मनुस्मृतिः चतुर्थोऽध्यायः

मनुस्मृतिः

अथ चतुर्थोऽध्यायः

(गृहस्थधर्माः)

4.1 चतुर्थम् आयुषो भागम् उषित्वा आद्यम् गुरौ द्विजाः । द्वितीयम् आयुषो भागं कृत दारो गृहे वसेत् ।।
4.1 चतुर्थम् आयुषो भागम् उषित्वा आद्यम् गुरौ द्विजाः । द्वितीयम् आयुषो भागं कृत दारो गृहे वसेत् ।।
4.2 अद्रोहेणैव भूतानाम् अल्पद्रोहेण वा पुनः । या वृत्तिस् तां समास्थाय विप्रो जीवेद् अनापदि ।।
4.2 अद्रोहेणैव भूतानाम् अल्पद्रोहेण वा पुनः । या वृत्तिस् तां समास्थाय विप्रो जीवेद् अनापदि ।।
4.3 यात्रामात्रप्रसिद्ध्यर्थम् स्वैः कर्मभिर् अगर्हितैः । अक्लेशेन शरीरस्य कुर्वीत धनसंचयम् ।।
4.3 यात्रामात्रप्रसिद्ध्यर्थम् स्वैः कर्मभिर् अगर्हितैः । अक्लेशेन शरीरस्य कुर्वीत धनसंचयम् ।।
4.4 ऋतामृताभ्याम् जीवेत् तु मृतेन प्रमृतेन वा । सत्यानृताभ्याम् अपि वा न श्ववृत्त्या कदा चन ।।
4.4 ऋतामृताभ्याम् जीवेत् तु मृतेन प्रमृतेन वा । सत्यानृताभ्याम् अपि वा न श्ववृत्त्या कदा चन ।।
4.5 ऋतम् उञ्छ शिलम् ज्ञेयम् अमृतं स्याद् अयाचितम् । मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ।।
4.5 ऋतम् उञ्छ शिलम् ज्ञेयम् अमृतं स्याद् अयाचितम् । मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ।।
4.6 सत्यानृतम् तु वाणिज्यं तेन चैवापि जीव्यते । सेवा श्ववृत्तिर् आख्याता तस्मात् तां परिवर्जयेत् ।।
4.6 सत्यानृतम् तु वाणिज्यं तेन चैवापि जीव्यते । सेवा श्ववृत्तिर् आख्याता तस्मात् तां परिवर्जयेत् ।।
4.7 कुसूल धान्यको वा स्यात् कुम्भी धान्यक एव वा । त्र्यहैहिको वापि भवेद् अ श्वस्तनिक एव वा ।।
4.7 कुसूल धान्यको वा स्यात् कुम्भी धान्यक एव वा । त्र्यहैहिको वापि भवेद् अ श्वस्तनिक एव वा ।।
4.8 चतुर्णाम् अपि चैतेषाम् द्विजानां गृहमेधिनाम् । ज्यायान् परः परो ज्ञेयो धर्मतो लोकजित्तमः ।।
4.8 चतुर्णाम् अपि चैतेषाम् द्विजानां गृहमेधिनाम् । ज्यायान् परः परो ज्ञेयो धर्मतो लोकजित्तमः ।।
4.9 षट् कर्मैको भवत्य् एषां त्रिभिर् अन्यः प्रवर्तते । द्वाभ्याम् एकश् चतुर्थस् तु ब्रह्मसत्त्रेण जीवति ।।
4.9 षट् कर्मैको भवत्य् एषां त्रिभिर् अन्यः प्रवर्तते । द्वाभ्याम् एकश् चतुर्थस् तु ब्रह्मसत्त्रेण जीवति ।।
4.10 वर्तयंश् च शिलोञ्छाभ्याम् अग्निहोत्र परायणः । इष्टीः पार्वायणान्तीयाः केवला निर्वपेत् सदा ।।
4.10 वर्तयंश् च शिलोञ्छाभ्याम् अग्निहोत्र परायणः । इष्टीः पार्वायणान्तीयाः केवला निर्वपेत् सदा ।।
4.11 न लोकवृत्तं वर्तेत वृत्तिहेतोः कथं चन । अ जिह्माम् अ शथाम् शुद्धाम् जीवेद् ब्राह्मणजीविकाम् ।।
4.11 न लोकवृत्तं वर्तेत वृत्तिहेतोः कथं चन । अ जिह्माम् अ शथाम् शुद्धाम् जीवेद् ब्राह्मणजीविकाम् ।।
4.12 संतोषं परम् आस्थाय सुखार्थी संयतो भवेत् । संतोष मूलम् हि सुखं दुःख मूलम् विपर्ययः ।।
4.12 संतोषं परम् आस्थाय सुखार्थी संयतो भवेत् । संतोष मूलम् हि सुखं दुःख मूलम् विपर्ययः ।।
4.13 अतो ‘अन्यतमया वृत्त्या जीवंस् तु स्नातको द्विजः । स्वर्गायुष्य यशस्यानि व्रताणीमानि धारयेत् ।। म्स्वर्ग्यायुष्येष
4.13 अतो ‘अन्यतमया वृत्त्या जीवंस् तु स्नातको द्विजः । स्वर्गायुष्य यशस्यानि व्रताणीमानि धारयेत् ।। म्स्वर्ग्यायुष्येष
4.14 वेदोदितम् स्वकं कर्म नित्यं कुर्याद् अतन्द्रितः । तद्द् हि कुर्वन् यथाशक्ति प्राप्नोति परमां गतिम् ।।
4.14 वेदोदितम् स्वकं कर्म नित्यं कुर्याद् अतन्द्रितः । तद्द् हि कुर्वन् यथाशक्ति प्राप्नोति परमां गतिम् ।।
4.15 नेहेत अर्थान् प्रसङ्गेन न विरुद्धेन कर्मणा । न विद्यमानेष्व् अर्थेषु नार्त्याम् अपि यतस् ततः ।। म्न कल्पमानेष्व् अर्थेषु
4.15 नेहेत अर्थान् प्रसङ्गेन न विरुद्धेन कर्मणा । न विद्यमानेष्व् अर्थेषु नार्त्याम् अपि यतस् ततः ।। म्न कल्पमानेष्व् अर्थेषु
4.16 इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः । अतिप्रसक्तिं चैतेषाम् मनसा संनिवर्तयेत् ।।
4.16 इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः । अतिप्रसक्तिं चैतेषाम् मनसा संनिवर्तयेत् ।।
4.17 सर्वान् परित्यजेद् अर्थान् स्वाध्यायस्य विरोधिनः । यथा तथाध्यापयंस् तु सा ह्य् अस्य कृतकृत्यता ।।
4.17 सर्वान् परित्यजेद् अर्थान् स्वाध्यायस्य विरोधिनः । यथा तथाध्यापयंस् तु सा ह्य् अस्य कृतकृत्यता ।।
4.18 वयसः कर्मणो ‘अर्थस्य श्रुतस्याभिजनस्य च । वेष वाज्बुद्धि सारूप्यम् आचरन् विचरेद् इह ।।
4.18 वयसः कर्मणो ‘अर्थस्य श्रुतस्याभिजनस्य च । वेष वाज्बुद्धि सारूप्यम् आचरन् विचरेद् इह ।।
4.19 बुद्धि वृद्धि कराण्य् आशु धन्यानि च हितानि च । नित्यं शास्त्राण्य् अवेक्षेत निगमांश् चैव वैदिकान् ।।
4.19 बुद्धि वृद्धि कराण्य् आशु धन्यानि च हितानि च । नित्यं शास्त्राण्य् अवेक्षेत निगमांश् चैव वैदिकान् ।।
4.20 यथा यथा हि पुरुषः शास्त्रं समधिगच्छति । तथा तथा विजानाति विज्ञानं चास्य रोचते ।।
4.20 यथा यथा हि पुरुषः शास्त्रं समधिगच्छति । तथा तथा विजानाति विज्ञानं चास्य रोचते ।।
4.21 ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा । नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् ।।
4.21 ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा । नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् ।।
4.22 एतान् एके महायज्ञान् यज्ञशास्त्रविदो जनाः । अन् ईहमानाः सततम् इन्द्रियेष्व् एव जुह्वति ।।
4.22 एतान् एके महायज्ञान् यज्ञशास्त्रविदो जनाः । अन् ईहमानाः सततम् इन्द्रियेष्व् एव जुह्वति ।।
4.23 वाच्य् एके जुह्वति प्राणं प्राणे वाचं च सर्वदा । वाचि प्राणे च पश्यन्तो यज्ञनिर्वृत्तिम् अक्षयाम् ।।
4.23 वाच्य् एके जुह्वति प्राणं प्राणे वाचं च सर्वदा । वाचि प्राणे च पश्यन्तो यज्ञनिर्वृत्तिम् अक्षयाम् ।।
4.24 ज्ञानेनैवापरे विप्रा यजन्त्य् एतैर् मखैः सदा । एष यजन्ते तैर् मखैः सदा ज्ञान मूलाम् क्रियाम् एषां पश्यन्तो ज्ञानचक्षुषा ।।
4.24 ज्ञानेनैवापरे विप्रा यजन्त्य् एतैर् मखैः सदा । एष यजन्ते तैर् मखैः सदा ज्ञान मूलाम् क्रियाम् एषां पश्यन्तो ज्ञानचक्षुषा ।।
4.25 अग्निहोत्रं च जुहुयाद् आद्यन्ते द्यु निशोः सदा । दर्शेन चार्धमासान्ते पौर्णामासेन चैव हि ।।
4.25 अग्निहोत्रं च जुहुयाद् आद्यन्ते द्यु निशोः सदा । दर्शेन चार्धमासान्ते पौर्णामासेन चैव हि ।।
4.26 सस्यान्ते नवसस्येष्ट्या तथर्त्वन्ते द्विजो ‘अध्वरैः । पशुना त्व् अयनस्यादौ समान्ते सौमिकैर् मखैः ।। म् अयनान्ते तु समांते
4.26 सस्यान्ते नवसस्येष्ट्या तथर्त्वन्ते द्विजो ‘अध्वरैः । पशुना त्व् अयनस्यादौ समान्ते सौमिकैर् मखैः ।। म् अयनान्ते तु समांते
4.27 नान् इष्ट्वा नवसस्येष्ट्या पशुना चाग्निमान् द्विजः । नवान्नम् अद्यात् माम्सम् वा दीर्घम् आयुर् जिजीविषुः ।।
4.27 नान् इष्ट्वा नवसस्येष्ट्या पशुना चाग्निमान् द्विजः । नवान्नम् अद्यात् माम्सम् वा दीर्घम् आयुर् जिजीविषुः ।।
4.28 नवेनान् अर्चिता ह्य् अस्य पशुहव्येन चाग्नयः । प्राणान् एवात्तुम् इच्छन्ति नवान्नामिषगर्धिनः ।।
4.28 नवेनान् अर्चिता ह्य् अस्य पशुहव्येन चाग्नयः । प्राणान् एवात्तुम् इच्छन्ति नवान्नामिषगर्धिनः ।।
4.29 आसनाशन शय्याभिर् अद्भिर् मूल फलेन वा । नास्य कश् चिद् वसेद् गेहे शक्तितो ‘अन् अर्चितो ‘अतिथिः ।।
4.29 आसनाशन शय्याभिर् अद्भिर् मूल फलेन वा । नास्य कश् चिद् वसेद् गेहे शक्तितो ‘अन् अर्चितो ‘अतिथिः ।।
4.30 पाषाण्डिनो विकर्मस्थान् बैडाल व्रतिकाञ् शठान् । हैतुकान् बक वृत्तीम्श् च वाच् मात्रेणापि नार्चयेत् ।।
4.30 पाषाण्डिनो विकर्मस्थान् बैडाल व्रतिकाञ् शठान् । हैतुकान् बक वृत्तीम्श् च वाच् मात्रेणापि नार्चयेत् ।।
4.31 वेदविद्या व्रत स्नाताञ् श्रोत्रियान् गृहमेधिनः । पूजयेद्द् हव्य कव्येन विपरीतांश् च वर्जयेत् ।।
4.31 वेदविद्या व्रत स्नाताञ् श्रोत्रियान् गृहमेधिनः । पूजयेद्द् हव्य कव्येन विपरीतांश् च वर्जयेत् ।।
4.32 शक्तितो ‘अ पचमानेभ्यो दातव्यं गृहमेधिना । संविभागश् च भूतेभ्यः कर्तव्यो ‘अन् उपरोधतः ।।
4.32 शक्तितो ‘अ पचमानेभ्यो दातव्यं गृहमेधिना । संविभागश् च भूतेभ्यः कर्तव्यो ‘अन् उपरोधतः ।।
4.33 राजतो धनम् अन्विच्छेत् संसीदन् स्नातकः क्षुधा । याज्यान्तेवासिनोर् वापि न त्व् अन्यत इति स्थितिः ।।
