातकिनो मलम् । उपपातकिनस् त्व् एवम् एभिर् नानाविधैर् व्रतैः ।।
11.107 एतैर् व्रतैर् अपोहेयुर् महापातकिनो मलम् । उपपातकिनस् त्व् एवम् एभिर् नानाविधैर् व्रतैः ।।
11.108 उपपातकसंयुक्तो गोघ्नो मासं यवान् पिबेत् । कृत वापो वसेद् गोष्ठे चर्मणा तेन संवृतः ।।
11.108 उपपातकसंयुक्तो गोघ्नो मासं यवान् पिबेत् । कृत वापो वसेद् गोष्ठे चर्मणा तेन संवृतः ।।
11.109 चतुर्थकालम् अश्नीयाद् अ क्षार लवणम् मितम् । गोमूत्रेणाचरेत् स्नानं द्वौ मासौ नियतेन्द्रियः ।।
11.109 चतुर्थकालम् अश्नीयाद् अ क्षार लवणम् मितम् । गोमूत्रेणाचरेत् स्नानं द्वौ मासौ नियतेन्द्रियः ।।
11.110 दिवानुगच्छेद् गास् तास् तु तिष्ठन्न् ऊर्ध्वं रजः पिबेत् । शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वसेत् ।। म्वीरासनो
11.110 दिवानुगच्छेद् गास् तास् तु तिष्ठन्न् ऊर्ध्वं रजः पिबेत् । शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वसेत् ।। म्वीरासनो
11.111 तिष्ठन्तीष्व् अनुतिष्ठेत् तु व्रजन्तीष्व् अप्य् अनुव्रजेत् । आसीनासु तथासीनो नियतो वीत मत्सरः ।।
11.111 तिष्ठन्तीष्व् अनुतिष्ठेत् तु व्रजन्तीष्व् अप्य् अनुव्रजेत् । आसीनासु तथासीनो नियतो वीत मत्सरः ।।
11.112 आतुराम् अभिशस्तां वा चौर व्याघ्रादिभिर् भयैः । पतितां पङ्कलग्नं वा सर्वोपायैर् विमोचयेत् ।। K:सर्वप्राणैर्
11.112 आतुराम् अभिशस्तां वा चौर व्याघ्रादिभिर् भयैः । पतितां पङ्कलग्नं वा सर्वोपायैर् विमोचयेत् ।। K:सर्वप्राणैर्
11.113 उष्णे वर्षति शीते वा मारुते वाति वा भृशम् । न कुर्वीत आत्मनस् त्राणं गोर् अ कृत्वा तु शक्तितः ।।
11.113 उष्णे वर्षति शीते वा मारुते वाति वा भृशम् । न कुर्वीत आत्मनस् त्राणं गोर् अ कृत्वा तु शक्तितः ।।
11.114 आत्मनो यदि वान्येषाम् गृहे क्षेत्रे ‘अथ वा खले । भक्षयन्तीं न कथयेत् पिबन्तं चैव वत्सकम् ।।
11.114 आत्मनो यदि वान्येषाम् गृहे क्षेत्रे ‘अथ वा खले । भक्षयन्तीं न कथयेत् पिबन्तं चैव वत्सकम् ।।
11.115 अनेन विधिना यस् तु गोघ्नो गाम् अनुगच्छति । स गोहत्याकृतं पापं त्रिभिर् मासैर् व्यपोहति ।।
11.115 अनेन विधिना यस् तु गोघ्नो गाम् अनुगच्छति । स गोहत्याकृतं पापं त्रिभिर् मासैर् व्यपोहति ।।
11.116 वृषभैकादशा गाश् च दद्यात् सुचरित व्रतः । अ विद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ।।
11.116 वृषभैकादशा गाश् च दद्यात् सुचरित व्रतः । अ विद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ।।
11.117 एतद् एव व्रतं कुर्युर् उपपातकिनो द्विजाः । अवकीर्णिवर्ज्यं शुद्ध्यर्थं चान्द्रायणम् अथापि वा ।। म् अवकीर्णिवर्जम्
11.117 एतद् एव व्रतं कुर्युर् उपपातकिनो द्विजाः । अवकीर्णिवर्ज्यं शुद्ध्यर्थं चान्द्रायणम् अथापि वा ।। म् अवकीर्णिवर्जम्
11.118 अवकीर्णी तु काणेन गर्दभेन चतुष्पथे । पाकयज्ञविधानेन यजेत निरृतिं निशि ।।
11.118 अवकीर्णी तु काणेन गर्दभेन चतुष्पथे । पाकयज्ञविधानेन यजेत निरृतिं निशि ।।
11.119 हुत्वा अग्नौ विधिवद्द् होमान् अन्ततश् च समेत्य् ऋचा । वातेन्द्र गुरु वह्नीनाम् जुहुयात् सर्पिषाहुतीः ।।
11.119 हुत्वा अग्नौ विधिवद्द् होमान् अन्ततश् च समेत्य् ऋचा । वातेन्द्र गुरु वह्नीनाम् जुहुयात् सर्पिषाहुतीः ।।
11.120 कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः । अतिक्रमं व्रतस्याहुर् धर्मज्ञा ब्रह्मवादिनः ।।
11.120 कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः । अतिक्रमं व्रतस्याहुर् धर्मज्ञा ब्रह्मवादिनः ।।
11.121 मारुतं पुरुहूतं च गुरुं पावकम् एव च । चतुरो व्रतिनो ‘अभ्येति ब्राह्मं तेजो ‘अवकीर्णिनः ।।
11.121 मारुतं पुरुहूतं च गुरुं पावकम् एव च । चतुरो व्रतिनो ‘अभ्येति ब्राह्मं तेजो ‘अवकीर्णिनः ।।
11.122 एतस्मिन्न् एनसि प्राप्ते वसित्वा गर्दभाजिनम् । सप्तागारांश् चरेद् भैक्षं स्वकर्म परिकीर्तयन् ।।
11.122 एतस्मिन्न् एनसि प्राप्ते वसित्वा गर्दभाजिनम् । सप्तागारांश् चरेद् भैक्षं स्वकर्म परिकीर्तयन् ।।
11.123 तेभ्यो लब्धेन भैक्षेण वर्तयन्न् एककालिकम् । उपस्पृशंस् त्रिषवणं त्व् अब्देन स विशुध्यति ।। म्त्रिषवणम् अब्देन
11.123 तेभ्यो लब्धेन भैक्षेण वर्तयन्न् एककालिकम् । उपस्पृशंस् त्रिषवणं त्व् अब्देन स विशुध्यति ।। म्त्रिषवणम् अब्देन
11.124 जातिभ्रंशकरं कर्म कृत्वा अन्यतमम् इच्छया । चरेत् सांतपनं कृच्छ्रं प्राजापत्यम् अनिच्छया ।।
11.124 जातिभ्रंशकरं कर्म कृत्वा अन्यतमम् इच्छया । चरेत् सांतपनं कृच्छ्रं प्राजापत्यम् अनिच्छया ।।
11.125 संकरापात्रकृत्यासु मासं शोधनम् ऐन्दवम् । म् ऐन्दवः मलिनीकरणीयेषु तप्तः स्याद् यावकैस् त्र्यहम् ।।
11.125 संकरापात्रकृत्यासु मासं शोधनम् ऐन्दवम् । म् ऐन्दवः मलिनीकरणीयेषु तप्तः स्याद् यावकैस् त्र्यहम् ।।
11.126 तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः । वैश्ये ‘अष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस् तु षोडशः ।।
11.126 तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः । वैश्ये ‘अष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस् तु षोडशः ।।
