मनुस्मृतिः नवमोऽध्यायः

मनुस्मृतिः

अथ नवमोऽध्यायः

(स्त्रीपुंसधर्म-दायभागादिकं वैश्यशूद्रधर्माश्च)

9.1 पुरुषस्य स्त्रियाश् चैव धर्मे वर्त्मनि तिष्ठतोः । म्धर्म्ये संयोगे विप्रयोगे च धर्मान् वक्ष्यामि शाश्वतान् ।।
9.1 पुरुषस्य स्त्रियाश् चैव धर्मे वर्त्मनि तिष्ठतोः । म्धर्म्ये संयोगे विप्रयोगे च धर्मान् वक्ष्यामि शाश्वतान् ।।
9.2 अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर् दिवा निशम् । विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनो वशे ।।
9.2 अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर् दिवा निशम् । विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनो वशे ।।
9.3 पिता रक्षति कौमारे भर्ता रक्षति यौवने । रक्षन्ति स्थविरे पुत्रा न स्त्री स्वातन्त्र्यम् अर्हति ।।
9.3 पिता रक्षति कौमारे भर्ता रक्षति यौवने । रक्षन्ति स्थविरे पुत्रा न स्त्री स्वातन्त्र्यम् अर्हति ।।
9.4 काले ‘अ दाता पिता वाच्यो वाच्यश् चान् उपयन् पतिः । मृते भर्तरि पुत्रस् तु वाच्यो मातुर् अरक्षिता ।।
9.4 काले ‘अ दाता पिता वाच्यो वाच्यश् चान् उपयन् पतिः । मृते भर्तरि पुत्रस् तु वाच्यो मातुर् अरक्षिता ।।
9.5 सूक्ष्मेभ्यो ‘अपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः । म्स्त्रिया द्वयोर् हि कुलयोः शोकम् आवहेयुर् अ रक्षिताः ।।
9.5 सूक्ष्मेभ्यो ‘अपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः । म्स्त्रिया द्वयोर् हि कुलयोः शोकम् आवहेयुर् अ रक्षिताः ।।
9.6 इमं हि सर्ववर्णानां पश्यन्तो धर्मम् उत्तमम् । यतन्ते रक्षितुं भार्यां भर्तारो दुर्बला अपि ।।
9.6 इमं हि सर्ववर्णानां पश्यन्तो धर्मम् उत्तमम् । यतन्ते रक्षितुं भार्यां भर्तारो दुर्बला अपि ।।
9.7 स्वां प्रसूतिं चरित्रं च कुलम् आत्मानम् एव च । स्वं च धर्मं प्रयत्नेन जायां रक्षन् हि रक्षति ।।
9.7 स्वां प्रसूतिं चरित्रं च कुलम् आत्मानम् एव च । स्वं च धर्मं प्रयत्नेन जायां रक्षन् हि रक्षति ।।
9.8 पतिर् भार्यां संप्रविश्य गर्भो भूत्वा इह जायते । जायायास् तद्द् हि जायात्वं यद् अस्यां जायते पुनः ।।
9.8 पतिर् भार्यां संप्रविश्य गर्भो भूत्वा इह जायते । जायायास् तद्द् हि जायात्वं यद् अस्यां जायते पुनः ।।
9.9 यादृशं भजते हि स्त्री सुतं सूते तथाविधम् । तस्मात् प्रजाविशुद्ध्यर्थम् स्त्रियं रक्षेत् प्रयत्नतः ।।
9.9 यादृशं भजते हि स्त्री सुतं सूते तथाविधम् । तस्मात् प्रजाविशुद्ध्यर्थम् स्त्रियं रक्षेत् प्रयत्नतः ।।
9.10 न कश् चिद् योषितः शक्तः प्रसह्य परिरक्षितुम् । एतैर् उपाययोगैस् तु शक्यास् ताः परिरक्षितुम् ।।
9.10 न कश् चिद् योषितः शक्तः प्रसह्य परिरक्षितुम् । एतैर् उपाययोगैस् तु शक्यास् ताः परिरक्षितुम् ।।
9.11 अर्थस्य संग्रहे चैनाम् व्यये चैव नियोजयेत् । शौचे धर्मे ‘अन्नपक्त्यां च पारिणाह्यस्य वेक्षणे ।।
9.11 अर्थस्य संग्रहे चैनाम् व्यये चैव नियोजयेत् । शौचे धर्मे ‘अन्नपक्त्यां च पारिणाह्यस्य वेक्षणे ।।
9.12 अ रक्षिता गृहे रुद्धाः पुरुषैर् आप्तकारिभिः । आत्मानम् आत्मना यास् तु रक्षेयुस् ताः सुरक्षिताः ।।
9.12 अ रक्षिता गृहे रुद्धाः पुरुषैर् आप्तकारिभिः । आत्मानम् आत्मना यास् तु रक्षेयुस् ताः सुरक्षिताः ।।
9.13 पानं दुर्जनसंसर्गः पत्या च विरहो ‘अटनम् । स्वप्नो ‘अन्यगेहवासश् च नारीसंदूषणानि षट् ।।
9.13 पानं दुर्जनसंसर्गः पत्या च विरहो ‘अटनम् । स्वप्नो ‘अन्यगेहवासश् च नारीसंदूषणानि षट् ।।
9.14 नैता रूपं परीक्षन्ते नासाम् वयसि संस्थितिः । सुरूपं वा विरूपं वा पुमान् इत्य् एव भुञ्जते ।।
9.14 नैता रूपं परीक्षन्ते नासाम् वयसि संस्थितिः । सुरूपं वा विरूपं वा पुमान् इत्य् एव भुञ्जते ।।
9.15 पौंश्चल्याच् चलचित्ताच् च नैस्नेह्याच् च स्वभावतः । म्नैःस्नेह्याच् रक्षिता यत्नतो ‘अपीह भर्तृष्व् एता विकुर्वते ।।
9.15 पौंश्चल्याच् चलचित्ताच् च नैस्नेह्याच् च स्वभावतः । म्नैःस्नेह्याच् रक्षिता यत्नतो ‘अपीह भर्तृष्व् एता विकुर्वते ।।