4.33 राजतो धनम् अन्विच्छेत् संसीदन् स्नातकः क्षुधा । याज्यान्तेवासिनोर् वापि न त्व् अन्यत इति स्थितिः ।।
4.34 न सीदेत् स्नातको विप्रः क्षुधा शक्तः कथं चन । न जीर्ण मलवद् वासा भवेच् च विभवे सति ।।
4.34 न सीदेत् स्नातको विप्रः क्षुधा शक्तः कथं चन । न जीर्ण मलवद् वासा भवेच् च विभवे सति ।।
4.35 कॢप्तकेश नख श्मश्रुर् दान्तः शुक्लाम्बरः शुचिः । स्वाध्याये चैव युक्तः स्यान् नित्यम् आत्महितेषु च ।।
4.35 कॢप्तकेश नख श्मश्रुर् दान्तः शुक्लाम्बरः शुचिः । स्वाध्याये चैव युक्तः स्यान् नित्यम् आत्महितेषु च ।।
4.36 वैणवीं धारयेद् यष्टिं सोदकम् च कमण्डलुम् । यज्ञोपवीतं वेदं च शुभं रौक्मे च कुण्डले ।।
4.36 वैणवीं धारयेद् यष्टिं सोदकम् च कमण्डलुम् । यज्ञोपवीतं वेदं च शुभं रौक्मे च कुण्डले ।।
4.37 नेक्षेत उद्यन्तम् आदित्यं नास्तम् यान्तं कदा चन । नोपसृष्टम् न वारिस्थं न मध्यं नभसो गतम् ।।
4.37 नेक्षेत उद्यन्तम् आदित्यं नास्तम् यान्तं कदा चन । नोपसृष्टम् न वारिस्थं न मध्यं नभसो गतम् ।।
4.38 न लङ्घयेद् वत्सतन्त्रीं न प्रधावेच् च वर्षति । न चोदके निरीक्षेत स्वरूपम् इति धारणा ।।
4.38 न लङ्घयेद् वत्सतन्त्रीं न प्रधावेच् च वर्षति । न चोदके निरीक्षेत स्वरूपम् इति धारणा ।।
4.39 मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्वीत प्रज्ञातांश् च वनस्पतीन् ।।
4.39 मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्वीत प्रज्ञातांश् च वनस्पतीन् ।।
4.40 नोपगच्छेत् प्रमत्तो ‘अपि स्त्रियम् आर्तवदर्शने । समानशयने चैव न शयीत तया सह ।।
4.40 नोपगच्छेत् प्रमत्तो ‘अपि स्त्रियम् आर्तवदर्शने । समानशयने चैव न शयीत तया सह ।।
4.41 रजसाभिप्लुताम् नारीं नरस्य ह्य् उपगच्छतः । प्रज्ञा तेजो बलं चक्षुर् आयुश् चैव प्रहीयते ।।
4.41 रजसाभिप्लुताम् नारीं नरस्य ह्य् उपगच्छतः । प्रज्ञा तेजो बलं चक्षुर् आयुश् चैव प्रहीयते ।।
4.42 तां विवर्जयतस् तस्य रजसा समभिप्लुताम् । प्रज्ञा तेजो बलं चक्षुर् आयुश् चैव प्रवर्धते ।।
4.42 तां विवर्जयतस् तस्य रजसा समभिप्लुताम् । प्रज्ञा तेजो बलं चक्षुर् आयुश् चैव प्रवर्धते ।।
4.43 नाश्नीयाद् भार्यया सार्धं नैनाम् ईक्षेत चाश्नतीम् । क्षुवतीं जृम्भमाणां वा न चासीनाम् यथासुखम् ।।
4.43 नाश्नीयाद् भार्यया सार्धं नैनाम् ईक्षेत चाश्नतीम् । क्षुवतीं जृम्भमाणां वा न चासीनाम् यथासुखम् ।।
4.44 नाञ्जयन्तीम् स्वके नेत्रे न चाभ्यक्ताम् अनावृताम् । न पश्येत् प्रसवन्तीं च तेजस् कामो द्विजोत्तमः ।।
4.44 नाञ्जयन्तीम् स्वके नेत्रे न चाभ्यक्ताम् अनावृताम् । न पश्येत् प्रसवन्तीं च तेजस् कामो द्विजोत्तमः ।।
4.45 नान्नम् अद्याद् एकवासा न नग्नः स्नानम् आचरेत् । न मूत्रं पथि कुर्वीत न भस्मनि न गोव्रजे ।।
4.45 नान्नम् अद्याद् एकवासा न नग्नः स्नानम् आचरेत् । न मूत्रं पथि कुर्वीत न भस्मनि न गोव्रजे ।।
4.46 न फालकृष्टे न जले न चित्यां न च पर्वते । न जीर्णदेवायतने न वल्मीके कदा चन ।।
4.46 न फालकृष्टे न जले न चित्यां न च पर्वते । न जीर्णदेवायतने न वल्मीके कदा चन ।।
4.47 न स सत्त्वेषु गर्तेषु न गच्छन्न् अपि न स्थितः । न नदीतीरम् आसाद्य न च पर्वतमस्तके ।।
4.47 न स सत्त्वेषु गर्तेषु न गच्छन्न् अपि न स्थितः । न नदीतीरम् आसाद्य न च पर्वतमस्तके ।।
4.48 वाय्वग्नि विप्रम् आदित्यम् अपः पश्यंस् तथैव गाः । न कदा चन कुर्वीत विष् मूत्रस्य विसर्जनम् ।। म्K4 49अ 50म । तिरस्कृत्योच्चरेत् काष्ठ लोष्ठ पत्र तृणादिना । म्तृणादि च म्K4 49च् 50म्च् । नियम्य प्रयतो वाचं संवीताङ्गो ‘अवगुण्ठितः ।। म्K4 50अ 51म । मूत्रोच्चार समुत्सर्गम् दिवा कुर्याद् उदङ् मुखः । म्K4 50च् 51म्च् । दक्षिणाभिमुखो रात्रौ संध्यायोश् च यथा दिवा ।। म्K4 51अ 52म । छायायाम् अन्धकारे वा रात्राव् अहनि वा द्विजः । म्K4 51च् 52म्च् । यथासुख मुखः कुर्यात् प्राणबाध भयेषु च ।। म्K4 52अ 49म । प्रत्यग्निम् प्रति सूर्यम् च प्रति सोमोदक द्विजम् । म्K4 52च् 49म्च् । प्रति गु प्रति वातम् च प्रज्ञा नश्यति मेहतः ।। K:प्रति गाम् प्रति वातम्
4.48 वाय्वग्नि विप्रम् आदित्यम् अपः पश्यंस् तथैव गाः । न कदा चन कुर्वीत विष् मूत्रस्य विसर्जनम् ।। म्K4 49अ 50म । तिरस्कृत्योच्चरेत् काष्ठ लोष्ठ पत्र तृणादिना । म्तृणादि च म्K4 49च् 50म्च् । नियम्य प्रयतो वाचं संवीताङ्गो ‘अवगुण्ठितः ।। म्K4 50अ 51म । मूत्रोच्चार समुत्सर्गम् दिवा कुर्याद् उदङ् मुखः । म्K4 50च् 51म्च् । दक्षिणाभिमुखो रात्रौ संध्यायोश् च यथा दिवा ।। म्K4 51अ 52म । छायायाम् अन्धकारे वा रात्राव् अहनि वा द्विजः । म्K4 51च् 52म्च् । यथासुख मुखः कुर्यात् प्राणबाध भयेषु च ।। म्K4 52अ 49म । प्रत्यग्निम् प्रति सूर्यम् च प्रति सोमोदक द्विजम् । म्K4 52च् 49म्च् । प्रति गु प्रति वातम् च प्रज्ञा नश्यति मेहतः ।। K:प्रति गाम् प्रति वातम्
4.53 नाग्निम् मुखेनोपधमेन् नग्नां नेक्षेत च स्त्रियम् । नामेध्यम् प्रक्षिपेद् अग्नौ न च पादौ प्रतापयेत् ।।
4.53 नाग्निम् मुखेनोपधमेन् नग्नां नेक्षेत च स्त्रियम् । नामेध्यम् प्रक्षिपेद् अग्नौ न च पादौ प्रतापयेत् ।।
4.54 अधस्तान् नोपदध्याच् च न चैनम् अभिलङ्घयेत् । न चैनम् पादतः कुर्यान् न प्राणाबाधम् आचरेत् ।।
4.54 अधस्तान् नोपदध्याच् च न चैनम् अभिलङ्घयेत् । न चैनम् पादतः कुर्यान् न प्राणाबाधम् आचरेत् ।।
4.55 नाश्नीयात् संधिवेलायां न गच्छेन् नापि संविशेत् । न चैव प्रलिखेद् भूमिं नात्मनो ‘अपहरेत् स्रजम् ।।
4.55 नाश्नीयात् संधिवेलायां न गच्छेन् नापि संविशेत् । न चैव प्रलिखेद् भूमिं नात्मनो ‘अपहरेत् स्रजम् ।।
4.56 नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् । अमेध्यलिप्तम् अन्यद् वा लोहितं वा विषाणि वा ।।
4.56 नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् । अमेध्यलिप्तम् अन्यद् वा लोहितं वा विषाणि वा ।।
4.57 नैकः सुप्यात् शून्यगेहे न श्रेयांसं प्रबोधयेत् । शून्यगृहे स्वप्यान् नोदक्ययाभिभाषेत यज्ञं गच्छेन् न चावृतः ।।
4.57 नैकः सुप्यात् शून्यगेहे न श्रेयांसं प्रबोधयेत् । शून्यगृहे स्वप्यान् नोदक्ययाभिभाषेत यज्ञं गच्छेन् न चावृतः ।।
4.58 अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च संनिधौ । स्वाध्याये भोजने चैव दक्षिनं पाणिम् उद्धरेत् ।।
4.58 अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च संनिधौ । स्वाध्याये भोजने चैव दक्षिनं पाणिम् उद्धरेत् ।।
4.59 न वारयेद् गां धयन्तीं न चाचक्षीत कस्य चित् । न दिवीन्द्रायुधम् दृष्ट्वा कस्य चिद् दर्शयेद् बुधः ।।
4.59 न वारयेद् गां धयन्तीं न चाचक्षीत कस्य चित् । न दिवीन्द्रायुधम् दृष्ट्वा कस्य चिद् दर्शयेद् बुधः ।।
4.60 नाधर्मिके वसेद् ग्रामे न व्याधि बहुले भृशम् । नैकः प्रपद्येत अध्वानम् न चिरं पर्वते वसेत् ।।
4.60 नाधर्मिके वसेद् ग्रामे न व्याधि बहुले भृशम् । नैकः प्रपद्येत अध्वानम् न चिरं पर्वते वसेत् ।।
4.61 न शूद्रराज्ये निवसेन् नाधार्मिकजनावृते । न पाषण्डिगणाक्रान्ते नोपस्षृटे ‘अन्त्यजैर् नृभिः ।।
4.61 न शूद्रराज्ये निवसेन् नाधार्मिकजनावृते । न पाषण्डिगणाक्रान्ते नोपस्षृटे ‘अन्त्यजैर् नृभिः ।।
4.62 न भुञ्जीत उद्धृत स्नेहम् नातिसौहित्यम् आचरेत् । नातिप्रगे नातिसायम् न सायं प्रातर् आशितः ।।
4.62 न भुञ्जीत उद्धृत स्नेहम् नातिसौहित्यम् आचरेत् । नातिप्रगे नातिसायम् न सायं प्रातर् आशितः ।।
4.63 न कुर्वीत वृथाचेष्टां न वार्य् अञ्जलिना पिबेत् । नोत्सङ्गे भक्षयेद् भक्ष्यान् न जातु स्यात् कुतूहली ।।
4.63 न कुर्वीत वृथाचेष्टां न वार्य् अञ्जलिना पिबेत् । नोत्सङ्गे भक्षयेद् भक्ष्यान् न जातु स्यात् कुतूहली ।।
4.64 न नृत्येद् अथ वा गायेन् न वादित्राणि वादयेत् । म्न नृत्येन् नैव गायेच् च न वादित्राणि वादयेत् नास्फोटयेन् न च क्ष्वेडेन् न च रक्तो विरावयेत् ।। म्न च रक्तो विरोधयेत्
4.64 न नृत्येद् अथ वा गायेन् न वादित्राणि वादयेत् । म्न नृत्येन् नैव गायेच् च न वादित्राणि वादयेत् नास्फोटयेन् न च क्ष्वेडेन् न च रक्तो विरावयेत् ।। म्न च रक्तो विरोधयेत्
4.65 न पादौ धावयेत् कांस्ये कदा चिद् अपि भाजने । न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते ।।
4.65 न पादौ धावयेत् कांस्ये कदा चिद् अपि भाजने । न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते ।।