11.127 अकामतस् तु राजन्यं विनिपात्य द्विजोत्तमः । वृषभैकसहस्रा गा दद्यात् सुचरित व्रतः ।।
11.127 अकामतस् तु राजन्यं विनिपात्य द्विजोत्तमः । वृषभैकसहस्रा गा दद्यात् सुचरित व्रतः ।।
11.128 त्र्यब्दं चरेद् वा नियतो जटी ब्रह्महणो व्रतम् । वसन् दूरतरे ग्रामाद् वृक्षमूल निकेतनः ।।
11.128 त्र्यब्दं चरेद् वा नियतो जटी ब्रह्महणो व्रतम् । वसन् दूरतरे ग्रामाद् वृक्षमूल निकेतनः ।।
11.129 एतद् एव चरेद् अब्दं प्रायश्चित्तं द्विजोत्तमः । प्रमाप्य वैश्यं वृत्तस्थं दद्याच् चैकशतम् ।। म्दद्याद् वैकशतम् गवाम्
11.129 एतद् एव चरेद् अब्दं प्रायश्चित्तं द्विजोत्तमः । प्रमाप्य वैश्यं वृत्तस्थं दद्याच् चैकशतम् ।। म्दद्याद् वैकशतम् गवाम्
11.130 एतद् एव व्रतं कृत्स्नं षण्मासाञ् शूद्रहा चरेत् । वृषभैकादशा वापि दद्याद् विप्राय गाः सिताः ।।
11.130 एतद् एव व्रतं कृत्स्नं षण्मासाञ् शूद्रहा चरेत् । वृषभैकादशा वापि दद्याद् विप्राय गाः सिताः ।।
11.131 मार्जार नकुलौ हत्वा चाषं मण्डूकम् एव च । श्व गोधोलूक काकाम्श् च शूद्रहत्याव्रतं चरेत् ।।
11.131 मार्जार नकुलौ हत्वा चाषं मण्डूकम् एव च । श्व गोधोलूक काकाम्श् च शूद्रहत्याव्रतं चरेत् ।।
11.132 पयः पिबेत् त्रिरात्रं वा योजनं वाध्वनो व्रजेत् । उपस्पृशेत् स्रवन्त्यां वा सूक्तं वाब् दैवतम् जपेत् ।।
11.132 पयः पिबेत् त्रिरात्रं वा योजनं वाध्वनो व्रजेत् । उपस्पृशेत् स्रवन्त्यां वा सूक्तं वाब् दैवतम् जपेत् ।।
11.133 अभ्रिं कार्ष्णायसीं दद्यात् सर्पं हत्वा द्विजोत्तमः । पलालभारकं षण्ढे सैसकं चैकमाषकम् ।।
11.133 अभ्रिं कार्ष्णायसीं दद्यात् सर्पं हत्वा द्विजोत्तमः । पलालभारकं षण्ढे सैसकं चैकमाषकम् ।।
11.134 घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरौ । शुके द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम् ।।
11.134 घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरौ । शुके द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम् ।।
11.135 हत्वा हंसं बलाकां च बकं बर्हिणम् एव च । वानरं श्येन भासौ च स्पर्शयेद् ब्राह्मणाय गाम् ।।
11.135 हत्वा हंसं बलाकां च बकं बर्हिणम् एव च । वानरं श्येन भासौ च स्पर्शयेद् ब्राह्मणाय गाम् ।।
11.136 वासो दद्याद्द् हयं हत्वा पञ्च नीलान् वृषान् गजम् । अज मेषाव् अनड्वाहं खरं हत्वा एकहायनम् ।।
11.136 वासो दद्याद्द् हयं हत्वा पञ्च नीलान् वृषान् गजम् । अज मेषाव् अनड्वाहं खरं हत्वा एकहायनम् ।।
11.137 क्रव्यादांस् तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीम् । अक्रव्यादान् वत्सतरीम् उष्ट्रं हत्वा तु कृष्णलम् ।।
11.137 क्रव्यादांस् तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीम् । अक्रव्यादान् वत्सतरीम् उष्ट्रं हत्वा तु कृष्णलम् ।।
11.138 जीन कार्मुक बस्तावीन् पृथग् दद्याद् विशुद्धये । चतुर्णाम् अपि वर्णानां नारीर् हत्वा अन् अवस्थिताः ।।
11.138 जीन कार्मुक बस्तावीन् पृथग् दद्याद् विशुद्धये । चतुर्णाम् अपि वर्णानां नारीर् हत्वा अन् अवस्थिताः ।।
11.139 दानेन वधनिर्णेकं सर्पादीनाम् अ शक्नुवन् । एकैकशश् चरेत् कृच्छ्रं द्विजः पापापनुत्तये ।।
11.139 दानेन वधनिर्णेकं सर्पादीनाम् अ शक्नुवन् । एकैकशश् चरेत् कृच्छ्रं द्विजः पापापनुत्तये ।।
11.140 अस्थिमतां तु सत्त्वानां सहस्रस्य प्रमापणे । पूर्णे चानस्य् अन् अस्थ्नाम् तु शूद्रहत्याव्रतं चरेत् ।।
11.140 अस्थिमतां तु सत्त्वानां सहस्रस्य प्रमापणे । पूर्णे चानस्य् अन् अस्थ्नाम् तु शूद्रहत्याव्रतं चरेत् ।।
11.141 किं चिद् एव तु विप्राय दद्याद् अस्थिमतां वधे । अन् अस्थ्नाम् चैव हिंसायां प्राणायामेन शुध्यति ।।
11.141 किं चिद् एव तु विप्राय दद्याद् अस्थिमतां वधे । अन् अस्थ्नाम् चैव हिंसायां प्राणायामेन शुध्यति ।।
11.142 फलदानां तु वृक्षाणां छेदने जप्यम् ऋच् शतम् । गुल्म वल्ली लतानाम् च पुष्पितानां च वीरुधाम् ।।
11.142 फलदानां तु वृक्षाणां छेदने जप्यम् ऋच् शतम् । गुल्म वल्ली लतानाम् च पुष्पितानां च वीरुधाम् ।।
11.143 अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः । फल पुष्पोद्भवानाम् च घृतप्राशो विशोधनम् ।।
11.143 अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः । फल पुष्पोद्भवानाम् च घृतप्राशो विशोधनम् ।।
11.144 कृष्तजानाम् ओषधीनां जातानां च स्वयं वने । वृथालम्भे ‘अनुगच्छेद् गां दिनम् एकं पयो व्रतः ।।
11.144 कृष्तजानाम् ओषधीनां जातानां च स्वयं वने । वृथालम्भे ‘अनुगच्छेद् गां दिनम् एकं पयो व्रतः ।।
11.145 एतैर् व्रतैर् अपोह्यं स्याद् एनो हिम्सा समुद्भवम् । ज्ञानाज्ञानकृतम् कृत्स्नं शृणुत अनाद्यभक्षणे ।।
11.145 एतैर् व्रतैर् अपोह्यं स्याद् एनो हिम्सा समुद्भवम् । ज्ञानाज्ञानकृतम् कृत्स्नं शृणुत अनाद्यभक्षणे ।।
11.146 अज्ञानाद् वारुणीं पीत्वा संस्कारेणैव शुध्यति । मतिपूर्वम् अनिर्देश्यं प्राणान्तिकम् इति स्थितिः ।।
11.146 अज्ञानाद् वारुणीं पीत्वा संस्कारेणैव शुध्यति । मतिपूर्वम् अनिर्देश्यं प्राणान्तिकम् इति स्थितिः ।।