9.16 एवं स्वभावं ज्ञात्वा आसाम् प्रजापतिनिसर्गजम् । परमं यत्नम् आतिष्ठेत् पुरुषो रक्षणं प्रति ।।
9.16 एवं स्वभावं ज्ञात्वा आसाम् प्रजापतिनिसर्गजम् । परमं यत्नम् आतिष्ठेत् पुरुषो रक्षणं प्रति ।।
9.17 शय्यासनम् अलङ्कारं कामं क्रोधम् अनार्जवम् । ं:अनार्यताम् द्रोहभावं कुचर्यां च स्त्रीभ्यो मनुर् अकल्पयत् ।। म्द्रोग्धृभावम्
9.17 शय्यासनम् अलङ्कारं कामं क्रोधम् अनार्जवम् । ं:अनार्यताम् द्रोहभावं कुचर्यां च स्त्रीभ्यो मनुर् अकल्पयत् ।। म्द्रोग्धृभावम्
9.18 नास्ति स्त्रीणां क्रिया मन्त्रैर् इति धर्मे व्यवस्थितिः निर् इन्द्रिया ह्य् अ मन्त्राश् च स्त्रीभ्यो ‘अनृतम् इति स्थितिः ।। म्स्त्रियो
9.18 नास्ति स्त्रीणां क्रिया मन्त्रैर् इति धर्मे व्यवस्थितिः निर् इन्द्रिया ह्य् अ मन्त्राश् च स्त्रीभ्यो ‘अनृतम् इति स्थितिः ।। म्स्त्रियो
9.19 तथा च श्रुतयो बह्व्यो निगीता निगमेष्व् अपि । स्वालक्षण्यपरीक्षार्थं तासां शृणुत निष्कृतीः ।।
9.19 तथा च श्रुतयो बह्व्यो निगीता निगमेष्व् अपि । स्वालक्षण्यपरीक्षार्थं तासां शृणुत निष्कृतीः ।।
9.20 यन् मे माता प्रलुलुभे विचरन्त्य् अ पतिव्रता । तन् मे रेतः पिता वृङ्क्ताम् इत्य् अस्यैतन् निदर्शनम् ।।
9.20 यन् मे माता प्रलुलुभे विचरन्त्य् अ पतिव्रता । तन् मे रेतः पिता वृङ्क्ताम् इत्य् अस्यैतन् निदर्शनम् ।।
9.21 ध्यायत्य् अनिष्टं यत् किं चित् पाणिग्राहस्य चेतसा । तस्यैष व्यभिचारस्य निह्नवः सम्यग् उच्यते ।।
9.21 ध्यायत्य् अनिष्टं यत् किं चित् पाणिग्राहस्य चेतसा । तस्यैष व्यभिचारस्य निह्नवः सम्यग् उच्यते ।।
9.22 यादृग् गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि । तादृग् गुणा सा भवति समुद्रेणेव निम्नगा ।।
9.22 यादृग् गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि । तादृग् गुणा सा भवति समुद्रेणेव निम्नगा ।।
9.23 अक्षमाला वसिष्ठेन संयुक्ता अधमयोनिजा । शारङ्गी मन्दपालेन जगाम अभ्यर्हणीयताम् ।।
9.23 अक्षमाला वसिष्ठेन संयुक्ता अधमयोनिजा । शारङ्गी मन्दपालेन जगाम अभ्यर्हणीयताम् ।।
9.24 एताश् चान्याश् च लोके ‘अस्मिन्न् अपकृष्टप्रसूतयः । म् अवकृष्टप्रसूतयः उत्कर्षं योषितः प्राप्ताः स्वैः स्वैर् भर्तृगुणैः शुभैः ।।
9.24 एताश् चान्याश् च लोके ‘अस्मिन्न् अपकृष्टप्रसूतयः । म् अवकृष्टप्रसूतयः उत्कर्षं योषितः प्राप्ताः स्वैः स्वैर् भर्तृगुणैः शुभैः ।।
9.25 एषोदिता लोकयात्रा नित्यं स्त्री पुम्सयोः शुभा । प्रेत्येह च सुखोदर्कान् प्रजाधर्मान् निबोधत ।।
9.25 एषोदिता लोकयात्रा नित्यं स्त्री पुम्सयोः शुभा । प्रेत्येह च सुखोदर्कान् प्रजाधर्मान् निबोधत ।।
9.26 प्रजनार्थं महा भागाः पूजार्हा गृहदीप्तयः । स्त्रियः श्रियश् च गेहेषु न विशेषो ‘अस्ति कश् चन ।।
9.26 प्रजनार्थं महा भागाः पूजार्हा गृहदीप्तयः । स्त्रियः श्रियश् च गेहेषु न विशेषो ‘अस्ति कश् चन ।।
9.27 उत्पादनम् अपत्यस्य जातस्य परिपालनम् । प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्री निबन्धनम् ।। म्प्रत्यर्थम्
9.27 उत्पादनम् अपत्यस्य जातस्य परिपालनम् । प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्री निबन्धनम् ।। म्प्रत्यर्थम्
9.28 अपत्यं धर्मकार्याणि शुश्रूषा रतिर् उत्तमा । दाराधीनस् तथा स्वर्गः पित्qणाम् आत्मनश् च ह ।।
9.28 अपत्यं धर्मकार्याणि शुश्रूषा रतिर् उत्तमा । दाराधीनस् तथा स्वर्गः पित्qणाम् आत्मनश् च ह ।।
9.29 पतिं या नाभिचरति मनो वाग् देहसंयता । सा भर्तृलोकान् आप्नोति सद्भिः साध्वीति चोच्यते ।।
9.29 पतिं या नाभिचरति मनो वाग् देहसंयता । सा भर्तृलोकान् आप्नोति सद्भिः साध्वीति चोच्यते ।।
9.30 व्यभिचारात् तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् । सृगालयोनिं चाप्नोति पापरोगैश् च पीड्यते ।। म्शृगालयोनिम्
9.30 व्यभिचारात् तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् । सृगालयोनिं चाप्नोति पापरोगैश् च पीड्यते ।। म्शृगालयोनिम्
9.31 पुत्रं प्रत्युदितं सद्भिः पूर्वजैश् च महर्षिभिः । विश्वजन्यम् इमं पुण्यम् उपन्यासं निबोधत ।।