4.66 उपानहौ च वासश् च धृतम् अन्यैर् न धारयेत् । उपवीतम् अलङ्कारं स्रजं करकम् एव च ।।
4.66 उपानहौ च वासश् च धृतम् अन्यैर् न धारयेत् । उपवीतम् अलङ्कारं स्रजं करकम् एव च ।।
4.67 ना विनीतैर् भजेद् धुर्यैर् न च क्षुध् व्याधि पीडितैः । म्नाविनीतैर् व्रजेद् न भिन्न शृङ्गाक्षि खुरैर् न वालधिविरूपितैः ।।
4.67 ना विनीतैर् भजेद् धुर्यैर् न च क्षुध् व्याधि पीडितैः । म्नाविनीतैर् व्रजेद् न भिन्न शृङ्गाक्षि खुरैर् न वालधिविरूपितैः ।।
4.68 विनीतैस् तु व्रजेन् नित्यम् आशुगैर् लक्षणान्वितैः । वर्ण रूपोपसंपन्नैः प्रतोदेनातुदन् भृशम् ।। म्प्रतोदेनाक्षिपन्
4.68 विनीतैस् तु व्रजेन् नित्यम् आशुगैर् लक्षणान्वितैः । वर्ण रूपोपसंपन्नैः प्रतोदेनातुदन् भृशम् ।। म्प्रतोदेनाक्षिपन्
4.69 बालातपः प्रेतधूमो वर्ज्यं भिन्नं तथासनम् । न छिन्द्यान् नख रोमाणि दन्तैर् नोत्पाटयेन् नखान् ।। म्न च्छिन्द्यान्
4.69 बालातपः प्रेतधूमो वर्ज्यं भिन्नं तथासनम् । न छिन्द्यान् नख रोमाणि दन्तैर् नोत्पाटयेन् नखान् ।। म्न च्छिन्द्यान्
4.70 न मृल्लोष्ठम् च मृद्नीयान् न छिन्द्यात् करजैस् तृणम् । म्च्छिन्द्यात् न कर्म निष्फलं कुर्यान् नायत्याम् अ सुखोदयम् ।।
4.70 न मृल्लोष्ठम् च मृद्नीयान् न छिन्द्यात् करजैस् तृणम् । म्च्छिन्द्यात् न कर्म निष्फलं कुर्यान् नायत्याम् अ सुखोदयम् ।।
4.71 लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः । स विनाशं व्रजत्य् आशु सूचकाशुचिर् एव च ।। म्सूचको ‘अशुचिर् एव च
4.71 लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः । स विनाशं व्रजत्य् आशु सूचकाशुचिर् एव च ।। म्सूचको ‘अशुचिर् एव च
4.72 न विगर्ह्य कथां कुर्याद् बहिर् माल्यं न धारयेत् । एष न विगृह्य कथां कुर्याद् गवां च यानं पृष्ठेन सर्वथैव विगर्हितम् ।।
4.72 न विगर्ह्य कथां कुर्याद् बहिर् माल्यं न धारयेत् । एष न विगृह्य कथां कुर्याद् गवां च यानं पृष्ठेन सर्वथैव विगर्हितम् ।।
4.73 अ द्वारेण च नातीयाद् ग्रामं वा वेश्म वावृतम् । रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ।।
4.73 अ द्वारेण च नातीयाद् ग्रामं वा वेश्म वावृतम् । रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ।।
4.74 नाक्षैर् दीव्येत् कदा चित् तु स्वयं नोपानहौ हरेत् । शयनस्थो न भुञ्जीत न पाणिस्थं न चासने ।।
4.74 नाक्षैर् दीव्येत् कदा चित् तु स्वयं नोपानहौ हरेत् । शयनस्थो न भुञ्जीत न पाणिस्थं न चासने ।।
4.75 सर्वं च तिलसंबद्धं नाद्याद् अस्तम् इते रवौ । न च नग्नः शयीत इह न चोच्छिष्टः क्व चिद् व्रजेत् ।।
4.75 सर्वं च तिलसंबद्धं नाद्याद् अस्तम् इते रवौ । न च नग्नः शयीत इह न चोच्छिष्टः क्व चिद् व्रजेत् ।।
4.76 आर्द्र पादस् तु भुञ्जीत नार्द्र पादस् तु संविशेत् । आर्द्र पादस् तु भुञ्जानो दीर्घम् आयुर् अवाप्नुयात् ।।
4.76 आर्द्र पादस् तु भुञ्जीत नार्द्र पादस् तु संविशेत् । आर्द्र पादस् तु भुञ्जानो दीर्घम् आयुर् अवाप्नुयात् ।।
4.77 अ चक्षुर्विषयम् दुर्गं न प्रपद्येत कर्हि चित् । न विष् मूत्रम् उदीक्षेत न बाहुभ्यां नदीं तरेत् ।।
4.77 अ चक्षुर्विषयम् दुर्गं न प्रपद्येत कर्हि चित् । न विष् मूत्रम् उदीक्षेत न बाहुभ्यां नदीं तरेत् ।।
4.78 अधितिष्ठेन् न केशांस् तु न भस्मास्थि कपालिकाः । न कार्पासास्थि न तुषान् दीर्घम् आयुर् जिजीविषुः ।।
4.78 अधितिष्ठेन् न केशांस् तु न भस्मास्थि कपालिकाः । न कार्पासास्थि न तुषान् दीर्घम् आयुर् जिजीविषुः ।।
4.79 न संवसेच् च पतितैर् न चाण्डालैर् न पुल्कसैः । न मूर्खैर् नावलिप्तैश् च नान्त्यैर् नान्त्यावसायिभिः ।।
4.79 न संवसेच् च पतितैर् न चाण्डालैर् न पुल्कसैः । न मूर्खैर् नावलिप्तैश् च नान्त्यैर् नान्त्यावसायिभिः ।।
4.80 न शूद्राय मतिं दद्यान् नोच्छिष्टम् न हविष्कृतम् । न चास्योपदिशेद् धर्मं न चास्य व्रतम् आदिशेत् ।।
4.80 न शूद्राय मतिं दद्यान् नोच्छिष्टम् न हविष्कृतम् । न चास्योपदिशेद् धर्मं न चास्य व्रतम् आदिशेत् ।।
4.81 यो ह्य् अस्य धर्मम् आचष्टे यश् चैवादिशति व्रतम् । सो ‘असंवृतं नाम तमः सह तेनैव मज्जति ।।
4.81 यो ह्य् अस्य धर्मम् आचष्टे यश् चैवादिशति व्रतम् । सो ‘असंवृतं नाम तमः सह तेनैव मज्जति ।।
4.82 न संहताभ्यां पाणिभ्यां कण्डूयेद् आत्मनः शिरः । न स्पृशेच् चैतद् उच्छिष्टो न च स्नायाद् विना ततः ।।
4.82 न संहताभ्यां पाणिभ्यां कण्डूयेद् आत्मनः शिरः । न स्पृशेच् चैतद् उच्छिष्टो न च स्नायाद् विना ततः ।।
4.83 केशग्रहान् प्रहारांश् च शिरस्य् एतान् विवर्जयेत् । शिरःस्नातश् च तैलेन नाङ्गम् किं चिद् अपि स्पृशेत् ।।
4.83 केशग्रहान् प्रहारांश् च शिरस्य् एतान् विवर्जयेत् । शिरःस्नातश् च तैलेन नाङ्गम् किं चिद् अपि स्पृशेत् ।।
4.84 न राज्ञः प्रतिगृह्णीयाद् अराजन्यप्रसूतितः । सूना चक्र ध्वजवताम् वेशेनैव च जीवताम् ।।
4.84 न राज्ञः प्रतिगृह्णीयाद् अराजन्यप्रसूतितः । सूना चक्र ध्वजवताम् वेशेनैव च जीवताम् ।।
4.85 दशसूना समम् चक्रं दशचक्र समो ध्वजः । दशध्वज समो वेशो दशवेश समो नृपः ।।
4.85 दशसूना समम् चक्रं दशचक्र समो ध्वजः । दशध्वज समो वेशो दशवेश समो नृपः ।।
4.86 दश सूणासहस्राणि यो वाहयति सौनिकः । तेन तुल्यः स्मृतो राजा घोरस् तस्य प्रतिग्रहः ।।
4.86 दश सूणासहस्राणि यो वाहयति सौनिकः । तेन तुल्यः स्मृतो राजा घोरस् तस्य प्रतिग्रहः ।।
4.87 यो राज्ञः प्रतिगृह्णाति लुब्धस्योच्छास्त्रवर्तिनः । स पर्यायेण याति इमान् नरकान् एकविंशतिम् ।।
4.87 यो राज्ञः प्रतिगृह्णाति लुब्धस्योच्छास्त्रवर्तिनः । स पर्यायेण याति इमान् नरकान् एकविंशतिम् ।।
4.88 तामिस्रम् अन्धतामिस्रं महारौरव रौरवौ । नरकं कालसूत्रं च महानरकम् एव च ।।
4.88 तामिस्रम् अन्धतामिस्रं महारौरव रौरवौ । नरकं कालसूत्रं च महानरकम् एव च ।।
4.89 संजीवनं महावीचिं तपनं संप्रतापनम् । संहातं च स काकोलम् कुड्मलं प्रतिमूर्तिकम् ।। म्पूतिमृत्तिकम्
4.89 संजीवनं महावीचिं तपनं संप्रतापनम् । संहातं च स काकोलम् कुड्मलं प्रतिमूर्तिकम् ।। म्पूतिमृत्तिकम्
4.90 लोहशङ्कुम् ऋजीषं च पन्थानं शाल्मलीं नदीम् । असिपत्रवनं चैव लोहदारकम् एव च ।।
4.90 लोहशङ्कुम् ऋजीषं च पन्थानं शाल्मलीं नदीम् । असिपत्रवनं चैव लोहदारकम् एव च ।।
4.91 एतद् विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः । न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयो ‘अभिकाङ्क्षिणः ।।
4.91 एतद् विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः । न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयो ‘अभिकाङ्क्षिणः ।।
4.92 ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् । कायक्लेशांश् च तन् मूलान् वेदतत्त्वार्थम् एव च ।।
4.92 ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् । कायक्लेशांश् च तन् मूलान् वेदतत्त्वार्थम् एव च ।।
4.93 उत्थाय आवश्यकम् कृत्वा कृत शौचः समाहितः । पूर्वां संध्यां जपंस् तिष्ठेत् स्वकाले चापराम् चिरम् ।।
4.93 उत्थाय आवश्यकम् कृत्वा कृत शौचः समाहितः । पूर्वां संध्यां जपंस् तिष्ठेत् स्वकाले चापराम् चिरम् ।।
4.94 ऋषयो दीर्घसंध्यत्वाद् दीर्घम् आयुर् अवाप्नुयुः । प्रज्ञां यशश् च कीर्तिं च ब्रह्मवर्चसम् एव च ।।
4.94 ऋषयो दीर्घसंध्यत्वाद् दीर्घम् आयुर् अवाप्नुयुः । प्रज्ञां यशश् च कीर्तिं च ब्रह्मवर्चसम् एव च ।।
4.95 श्रावण्यां प्रौष्ठपद्यां वाप्य् उपाकृत्य यथाविधि । युक्तश् छन्दांस्य् अधीयीत मासान् विप्रो ‘अर्धपञ्चमान् ।।
4.95 श्रावण्यां प्रौष्ठपद्यां वाप्य् उपाकृत्य यथाविधि । युक्तश् छन्दांस्य् अधीयीत मासान् विप्रो ‘अर्धपञ्चमान् ।।
4.96 पुष्ये तु छन्दसां कुर्याद् बहिर् उत्सर्जनं द्विजः । माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमे ‘अहनि ।।
4.96 पुष्ये तु छन्दसां कुर्याद् बहिर् उत्सर्जनं द्विजः । माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमे ‘अहनि ।।
4.97 यथाशास्त्रं तु कृत्वा एवम् उत्सर्गं छन्दसां बहिः । विरमेत् पक्षिणीं रात्रिं तद् एवैकम् अहर्निशम् ।।
4.97 यथाशास्त्रं तु कृत्वा एवम् उत्सर्गं छन्दसां बहिः । विरमेत् पक्षिणीं रात्रिं तद् एवैकम् अहर्निशम् ।।