11.147 अपः सुराभाजनस्था मद्यभाण्डस्थितास् तथा । पञ्चरात्रं पिबेत् पीत्वा शङ्खपुष्पीशृतं पयः ।।
11.147 अपः सुराभाजनस्था मद्यभाण्डस्थितास् तथा । पञ्चरात्रं पिबेत् पीत्वा शङ्खपुष्पीशृतं पयः ।।
11.148 स्पृष्ट्व दत्त्वा च मदिरां विधिवत् प्रतिगृह्य च । शूद्रोच्छिष्टाश् च पीत्वा अपः कुशवारि पिबेत् त्र्यहम् ।।
11.148 स्पृष्ट्व दत्त्वा च मदिरां विधिवत् प्रतिगृह्य च । शूद्रोच्छिष्टाश् च पीत्वा अपः कुशवारि पिबेत् त्र्यहम् ।।
11.149 ब्राह्मणस् तु सुरापस्य गन्धम् आघ्राय सोमपः । प्राणान् अप्सु त्रिर् आयम्य घृतं प्राश्य विशुध्यति ।।
11.149 ब्राह्मणस् तु सुरापस्य गन्धम् आघ्राय सोमपः । प्राणान् अप्सु त्रिर् आयम्य घृतं प्राश्य विशुध्यति ।।
11.150 अज्ञानात् प्राश्य विष् मूत्रम् सुरासंस्पृष्टम् एव च । पुनः संस्कारम् अर्हन्ति त्रयो वर्णा द्विजातयः ।।
11.150 अज्ञानात् प्राश्य विष् मूत्रम् सुरासंस्पृष्टम् एव च । पुनः संस्कारम् अर्हन्ति त्रयो वर्णा द्विजातयः ।।
11.151 वपनं मेखला दण्डो भैक्षचर्या व्रतानि च । म्भैक्ष्यचर्या निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि ।।
11.151 वपनं मेखला दण्डो भैक्षचर्या व्रतानि च । म्भैक्ष्यचर्या निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि ।।
11.152 अभोज्यानां तु भुक्त्वा अन्नम् स्त्री शूद्रोच्छिष्टम् एव च । जग्ध्वा मांसम् अभक्ष्यं च सप्तरात्रं यवान् पिबेत् ।।
11.152 अभोज्यानां तु भुक्त्वा अन्नम् स्त्री शूद्रोच्छिष्टम् एव च । जग्ध्वा मांसम् अभक्ष्यं च सप्तरात्रं यवान् पिबेत् ।।
11.153 शुक्तानि च कषायांश् च पीत्वा मेध्यान्य् अपि द्विजः । तावद् भवत्य् अ प्रयतो यावत् तन् न व्रजत्य् अधः ।।
11.153 शुक्तानि च कषायांश् च पीत्वा मेध्यान्य् अपि द्विजः । तावद् भवत्य् अ प्रयतो यावत् तन् न व्रजत्य् अधः ।।
11.154 विड्वराह खरोष्त्राणाम् गोमायोः कपि काकयोः । प्राश्य मूत्र पुरीषाणि द्विजश् चान्द्रायणं चरेत् ।।
11.154 विड्वराह खरोष्त्राणाम् गोमायोः कपि काकयोः । प्राश्य मूत्र पुरीषाणि द्विजश् चान्द्रायणं चरेत् ।।
11.155 शुष्काणि भुक्त्वा मांसानि भौमानि कवकानि च । अज्ञातं चैव सूनास्थम् एतद् एव व्रतं चरेत् ।।
11.155 शुष्काणि भुक्त्वा मांसानि भौमानि कवकानि च । अज्ञातं चैव सूनास्थम् एतद् एव व्रतं चरेत् ।।
11.156 क्रव्याद सूकरोष्ट्राणाम् कुक्कुटानां च भक्षणे । नर काक खराणाम् च तप्तकृच्छ्रं विशोधनम् ।।
11.156 क्रव्याद सूकरोष्ट्राणाम् कुक्कुटानां च भक्षणे । नर काक खराणाम् च तप्तकृच्छ्रं विशोधनम् ।।
11.157 मासिकान्नं तु यो ‘अश्नीयाद् असमावर्तको द्विजः । स त्रीण्य् अहान्य् उपवसेद् एकाहं चोदके वसेत् ।।
11.157 मासिकान्नं तु यो ‘अश्नीयाद् असमावर्तको द्विजः । स त्रीण्य् अहान्य् उपवसेद् एकाहं चोदके वसेत् ।।
11.158 ब्रह्मचारी तु यो ‘अश्नीयान् मधु मांसं कथं चन । म्व्रतचारी तु स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत् ।।
11.158 ब्रह्मचारी तु यो ‘अश्नीयान् मधु मांसं कथं चन । म्व्रतचारी तु स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत् ।।
11.159 बिडाल काकाखूच्छिष्टम् जग्ध्वा श्व नकुलस्य च । केश कीटावपन्नम् च पिबेद् ब्रह्मसुवर्चलाम् ।।
11.159 बिडाल काकाखूच्छिष्टम् जग्ध्वा श्व नकुलस्य च । केश कीटावपन्नम् च पिबेद् ब्रह्मसुवर्चलाम् ।।
11.160 अभोज्यम् अन्नं नात्तव्यम् आत्मनः शुद्धिम् इच्छता । अज्ञानभुक्तं तूत्तार्यम् शोध्यं वाप्य् आशु शोधनैः ।।
11.160 अभोज्यम् अन्नं नात्तव्यम् आत्मनः शुद्धिम् इच्छता । अज्ञानभुक्तं तूत्तार्यम् शोध्यं वाप्य् आशु शोधनैः ।।
11.161 एषो ‘अनाद्यादनस्योक्तो व्रतानां विविधो विधिः । स्तेयदोषापहर्त्qणां व्रतानां श्रूयतां विधिः ।।
11.161 एषो ‘अनाद्यादनस्योक्तो व्रतानां विविधो विधिः । स्तेयदोषापहर्त्qणां व्रतानां श्रूयतां विधिः ।।
11.162 धान्यान्न धनचौर्याणि कृत्वा कामाद् द्विजोत्तमः । स्वजातीयगृहाद् एव कृच्छ्राब्देन विशुध्यति ।।
11.162 धान्यान्न धनचौर्याणि कृत्वा कामाद् द्विजोत्तमः । स्वजातीयगृहाद् एव कृच्छ्राब्देन विशुध्यति ।।
11.163 मनुष्याणां तु हरणे स्त्रीणां क्षेत्र गृहस्य च । कूप वापीजलानाम् च शुद्धिश् चान्द्रायणं स्मृतम् ।।
11.163 मनुष्याणां तु हरणे स्त्रीणां क्षेत्र गृहस्य च । कूप वापीजलानाम् च शुद्धिश् चान्द्रायणं स्मृतम् ।।
11.164 द्रव्याणाम् अल्प साराणाम् स्तेयं कृत्वान्यवेश्मतः । म्कृत्वा अन्यवेश्मनि चरेत् सांतपनं कृच्छ्रं तन् निर्यात्य् आत्मशुद्धये ।।
11.164 द्रव्याणाम् अल्प साराणाम् स्तेयं कृत्वान्यवेश्मतः । म्कृत्वा अन्यवेश्मनि चरेत् सांतपनं कृच्छ्रं तन् निर्यात्य् आत्मशुद्धये ।।
11.165 भक्ष्य भोज्यापहरणे यान शय्यासनस्य च । पुष्प मूल फलानाम् च पञ्चगव्यं विशोधनम् ।।
11.165 भक्ष्य भोज्यापहरणे यान शय्यासनस्य च । पुष्प मूल फलानाम् च पञ्चगव्यं विशोधनम् ।।
11.166 तृण काष्ठ द्रुमाणाम् च शुष्कान्नस्य गुडस्य च । चेल चर्मामिषाणाम् च त्रिरात्रं स्याद् अभोजनम् ।। म्चैल चर्मामिक्षाणाम्