9.31 पुत्रं प्रत्युदितं सद्भिः पूर्वजैश् च महर्षिभिः । विश्वजन्यम् इमं पुण्यम् उपन्यासं निबोधत ।।
9.32 भर्तरि पुत्रं विजानन्ति श्रुतिद्वैधं तु कर्तरि । एष भर्तुः आहुर् उत्पादकं के चिद् अपरे क्षेत्रिणं विदुः ।।
9.32 भर्तरि पुत्रं विजानन्ति श्रुतिद्वैधं तु कर्तरि । एष भर्तुः आहुर् उत्पादकं के चिद् अपरे क्षेत्रिणं विदुः ।।
9.33 क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान् । क्षेत्र बीजसमायोगात् संभवः सर्वदेहिनाम् ।।
9.33 क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान् । क्षेत्र बीजसमायोगात् संभवः सर्वदेहिनाम् ।।
9.34 विशिष्टं कुत्र चिद् बीजं स्त्रीयोनिस् त्व् एव कुत्र चित् । उभयं तु समं यत्र सा प्रसूतिः प्रशस्यते ।।
9.34 विशिष्टं कुत्र चिद् बीजं स्त्रीयोनिस् त्व् एव कुत्र चित् । उभयं तु समं यत्र सा प्रसूतिः प्रशस्यते ।।
9.35 बीजस्य चैव योन्याश् च बीजम् उत्कृष्टम् उच्यते । सर्वभूतप्रसूतिर् हि बीजलक्षणलक्षिता
9.35 बीजस्य चैव योन्याश् च बीजम् उत्कृष्टम् उच्यते । सर्वभूतप्रसूतिर् हि बीजलक्षणलक्षिता
9.36 यादृशं तूप्यते बीजं क्षेत्रे कालोपपादिते । तादृग् रोहति तत् तस्मिन् बीजं स्वैर् व्यञ्जितं गुणैः ।।
9.36 यादृशं तूप्यते बीजं क्षेत्रे कालोपपादिते । तादृग् रोहति तत् तस्मिन् बीजं स्वैर् व्यञ्जितं गुणैः ।।
9.37 इयं भूमिर् हि भूतानां शाश्वती योनिर् उच्यते । न च योनिगुणान् कांश् चिद् बीजं पुष्यति पुष्टिषु ।।
9.37 इयं भूमिर् हि भूतानां शाश्वती योनिर् उच्यते । न च योनिगुणान् कांश् चिद् बीजं पुष्यति पुष्टिषु ।।
9.38 भूमाव् अप्य् एककेदारे कालोप्तानि कृषीवलैः । नानारूपाणि जायन्ते बीजानीह स्वभावतः ।।
9.38 भूमाव् अप्य् एककेदारे कालोप्तानि कृषीवलैः । नानारूपाणि जायन्ते बीजानीह स्वभावतः ।।
9.39 व्रीहयः शालयो मुद्गास् तिला माषास् तथा यवाः । यथाबीजं प्ररोहन्ति लशुनानीक्षवस् तथा ।।
9.39 व्रीहयः शालयो मुद्गास् तिला माषास् तथा यवाः । यथाबीजं प्ररोहन्ति लशुनानीक्षवस् तथा ।।
9.40 अन्यद् उप्तं जातम् अन्यद् इत्य् एतत् नोपपद्यते । उप्यते यद्द् हि यद् बीजं तत् तद् एव प्ररोहति ।।
9.40 अन्यद् उप्तं जातम् अन्यद् इत्य् एतत् नोपपद्यते । उप्यते यद्द् हि यद् बीजं तत् तद् एव प्ररोहति ।।
9.41 तत् प्राज्ञेन विनीतेन ज्ञान विज्ञानवेदिना । आयुष्कामेन वप्तव्यं न जातु परयोषिति ।।
9.41 तत् प्राज्ञेन विनीतेन ज्ञान विज्ञानवेदिना । आयुष्कामेन वप्तव्यं न जातु परयोषिति ।।
9.42 अत्र गाथा वायुगीताः कीर्तयन्ति पुराविदः । यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे ।।
9.42 अत्र गाथा वायुगीताः कीर्तयन्ति पुराविदः । यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे ।।
9.43 नश्यति इषुर् यथा विद्धः खे विद्धम् अनुविध्यतः । तथा नश्यति वै क्षिप्रं बीजं परपरिग्रहे ।। म्क्षिप्तम्
9.43 नश्यति इषुर् यथा विद्धः खे विद्धम् अनुविध्यतः । तथा नश्यति वै क्षिप्रं बीजं परपरिग्रहे ।। म्क्षिप्तम्
9.44 पृथोर् अपीमाम् पृथिवीं भार्यां पूर्वविदो विदुः । स्थाणु च्छेदस्य केदारम् आहुः शाल्यवतो मृगम् ।।
9.44 पृथोर् अपीमाम् पृथिवीं भार्यां पूर्वविदो विदुः । स्थाणु च्छेदस्य केदारम् आहुः शाल्यवतो मृगम् ।।
9.45 एतावान् एव पुरुषो यज्जायात्मा प्रजेति ह । विप्राः प्राहुस् तथा चैतद् यो भर्ता सा स्मृताङ्गना ।।
9.45 एतावान् एव पुरुषो यज्जायात्मा प्रजेति ह । विप्राः प्राहुस् तथा चैतद् यो भर्ता सा स्मृताङ्गना ।।
9.46 न निष्क्रय विसर्गाभ्याम् भर्तुर् भार्या विमुच्यते । एवं धर्मं विजानीमः प्राक् प्रजापतिनिर्मितम् ।।
9.46 न निष्क्रय विसर्गाभ्याम् भर्तुर् भार्या विमुच्यते । एवं धर्मं विजानीमः प्राक् प्रजापतिनिर्मितम् ।।
9.47 सकृद् अंशो निपतति सकृत् कन्या प्रदीयते । सकृद् आह ददानि इति त्रीण्य् एतानि सतां सकृत् ।। म्ददामीति
9.47 सकृद् अंशो निपतति सकृत् कन्या प्रदीयते । सकृद् आह ददानि इति त्रीण्य् एतानि सतां सकृत् ।। म्ददामीति