4.98 अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् । वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् ।।
4.98 अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् । वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् ।।
4.99 नाविस्पष्टम् अधीयीत न शूद्रजनसन्निधौ । न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् ।।
4.99 नाविस्पष्टम् अधीयीत न शूद्रजनसन्निधौ । न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् ।।
4.100 यथोदितेन विधिना नित्यं छन्दस्कृतं पठेत् । ब्रह्म छन्दस्कृतं चैव द्विजो युक्तो ह्य् अनापदि ।
4.100 यथोदितेन विधिना नित्यं छन्दस्कृतं पठेत् । ब्रह्म छन्दस्कृतं चैव द्विजो युक्तो ह्य् अनापदि ।
4.101 इमान् नित्यम् अनध्यायान् अधीयानो विवर्जयेत् । अध्यापनं च कुर्वाणः शिष्याणां विधिपूर्वकम् ।।
4.101 इमान् नित्यम् अनध्यायान् अधीयानो विवर्जयेत् । अध्यापनं च कुर्वाणः शिष्याणां विधिपूर्वकम् ।।
4.102 कर्णश्रवे ‘अनिले रात्रौ दिवा पांसुसमूहने । एतौ वर्षास्व् अन् अध्यायाव् अध्यायज्ञाः प्रचक्षते ।।
4.102 कर्णश्रवे ‘अनिले रात्रौ दिवा पांसुसमूहने । एतौ वर्षास्व् अन् अध्यायाव् अध्यायज्ञाः प्रचक्षते ।।
4.103 विद्युत् स्तनित वर्षेषु महोल्कानाम् च संप्लवे । आकालिकम् अनध्यायम् एतेषु मनुर् अब्रवीत् ।।
4.103 विद्युत् स्तनित वर्षेषु महोल्कानाम् च संप्लवे । आकालिकम् अनध्यायम् एतेषु मनुर् अब्रवीत् ।।
4.104 एतांस् त्व् अभ्युदितान् विद्याद् यदा प्रादुष्कृताग्निषु । तदा विद्याद् अनध्यायम् अन् ऋतौ चाभ्रदर्शने ।।
4.104 एतांस् त्व् अभ्युदितान् विद्याद् यदा प्रादुष्कृताग्निषु । तदा विद्याद् अनध्यायम् अन् ऋतौ चाभ्रदर्शने ।।
4.105 निर्घाते भूमिचलने ज्योतिषां चोपसर्जने । एतान् आकालिकान् विद्याद् अनध्यायान् ऋताव् अपि ।।
4.105 निर्घाते भूमिचलने ज्योतिषां चोपसर्जने । एतान् आकालिकान् विद्याद् अनध्यायान् ऋताव् अपि ।।
4.106 प्रादुष्कृतेष्व् अग्निषु तु विद्युत् स्तनित निःस्वने । स ज्योतिः स्याद् अनध्यायः शेषे रात्रौ यथा दिवा ।।
4.106 प्रादुष्कृतेष्व् अग्निषु तु विद्युत् स्तनित निःस्वने । स ज्योतिः स्याद् अनध्यायः शेषे रात्रौ यथा दिवा ।।
4.107 नित्यानध्याय एव स्याद् ग्रामेषु नगरेषु च । धर्मनैपुण्य कामानाम् पूतिगन्धे च सर्वदा ।। म्सर्वशः
4.107 नित्यानध्याय एव स्याद् ग्रामेषु नगरेषु च । धर्मनैपुण्य कामानाम् पूतिगन्धे च सर्वदा ।। म्सर्वशः
4.108 अन्तर्गत शवे ग्रामे वृषलस्य च सन्निधौ । अनध्यायो रुद्यमाने समवाये जनस्य च ।।
4.108 अन्तर्गत शवे ग्रामे वृषलस्य च सन्निधौ । अनध्यायो रुद्यमाने समवाये जनस्य च ।।
4.109 उदके मध्यरात्रे च विष् मूत्रस्य विसर्जने । उच्छिष्टः श्राद्धभुक् चैव मनसापि न चिन्तयेत्
4.109 उदके मध्यरात्रे च विष् मूत्रस्य विसर्जने । उच्छिष्टः श्राद्धभुक् चैव मनसापि न चिन्तयेत्
4.110 प्रतिगृह्य द्विजो विद्वान् एकोद्दिष्टस्य केतनम् म् एकोद्दिष्ट निकेतनम् त्र्यहं न कीर्तयेद् ब्रह्म राज्ञो राहोश् च सूतके ।।
4.110 प्रतिगृह्य द्विजो विद्वान् एकोद्दिष्टस्य केतनम् म् एकोद्दिष्ट निकेतनम् त्र्यहं न कीर्तयेद् ब्रह्म राज्ञो राहोश् च सूतके ।।
4.111 यावद् एकानुदिष्टस्य गन्धो लेपश् च तिष्ठति । विप्रस्य विदुषो देहे तावद् ब्रह्म न कीर्तयेत् ।।
4.111 यावद् एकानुदिष्टस्य गन्धो लेपश् च तिष्ठति । विप्रस्य विदुषो देहे तावद् ब्रह्म न कीर्तयेत् ।।
4.112 शयानः प्रौढ पादश् च कृत्वा चैवावसक्थिकाम् । नाधीयीत आमिषम् जग्ध्वा सूतकान्नाद्यम् एव च ।।
4.112 शयानः प्रौढ पादश् च कृत्वा चैवावसक्थिकाम् । नाधीयीत आमिषम् जग्ध्वा सूतकान्नाद्यम् एव च ।।
4.113 नीहारे बाणशब्दे च संध्ययोर् एव चोभयोः । अमावास्या चतुर्दश्योः पौर्णमास्य् अष्टकासु च ।।
4.113 नीहारे बाणशब्दे च संध्ययोर् एव चोभयोः । अमावास्या चतुर्दश्योः पौर्णमास्य् अष्टकासु च ।।
4.114 अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी । ब्रह्माष्टक पौर्णमास्यौ तस्मात् ताः परिवर्जयेत् ।।
4.114 अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी । ब्रह्माष्टक पौर्णमास्यौ तस्मात् ताः परिवर्जयेत् ।।
4.115 पांसुवर्षे दिशां दाहे गोमायुविरुते तथा । श्व खरोष्ट्रे च रुवति पङ्क्तौ च न पठेद् द्विजः ।।
4.115 पांसुवर्षे दिशां दाहे गोमायुविरुते तथा । श्व खरोष्ट्रे च रुवति पङ्क्तौ च न पठेद् द्विजः ।।
4.116 नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजे ‘अपि वा । वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य च ।।
4.116 नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजे ‘अपि वा । वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य च ।।
4.117 प्राणि वा यदि वाप्राणि यत् किं चिच् श्राद्धिकम् भवेत् । तद् आलभ्य अप्य् अनध्यायः पाण्य् आस्यो हि द्विजः स्मृतः ।।
4.117 प्राणि वा यदि वाप्राणि यत् किं चिच् श्राद्धिकम् भवेत् । तद् आलभ्य अप्य् अनध्यायः पाण्य् आस्यो हि द्विजः स्मृतः ।।
4.118 चोरैर् उपद्रुते ग्रामे संभ्रमे चाग्निकारिते । म्चौरैर् उपप्लुते, संभ्रमे आकालिकम् अनध्यायं विद्यात् सर्वाद्भुतेषु च ।।
4.118 चोरैर् उपद्रुते ग्रामे संभ्रमे चाग्निकारिते । म्चौरैर् उपप्लुते, संभ्रमे आकालिकम् अनध्यायं विद्यात् सर्वाद्भुतेषु च ।।
4.119 उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम् । अष्टकासु त्व् अहोरात्रम् ऋत्वन्तासु च रात्रिषु ।।
4.119 उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम् । अष्टकासु त्व् अहोरात्रम् ऋत्वन्तासु च रात्रिषु ।।
4.120 नाधीयीत अश्वम् आरूढो न वृक्षं न च हस्तिनम् । न नावं न खरं नोष्ट्रम् नेरिणस्थो न यानगः ।।
4.120 नाधीयीत अश्वम् आरूढो न वृक्षं न च हस्तिनम् । न नावं न खरं नोष्ट्रम् नेरिणस्थो न यानगः ।।
4.121 न विवादे न कलहे न सेनायां न संगरे । न भुक्तमात्रे नाजीर्णे न वमित्वा न शुक्तके ।।
4.121 न विवादे न कलहे न सेनायां न संगरे । न भुक्तमात्रे नाजीर्णे न वमित्वा न शुक्तके ।।
4.122 अतिथिं चान् अनुज्ञाप्य मारुते वाति वा भृशम् । रुधिरे च स्रुते गात्राएष शस्त्रेण च परिक्षते ।।
4.122 अतिथिं चान् अनुज्ञाप्य मारुते वाति वा भृशम् । रुधिरे च स्रुते गात्राएष शस्त्रेण च परिक्षते ।।
4.123 सामध्वनाव् ऋच् यजुषी नाधीयीत कदा चन । वेदस्याधीत्य वाप्य् अन्तम् आरण्यकम् अधीत्य च ।।
4.123 सामध्वनाव् ऋच् यजुषी नाधीयीत कदा चन । वेदस्याधीत्य वाप्य् अन्तम् आरण्यकम् अधीत्य च ।।
4.124 ऋग्वेदो देव दैवत्यो यजुर्वेदस् तु मानुषः । सामवेदः स्मृतः पित्र्यस् तस्मात् तस्याशुचिर् ध्वनिः ।।
4.124 ऋग्वेदो देव दैवत्यो यजुर्वेदस् तु मानुषः । सामवेदः स्मृतः पित्र्यस् तस्मात् तस्याशुचिर् ध्वनिः ।।
4.125 एतद् विद्वन्तो विद्वांसस् त्रयीनिष्कर्षम् अन्वहम् । क्रमतः पूर्वम् अभ्यस्य पश्चाद् वेदम् अधीयते ।।
4.125 एतद् विद्वन्तो विद्वांसस् त्रयीनिष्कर्षम् अन्वहम् । क्रमतः पूर्वम् अभ्यस्य पश्चाद् वेदम् अधीयते ।।
4.126 पशु मण्डूक मार्जार श्व सर्प नकुलाखुभिः । अन्तरागमने विद्याद् अनध्यायम् अहर्निशम् ।।
4.126 पशु मण्डूक मार्जार श्व सर्प नकुलाखुभिः । अन्तरागमने विद्याद् अनध्यायम् अहर्निशम् ।।
4.127 द्वाव् एव वर्जयेन् नित्यम् अनध्यायौ प्रयत्नतः । स्वाध्यायभूमिं चाशुद्धम् आत्मानं चाशुचिम् द्विजः ।।
4.127 द्वाव् एव वर्जयेन् नित्यम् अनध्यायौ प्रयत्नतः । स्वाध्यायभूमिं चाशुद्धम् आत्मानं चाशुचिम् द्विजः ।।
4.128 अमावास्याम् अष्टमीं च पौर्णमासीं चतुर्दशीम् । ब्रह्मचारी भवेन् नित्यम् अप्य् ऋतौ स्नातको द्विजः ।।
4.128 अमावास्याम् अष्टमीं च पौर्णमासीं चतुर्दशीम् । ब्रह्मचारी भवेन् नित्यम् अप्य् ऋतौ स्नातको द्विजः ।।
4.129 न स्नानम् आचरेद् भुक्त्वा नातुरो न महानिशि । न वासोभिः सहाजस्रम् नाविज्ञाते जलाशये ।।
4.129 न स्नानम् आचरेद् भुक्त्वा नातुरो न महानिशि । न वासोभिः सहाजस्रम् नाविज्ञाते जलाशये ।।
4.130 देवतानां गुरो राज्ञः स्नातकाचार्ययोस् तथा । नाक्रामेत् कामतश् छायां बभ्रुणो दीक्षितस्य च ।।
4.130 देवतानां गुरो राज्ञः स्नातकाचार्ययोस् तथा । नाक्रामेत् कामतश् छायां बभ्रुणो दीक्षितस्य च ।।
4.131 मध्यंदिने ‘अर्धरात्रे च श्राद्धं भुक्त्वा च सामिषम् । संध्ययोर् उभयोश् चैव न सेवेत चतुष्पथम् ।।