11.166 तृण काष्ठ द्रुमाणाम् च शुष्कान्नस्य गुडस्य च । चेल चर्मामिषाणाम् च त्रिरात्रं स्याद् अभोजनम् ।। म्चैल चर्मामिक्षाणाम्
11.167 मणि मुक्ता प्रवालानाम् ताम्रस्य रजतस्य च । अयः काम्स्योपलानाम् च द्वादशाहं कणान्नता ।।
11.167 मणि मुक्ता प्रवालानाम् ताम्रस्य रजतस्य च । अयः काम्स्योपलानाम् च द्वादशाहं कणान्नता ।।
11.168 कार्पास कीटजोर्णानाम् द्विशफैकशफस्य च । म्द्वेशफैकखुरस्य च पक्षि गन्धौषधीनाम् च रज्ज्वाश् चैव त्र्यहं पयः ।।
11.168 कार्पास कीटजोर्णानाम् द्विशफैकशफस्य च । म्द्वेशफैकखुरस्य च पक्षि गन्धौषधीनाम् च रज्ज्वाश् चैव त्र्यहं पयः ।।
11.169 एतैर् व्रतैर् अपोहेत पापं स्तेयकृतं द्विजः । अगम्यागमनीयं तु व्रतैर् एभिर् अपानुदेत् ।।
11.169 एतैर् व्रतैर् अपोहेत पापं स्तेयकृतं द्विजः । अगम्यागमनीयं तु व्रतैर् एभिर् अपानुदेत् ।।
11.170 गुरुतल्पव्रतं कुर्याद् रेतः सिक्त्वा स्वयोनिषु । सख्युः पुत्रस्य च स्त्रीषु कुमारीष्व् अन्त्यजासु च ।।
11.170 गुरुतल्पव्रतं कुर्याद् रेतः सिक्त्वा स्वयोनिषु । सख्युः पुत्रस्य च स्त्रीषु कुमारीष्व् अन्त्यजासु च ।।
11.171 पैतृस्वसेयीं भगिनीं स्वस्रीयां मातुर् एव च । मातुश् च भ्रातुस् तनयां गत्वा चान्द्रायणं चरेत् ।। भ्रातुर् आप्तस्य गत्वा
11.171 पैतृस्वसेयीं भगिनीं स्वस्रीयां मातुर् एव च । मातुश् च भ्रातुस् तनयां गत्वा चान्द्रायणं चरेत् ।। भ्रातुर् आप्तस्य गत्वा
11.172 एतास् तिस्रस् तु भार्यार्थे नोपयच्छेत् तु बुद्धिमान् । ज्ञातित्वेनान् उपेयास् ताः पतति ह्य् उपयन्न् अधः ।।
11.172 एतास् तिस्रस् तु भार्यार्थे नोपयच्छेत् तु बुद्धिमान् । ज्ञातित्वेनान् उपेयास् ताः पतति ह्य् उपयन्न् अधः ।।
11.173 अमानुषीषू पुरुष उदक्यायाम् अयोनिषु । रेतः सिक्त्वा जले चैव कृच्छ्रं सांतपनं चरेत् ।।
11.173 अमानुषीषू पुरुष उदक्यायाम् अयोनिषु । रेतः सिक्त्वा जले चैव कृच्छ्रं सांतपनं चरेत् ।।
11.174 मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः । गो याने ‘अप्सु दिवा चैव स वासाः स्नानम् आचरेत् ।।
11.174 मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः । गो याने ‘अप्सु दिवा चैव स वासाः स्नानम् आचरेत् ।।
11.175 चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । पतत्य् अज्ञानतो विप्रो ज्ञानात् साम्यं तु गच्छति ।।
11.175 चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । पतत्य् अज्ञानतो विप्रो ज्ञानात् साम्यं तु गच्छति ।।
11.176 विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्याद् एकवेश्मनि । यत् पुंसः परदारेषु तच् चैनाम् चारयेद् व्रतम् ।।
11.176 विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्याद् एकवेश्मनि । यत् पुंसः परदारेषु तच् चैनाम् चारयेद् व्रतम् ।।
11.177 सा चेत् पुनः प्रदुष्येत् तु सदृशेनोपमन्त्रिता । K:सदृशेनोपयन्त्रिता कृच्छ्रं चान्द्रायणं चैव तद् अस्याः पावनं स्मृतम् ।।
11.177 सा चेत् पुनः प्रदुष्येत् तु सदृशेनोपमन्त्रिता । K:सदृशेनोपयन्त्रिता कृच्छ्रं चान्द्रायणं चैव तद् अस्याः पावनं स्मृतम् ।।
11.178 यत् करोत्य् एकरात्रेण वृषलीसेवनाद् द्विजः । तद् भैक्षभुज् जपन् नित्यं त्रिभिर् वर्षैर् व्यपोहति ।।
11.178 यत् करोत्य् एकरात्रेण वृषलीसेवनाद् द्विजः । तद् भैक्षभुज् जपन् नित्यं त्रिभिर् वर्षैर् व्यपोहति ।।
11.179 एषा पापकृताम् उक्ता चतुर्णाम् अपि निष्कृतिः । पतितैः संप्रयुक्तानाम् इमाः शृणुत निष्कृतीः ।।
11.179 एषा पापकृताम् उक्ता चतुर्णाम् अपि निष्कृतिः । पतितैः संप्रयुक्तानाम् इमाः शृणुत निष्कृतीः ।।
11.180 संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनाद् यौनात् न तु यानासनाशनात् ।।
11.180 संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनाद् यौनात् न तु यानासनाशनात् ।।
11.181 यो येन पतितेनैषाम् संसर्गं याति मानवः । स तस्यैव व्रतं कुर्यात् तत्संसर्गविशुद्धये ।।
11.181 यो येन पतितेनैषाम् संसर्गं याति मानवः । स तस्यैव व्रतं कुर्यात् तत्संसर्गविशुद्धये ।।
11.182 पतितस्योदकम् कार्यं सपिण्डैर् बान्धवैर् बहिः । निन्दिते ‘अहनि सायाह्ने ज्ञात्यृत्विज् गुरुसंनिधौ ।।
11.182 पतितस्योदकम् कार्यं सपिण्डैर् बान्धवैर् बहिः । निन्दिते ‘अहनि सायाह्ने ज्ञात्यृत्विज् गुरुसंनिधौ ।।
11.183 दासी घटम् अपां पूर्णं पर्यस्येत् प्रेतवत् पदा । अहोरात्रम् उपासीरन्न् अशौचं बान्धवैः सह ।।
11.183 दासी घटम् अपां पूर्णं पर्यस्येत् प्रेतवत् पदा । अहोरात्रम् उपासीरन्न् अशौचं बान्धवैः सह ।।
11.184 निवर्तेरंश् च तस्मात् तु संभाषण सहासने । दायाद्यस्य प्रदानं च यात्रा चैव हि लौकिकी ।।
11.184 निवर्तेरंश् च तस्मात् तु संभाषण सहासने । दायाद्यस्य प्रदानं च यात्रा चैव हि लौकिकी ।।
11.185 ज्येष्ठता च निवर्तेत ज्येष्ठावाप्यं च यद् धनम् । म्यद् वसु ज्येष्ठांशं प्राप्नुयाच् चास्य यवीयान् गुणतो ‘अधिकः ।।
11.185 ज्येष्ठता च निवर्तेत ज्येष्ठावाप्यं च यद् धनम् । म्यद् वसु ज्येष्ठांशं प्राप्नुयाच् चास्य यवीयान् गुणतो ‘अधिकः ।।