9.48 यथा गो ‘अश्वोष्ट्र दासीषु महिष्य् अजाविकासु च । नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्व् अपि ।।
9.48 यथा गो ‘अश्वोष्ट्र दासीषु महिष्य् अजाविकासु च । नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्व् अपि ।।
9.49 ये ‘अक्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः । ते वै सस्यस्य जातस्य न लभन्ते फलं क्व चित् ।।
9.49 ये ‘अक्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः । ते वै सस्यस्य जातस्य न लभन्ते फलं क्व चित् ।।
9.50 यद् अन्यगोषु वृषभो वत्सानां जनयेतेष शतम् । गोमिनाम् एव ते वत्सा मोघं स्कन्दितम् आर्षभम् ।।
9.50 यद् अन्यगोषु वृषभो वत्सानां जनयेतेष शतम् । गोमिनाम् एव ते वत्सा मोघं स्कन्दितम् आर्षभम् ।।
9.51 तथैवाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः । कुर्वन्ति क्षेत्रिणाम् अर्थं न बीजी लभते फलम् ।।
9.51 तथैवाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः । कुर्वन्ति क्षेत्रिणाम् अर्थं न बीजी लभते फलम् ।।
9.52 फलं त्व् अन् अभिसंधाय क्षेत्रिणां बीजिनाम् तथा । प्रत्यक्षं क्षेत्रिणाम् अर्थो बीजाद् योनिर् गलीयसी ।। म्बरीयसी
9.52 फलं त्व् अन् अभिसंधाय क्षेत्रिणां बीजिनाम् तथा । प्रत्यक्षं क्षेत्रिणाम् अर्थो बीजाद् योनिर् गलीयसी ।। म्बरीयसी
9.53 क्रियाभ्युपगमात् त्व् एतद् बीजार्थं यत् प्रदीयते । तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ।।
9.53 क्रियाभ्युपगमात् त्व् एतद् बीजार्थं यत् प्रदीयते । तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ।।
9.54 ओघ वाताहृतम् बीजं यस्य क्षेत्रे प्ररोहति । क्षेत्रिकस्यैव तद् बीजं न वप्ता लभते फलम् ।। म्न बीजी लभते फलम्
9.54 ओघ वाताहृतम् बीजं यस्य क्षेत्रे प्ररोहति । क्षेत्रिकस्यैव तद् बीजं न वप्ता लभते फलम् ।। म्न बीजी लभते फलम्
9.55 एष धर्मो गवाश्वस्य दास्य् उष्ट्राजाविकस्य च । विहंग महिषीणाम् च विज्ञेयः प्रसवं प्रति ।।
9.55 एष धर्मो गवाश्वस्य दास्य् उष्ट्राजाविकस्य च । विहंग महिषीणाम् च विज्ञेयः प्रसवं प्रति ।।
9.56 एतद् वः सारफल्गुत्वं बीज योन्योः प्रकीर्तितम् । अतः परं प्रवक्ष्यामि योषितां धर्मम् आपदि ।।
9.56 एतद् वः सारफल्गुत्वं बीज योन्योः प्रकीर्तितम् । अतः परं प्रवक्ष्यामि योषितां धर्मम् आपदि ।।
9.57 भ्रातुर् ज्येष्ठस्य भार्या या गुरुपत्न्य् अनुजस्य सा । यवीयसस् तु या भार्या स्नुषा ज्येष्ठस्य सा स्मृता ।।
9.57 भ्रातुर् ज्येष्ठस्य भार्या या गुरुपत्न्य् अनुजस्य सा । यवीयसस् तु या भार्या स्नुषा ज्येष्ठस्य सा स्मृता ।।
9.58 ज्येष्ठो यवीयसो भार्यां यवीयान् वाग्रजस्त्रियम् । पतितौ भवतो गत्वा नियुक्ताव् अप्य् अनापदि ।।
9.58 ज्येष्ठो यवीयसो भार्यां यवीयान् वाग्रजस्त्रियम् । पतितौ भवतो गत्वा नियुक्ताव् अप्य् अनापदि ।।
9.59 देवराद् वा सपिण्डाद् वा स्त्रिया संयक् नियुक्तया । प्रजेप्सिताआधिगन्तव्या संतानस्य परिक्षये ।। M9 60a/ विधवायां नियुक्तस् तु घृताक्तो वाग्यतो निशि । एकम् उत्पादयेत् पुत्रं न द्वितीयं कथं चन ।।
9.59 देवराद् वा सपिण्डाद् वा स्त्रिया संयक् नियुक्तया । प्रजेप्सिताआधिगन्तव्या संतानस्य परिक्षये ।। M9 60a/ विधवायां नियुक्तस् तु घृताक्तो वाग्यतो निशि । एकम् उत्पादयेत् पुत्रं न द्वितीयं कथं चन ।।
9.61 द्वितीयम् एके प्रजनं मन्यन्ते स्त्रीषु तद्विदः । अ निर्वृतम् नियोगार्थं पश्यन्तो धर्मतस् तयोः ।। म् अ निर्वृत्तम्
9.61 द्वितीयम् एके प्रजनं मन्यन्ते स्त्रीषु तद्विदः । अ निर्वृतम् नियोगार्थं पश्यन्तो धर्मतस् तयोः ।। म् अ निर्वृत्तम्
9.62 विधवायां नियोगार्थे निर्वृत्ते तु यथाविधि । म्निवृत्ते गुरुवच् च स्नुषावच् च वर्तेयातां परस्परम् ।।
9.62 विधवायां नियोगार्थे निर्वृत्ते तु यथाविधि । म्निवृत्ते गुरुवच् च स्नुषावच् च वर्तेयातां परस्परम् ।।
9.63 नियुक्तौ यौ विधिं हित्वा वर्तेयातां तु कामतः । ताव् उभौ पतितौ स्यातां स्नुषाग गुरुतल्पगौ ।।