4.131 मध्यंदिने ‘अर्धरात्रे च श्राद्धं भुक्त्वा च सामिषम् । संध्ययोर् उभयोश् चैव न सेवेत चतुष्पथम् ।।
4.132 उद्वर्तनम् अपस्नानं विष् मूत्रे रक्तम् एव च । श्लेश्म निष्ठ्यूत वान्तानि नाधितिष्ठेत् तु कामतः ।।
4.132 उद्वर्तनम् अपस्नानं विष् मूत्रे रक्तम् एव च । श्लेश्म निष्ठ्यूत वान्तानि नाधितिष्ठेत् तु कामतः ।।
4.133 वैरिणं नोपसेवेत सहायं चैव वैरिणः । अधार्मिकं तस्करं च परस्यैव च योषितं ।।
4.133 वैरिणं नोपसेवेत सहायं चैव वैरिणः । अधार्मिकं तस्करं च परस्यैव च योषितं ।।
4.134 न हीदृशम् अन् आयुष्यम् लोके किं चन विद्यते । यादृशं पुरुषस्येह परदारोपसेवनम् ।।
4.134 न हीदृशम् अन् आयुष्यम् लोके किं चन विद्यते । यादृशं पुरुषस्येह परदारोपसेवनम् ।।
4.135 क्षत्रियं चैव सर्पं च ब्राह्मणं च बहु श्रुतम् । नावमन्येत वै भूष्णुः कृशान् अपि कदा चन ।।
4.135 क्षत्रियं चैव सर्पं च ब्राह्मणं च बहु श्रुतम् । नावमन्येत वै भूष्णुः कृशान् अपि कदा चन ।।
4.136 एतत् त्रयं हि पुरुषं निर्दहेद् अवमानितम् । तस्माद् एतत् त्रयं नित्यं नावमन्येत बुद्धिमान् ।।
4.136 एतत् त्रयं हि पुरुषं निर्दहेद् अवमानितम् । तस्माद् एतत् त्रयं नित्यं नावमन्येत बुद्धिमान् ।।
4.137 नात्मानम् अवमन्येत पुर्वाभिर् अ समृद्धिभिः । आ मृत्योः श्रियम् अन्विच्छेन् नैनाम् मन्येत दुर्लभाम् ।।
4.137 नात्मानम् अवमन्येत पुर्वाभिर् अ समृद्धिभिः । आ मृत्योः श्रियम् अन्विच्छेन् नैनाम् मन्येत दुर्लभाम् ।।
4.138 सत्यं ब्रूयात् प्रियं ब्रूयान् न ब्रूयात् सत्यम् अप्रियम् । प्रियं च नानृतम् ब्रूयाद् एष धर्मः सनातनः ।।
4.138 सत्यं ब्रूयात् प्रियं ब्रूयान् न ब्रूयात् सत्यम् अप्रियम् । प्रियं च नानृतम् ब्रूयाद् एष धर्मः सनातनः ।।
4.139 भद्रं भद्रम् इति ब्रूयाद् भद्रम् इत्य् एव वा वदेत् । शुष्क वैरम् विवादं च न कुर्यात् केन चित् सह ।।
4.139 भद्रं भद्रम् इति ब्रूयाद् भद्रम् इत्य् एव वा वदेत् । शुष्क वैरम् विवादं च न कुर्यात् केन चित् सह ।।
4.140 नातिकल्यम् नातिसायम् नातिमध्यंदिने स्थिते । नाज्ञातेन समं गच्छेन् नैको न वृषलैः सह ।।
4.140 नातिकल्यम् नातिसायम् नातिमध्यंदिने स्थिते । नाज्ञातेन समं गच्छेन् नैको न वृषलैः सह ।।
4.141 हीनाङ्गान् अतिरिक्ताङ्गान् विद्या हीनान् वयो ‘अधिकान् ।। म्वयो’अतिगान् रूप द्रविण हीनाम्श् च जाति हीनाम्श् च नाक्षिपेत् ।। म्रूपद्रव्य हीनाम्श् च
4.141 हीनाङ्गान् अतिरिक्ताङ्गान् विद्या हीनान् वयो ‘अधिकान् ।। म्वयो’अतिगान् रूप द्रविण हीनाम्श् च जाति हीनाम्श् च नाक्षिपेत् ।। म्रूपद्रव्य हीनाम्श् च
4.142 न स्पृशेत् पाणिनोच्छिष्टो विप्रो गो ब्राह्मणानलाण् । न चापि पश्येद् अशुचिः सुस्थो ज्योतिर्गणान् दिवा ।। म्स्वस्थो ज्योतिर्गणान् दिवि
4.142 न स्पृशेत् पाणिनोच्छिष्टो विप्रो गो ब्राह्मणानलाण् । न चापि पश्येद् अशुचिः सुस्थो ज्योतिर्गणान् दिवा ।। म्स्वस्थो ज्योतिर्गणान् दिवि
4.143 स्पृष्ट्वा एतान् अशुचिर् नित्यम् अद्भिः प्राणान् उपस्पृशेत् । गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु ।।
4.143 स्पृष्ट्वा एतान् अशुचिर् नित्यम् अद्भिः प्राणान् उपस्पृशेत् । गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु ।।
4.144 अन् आतुरः स्वानि खानि न स्पृशेद् अनिमित्ततः । रोमाणि च रहस्यानि सर्वाण्य् एव विवर्जयेत् ।।
4.144 अन् आतुरः स्वानि खानि न स्पृशेद् अनिमित्ततः । रोमाणि च रहस्यानि सर्वाण्य् एव विवर्जयेत् ।।
4.145 मङ्गलाचारयुक्तः स्यात् प्रयतात्मा जितेन्द्रियः । जपेच् च जुहुयाच् चैव नित्यम् अग्निम् अतन्द्रितः ।।
4.145 मङ्गलाचारयुक्तः स्यात् प्रयतात्मा जितेन्द्रियः । जपेच् च जुहुयाच् चैव नित्यम् अग्निम् अतन्द्रितः ।।
4.146 मङ्गलाचारयुक्तानाम् नित्यं च प्रयतात्मनाम् । जपतां जुह्वतां चैव विनिपातो न विद्यते ।।
4.146 मङ्गलाचारयुक्तानाम् नित्यं च प्रयतात्मनाम् । जपतां जुह्वतां चैव विनिपातो न विद्यते ।।
4.147 वेदम् एवाभ्यसेन् नित्यं यथाकालम् अतन्द्रितः । म्वेदम् एव जपेन् तं ह्य् अस्याहुः परं धर्मम् उपधर्मो ‘अन्य उच्यते ।।
4.147 वेदम् एवाभ्यसेन् नित्यं यथाकालम् अतन्द्रितः । म्वेदम् एव जपेन् तं ह्य् अस्याहुः परं धर्मम् उपधर्मो ‘अन्य उच्यते ।।
4.148 वेदाभ्यासेन सततं शौचेन तपसैव च । अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम् ।।
4.148 वेदाभ्यासेन सततं शौचेन तपसैव च । अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम् ।।
4.149 पौर्विकीं संस्मरन् जातिं ब्रह्मैवाभ्यस्यते पुनः । म्द्विजः ब्रह्माभ्यासेन चाजस्रम् अनन्तं सुखम् अश्नुते ।।
4.149 पौर्विकीं संस्मरन् जातिं ब्रह्मैवाभ्यस्यते पुनः । म्द्विजः ब्रह्माभ्यासेन चाजस्रम् अनन्तं सुखम् अश्नुते ।।
4.150 सावित्राञ् शान्तिहोमाम्श् च कुर्यात् पर्वसु नित्यशः । म्सावित्रान् शान्तिहोमांश् पित्qंश् चैवाष्टकास्व् अर्चेन् नित्यम् अन्वष्टकासु च ।।
4.150 सावित्राञ् शान्तिहोमाम्श् च कुर्यात् पर्वसु नित्यशः । म्सावित्रान् शान्तिहोमांश् पित्qंश् चैवाष्टकास्व् अर्चेन् नित्यम् अन्वष्टकासु च ।।
4.151 दूराद् आवसथान् मूत्रं दूरात् पादावसेचनम् । उच्छिष्तान्न निषेकम् च दूराद् एव समाचरेत् ।।
4.151 दूराद् आवसथान् मूत्रं दूरात् पादावसेचनम् । उच्छिष्तान्न निषेकम् च दूराद् एव समाचरेत् ।।
4.152 मैत्रं प्रसाधनं स्नानं दन्तधावनम् अञ्जनम् । पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् ।।
4.152 मैत्रं प्रसाधनं स्नानं दन्तधावनम् अञ्जनम् । पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् ।।
4.153 दैवतान्य् अभिगच्छेत् तु धार्मिकांश् च द्विजोत्तमान् । ईश्वरं चैव रक्षार्थं गुरून् एव च पर्वसु
4.153 दैवतान्य् अभिगच्छेत् तु धार्मिकांश् च द्विजोत्तमान् । ईश्वरं चैव रक्षार्थं गुरून् एव च पर्वसु
4.154 अभिवादयेद् वृद्धांश् च दद्याच् चैवासनम् स्वकम् । कृताञ्जलिर् उपासीत गच्छतः पृष्ठतो ‘अन्वियात् ।।
4.154 अभिवादयेद् वृद्धांश् च दद्याच् चैवासनम् स्वकम् । कृताञ्जलिर् उपासीत गच्छतः पृष्ठतो ‘अन्वियात् ।।
4.155 श्रुति स्मृत्युदितम् सम्यङ् निबद्धं स्वेषु कर्मसु । धर्ममूलं निषेवेत सद् आचारम् अतन्द्रितः ।।
4.155 श्रुति स्मृत्युदितम् सम्यङ् निबद्धं स्वेषु कर्मसु । धर्ममूलं निषेवेत सद् आचारम् अतन्द्रितः ।।
4.156 आचाराल्लभते ह्य् आयुर् आचाराद् ईप्सिताः प्रजाः । आचाराद् धनम् अक्षय्यम् आचारो हन्त्य् अलक्षणम् ।।
4.156 आचाराल्लभते ह्य् आयुर् आचाराद् ईप्सिताः प्रजाः । आचाराद् धनम् अक्षय्यम् आचारो हन्त्य् अलक्षणम् ।।
4.157 दुर् आचारो हि पुरुषो लोके भवति निन्दितः । दुःखभागी च सततं व्याधितो ‘अल्पायुर् एव च ।।
4.157 दुर् आचारो हि पुरुषो लोके भवति निन्दितः । दुःखभागी च सततं व्याधितो ‘अल्पायुर् एव च ।।
4.158 सर्वलक्षण हीनो ‘अपि यः सदाचारवान् नरः । श्रद्दधानो ‘अन् असूयश् च शतं वर्षाणि जीवति ।।
4.158 सर्वलक्षण हीनो ‘अपि यः सदाचारवान् नरः । श्रद्दधानो ‘अन् असूयश् च शतं वर्षाणि जीवति ।।
4.159 यद् यत् परवशं कर्म तत् तद् यत्नेन वर्जयेत् । यद् यद् आत्मवशं तु स्यात् तत् तत् सेवेत यत्नतः ।।
4.159 यद् यत् परवशं कर्म तत् तद् यत्नेन वर्जयेत् । यद् यद् आत्मवशं तु स्यात् तत् तत् सेवेत यत्नतः ।।
4.160 सर्वं परवशं दुःखं सर्वम् आत्मवशं सुखम् । एतद् विद्यात् समासेन लक्षणं सुख दुःखयोः ।।
4.160 सर्वं परवशं दुःखं सर्वम् आत्मवशं सुखम् । एतद् विद्यात् समासेन लक्षणं सुख दुःखयोः ।।
4.161 यत् कर्म कुर्वतो ‘अस्य स्यात् परितोषो ‘अन्तरात्मनः । तत् प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ।।
4.161 यत् कर्म कुर्वतो ‘अस्य स्यात् परितोषो ‘अन्तरात्मनः । तत् प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ।।
4.162 आचार्यं च प्रवक्तारं पितरं मातरं गुरुम् । न हिंस्याद् ब्राह्मणान् गाश् च सर्वांश् चैव तपस्विनः ।।
4.162 आचार्यं च प्रवक्तारं पितरं मातरं गुरुम् । न हिंस्याद् ब्राह्मणान् गाश् च सर्वांश् चैव तपस्विनः ।।
4.163 नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् । द्वेषं दम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत् ।। म्द्वेषम् स्तम्भं च