11.186 प्रायश्चित्ते तु चरिते पूर्णकुम्भम् अपां नवम् । तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ।।
11.186 प्रायश्चित्ते तु चरिते पूर्णकुम्भम् अपां नवम् । तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ।।
11.187 स त्व् अप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम् । सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् ।।
11.187 स त्व् अप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम् । सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् ।।
11.188 एतद् एव विधिं कुर्याद् योषित्सु पतितास्व् अपि । म् एतम् एव विधिं वस्त्रान्न पानम् देयं तु वसेयुश् च गृहान्तिके ।।
11.188 एतद् एव विधिं कुर्याद् योषित्सु पतितास्व् अपि । म् एतम् एव विधिं वस्त्रान्न पानम् देयं तु वसेयुश् च गृहान्तिके ।।
11.189 एनस्विभिर् अ निर्णिक्तैर् नार्थम् किं चित् सहाचरेत् । कृतनिर्णेजनांश् चैव न जुगुप्सेत कर्हि चित् ।। म्कृतनिर्णेजनाम्श् चैतान्
11.189 एनस्विभिर् अ निर्णिक्तैर् नार्थम् किं चित् सहाचरेत् । कृतनिर्णेजनांश् चैव न जुगुप्सेत कर्हि चित् ।। म्कृतनिर्णेजनाम्श् चैतान्
11.190 बालघ्नांश् च कृतघ्नांश् च विशुद्धान् अपि धर्मतः । शरणागतहन्त्qंश् च स्त्रीहन्त्qंश् च न संवसेत् ।।
11.190 बालघ्नांश् च कृतघ्नांश् च विशुद्धान् अपि धर्मतः । शरणागतहन्त्qंश् च स्त्रीहन्त्qंश् च न संवसेत् ।।
11.191 येषां द्विजानां सावित्री नानूच्येत यथाविधि । तांश् चारयित्वा त्रीन् कृच्छ्रान् यथाविध्युपनाययेत् ।।
11.191 येषां द्विजानां सावित्री नानूच्येत यथाविधि । तांश् चारयित्वा त्रीन् कृच्छ्रान् यथाविध्युपनाययेत् ।।
11.192 प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास् तु ये द्विजाः । ब्रह्मणा च परित्यक्तास् तेषाम् अप्य् एतद् आदिशेत् ।।
11.192 प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास् तु ये द्विजाः । ब्रह्मणा च परित्यक्तास् तेषाम् अप्य् एतद् आदिशेत् ।।
11.193 यद् गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् । तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ।।
11.193 यद् गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् । तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ।।
11.194 जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः । मासं गोष्ठे पयः पीत्वा मुच्यते ‘असत्प्रतिग्रहात् ।।
11.194 जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः । मासं गोष्ठे पयः पीत्वा मुच्यते ‘असत्प्रतिग्रहात् ।।
11.195 उपवासकृशं तं तु गोव्रजात् पुनर् आगतम् । प्रणतं प्रति पृच्छेयुः साम्यं सौम्येच्छसि इति किम् ।।
11.195 उपवासकृशं तं तु गोव्रजात् पुनर् आगतम् । प्रणतं प्रति पृच्छेयुः साम्यं सौम्येच्छसि इति किम् ।।
11.196 सत्यम् उक्त्वा तु विप्रेषु विकिरेद् यवसं गवाम् । गोभिः प्रवर्तिते तीर्थे कुर्युस् तस्य परिग्रहम् ।।
11.196 सत्यम् उक्त्वा तु विप्रेषु विकिरेद् यवसं गवाम् । गोभिः प्रवर्तिते तीर्थे कुर्युस् तस्य परिग्रहम् ।।
11.197 व्रात्यानां याजनं कृत्वा परेषाम् अन्त्यकर्म च । अभिचारम् अहीनं च त्रिभिः कृच्छ्रैर् व्यपोहति ।।
11.197 व्रात्यानां याजनं कृत्वा परेषाम् अन्त्यकर्म च । अभिचारम् अहीनं च त्रिभिः कृच्छ्रैर् व्यपोहति ।।
11.198 शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः । संवत्सरं यवाहारस् तत् पापम् अपसेधति ।।
11.198 शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः । संवत्सरं यवाहारस् तत् पापम् अपसेधति ।।
11.199 श्व शृगाल खरैर् दष्टो ग्राम्यैः क्रव्याद्भिर् एव च । नराश्वोष्ट्र वराहैश् च प्राणायामेन शुध्यति ।।
11.199 श्व शृगाल खरैर् दष्टो ग्राम्यैः क्रव्याद्भिर् एव च । नराश्वोष्ट्र वराहैश् च प्राणायामेन शुध्यति ।।
11.200 षष्ठान्नकालता मासं संहिताजप एव वा । होमाश् च सकला नित्यम् अपाङ्क्त्यानां विशोधनम् ।। म्होमाश् च शाकला
11.200 षष्ठान्नकालता मासं संहिताजप एव वा । होमाश् च सकला नित्यम् अपाङ्क्त्यानां विशोधनम् ।। म्होमाश् च शाकला
11.201 उष्ट्रयानं समारुह्य खरयानं तु कामतः । स्नात्वा तु विप्रो दिग् वासाः प्राणायामेन शुध्यति ।।
11.201 उष्ट्रयानं समारुह्य खरयानं तु कामतः । स्नात्वा तु विप्रो दिग् वासाः प्राणायामेन शुध्यति ।।
11.202 विनाद्भिर् अप्सु वाप्य् आर्तः शारीरं संनिषेव्य च । स चैलो बहिर् आप्लुत्य गाम् आलभ्य विशुध्यति ।।
11.202 विनाद्भिर् अप्सु वाप्य् आर्तः शारीरं संनिषेव्य च । स चैलो बहिर् आप्लुत्य गाम् आलभ्य विशुध्यति ।।
11.203 वेदोदितानाम् नित्यानां कर्मणां समतिक्रमे । स्नातकव्रतलोपे च प्रायश्चित्तम् अभोजनम् ।।
11.203 वेदोदितानाम् नित्यानां कर्मणां समतिक्रमे । स्नातकव्रतलोपे च प्रायश्चित्तम् अभोजनम् ।।
11.204 हुङ्कारं ब्राह्मणस्योक्त्वा त्वम्कारं च गरीयसः । स्नात्वा अन् अश्नन्न् अहः शेषम् अभिवाद्य प्रसादयेत् ।।
11.204 हुङ्कारं ब्राह्मणस्योक्त्वा त्वम्कारं च गरीयसः । स्नात्वा अन् अश्नन्न् अहः शेषम् अभिवाद्य प्रसादयेत् ।।