9.63 नियुक्तौ यौ विधिं हित्वा वर्तेयातां तु कामतः । ताव् उभौ पतितौ स्यातां स्नुषाग गुरुतल्पगौ ।।
9.64 नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः । अन्यस्मिन् हि नियुञ्जाना धर्मं हन्युः सनातनम् ।।
9.64 नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः । अन्यस्मिन् हि नियुञ्जाना धर्मं हन्युः सनातनम् ।।
9.65 नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्व चित् । न विवाहविधाव् उक्तं विधवावेदनं पुनः ।।
9.65 नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्व चित् । न विवाहविधाव् उक्तं विधवावेदनं पुनः ।।
9.66 अयं द्विजैर् हि विद्वद्भिः पशुधर्मो विगर्हितः । मनुष्याणाम् अपि प्रोक्तो वेने राज्यं प्रशासति ।।
9.66 अयं द्विजैर् हि विद्वद्भिः पशुधर्मो विगर्हितः । मनुष्याणाम् अपि प्रोक्तो वेने राज्यं प्रशासति ।।
9.67 स महीम् अखिलां भुञ्जन् राजर्षिप्रवरः पुरा । वर्णानां संकरं चक्रे कामोपहत चेतनः ।।
9.67 स महीम् अखिलां भुञ्जन् राजर्षिप्रवरः पुरा । वर्णानां संकरं चक्रे कामोपहत चेतनः ।।
9.68 ततः प्रभृति यो मोहात् प्रमीत पतिकाम् स्त्रियम् । नियोजयत्य् अपत्यार्थं तं विगर्हन्ति साधवः ।।
9.68 ततः प्रभृति यो मोहात् प्रमीत पतिकाम् स्त्रियम् । नियोजयत्य् अपत्यार्थं तं विगर्हन्ति साधवः ।।
9.69 यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः । ताम् अनेन विधानेन निजो विन्देत देवरः ।।
9.69 यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः । ताम् अनेन विधानेन निजो विन्देत देवरः ।।
9.70 यथाविध्यधिगंय एनाम् शुक्ल वस्त्राम् शुचि व्रताम् । मिथो भजेत आ प्रसवात् सकृत् सकृद् ऋताव् ऋतौ ।।
9.70 यथाविध्यधिगंय एनाम् शुक्ल वस्त्राम् शुचि व्रताम् । मिथो भजेत आ प्रसवात् सकृत् सकृद् ऋताव् ऋतौ ।।
9.71 न दत्त्वा कस्य चित् कन्यां पुनर् दद्याद् विचक्षणः । दत्त्वा पुनः प्रयच्छन् हि प्राप्नोति पुरुषानृतम् ।।
9.71 न दत्त्वा कस्य चित् कन्यां पुनर् दद्याद् विचक्षणः । दत्त्वा पुनः प्रयच्छन् हि प्राप्नोति पुरुषानृतम् ।।
9.72 विधिवत् प्रतिगृह्य अपि त्यजेत् कन्यां विगर्हिताम् । व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम् ।।
9.72 विधिवत् प्रतिगृह्य अपि त्यजेत् कन्यां विगर्हिताम् । व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम् ।।
9.73 यस् तु दोषवतीं कन्याम् अन् आख्याय उपपादयेत् । तस्य तद् वितथं कुर्यात् कन्यादातुर् दुरात्मनः ।।
9.73 यस् तु दोषवतीं कन्याम् अन् आख्याय उपपादयेत् । तस्य तद् वितथं कुर्यात् कन्यादातुर् दुरात्मनः ।।
9.74 विधाय वृत्तिं भार्यायाः प्रवसेत् कार्यवान् नरः । अवृत्तिकर्शिता हि स्त्री प्रदुष्येत् स्थितिमत्य् अपि ।।
9.74 विधाय वृत्तिं भार्यायाः प्रवसेत् कार्यवान् नरः । अवृत्तिकर्शिता हि स्त्री प्रदुष्येत् स्थितिमत्य् अपि ।।
9.75 विधाय प्रोषिते वृत्तिं जीवेन् नियमम् आस्थिता । प्रोषिते त्व् अ विधाय एव जीवेतेष शिल्पैर् अगर्हितैः ।।
9.75 विधाय प्रोषिते वृत्तिं जीवेन् नियमम् आस्थिता । प्रोषिते त्व् अ विधाय एव जीवेतेष शिल्पैर् अगर्हितैः ।।
9.76 प्रोषितो धर्मकार्यार्थं प्रतीक्ष्यो ‘अष्टौ नरः समाः । विद्यार्थं षड् यशो ‘अर्थम् वा कामार्थं त्रींस् तु वत्सरान् ।।
9.76 प्रोषितो धर्मकार्यार्थं प्रतीक्ष्यो ‘अष्टौ नरः समाः । विद्यार्थं षड् यशो ‘अर्थम् वा कामार्थं त्रींस् तु वत्सरान् ।।
9.77 संवत्सरं प्रतीक्षेत द्विषन्तीं योषितं पतिः । म्द्विषाणाम् ऊर्ध्वं संवत्सरात् त्व् एनां दायं हृत्वा न संवसेत् ।।
9.77 संवत्सरं प्रतीक्षेत द्विषन्तीं योषितं पतिः । म्द्विषाणाम् ऊर्ध्वं संवत्सरात् त्व् एनां दायं हृत्वा न संवसेत् ।।
9.78 अतिक्रामेत् प्रमत्तं या मत्तं रोगार्तम् एव वा । सा त्रीन् मासान् परित्याज्या विभूषण परिच्छदा ।।
9.78 अतिक्रामेत् प्रमत्तं या मत्तं रोगार्तम् एव वा । सा त्रीन् मासान् परित्याज्या विभूषण परिच्छदा ।।
9.79 उन्मत्तं पतितं क्लीबम् अ बीजम् पापरोगिणम् । न त्यागो ‘अस्ति द्विषन्त्याश् च न च दायापवर्तनम् ।।