4.163 नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् । द्वेषं दम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत् ।। म्द्वेषम् स्तम्भं च
4.164 परस्य दण्डं नोद्यच्छेत् क्रुद्धो नैनम् निपातयेत् । अन्यत्र पुत्राच् शिष्याद् वा शिष्ट्यर्थम् ताडयेत् तु तौ ।।
4.164 परस्य दण्डं नोद्यच्छेत् क्रुद्धो नैनम् निपातयेत् । अन्यत्र पुत्राच् शिष्याद् वा शिष्ट्यर्थम् ताडयेत् तु तौ ।।
4.165 ब्राह्मणायावगुर्य एव द्विजातिर् वधकाम्यया । शतं वर्षाणि तामिस्रे नरके परिवर्तते ।।
4.165 ब्राह्मणायावगुर्य एव द्विजातिर् वधकाम्यया । शतं वर्षाणि तामिस्रे नरके परिवर्तते ।।
4.166 ताडयित्वा तृणेनापि संरंभात् मतिपूर्वकम् । एकविंशतीम् आजातीः पापयोनिषु जायते ।।
4.166 ताडयित्वा तृणेनापि संरंभात् मतिपूर्वकम् । एकविंशतीम् आजातीः पापयोनिषु जायते ।।
4.167 अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृग् अङ्गतः । दुःखं सुमहद् आप्नोति प्रेत्याप्राज्ञतया नरः ।।
4.167 अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृग् अङ्गतः । दुःखं सुमहद् आप्नोति प्रेत्याप्राज्ञतया नरः ।।
4.168 शोणितं यावतः पांसून् संगृह्णाति महीतलात् । तावतो ‘अब्दान् अमुत्रान्यैः शोणितोत्पादको ‘अद्यते ।।
4.168 शोणितं यावतः पांसून् संगृह्णाति महीतलात् । तावतो ‘अब्दान् अमुत्रान्यैः शोणितोत्पादको ‘अद्यते ।।
4.169 न कदा चिद् द्विजे तस्माद् विद्वान् अवगुरेद् अपि । न ताडयेत् तृणेनापि न गात्रात् स्रावयेद् असृक् ््
4.169 न कदा चिद् द्विजे तस्माद् विद्वान् अवगुरेद् अपि । न ताडयेत् तृणेनापि न गात्रात् स्रावयेद् असृक् ््
4.170 अ धार्मिको नरो यो हि यस्य चाप्य् अनृतं धनम् । हिंसारतश् च यो नित्यं नेहासौ सुखम् एधते ।। म्हिम्सारतिश्
4.170 अ धार्मिको नरो यो हि यस्य चाप्य् अनृतं धनम् । हिंसारतश् च यो नित्यं नेहासौ सुखम् एधते ।। म्हिम्सारतिश्
4.171 न सीदन्न् अपि धर्मेण मनो ‘अधर्मे निवेशयेत् । अ धार्मिकानाम् पापानाम् आशु पश्यन् विपर्ययम् ।।
4.171 न सीदन्न् अपि धर्मेण मनो ‘अधर्मे निवेशयेत् । अ धार्मिकानाम् पापानाम् आशु पश्यन् विपर्ययम् ।।
4.172 नाधर्मश् चरितो लोके सद्यः फलति गौर् इव । शनैर् आवर्त्यमानस् तु कर्तुर् मूलानि कृन्तति ।।
4.172 नाधर्मश् चरितो लोके सद्यः फलति गौर् इव । शनैर् आवर्त्यमानस् तु कर्तुर् मूलानि कृन्तति ।।
4.173 यदि नात्मनि पुत्रेषु न चेत् पुत्रेषु नप्तृषु । न त्व् एव तु कृतो ‘अधर्मः कर्तुर् भवति निष् फलः ।। म्कृतो धर्मः
4.173 यदि नात्मनि पुत्रेषु न चेत् पुत्रेषु नप्तृषु । न त्व् एव तु कृतो ‘अधर्मः कर्तुर् भवति निष् फलः ।। म्कृतो धर्मः
4.174 अधर्मेणैधते तावत् ततो भद्राणि पश्यति । ततः सपत्नान् जयति स मूलस् तु विनश्यति ।।
4.174 अधर्मेणैधते तावत् ततो भद्राणि पश्यति । ततः सपत्नान् जयति स मूलस् तु विनश्यति ।।
4.175 सत्य धर्मार्यवृत्तेषु शौचे चैवारमेत् सदा । शिष्यांश् च शिष्याद् धर्मेण वाज्बाहूदर संयतः ।।
4.175 सत्य धर्मार्यवृत्तेषु शौचे चैवारमेत् सदा । शिष्यांश् च शिष्याद् धर्मेण वाज्बाहूदर संयतः ।।
4.176 परित्यजेद् अर्थ कामौ यौ स्यातां धर्मवर्जितौ । धर्मं चाप्य् असुखोदर्कम् लोकसंक्रुष्टम् एव च ।।
4.176 परित्यजेद् अर्थ कामौ यौ स्यातां धर्मवर्जितौ । धर्मं चाप्य् असुखोदर्कम् लोकसंक्रुष्टम् एव च ।।
4.177 न पाणि पाद चपलो न नेत्र चपलो ‘अन् ऋजुः । न स्याद् वाक् चपलश् चैव न परद्रोहकर्म धीः ।।
4.177 न पाणि पाद चपलो न नेत्र चपलो ‘अन् ऋजुः । न स्याद् वाक् चपलश् चैव न परद्रोहकर्म धीः ।।
4.178 येनास्य पितरो याता येन याताः पितामहाः । तेन यायात् सतां मार्गं तेन गच्छन् न रिष्यति ।।
4.178 येनास्य पितरो याता येन याताः पितामहाः । तेन यायात् सतां मार्गं तेन गच्छन् न रिष्यति ।।
4.179 ऋत्विक् पुरोहिताचार्यैर् मातुलातिथिसंश्रितैः । बाल वृद्धातुरैर् वैद्यैर् ज्ञाति संबन्धि बान्धवैः ।।
4.179 ऋत्विक् पुरोहिताचार्यैर् मातुलातिथिसंश्रितैः । बाल वृद्धातुरैर् वैद्यैर् ज्ञाति संबन्धि बान्धवैः ।।
4.180 माता पितृभ्याम् जामीभिर् भ्रात्रा पुत्रेण भार्यया । दुहित्रा दासवर्गेण विवादं न समाचरेत् ।।
4.180 माता पितृभ्याम् जामीभिर् भ्रात्रा पुत्रेण भार्यया । दुहित्रा दासवर्गेण विवादं न समाचरेत् ।।
4.181 एतैर् विवादान् संत्यज्य सर्वपापैः प्रमुच्यते । एतैर् जितैश् च जयति सर्वाम्लोकान् इमान् गृही ।।
4.181 एतैर् विवादान् संत्यज्य सर्वपापैः प्रमुच्यते । एतैर् जितैश् च जयति सर्वाम्लोकान् इमान् गृही ।।
4.182 आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः । अतिथिस् त्व् इन्द्रलोकेशो देवलोकस्य चर्त्विजः ।।
4.182 आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः । अतिथिस् त्व् इन्द्रलोकेशो देवलोकस्य चर्त्विजः ।।
4.183 जामयो ‘अप्सरसाम् लोके वैश्वदेवस्य बान्धवाः । संबन्धिनो ह्य् अपां लोके पृथिव्यां मातृ मातुलौ ।।
4.183 जामयो ‘अप्सरसाम् लोके वैश्वदेवस्य बान्धवाः । संबन्धिनो ह्य् अपां लोके पृथिव्यां मातृ मातुलौ ।।
4.184 आकाशेशास् तु विज्ञेया बाल वृद्ध कृशातुराः । भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः ।।
4.184 आकाशेशास् तु विज्ञेया बाल वृद्ध कृशातुराः । भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः ।।
4.185 छाया स्वो दासवर्गश् च दुहिता कृपणं परम् । तस्माद् एतैर् अधिक्षिप्तः सहेत अ संज्वरः सदा ।।
4.185 छाया स्वो दासवर्गश् च दुहिता कृपणं परम् । तस्माद् एतैर् अधिक्षिप्तः सहेत अ संज्वरः सदा ।।
4.186 प्रतिग्रहसमर्थो ‘अपि प्रसङ्गं तत्र वर्जयेत् । प्रतिग्रहेण ह्य् अस्याशु ब्राह्मं तेजः प्रशाम्यति ।।
4.186 प्रतिग्रहसमर्थो ‘अपि प्रसङ्गं तत्र वर्जयेत् । प्रतिग्रहेण ह्य् अस्याशु ब्राह्मं तेजः प्रशाम्यति ।।
4.187 न द्रव्याणाम् अ विज्ञाय विधिं धर्म्यं प्रतिग्रहे । प्राज्ञः प्रतिग्रहं कुर्याद् अवसीदन्न् अपि क्षुधा ।।
4.187 न द्रव्याणाम् अ विज्ञाय विधिं धर्म्यं प्रतिग्रहे । प्राज्ञः प्रतिग्रहं कुर्याद् अवसीदन्न् अपि क्षुधा ।।
4.188 हिरण्यं भूमिम् अश्वं गाम् अन्नं वासस् तिलान् घृतम् । प्रतिगृह्णन्न् अ विद्वाम्स् तु भस्मी भवति दारुवत् ।।
4.188 हिरण्यं भूमिम् अश्वं गाम् अन्नं वासस् तिलान् घृतम् । प्रतिगृह्णन्न् अ विद्वाम्स् तु भस्मी भवति दारुवत् ।।
4.189 हिरण्यम् आयुर् अन्नं च भूर् गौश् चाप्य् ओषतस् तनुम् । अश्वश् चक्षुस् त्वचं वासो घृतं तेजस् तिलाह् प्रजाः ।।
4.189 हिरण्यम् आयुर् अन्नं च भूर् गौश् चाप्य् ओषतस् तनुम् । अश्वश् चक्षुस् त्वचं वासो घृतं तेजस् तिलाह् प्रजाः ।।
4.190 अ तपास् त्व् अन् अधीयानः प्रतिग्रह रुचिर् द्विजः । अम्भस्य् अश्मप्लवेनेव सह तेनैव मज्जति ।।
4.190 अ तपास् त्व् अन् अधीयानः प्रतिग्रह रुचिर् द्विजः । अम्भस्य् अश्मप्लवेनेव सह तेनैव मज्जति ।।
4.191 तस्माद् अ विद्वान् बिभियाद् यस्मात् तस्मात् प्रतिग्रहात् । स्वल्पकेनाप्य् अ विद्वान् हि पङ्के गौर् इव सीदति ।।
4.191 तस्माद् अ विद्वान् बिभियाद् यस्मात् तस्मात् प्रतिग्रहात् । स्वल्पकेनाप्य् अ विद्वान् हि पङ्के गौर् इव सीदति ।।
4.192 न वार्य् अपि प्रयच्छेत् तु बैडालव्रतिके द्विजे । न बकव्रतिके पापे ना वेदविदि धर्मवित् ।।
4.192 न वार्य् अपि प्रयच्छेत् तु बैडालव्रतिके द्विजे । न बकव्रतिके पापे ना वेदविदि धर्मवित् ।।
4.193 त्रिष्व् अप्य् एतेषु दत्तं हि विधिनाप्य् अर्जितं धनम् । दातुर् भवत्य् अनर्थाय परत्रादातुर् एव च ।।
4.193 त्रिष्व् अप्य् एतेषु दत्तं हि विधिनाप्य् अर्जितं धनम् । दातुर् भवत्य् अनर्थाय परत्रादातुर् एव च ।।
4.194 यथा प्लवेनौपलेन निमज्जत्य् उदके तरन् । तथा निमज्जतो ‘अधस्ताद् अज्ञौ दातृ प्रतीच्छकौ ।।
4.194 यथा प्लवेनौपलेन निमज्जत्य् उदके तरन् । तथा निमज्जतो ‘अधस्ताद् अज्ञौ दातृ प्रतीच्छकौ ।।
4.195 धर्मध्वजी सदा लुब्धश् छाद्मिको लोकदम्भकः। बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधकः ।। Iन् थे fओल्लोwइन्ग् नुम्बेरिन्ग् ओf ं, ञ्ह’स् एएष हवे थे समे ओने wइथ् K
4.195 धर्मध्वजी सदा लुब्धश् छाद्मिको लोकदम्भकः। बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधकः ।। Iन् थे fओल्लोwइन्ग् नुम्बेरिन्ग् ओf ं, ञ्ह’स् एएष हवे थे समे ओने wइथ् K