11.205 ताडयित्वा तृणेनापि कण्ठे वाबध्य वाससा । विवादे वा विनिर्जित्य प्रणिपत्य प्रसादयेत् ।।
11.205 ताडयित्वा तृणेनापि कण्ठे वाबध्य वाससा । विवादे वा विनिर्जित्य प्रणिपत्य प्रसादयेत् ।।
11.206 अवगूर्य त्व् अब्दशतं सहस्रम् अभिहत्य च । जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ।।
11.206 अवगूर्य त्व् अब्दशतं सहस्रम् अभिहत्य च । जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ।।
11.207 शोणितं यावतः पांसून् संगृह्णाति महीतले । तावन्त्य् अब्दसहस्राणि तत्कर्ता नरके वसेत् ।। म्नरके व्रजेत्
11.207 शोणितं यावतः पांसून् संगृह्णाति महीतले । तावन्त्य् अब्दसहस्राणि तत्कर्ता नरके वसेत् ।। म्नरके व्रजेत्
11.208 अवगूर्य चरेत् कृच्छ्रम् अतिकृच्छ्रं निपातने । कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ।।
11.208 अवगूर्य चरेत् कृच्छ्रम् अतिकृच्छ्रं निपातने । कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ।।
11.209 अनुक्तनिष्कृतीनां तु पापानाम् अपनुत्तये । शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् ।।
11.209 अनुक्तनिष्कृतीनां तु पापानाम् अपनुत्तये । शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् ।।
11.210 यैर् अभ्युपायैर् एनांसि मानवो व्यपकर्षति । तान् वो ‘अभ्युपायान् वक्ष्यामि देवर्षि पितृसेवितान् ।।
11.210 यैर् अभ्युपायैर् एनांसि मानवो व्यपकर्षति । तान् वो ‘अभ्युपायान् वक्ष्यामि देवर्षि पितृसेवितान् ।।
11.211 त्र्यहं प्रातस् त्र्यहं सायं त्र्यहम् अद्याद् अयाचितम् । त्र्यहं परं च नाश्नीयात् प्राजापत्यं चरन् द्विजः ।।
11.211 त्र्यहं प्रातस् त्र्यहं सायं त्र्यहम् अद्याद् अयाचितम् । त्र्यहं परं च नाश्नीयात् प्राजापत्यं चरन् द्विजः ।।
11.212 गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश् च कृच्छ्रं सांतपनं स्मृतम् ।।
11.212 गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश् च कृच्छ्रं सांतपनं स्मृतम् ।।
11.213 एकैकं ग्रासम् अश्नीयात् त्र्यहाणि त्रीणि पूर्ववत् । त्र्यहं चोपवसेद् अन्त्यम् अतिकृच्छ्रं चरन् द्विजः ।।
11.213 एकैकं ग्रासम् अश्नीयात् त्र्यहाणि त्रीणि पूर्ववत् । त्र्यहं चोपवसेद् अन्त्यम् अतिकृच्छ्रं चरन् द्विजः ।।
11.214 तप्तकृच्छ्रं चरन् विप्रो जल क्षीर घृतानिलान् । प्रति त्र्यहम् पिबेद् उष्णान् सकृत्स्नायी समाहितः ।।
11.214 तप्तकृच्छ्रं चरन् विप्रो जल क्षीर घृतानिलान् । प्रति त्र्यहम् पिबेद् उष्णान् सकृत्स्नायी समाहितः ।।
11.215 यतात्मनो ‘अप्रमत्तस्य द्वादशाहम् अभोजनम् । पराको नाम कृच्छ्रो ‘अयं सर्वपापापनोदनः ।।
11.215 यतात्मनो ‘अप्रमत्तस्य द्वादशाहम् अभोजनम् । पराको नाम कृच्छ्रो ‘अयं सर्वपापापनोदनः ।।
11.216 एकैकं ह्रासयेत् पिण्डं कृष्णे शुक्ले च वर्धयेत् । उपस्पृशंस् त्रिषवणम् एतच् चाण्द्रायणम् स्मृतम् ।।
11.216 एकैकं ह्रासयेत् पिण्डं कृष्णे शुक्ले च वर्धयेत् । उपस्पृशंस् त्रिषवणम् एतच् चाण्द्रायणम् स्मृतम् ।।
11.217 एतम् एव विधिं कृत्स्नम् आचरेद् यवमध्यमे । शुक्लपक्षादिनियतश् चरंश् चान्द्रायणं व्रतम् ।।
11.217 एतम् एव विधिं कृत्स्नम् आचरेद् यवमध्यमे । शुक्लपक्षादिनियतश् चरंश् चान्द्रायणं व्रतम् ।।
11.218 अष्टाव् अष्टौ समश्नीयात् पिण्डान् मध्यंदिने स्थिते । नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ।।
11.218 अष्टाव् अष्टौ समश्नीयात् पिण्डान् मध्यंदिने स्थिते । नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ।।
11.219 चतुरः प्रातर् अश्नीयात् पिण्डान् विप्रः समाहितः । चतुरो ‘अस्तम् इते सूर्ये शिशुचान्द्रायणं स्मृतम् ।।
11.219 चतुरः प्रातर् अश्नीयात् पिण्डान् विप्रः समाहितः । चतुरो ‘अस्तम् इते सूर्ये शिशुचान्द्रायणं स्मृतम् ।।
11.220 यथा कथं चित् पिण्डानां तिस्रो ‘अशीतीः समाहितः । मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम् ।।
11.220 यथा कथं चित् पिण्डानां तिस्रो ‘अशीतीः समाहितः । मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम् ।।
11.221 एतद् रुद्रास् तथादित्या वसवश् चाचरन् व्रतम् । सर्वाकुशलमोक्षाय मरुतश् च महर्षिभिः ।।
11.221 एतद् रुद्रास् तथादित्या वसवश् चाचरन् व्रतम् । सर्वाकुशलमोक्षाय मरुतश् च महर्षिभिः ।।
11.222 महाव्याहृतिभिर् होमः कर्तव्यः स्वयम् अन्वहम् । अहिंसा सत्यम् अक्रोधम् आर्जवं च समाचरेत् ।।
11.222 महाव्याहृतिभिर् होमः कर्तव्यः स्वयम् अन्वहम् । अहिंसा सत्यम् अक्रोधम् आर्जवं च समाचरेत् ।।
11.223 त्रिर् अह्नस् त्रिर् निशायां च स वासा जलम् आविशेत् । स्त्री शूद्र पतिताम्श् चैव नाभिभाषेत कर्हि चित् ।।
11.223 त्रिर् अह्नस् त्रिर् निशायां च स वासा जलम् आविशेत् । स्त्री शूद्र पतिताम्श् चैव नाभिभाषेत कर्हि चित् ।।
11.224 स्थानासनाभ्याम् विहरेद् अशक्तो ‘अधः शयीत वा । ब्रह्मचारी व्रती च स्याद् गुरु देव द्विजार्चकः ।।
11.224 स्थानासनाभ्याम् विहरेद् अशक्तो ‘अधः शयीत वा । ब्रह्मचारी व्रती च स्याद् गुरु देव द्विजार्चकः ।।