9.79 उन्मत्तं पतितं क्लीबम् अ बीजम् पापरोगिणम् । न त्यागो ‘अस्ति द्विषन्त्याश् च न च दायापवर्तनम् ।।
9.80 मद्यपासाधुवृत्ता च प्रतिकूला च या भवेत् । म्मद्यपासत्यवृत्ता व्याधिता वाधिवेत्तव्या हिम्स्रार्थघ्नी च सर्वदा ।।
9.80 मद्यपासाधुवृत्ता च प्रतिकूला च या भवेत् । म्मद्यपासत्यवृत्ता व्याधिता वाधिवेत्तव्या हिम्स्रार्थघ्नी च सर्वदा ।।
9.81 वन्ध्याष्टमे ‘अधिवेद्या ‘अब्दे दशमे तु मृत प्रजा । एकादशे स्त्रीजननी सद्यस् त्व् अप्रियवादिनी ।।
9.81 वन्ध्याष्टमे ‘अधिवेद्या ‘अब्दे दशमे तु मृत प्रजा । एकादशे स्त्रीजननी सद्यस् त्व् अप्रियवादिनी ।।
9.82 या रोगिणी स्यात् तु हिता संपन्ना चैव शीलतः । सानुज्ञाप्याधिवेत्तव्या नावमान्या च कर्हि चित् ।।
9.82 या रोगिणी स्यात् तु हिता संपन्ना चैव शीलतः । सानुज्ञाप्याधिवेत्तव्या नावमान्या च कर्हि चित् ।।
9.83 अधिविन्ना तु या नारी निर्गच्छेद् रुषिता गृहात् । सा सद्यः संनिरोद्धव्या त्याज्या वा कुलसंनिधौ ।।
9.83 अधिविन्ना तु या नारी निर्गच्छेद् रुषिता गृहात् । सा सद्यः संनिरोद्धव्या त्याज्या वा कुलसंनिधौ ।।
9.84 प्रतिषिद्धापि चेद् या तु मद्यम् अभ्युदयेष्व् अपि । म्प्रतिषेधे पिबेद् या तु प्रेक्षा समाजम् गच्छेद् वा सा दण्ड्या कृष्णलानि षट् ।।
9.84 प्रतिषिद्धापि चेद् या तु मद्यम् अभ्युदयेष्व् अपि । म्प्रतिषेधे पिबेद् या तु प्रेक्षा समाजम् गच्छेद् वा सा दण्ड्या कृष्णलानि षट् ।।
9.85 यदि स्वाश् चापराश् चैव विन्देरन् योषितो द्विजाः । तासां वर्णक्रमेण स्याज् ज्येष्ठ्यं पूजा च वेश्म च ।।
9.85 यदि स्वाश् चापराश् चैव विन्देरन् योषितो द्विजाः । तासां वर्णक्रमेण स्याज् ज्येष्ठ्यं पूजा च वेश्म च ।।
9.86 भर्तुः शरीरशुश्रूषां धर्मकार्यं च नैत्यकम् । स्वा चैव कुर्यात् सर्वेषां नास्वजातिः कथं चन ।। म्स्वा स्वैव
9.86 भर्तुः शरीरशुश्रूषां धर्मकार्यं च नैत्यकम् । स्वा चैव कुर्यात् सर्वेषां नास्वजातिः कथं चन ।। म्स्वा स्वैव
9.87 यस् तु तत् कारयेन् मोहात् स जात्या स्थितयान्यया । यथा ब्राह्मणचाण्डालः पूर्वदृष्टस् तथैव सः ।।
9.87 यस् तु तत् कारयेन् मोहात् स जात्या स्थितयान्यया । यथा ब्राह्मणचाण्डालः पूर्वदृष्टस् तथैव सः ।।
9.88 उत्कृष्टायाभिरूपाय वराय सदृशाय च । अप्राप्ताम् अपि तां तस्मै कन्यां दद्याद् यथाविधि ।।
9.88 उत्कृष्टायाभिरूपाय वराय सदृशाय च । अप्राप्ताम् अपि तां तस्मै कन्यां दद्याद् यथाविधि ।।
9.89 कामम् आ मरणात् तिष्ठेद् गृहे कन्यर्तुमत्य् अपि । न चैवैनाम् प्रयच्चेत् तु गुण हीनाय कर्हि चित् ।।
9.89 कामम् आ मरणात् तिष्ठेद् गृहे कन्यर्तुमत्य् अपि । न चैवैनाम् प्रयच्चेत् तु गुण हीनाय कर्हि चित् ।।
9.90 त्रीणि वर्षाण्य् उदीक्षेत कुमार्य् ऋतुमती सती । ऊर्ध्वं तु कालाद् एतस्माद् विन्देत सदृशं पतिम् ।।
9.90 त्रीणि वर्षाण्य् उदीक्षेत कुमार्य् ऋतुमती सती । ऊर्ध्वं तु कालाद् एतस्माद् विन्देत सदृशं पतिम् ।।
9.91 अ दीयमाना भर्तारम् अधिगच्छेद् यदि स्वयम् । नैनः किं चिद् अवाप्नोति न च यं साधिगच्छति ।।
9.91 अ दीयमाना भर्तारम् अधिगच्छेद् यदि स्वयम् । नैनः किं चिद् अवाप्नोति न च यं साधिगच्छति ।।
9.92 अलङ्कारं नाददीत पित्र्यं कन्या स्वयंवरा । मातृकं भ्रातृदत्तं वा स्तेना स्याद् यदि तं हरेत् ।।
9.92 अलङ्कारं नाददीत पित्र्यं कन्या स्वयंवरा । मातृकं भ्रातृदत्तं वा स्तेना स्याद् यदि तं हरेत् ।।
9.93 पित्रे न दद्यातेष शुल्कं तु कन्याम् ऋतुमतीं हरन् । स च स्वाम्याद् अतिक्रामेद् ऋतूनां प्रतिरोधनात् ।।
9.93 पित्रे न दद्यातेष शुल्कं तु कन्याम् ऋतुमतीं हरन् । स च स्वाम्याद् अतिक्रामेद् ऋतूनां प्रतिरोधनात् ।।
9.94 त्रिंशद्वर्षो वहेत् कन्यां हृद्यां द्वादशवार्षिकीम् । त्र्यष्टवर्षो ‘अष्टवर्षां वा धर्मे सीदति सत्वरः ।।
9.94 त्रिंशद्वर्षो वहेत् कन्यां हृद्यां द्वादशवार्षिकीम् । त्र्यष्टवर्षो ‘अष्टवर्षां वा धर्मे सीदति सत्वरः ।।