4.196 अधो दृष्टिर् नैष्कृतिकः स्वार्थसाधन तत्परः । शठो मिथ्याविनीतश् च बकव्रतचरो द्विजः ।।
4.196 अधो दृष्टिर् नैष्कृतिकः स्वार्थसाधन तत्परः । शठो मिथ्याविनीतश् च बकव्रतचरो द्विजः ।।
4.197 ये बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः । ते पतन्त्य् अन्धतामिस्रे तेन पापेन कर्मणा ।।
4.197 ये बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः । ते पतन्त्य् अन्धतामिस्रे तेन पापेन कर्मणा ।।
4.198 न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् । व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्री शूद्र दंभनम् ।।
4.198 न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् । व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्री शूद्र दंभनम् ।।
4.199 प्रेत्येह चेदृशा विप्रा गर्ह्यन्ते ब्रह्मवादिभिः । छद्मना चरितं यच् च व्रतं रक्षांसि गच्छति ।।
4.199 प्रेत्येह चेदृशा विप्रा गर्ह्यन्ते ब्रह्मवादिभिः । छद्मना चरितं यच् च व्रतं रक्षांसि गच्छति ।।
4.200 अलिङ्गी लिङ्गिवेषेण यो वृत्तिम् उपजीवति । स लिङ्गिनां हरत्य् एनस् तिर्यग्योनौ च जायते ।।
4.200 अलिङ्गी लिङ्गिवेषेण यो वृत्तिम् उपजीवति । स लिङ्गिनां हरत्य् एनस् तिर्यग्योनौ च जायते ।।
4.201 परकीयनिपानेषु न स्नायाद्द् हि कदा चन । K:स्नायाच् च कदा चन निपानकर्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते ।।
4.201 परकीयनिपानेषु न स्नायाद्द् हि कदा चन । K:स्नायाच् च कदा चन निपानकर्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते ।।
4.202 यान शय्यासनान्य् अस्य कूपोद्यान गृहाणि च । अ दत्तान्य् उपयुञ्जान एनसः स्यात् तुरीय भाक् ््
4.202 यान शय्यासनान्य् अस्य कूपोद्यान गृहाणि च । अ दत्तान्य् उपयुञ्जान एनसः स्यात् तुरीय भाक् ््
4.203 नदीषु देवखातेषु तडागेषु सरःसु च । स्नानं समाचरेन् नित्यं गर्त प्रस्रवणेषु च ।।
4.203 नदीषु देवखातेषु तडागेषु सरःसु च । स्नानं समाचरेन् नित्यं गर्त प्रस्रवणेषु च ।।
4.204 यमान् सेवेत सततं न नित्यं नियमान् बुधः । यमान् पतत्य् अ कुर्वाणो नियमान् केवलान् भजन् ।।
4.204 यमान् सेवेत सततं न नित्यं नियमान् बुधः । यमान् पतत्य् अ कुर्वाणो नियमान् केवलान् भजन् ।।
4.205 नाश्रोत्रियतते यज्ञे ग्रामयाजिकृते तथा । स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्व चित् ।।
4.205 नाश्रोत्रियतते यज्ञे ग्रामयाजिकृते तथा । स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्व चित् ।।
4.206 अश्लीकम् एतत् साधूनां यत्र जुह्वत्य् अमी हविः । म् अ श्लीलम् प्रतीपम् एतद् देवानां तस्मात् तत् परिवर्जयेत् ।।
4.206 अश्लीकम् एतत् साधूनां यत्र जुह्वत्य् अमी हविः । म् अ श्लीलम् प्रतीपम् एतद् देवानां तस्मात् तत् परिवर्जयेत् ।।
4.207 मत्त क्रुद्धातुराणाम् च न भुञ्जीत कदा चन । केश कीटावपन्नम् च पदा स्पृष्टं च कामतः ।।
4.207 मत्त क्रुद्धातुराणाम् च न भुञ्जीत कदा चन । केश कीटावपन्नम् च पदा स्पृष्टं च कामतः ।।
4.208 भ्रूणघ्नावेक्षितम् चैव संस्पृष्टं चाप्य् उदक्यया । पतत्रिणावलीढम् च शुना संस्पृष्टम् एव च ।।
4.208 भ्रूणघ्नावेक्षितम् चैव संस्पृष्टं चाप्य् उदक्यया । पतत्रिणावलीढम् च शुना संस्पृष्टम् एव च ।।
4.209 गवा चान्नम् उपघ्रातं घुष्टान्नं च विशेषतः । गणान्नं गणिकान्नं च विदुषा च जुगुप्सितम् ।।
4.209 गवा चान्नम् उपघ्रातं घुष्टान्नं च विशेषतः । गणान्नं गणिकान्नं च विदुषा च जुगुप्सितम् ।।
4.210 स्तेन गायनयोश् चान्नम् तक्ष्णो वार्धुषिकस्य च । दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ।।
4.210 स्तेन गायनयोश् चान्नम् तक्ष्णो वार्धुषिकस्य च । दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ।।
4.211 अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च । शुक्तं पर्युषितं चैव शूद्रस्योच्छिष्टम् एव च ।।
4.211 अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च । शुक्तं पर्युषितं चैव शूद्रस्योच्छिष्टम् एव च ।।
4.212 चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्ट भोजिनः । उग्रान्नं सूतिकान्नं च पर्याचान्तम् अ निर्दशम् ।।
4.212 चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्ट भोजिनः । उग्रान्नं सूतिकान्नं च पर्याचान्तम् अ निर्दशम् ।।
4.213 अन् अर्चितम् वृथामांसम् अ वीरायाश् च योषितः । द्विषदन्नं नगर्यन्नम् पतितान्नम् अवक्षुतम् ।।
4.213 अन् अर्चितम् वृथामांसम् अ वीरायाश् च योषितः । द्विषदन्नं नगर्यन्नम् पतितान्नम् अवक्षुतम् ।।
4.214 पिशुनानृतिनोश् चान्नम् क्रतुविक्रयिणस् तथा । म्क्रतुविक्रयकस्य च शैलूष तुन्नवायान्नम् कृतघ्नस्यान्नम् एव च ।।
4.214 पिशुनानृतिनोश् चान्नम् क्रतुविक्रयिणस् तथा । म्क्रतुविक्रयकस्य च शैलूष तुन्नवायान्नम् कृतघ्नस्यान्नम् एव च ।।
4.215 कर्मारस्य निषादस्य रङ्गावतारकस्य च । सुवर्णकर्तुर् वेणस्य शस्त्रविक्रयिणस् तथा ।।
4.215 कर्मारस्य निषादस्य रङ्गावतारकस्य च । सुवर्णकर्तुर् वेणस्य शस्त्रविक्रयिणस् तथा ।।
4.216 श्ववतां शौण्डिकानां च चैल निर्णेजकस्य च । रञ्जकस्य नृशंसस्य यस्य चोपपतिर् गृहे ।। म्रजकस्य
4.216 श्ववतां शौण्डिकानां च चैल निर्णेजकस्य च । रञ्जकस्य नृशंसस्य यस्य चोपपतिर् गृहे ।। म्रजकस्य
4.217 मृष्यन्ति ये चोपपतिम् स्त्रीजितानाम् च सर्वशः । अ निर्दशम् च प्रेतान्नम् अ तुष्टिकरम् एव च ।।
4.217 मृष्यन्ति ये चोपपतिम् स्त्रीजितानाम् च सर्वशः । अ निर्दशम् च प्रेतान्नम् अ तुष्टिकरम् एव च ।।
4.218 राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् । आयुः सुवर्णकारान्नं यशश् चर्मावकर्तिनः ।।
4.218 राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् । आयुः सुवर्णकारान्नं यशश् चर्मावकर्तिनः ।।
4.219 कारुकान्नं प्रजां हन्ति बलं निर्णेजकस्य च । गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति ।।
4.219 कारुकान्नं प्रजां हन्ति बलं निर्णेजकस्य च । गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति ।।
4.220 पूयं चिकित्सकस्यान्नम् पुंश्चल्यास् त्व् अन्नम् इन्द्रियम् । विष्ठा वार्धुषिकस्यान्नम् शस्त्रविक्रयिणो मलम् ।।
4.220 पूयं चिकित्सकस्यान्नम् पुंश्चल्यास् त्व् अन्नम् इन्द्रियम् । विष्ठा वार्धुषिकस्यान्नम् शस्त्रविक्रयिणो मलम् ।।
4.221 य एते ‘अन्ये त्व् अभोज्यान्नाः क्रमशः परिकीर्तिताः । तेषां त्वग् अस्थि रोमाणि वदन्त्य् अन्नं मनीषिणः ।।
4.221 य एते ‘अन्ये त्व् अभोज्यान्नाः क्रमशः परिकीर्तिताः । तेषां त्वग् अस्थि रोमाणि वदन्त्य् अन्नं मनीषिणः ।।
4.222 भुक्त्वा अतो ‘अन्यतम् अस्यान्नम् अमत्या क्षपणं त्र्यहम् । मत्या भुक्त्वा आचरेत् कृच्छ्रं रेतस् विष् मूत्रम् एव च ।।
4.222 भुक्त्वा अतो ‘अन्यतम् अस्यान्नम् अमत्या क्षपणं त्र्यहम् । मत्या भुक्त्वा आचरेत् कृच्छ्रं रेतस् विष् मूत्रम् एव च ।।
4.223 नाद्यात् शूद्रस्य पक्वान्नं विद्वान् अ श्राद्धिनो द्विजः । आददीत आमम् एवास्माद् अवृत्ताव् एकरात्रिकम्।।
4.223 नाद्यात् शूद्रस्य पक्वान्नं विद्वान् अ श्राद्धिनो द्विजः । आददीत आमम् एवास्माद् अवृत्ताव् एकरात्रिकम्।।
4.224 श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः । मीमाम्सित्वा उभयम् देवाः समम् अन्नम् अकल्पयन् ।।
4.224 श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः । मीमाम्सित्वा उभयम् देवाः समम् अन्नम् अकल्पयन् ।।
4.225 तान् प्रजापतिर् आह एत्य मा कृध्वं विषमं समम् । श्रद्धापूतं वदान्यस्य हतम् अ श्रद्धयेतरत् ।।
4.225 तान् प्रजापतिर् आह एत्य मा कृध्वं विषमं समम् । श्रद्धापूतं वदान्यस्य हतम् अ श्रद्धयेतरत् ।।
4.226 श्रद्धयेष्टम् च पूर्तं च नित्यं कुर्याद् अतन्द्रितः । श्रद्धाकृते ह्य् अक्षये ते भवतः स्वागतैर् धनैः ।।
4.226 श्रद्धयेष्टम् च पूर्तं च नित्यं कुर्याद् अतन्द्रितः । श्रद्धाकृते ह्य् अक्षये ते भवतः स्वागतैर् धनैः ।।
4.227 दानधर्मं निषेवेत नित्यम् ऐष्टिक पौर्तिकम् । परितुष्टेन भावेन पात्रम् आसाद्य शक्तितः ।।
4.227 दानधर्मं निषेवेत नित्यम् ऐष्टिक पौर्तिकम् । परितुष्टेन भावेन पात्रम् आसाद्य शक्तितः ।।