11.225 सावित्रीं च जपेन् नित्यं पवित्राणि च शक्तितः । सर्वेष्व् एव व्रतेष्व् एवं प्रायश्चित्तार्थम् आदृतः ।। M11 226a 225Ma / एतैर् द्विजातयः शोध्या व्रतैर् आविष्कृतैनसः । अनाविष्कृत पापाम्स् तु मन्त्रैर् होमैश् च शोधयेत् ।।
11.225 सावित्रीं च जपेन् नित्यं पवित्राणि च शक्तितः । सर्वेष्व् एव व्रतेष्व् एवं प्रायश्चित्तार्थम् आदृतः ।। M11 226a 225Ma / एतैर् द्विजातयः शोध्या व्रतैर् आविष्कृतैनसः । अनाविष्कृत पापाम्स् तु मन्त्रैर् होमैश् च शोधयेत् ।।
11.227 ख्यापनेनानुतापेन तपसाध्ययनेन च । पापकृत् मुच्यते पापात् तथा दानेन चापदि ।।
11.227 ख्यापनेनानुतापेन तपसाध्ययनेन च । पापकृत् मुच्यते पापात् तथा दानेन चापदि ।।
11.228 यथा यथा नरो ‘अधर्मं स्वयं कृत्वा अनुभाषते । तथा तथा त्वचेवाहिस् तेनाधर्मेण मुच्यते ।।
11.228 यथा यथा नरो ‘अधर्मं स्वयं कृत्वा अनुभाषते । तथा तथा त्वचेवाहिस् तेनाधर्मेण मुच्यते ।।
11.229 यथा यथा मनस् तस्य दुष्कृतं कर्म गर्हति । तथा तथा शरीरं तत् तेनाधर्मेण मुच्यते ।।
11.229 यथा यथा मनस् तस्य दुष्कृतं कर्म गर्हति । तथा तथा शरीरं तत् तेनाधर्मेण मुच्यते ।।
11.230 कृत्वा पापं हि संतप्य तस्मात् पापात् प्रमुच्यते । नैवम् कुर्यां पुनर् इति निवृत्त्या पूयते तु सः ।।
11.230 कृत्वा पापं हि संतप्य तस्मात् पापात् प्रमुच्यते । नैवम् कुर्यां पुनर् इति निवृत्त्या पूयते तु सः ।।
11.231 एवं संचिन्त्य मनसा प्रेत्य कर्मफलोदयम् । मनो वाच् मूर्तिभिर् नित्यं शुभं कर्म समाचरेत् ।।
11.231 एवं संचिन्त्य मनसा प्रेत्य कर्मफलोदयम् । मनो वाच् मूर्तिभिर् नित्यं शुभं कर्म समाचरेत् ।।
11.232 अज्ञानाद् यदि वा ज्ञानात् कृत्वा कर्म विगर्हितम् । तस्माद् विमुक्तिम् अन्विच्छन् द्वितीयं न समाचरेत् ।।
11.232 अज्ञानाद् यदि वा ज्ञानात् कृत्वा कर्म विगर्हितम् । तस्माद् विमुक्तिम् अन्विच्छन् द्वितीयं न समाचरेत् ।।
11.233 यस्मिन् कर्मण्य् अस्य कृते मनसः स्याद् अलाघवम् । तस्मिंस् तावत् तपः कुर्याद् यावत् तुष्टिकरं भवेत् ।।
11.233 यस्मिन् कर्मण्य् अस्य कृते मनसः स्याद् अलाघवम् । तस्मिंस् तावत् तपः कुर्याद् यावत् तुष्टिकरं भवेत् ।।
11.234 तपोमूलम् इदं सर्वं दैव मानुषकम् सुखम् । तपोमध्यं बुधैः प्रोक्तं तपो ‘अन्तम् वेददर्शिभिः ।।
11.234 तपोमूलम् इदं सर्वं दैव मानुषकम् सुखम् । तपोमध्यं बुधैः प्रोक्तं तपो ‘अन्तम् वेददर्शिभिः ।।
11.235 ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् । वैश्यस्य तु तपो वार्ता तपः शूद्रस्य सेवनम् ।।
11.235 ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् । वैश्यस्य तु तपो वार्ता तपः शूद्रस्य सेवनम् ।।
11.236 ऋषयः संयतात्मानः फल मूलानिलाशनाः । तपसैव प्रपश्यन्ति त्रैलोक्यं स चराचरम् ।।
11.236 ऋषयः संयतात्मानः फल मूलानिलाशनाः । तपसैव प्रपश्यन्ति त्रैलोक्यं स चराचरम् ।।
11.237 औषधान्य् अगदो विद्या दैवी च विविधा स्थितिः । तपसैव प्रसिध्यन्ति तपस् तेषां हि साधनम् ।।
11.237 औषधान्य् अगदो विद्या दैवी च विविधा स्थितिः । तपसैव प्रसिध्यन्ति तपस् तेषां हि साधनम् ।।
11.238 यद् दुस्तरं यद् दुरापं यद् दुर्गं यच् च दुष्करम् । सर्वं तु तपसा साध्यं तपो हि दुरतिक्रमम् ।। म्सर्वम् तत् तपसा
11.238 यद् दुस्तरं यद् दुरापं यद् दुर्गं यच् च दुष्करम् । सर्वं तु तपसा साध्यं तपो हि दुरतिक्रमम् ।। म्सर्वम् तत् तपसा
11.239 महापातकिनश् चैव शेषाश् चाकार्यकारिणः । तपसैव सुतप्तेन मुच्यन्ते किल्बिषात् ततः ।।
11.239 महापातकिनश् चैव शेषाश् चाकार्यकारिणः । तपसैव सुतप्तेन मुच्यन्ते किल्बिषात् ततः ।।
11.240 कीताश् चाहि पतंगाश् च पशवश् च वयांसि च । स्थावराणि च भूतानि दिवं यान्ति तपोबलात् ।।
11.240 कीताश् चाहि पतंगाश् च पशवश् च वयांसि च । स्थावराणि च भूतानि दिवं यान्ति तपोबलात् ।।
11.241 यत् किं चिद् एनः कुर्वन्ति मनो वाच् मूर्तिभिर् जनाः । म्मनो वाच् कर्मभिर् तत् सर्वं निर्दहन्त्य् आशु तपसैव तपो धनाः ।।
11.241 यत् किं चिद् एनः कुर्वन्ति मनो वाच् मूर्तिभिर् जनाः । म्मनो वाच् कर्मभिर् तत् सर्वं निर्दहन्त्य् आशु तपसैव तपो धनाः ।।
11.242 तपसैव विशुद्धस्य ब्राह्मणस्य दिवौकसः । इज्याश् च प्रतिगृह्णन्ति कामान् संवर्धयन्ति च ।।
11.242 तपसैव विशुद्धस्य ब्राह्मणस्य दिवौकसः । इज्याश् च प्रतिगृह्णन्ति कामान् संवर्धयन्ति च ।।
11.243 प्रजापतिर् इदं शास्त्रं तपसैवासृजत् प्रभुः । तथैव वेदान् ऋषयस् तपसा प्रतिपेदिरे ।।
11.243 प्रजापतिर् इदं शास्त्रं तपसैवासृजत् प्रभुः । तथैव वेदान् ऋषयस् तपसा प्रतिपेदिरे ।।
11.244 इत्य् एतत् तपसो देवा महाभाग्यं प्रचक्षते । म्यद् एतत् तपसो सर्वस्यास्य प्रपश्यन्तस् तपसः पुण्यम् उत्तमम् ।। म्पुण्यम् उद्भवम्
11.244 इत्य् एतत् तपसो देवा महाभाग्यं प्रचक्षते । म्यद् एतत् तपसो सर्वस्यास्य प्रपश्यन्तस् तपसः पुण्यम् उत्तमम् ।। म्पुण्यम् उद्भवम्
11.245 वेदाभ्यासो ‘अन्वहं शक्त्या महायज्ञक्रिया क्षमा । नाशयन्त्य् आशु पापानि महापातकजान्य् अपि ।।
11.245 वेदाभ्यासो ‘अन्वहं शक्त्या महायज्ञक्रिया क्षमा । नाशयन्त्य् आशु पापानि महापातकजान्य् अपि ।।