9.95 देवदत्तां पतिर् भार्यां विन्दते नेच्छयात्मनः । तां साध्वीं बिभृयान् नित्यं देवानां प्रियम् आचरन् ।।
9.95 देवदत्तां पतिर् भार्यां विन्दते नेच्छयात्मनः । तां साध्वीं बिभृयान् नित्यं देवानां प्रियम् आचरन् ।।
9.96 प्रजनार्थं स्त्रियः सृष्टाः संतानार्थं च मानवः । तस्मात् साधारणो धर्मः श्रुतौ पत्न्या सहोदितः ।।
9.96 प्रजनार्थं स्त्रियः सृष्टाः संतानार्थं च मानवः । तस्मात् साधारणो धर्मः श्रुतौ पत्न्या सहोदितः ।।
9.97 कन्यायां दत्त शुल्कायाम् म्रियेत यदि शुल्कदः । देवराय प्रदातव्या यदि कन्यानुमन्यते ।।
9.97 कन्यायां दत्त शुल्कायाम् म्रियेत यदि शुल्कदः । देवराय प्रदातव्या यदि कन्यानुमन्यते ।।
9.98 आददीत न शूद्रो ‘अपि शुल्कं दुहितरं ददन् । शुल्कं हि गृह्णन् कुरुते छन्नं दुहितृविक्रयम् ।।
9.98 आददीत न शूद्रो ‘अपि शुल्कं दुहितरं ददन् । शुल्कं हि गृह्णन् कुरुते छन्नं दुहितृविक्रयम् ।।
9.99 एतत् तु न परे चक्रुर् नापरे जातु साधवः । यद् अन्यस्य प्रतिज्ञाय पुनर् अन्यस्य दीयते ।।
9.99 एतत् तु न परे चक्रुर् नापरे जातु साधवः । यद् अन्यस्य प्रतिज्ञाय पुनर् अन्यस्य दीयते ।।
9.100 नानुशुश्रुम जात्वेतत् पूर्वेष्व् अपि हि जन्मसु । शुल्क संज्ञेन मूल्येन छन्नं दुहितृविक्रयम् ।।
9.100 नानुशुश्रुम जात्वेतत् पूर्वेष्व् अपि हि जन्मसु । शुल्क संज्ञेन मूल्येन छन्नं दुहितृविक्रयम् ।।
9.101 अन्योन्यस्याव्यभिचारो भवेद् आ मरणान्तिकः । एष धर्मः समासेन ज्ञेयः स्त्री पुम्सयोः परः ।।
9.101 अन्योन्यस्याव्यभिचारो भवेद् आ मरणान्तिकः । एष धर्मः समासेन ज्ञेयः स्त्री पुम्सयोः परः ।।
9.102 तथा नित्यं यतेयातां स्त्री पुम्सौ तु कृत क्रियौ । यथा नाभिचरेतां तौ वियुक्ताव् इतरेतरम् ।। म्नातिचरेताम्
9.102 तथा नित्यं यतेयातां स्त्री पुम्सौ तु कृत क्रियौ । यथा नाभिचरेतां तौ वियुक्ताव् इतरेतरम् ।। म्नातिचरेताम्
9.103 एष स्त्री पुम्सयोर् उक्तो धर्मो वो रतिसंहितः । आपद्य् अपत्यप्राप्तिश् च दायधर्मं निबोधत ।।
9.103 एष स्त्री पुम्सयोर् उक्तो धर्मो वो रतिसंहितः । आपद्य् अपत्यप्राप्तिश् च दायधर्मं निबोधत ।।
9.104 ऊर्ध्वं पितुश् च मातुश् च समेत्य भ्रातरः समम् । भजेरन् पैतृकं रिक्थम् अनीशास् ते हि जीवतोः ।।
9.104 ऊर्ध्वं पितुश् च मातुश् च समेत्य भ्रातरः समम् । भजेरन् पैतृकं रिक्थम् अनीशास् ते हि जीवतोः ।।
9.105 ज्येष्ठ एव तु गृह्णीयात् पित्र्यं धनम् अशेषतः । शेषास् तम् उपजीवेयुर् यथैव पितरं तथा ।।
9.105 ज्येष्ठ एव तु गृह्णीयात् पित्र्यं धनम् अशेषतः । शेषास् तम् उपजीवेयुर् यथैव पितरं तथा ।।
9.106 ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः । पित्qणाम् अन् ऋणश् चैव स तस्मात् सर्वम् अर्हति ।।
9.106 ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः । पित्qणाम् अन् ऋणश् चैव स तस्मात् सर्वम् अर्हति ।।
9.107 यस्मिन्न् ऋणं संनयति येन चानन्त्यम् अश्नुते । स एव धर्मजः पुत्रः कामजान् इतरान् विदुः ।।
9.107 यस्मिन्न् ऋणं संनयति येन चानन्त्यम् अश्नुते । स एव धर्मजः पुत्रः कामजान् इतरान् विदुः ।।
9.108 पितेव पालयेत् पूत्रान् ज्येष्ठो भ्रात्qण् यवीयसः । पुत्रवच् चापि वर्तेरन् ज्येष्ठे भ्रातरि धर्मतः ।।
9.108 पितेव पालयेत् पूत्रान् ज्येष्ठो भ्रात्qण् यवीयसः । पुत्रवच् चापि वर्तेरन् ज्येष्ठे भ्रातरि धर्मतः ।।
9.109 ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः । ज्येष्ठः पूज्यतमो लोके ज्येष्ठः सद्भिर् अ गर्हितः ।।
9.109 ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः । ज्येष्ठः पूज्यतमो लोके ज्येष्ठः सद्भिर् अ गर्हितः ।।
9.110 यो ज्येष्ठो ज्येष्ठ वृत्तिः स्यान् मातेव स पितेव सः । अ ज्येष्ठवृत्तिर् यस् तु स्यात् स संपूज्यस् तु बन्धुवत् ।।
9.110 यो ज्येष्ठो ज्येष्ठ वृत्तिः स्यान् मातेव स पितेव सः । अ ज्येष्ठवृत्तिर् यस् तु स्यात् स संपूज्यस् तु बन्धुवत् ।।
9.111 एवं सह वसेयुर् वा पृथग् वा धर्मकाम्यया । पृथग् विवर्धते धर्मस् तस्माद् धर्म्या पृथक्क्रिया ।।