4.228 यत् किं चिद् अपि दातव्यं याचितेनान् असूयया । म् अनसूयता उत्पत्स्यते हि तत् पात्रं यत् तारयति सर्वतः ।।
4.228 यत् किं चिद् अपि दातव्यं याचितेनान् असूयया । म् अनसूयता उत्पत्स्यते हि तत् पात्रं यत् तारयति सर्वतः ।।
4.229 वारिदस् तृप्तिम् आप्नोति सुखम् अक्षय्यम् अन्नदः । म् अक्षयम् तिलप्रदः प्रजाम् इष्टां दीपदश् चक्षुर् उत्तमम् ।।
4.229 वारिदस् तृप्तिम् आप्नोति सुखम् अक्षय्यम् अन्नदः । म् अक्षयम् तिलप्रदः प्रजाम् इष्टां दीपदश् चक्षुर् उत्तमम् ।।
4.230 भूमिदो भूमिम् आप्नोति दीर्घम् आयुर् हिरण्यदः । गृहदो ‘अग्र्याणि वेश्मानि रूप्यदो रूपम् उत्तमम् ।।
4.230 भूमिदो भूमिम् आप्नोति दीर्घम् आयुर् हिरण्यदः । गृहदो ‘अग्र्याणि वेश्मानि रूप्यदो रूपम् उत्तमम् ।।
4.231 वासोदश् चन्द्रसालोक्यम् अश्विसालोक्यम् अश्वदः । अनडुहः श्रियं पुष्टां गोदो ब्रध्नस्य विष्टपम् ।।
4.231 वासोदश् चन्द्रसालोक्यम् अश्विसालोक्यम् अश्वदः । अनडुहः श्रियं पुष्टां गोदो ब्रध्नस्य विष्टपम् ।।
4.232 यान शय्याप्रदो भार्याम् ऐश्वर्यम् अभयप्रदः । धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसार्ष्टिताम् ।।
4.232 यान शय्याप्रदो भार्याम् ऐश्वर्यम् अभयप्रदः । धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसार्ष्टिताम् ।।
4.233 सर्वेषाम् एव दानानां ब्रह्मदानं विशिष्यते । वार्यन्न गो मही वासस् तिल काञ्चन सर्पिषाम् ।।
4.233 सर्वेषाम् एव दानानां ब्रह्मदानं विशिष्यते । वार्यन्न गो मही वासस् तिल काञ्चन सर्पिषाम् ।।
4.234 येन येन तु भावेन यद् यद् दानं प्रयच्छति । तत् तत् तेनैव भावेन प्राप्नोति प्रतिपूजितः ।।
4.234 येन येन तु भावेन यद् यद् दानं प्रयच्छति । तत् तत् तेनैव भावेन प्राप्नोति प्रतिपूजितः ।।
4.235 यो ‘अर्चितं प्रतिगृह्णाति ददात्य् अर्चितम् एव वा । ताव् उभौ गच्छतः स्वर्गं नरकं तु विपर्यये ।।
4.235 यो ‘अर्चितं प्रतिगृह्णाति ददात्य् अर्चितम् एव वा । ताव् उभौ गच्छतः स्वर्गं नरकं तु विपर्यये ।।
4.236 न विस्मयेत तपसा वदेद् इष्ट्वा च नानृतम् । नार्तो ‘अप्य् अपवदेद् विप्रान् न दत्त्वा परिकीर्तयेत् ।। म्दत्वा
4.236 न विस्मयेत तपसा वदेद् इष्ट्वा च नानृतम् । नार्तो ‘अप्य् अपवदेद् विप्रान् न दत्त्वा परिकीर्तयेत् ।। म्दत्वा
4.237 यज्ञो ‘अनृतेन क्षरति तपः क्षरति विस्मयात् । आयुर् विप्रापवादेन दानं च परिकीर्तनात् ।।
4.237 यज्ञो ‘अनृतेन क्षरति तपः क्षरति विस्मयात् । आयुर् विप्रापवादेन दानं च परिकीर्तनात् ।।
4.238 धर्मं शनैः संचिनुयाद् वल्मीकम् इव पुत्तिकाः । म्सञ्चिनुयाद् परलोकसहायार्थं सर्वभूतान्य् अ पीडयन् ।।
4.238 धर्मं शनैः संचिनुयाद् वल्मीकम् इव पुत्तिकाः । म्सञ्चिनुयाद् परलोकसहायार्थं सर्वभूतान्य् अ पीडयन् ।।
4.239 नामुत्र हि सहायार्थं पिता माता च तिष्ठतः । न पुत्रदारं न ज्ञातिर् धर्मस् तिष्ठति केवलः ।।
4.239 नामुत्र हि सहायार्थं पिता माता च तिष्ठतः । न पुत्रदारं न ज्ञातिर् धर्मस् तिष्ठति केवलः ।।
4.240 एकः प्रजायते जन्तुर् एक एव प्रलीयते । एको ‘अनुभुङ्क्ते सुकृतम् एक एव च दुष्कृतम् ।।
4.240 एकः प्रजायते जन्तुर् एक एव प्रलीयते । एको ‘अनुभुङ्क्ते सुकृतम् एक एव च दुष्कृतम् ।।
4.241 मृतं शरीरम् उत्सृज्य काष्ठ लोष्टसमम् क्षितौ । विमुखा बान्धवा यान्ति धर्मस् तम् अनुगच्छति ।।
4.241 मृतं शरीरम् उत्सृज्य काष्ठ लोष्टसमम् क्षितौ । विमुखा बान्धवा यान्ति धर्मस् तम् अनुगच्छति ।।
4.242 तस्माद् धर्मं सहायार्थं नित्यं संचिनुयातेष शनैः । धर्मेण हि सहायेन तमस् तरति दुस्तरम् ।।
4.242 तस्माद् धर्मं सहायार्थं नित्यं संचिनुयातेष शनैः । धर्मेण हि सहायेन तमस् तरति दुस्तरम् ।।
4.243 धर्म प्रधानम् पुरुषं तपसा हत किल्बिषम् । परलोकं नयत्य् आशु भास्वन्तं ख शरीरिणम् ।।
4.243 धर्म प्रधानम् पुरुषं तपसा हत किल्बिषम् । परलोकं नयत्य् आशु भास्वन्तं ख शरीरिणम् ।।
4.244 उत्तमैर् उत्तमैर् नित्यं संबन्धान् आचरेत् सह । म्संभन्धान् निनीषुः कुलम् उत्कर्षम् अधमान् अधमांस् त्यजेत् ।।
4.244 उत्तमैर् उत्तमैर् नित्यं संबन्धान् आचरेत् सह । म्संभन्धान् निनीषुः कुलम् उत्कर्षम् अधमान् अधमांस् त्यजेत् ।।
4.245 उत्तमान् उत्तमान् एव गच्छन् हीनांस् तु वर्जयन् । ब्राह्मणः श्रेष्ठताम् एति प्रत्यवायेन शूद्रताम् ।।
4.245 उत्तमान् उत्तमान् एव गच्छन् हीनांस् तु वर्जयन् । ब्राह्मणः श्रेष्ठताम् एति प्रत्यवायेन शूद्रताम् ।।
4.246 दृढकारी मृदुर् दान्तः क्रूराचारैर् अ संवसन् । अहिंस्रो दम दानाभ्याम् जयेत् स्वर्गं तथा व्रतः ।।
4.246 दृढकारी मृदुर् दान्तः क्रूराचारैर् अ संवसन् । अहिंस्रो दम दानाभ्याम् जयेत् स्वर्गं तथा व्रतः ।।
4.247 एधोदकम् मूल फलम् अन्नम् अभ्युद्यतं च यत् । सर्वतः प्रतिगृह्णीयातेष मध्वथाभयदक्षिणाम् ।।
4.247 एधोदकम् मूल फलम् अन्नम् अभ्युद्यतं च यत् । सर्वतः प्रतिगृह्णीयातेष मध्वथाभयदक्षिणाम् ।।
4.248 आहृताभ्युद्यताम् भिक्षां पुरस्ताद् अ प्रचोदिताम् । मेने प्रजापतिर् ग्राह्याम् अपि दुष्कृत कर्मणः ।।
4.248 आहृताभ्युद्यताम् भिक्षां पुरस्ताद् अ प्रचोदिताम् । मेने प्रजापतिर् ग्राह्याम् अपि दुष्कृत कर्मणः ।।
4.249 नाश्नन्ति पितरस् तस्य दशवर्षाणि पञ्च च ।। न च हव्यं वहत्य् अग्निर् यस् ताम् अभ्यवमन्यते ।।
4.249 नाश्नन्ति पितरस् तस्य दशवर्षाणि पञ्च च ।। न च हव्यं वहत्य् अग्निर् यस् ताम् अभ्यवमन्यते ।।
4.250 शय्यां गृहान् कुशान् गन्धान् अपः पुष्पं मणीन् दधि । धाना मत्स्यान् पयो मांसं शाकं चैव न निर्णुदेत् ।।
4.250 शय्यां गृहान् कुशान् गन्धान् अपः पुष्पं मणीन् दधि । धाना मत्स्यान् पयो मांसं शाकं चैव न निर्णुदेत् ।।
4.251 गुरून् भृत्यांश् चोज्जिहीर्षन्न् अर्चिष्यन् देवतातिथीन् । सर्वतः प्रतिगृह्णीयान् न तु तृप्येत् स्वयं ततः ।।
4.251 गुरून् भृत्यांश् चोज्जिहीर्षन्न् अर्चिष्यन् देवतातिथीन् । सर्वतः प्रतिगृह्णीयान् न तु तृप्येत् स्वयं ततः ।।
4.252 गुरुषु त्व् अभ्यतीतेषु विना वा तैर् गृहे वसन् । आत्मनो वृत्तिम् अन्विच्छन् गृह्णीयात् साधुतः सदा ।।
4.252 गुरुषु त्व् अभ्यतीतेषु विना वा तैर् गृहे वसन् । आत्मनो वृत्तिम् अन्विच्छन् गृह्णीयात् साधुतः सदा ।।
4.253 आर्धिकः कुलमित्रं च गोपालो दास नापितौ । एते शूद्रेषु भोज्यान्ना याश् चात्मानम् निवेदयेत् ।।
4.253 आर्धिकः कुलमित्रं च गोपालो दास नापितौ । एते शूद्रेषु भोज्यान्ना याश् चात्मानम् निवेदयेत् ।।
4.254 यादृशो ‘अस्य भवेद् आत्मा यादृशं च चिकीर्षितम् । यथा चोपचरेद् एनं तथात्मानम् निवेदयेत् ।।
4.254 यादृशो ‘अस्य भवेद् आत्मा यादृशं च चिकीर्षितम् । यथा चोपचरेद् एनं तथात्मानम् निवेदयेत् ।।
4.255 यो ‘अन्यथा सन्तम् आत्मानम् अन्यथा सत्सु भाषते । स पापकृत्तमो लोके स्तेन आत्मापहारकः ।।
4.255 यो ‘अन्यथा सन्तम् आत्मानम् अन्यथा सत्सु भाषते । स पापकृत्तमो लोके स्तेन आत्मापहारकः ।।
4.256 वाच्य् अर्था नियताः सर्वे वाच् मूला वाच् विनिःसृताः । तांस् तु यः स्तेनयेद् वाचं स सर्वस्तेयकृएष नरः ।। म्तान् तु
4.256 वाच्य् अर्था नियताः सर्वे वाच् मूला वाच् विनिःसृताः । तांस् तु यः स्तेनयेद् वाचं स सर्वस्तेयकृएष नरः ।। म्तान् तु
4.257 महर्षि पितृ देवानाम् गत्वा आनृण्यम् यथाविधि । पुत्रे सर्वं समासज्य वसेन् माध्यस्थ्यम् आस्श्रितः ।। म् आस्थितः
4.257 महर्षि पितृ देवानाम् गत्वा आनृण्यम् यथाविधि । पुत्रे सर्वं समासज्य वसेन् माध्यस्थ्यम् आस्श्रितः ।। म् आस्थितः
4.258 एकाकी चिन्तयेन् नित्यं विविक्ते हितम् आत्मनः । म्हितम् आत्मनि एकाकी चिन्तयानो हि परं श्रेयो ‘अधिगच्छति ।।
4.258 एकाकी चिन्तयेन् नित्यं विविक्ते हितम् आत्मनः । म्हितम् आत्मनि एकाकी चिन्तयानो हि परं श्रेयो ‘अधिगच्छति ।।
4.259 एषोदिता गृहस्थस्य वृत्तिर् विप्रस्य शाश्वती । स्नातकव्रतकल्पश् च सत्त्ववृद्धिकरः शुभः ।।
4.259 एषोदिता गृहस्थस्य वृत्तिर् विप्रस्य शाश्वती । स्नातकव्रतकल्पश् च सत्त्ववृद्धिकरः शुभः ।।
4.260 अनेन विप्रो वृत्तेन वर्तयन् वेद शास्त्रवित् । व्यपेत कल्मषो नित्यं ब्रह्मलोके महीयते ।।
4.260 अनेन विप्रो वृत्तेन वर्तयन् वेद शास्त्रवित् । व्यपेत कल्मषो नित्यं ब्रह्मलोके महीयते ।।

***********

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.