11.246 यथैधस् तेजसा वह्निः प्राप्तं निर्दहति क्षणात् । तथा ज्ञानाग्निना पापं सर्वं दहति वेदवित् ।।
11.246 यथैधस् तेजसा वह्निः प्राप्तं निर्दहति क्षणात् । तथा ज्ञानाग्निना पापं सर्वं दहति वेदवित् ।।
11.247 इत्य् एतद् एनसाम् उक्तं प्रायश्चित्तं यथाविधि । अत ऊर्ध्वं रहस्यानाम् प्रायश्चित्तं निबोधत ।।
11.247 इत्य् एतद् एनसाम् उक्तं प्रायश्चित्तं यथाविधि । अत ऊर्ध्वं रहस्यानाम् प्रायश्चित्तं निबोधत ।।
11.248 स व्याहृति प्रणवकाः प्राणायामास् तु षोडश । अपि भ्रूणहनं मासात् पुनन्त्य् अहर् अहः कृताः ।।
11.248 स व्याहृति प्रणवकाः प्राणायामास् तु षोडश । अपि भ्रूणहनं मासात् पुनन्त्य् अहर् अहः कृताः ।।
11.249 कौत्सं जप्त्वा अप इत्य् एतद् वसिष्ठं च प्रतीत्य् ऋचम् । माहित्रं शुद्धवत्यश् च सुरापो ‘अपि विशुध्यति ।।
11.249 कौत्सं जप्त्वा अप इत्य् एतद् वसिष्ठं च प्रतीत्य् ऋचम् । माहित्रं शुद्धवत्यश् च सुरापो ‘अपि विशुध्यति ।।
11.250 सकृज्जप्त्वा आस्यवामीयम् शिवसंकल्पम् एव च । अपहृत्य सुवर्णं तु क्षणाद् भवति निर्मलः ।।
11.250 सकृज्जप्त्वा आस्यवामीयम् शिवसंकल्पम् एव च । अपहृत्य सुवर्णं तु क्षणाद् भवति निर्मलः ।।
11.251 हविष्पान्तीयम् अभ्यस्य न तमं ह इतीति च । जपित्वा पौरुषं सूक्तं मुच्यते गुरुतल्पगः
11.251 हविष्पान्तीयम् अभ्यस्य न तमं ह इतीति च । जपित्वा पौरुषं सूक्तं मुच्यते गुरुतल्पगः
11.252 एनसां स्थूल सूक्ष्माणाम् चिकीर्षन्न् अपनोदनम् । अवेत्य् ऋचं जपेद् अब्दं यत् किं चेदम् इतीति वा ।।
11.252 एनसां स्थूल सूक्ष्माणाम् चिकीर्षन्न् अपनोदनम् । अवेत्य् ऋचं जपेद् अब्दं यत् किं चेदम् इतीति वा ।।
11.253 प्रतिगृह्याप्रतिग्राह्यम् भुक्त्वा चान्नम् विगर्हितम् । जपंस् तरत्समन्दीयं पूयते मानवस् त्र्यहात् ।।
11.253 प्रतिगृह्याप्रतिग्राह्यम् भुक्त्वा चान्नम् विगर्हितम् । जपंस् तरत्समन्दीयं पूयते मानवस् त्र्यहात् ।।
11.254 सोमारौद्रम् तु बह्व् एनाः मासम् अभ्यस्य शुध्यति । म्समाम् अभ्यस्य स्रवन्त्याम् आचरन् स्नानम् अर्यम्णाम् इति च तृचम् ।।
11.254 सोमारौद्रम् तु बह्व् एनाः मासम् अभ्यस्य शुध्यति । म्समाम् अभ्यस्य स्रवन्त्याम् आचरन् स्नानम् अर्यम्णाम् इति च तृचम् ।।
11.255 अब्दार्धम् इन्द्रम् इत्य् एतद् एनस्वी सप्तकं जपेत् । अप्रशस्तं तु कृत्वा अप्सु मासम् आसीत भैक्षभुक् ््
11.255 अब्दार्धम् इन्द्रम् इत्य् एतद् एनस्वी सप्तकं जपेत् । अप्रशस्तं तु कृत्वा अप्सु मासम् आसीत भैक्षभुक् ््
11.256 मन्त्रैः शाकलहोमीयैर् अब्दं हुत्वा घृतं द्विजः । सुगुर्व् अप्य् अपहन्त्य् एनो जप्त्वा वा नम इत्य् ऋचम् ।।
11.256 मन्त्रैः शाकलहोमीयैर् अब्दं हुत्वा घृतं द्विजः । सुगुर्व् अप्य् अपहन्त्य् एनो जप्त्वा वा नम इत्य् ऋचम् ।।
11.257 महापातकसंयुक्तो ‘अनुगच्छेद् गाः समाहितः । अभ्यस्य अब्दम् पावमानीर् भैक्षाहारो विशुध्यति ।।
11.257 महापातकसंयुक्तो ‘अनुगच्छेद् गाः समाहितः । अभ्यस्य अब्दम् पावमानीर् भैक्षाहारो विशुध्यति ।।
11.258 अरण्ये वा त्रिर् अभ्यस्य प्रयतो वेदसंहिताम् । मुच्यते पातकैः सर्वैः पराकैः शोधितस् त्रिभिः ।।
11.258 अरण्ये वा त्रिर् अभ्यस्य प्रयतो वेदसंहिताम् । मुच्यते पातकैः सर्वैः पराकैः शोधितस् त्रिभिः ।।
11.259 त्र्यहं तूपवसेद् युक्तस् त्रिर् अह्नो ‘अभ्युपयन्न् अपः । मुच्यते पातकैः सर्वैस् त्रिर् जपित्वाघमर्षणम् ।।
11.259 त्र्यहं तूपवसेद् युक्तस् त्रिर् अह्नो ‘अभ्युपयन्न् अपः । मुच्यते पातकैः सर्वैस् त्रिर् जपित्वाघमर्षणम् ।।
11.260 यथाश्वमेधः क्रतुराज् शर्वपापाप नोदनः । तथाघमर्षणम् सूक्तं सर्वपापाप नोदनम् ।।
11.260 यथाश्वमेधः क्रतुराज् शर्वपापाप नोदनः । तथाघमर्षणम् सूक्तं सर्वपापाप नोदनम् ।।
11.261 हत्वा लोकान् अपीमाम्स् त्रीन् अश्नन्न् अपि यतस् ततः । ऋग्वेदं धारयन् विप्रो नैनः प्राप्नोति किं चन ।।
11.261 हत्वा लोकान् अपीमाम्स् त्रीन् अश्नन्न् अपि यतस् ततः । ऋग्वेदं धारयन् विप्रो नैनः प्राप्नोति किं चन ।।
11.262 ऋक्संहितां त्रिर् अभ्यस्य यजुषां वा समाहितः । साम्नां वा स रहस्यानाम् सर्वपापैः प्रमुच्यते ।।
11.262 ऋक्संहितां त्रिर् अभ्यस्य यजुषां वा समाहितः । साम्नां वा स रहस्यानाम् सर्वपापैः प्रमुच्यते ।।
11.263 यथा महाह्रदं प्राप्य क्षिप्तं लोष्टं विनश्यति । तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति ।।
11.263 यथा महाह्रदं प्राप्य क्षिप्तं लोष्टं विनश्यति । तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति ।।
11.264 ऋचो यजूंषि चान्यानि सामानि विविधानि च । एष ज्ञेयस् त्रिवृद्वेदो यो वेद एनम् स वेदवित् ।।
11.264 ऋचो यजूंषि चान्यानि सामानि विविधानि च । एष ज्ञेयस् त्रिवृद्वेदो यो वेद एनम् स वेदवित् ।।
11.265 आद्यं यत् त्र्यक्षरं ब्रह्म त्रयी यस्मिन् प्रतिष्ठिता । स गुह्यो ‘अन्यस् त्रिवृद्वेदो यस् तं वेद स वेदवित् ।।
11.265 आद्यं यत् त्र्यक्षरं ब्रह्म त्रयी यस्मिन् प्रतिष्ठिता । स गुह्यो ‘अन्यस् त्रिवृद्वेदो यस् तं वेद स वेदवित् ।।

*********

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.