9.111 एवं सह वसेयुर् वा पृथग् वा धर्मकाम्यया । पृथग् विवर्धते धर्मस् तस्माद् धर्म्या पृथक्क्रिया ।।
9.112 ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच् च यद् वरम् । ततो ‘अर्धं मध्यमस्य स्यात् तुरीयं तु यवीयसः ।।
9.112 ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच् च यद् वरम् । ततो ‘अर्धं मध्यमस्य स्यात् तुरीयं तु यवीयसः ।।
9.113 ज्येष्ठश् चैव कनिष्ठश् च संहरेतां यथोदितम् । ये ‘अन्ये ज्येष्ठ कनिष्ठाभ्याम् तेषां स्यान् मध्यमं धनम् ।।
9.113 ज्येष्ठश् चैव कनिष्ठश् च संहरेतां यथोदितम् । ये ‘अन्ये ज्येष्ठ कनिष्ठाभ्याम् तेषां स्यान् मध्यमं धनम् ।।
9.114 सर्वेषां धनजातानाम् आददीत अग्र्यम् अग्रजः । यच् च सातिशयं किं चिद् दशतश् चाप्नुयाद् वरम् ।।
9.114 सर्वेषां धनजातानाम् आददीत अग्र्यम् अग्रजः । यच् च सातिशयं किं चिद् दशतश् चाप्नुयाद् वरम् ।।
9.115 उद्धारो न दशस्व् अस्ति संपन्नानां स्वकर्मसु । यत् किं चिद् एव देयं तु ज्यायसे मान वर्धनम् ।।
9.115 उद्धारो न दशस्व् अस्ति संपन्नानां स्वकर्मसु । यत् किं चिद् एव देयं तु ज्यायसे मान वर्धनम् ।।
9.116 एवं समुद्धृतोद्धारे समान् अंशान् प्रकल्पयेत् । उद्धारे ‘अन् उद्धृते त्व् एषाम् इयं स्याद् अंशकल्पना ।।
9.116 एवं समुद्धृतोद्धारे समान् अंशान् प्रकल्पयेत् । उद्धारे ‘अन् उद्धृते त्व् एषाम् इयं स्याद् अंशकल्पना ।।
9.117 एकाधिकं हरेज् ज्येष्ठः पुत्रो ‘अध्यर्धं ततो ‘अनुजः । अंशम् अंशं यवीयांस इति धर्मो व्यवस्थितः ।।
9.117 एकाधिकं हरेज् ज्येष्ठः पुत्रो ‘अध्यर्धं ततो ‘अनुजः । अंशम् अंशं यवीयांस इति धर्मो व्यवस्थितः ।।
9.118 स्वेभ्यो ‘अंशेभ्यस् तु कन्याभ्यः प्रदद्युर् भ्रातरः पृथक् । म्स्वाभ्यः स्वाभ्यस् तु स्वात् स्वाद् अंशाच् चतुर्भागं पतिताः स्युर् अदित्सवः ।।
9.118 स्वेभ्यो ‘अंशेभ्यस् तु कन्याभ्यः प्रदद्युर् भ्रातरः पृथक् । म्स्वाभ्यः स्वाभ्यस् तु स्वात् स्वाद् अंशाच् चतुर्भागं पतिताः स्युर् अदित्सवः ।।
9.119 अजाविकम् सैकशफम् न जातु विषमं भजेत् । म् अजाविकम् चैकशफम् अजाविकम् तु विषमं ज्येष्ठस्यैव विधीयते ।।
9.119 अजाविकम् सैकशफम् न जातु विषमं भजेत् । म् अजाविकम् चैकशफम् अजाविकम् तु विषमं ज्येष्ठस्यैव विधीयते ।।
9.120 यवीयाञ् ज्येष्ठभार्यायाम् पुत्रम् उत्पादयेद् यदि । समस् तत्र विभागः स्याद् इति धर्मो व्यवस्थितः ।।
9.120 यवीयाञ् ज्येष्ठभार्यायाम् पुत्रम् उत्पादयेद् यदि । समस् तत्र विभागः स्याद् इति धर्मो व्यवस्थितः ।।
9.121 उपसर्जनं प्रधानस्य धर्मतो नोपपद्यते । पिता प्रधानं प्रजने तस्माद् धर्मेण तं भजेत् ।।
9.121 उपसर्जनं प्रधानस्य धर्मतो नोपपद्यते । पिता प्रधानं प्रजने तस्माद् धर्मेण तं भजेत् ।।
9.122 पुत्रः कनिष्ठो ज्येष्ठायां कनिष्ठायां च पूर्वजः । कथं तत्र विभागः स्याद् इति चेत् संशयो भवेत् ।।
9.122 पुत्रः कनिष्ठो ज्येष्ठायां कनिष्ठायां च पूर्वजः । कथं तत्र विभागः स्याद् इति चेत् संशयो भवेत् ।।
9.123 एकं वृषभम् उद्धारं संहरेत स पूर्वजः । ततो ‘अपरे ज्येष्ठवृषास् तद् ऊनानाम् स्वमातृतः ।।
9.123 एकं वृषभम् उद्धारं संहरेत स पूर्वजः । ततो ‘अपरे ज्येष्ठवृषास् तद् ऊनानाम् स्वमातृतः ।।
9.124 ज्येष्ठस् तु जातो ज्येष्ठायां हरेद् वृषभ षोडशाः । ततः स्वमातृतः शेषा भजेरन्न् इति धारणा ।।
9.124 ज्येष्ठस् तु जातो ज्येष्ठायां हरेद् वृषभ षोडशाः । ततः स्वमातृतः शेषा भजेरन्न् इति धारणा ।।
9.125 सदृशस्त्रीषु जातानां पुत्राणाम् अविशेषतः । न मातृतो ज्यैष्ठ्यम् अस्ति जन्मतो ज्यैष्ठ्यम् उच्यते ।।
9.125 सदृशस्त्रीषु जातानां पुत्राणाम् अविशेषतः । न मातृतो ज्यैष्ठ्यम् अस्ति जन्मतो ज्यैष्ठ्यम् उच्यते ।।
9.126 जन्मज्येष्ठेन चाह्वानम् सुब्रह्मण्यास्व् अपि स्मृतम् । यमयोश् चैव गर्भेषु जन्मतो ज्येष्ठता स्मृता ।।
9.126 जन्मज्येष्ठेन चाह्वानम् सुब्रह्मण्यास्व् अपि स्मृतम् । यमयोश् चैव गर्भेषु जन्मतो ज्येष्ठता स्मृता ।।
9.127 अ पुत्रो ‘अनेन विधिना सुतां कुर्वीत पुत्रिकाम् । यद् अपत्यं भवेद् अस्यां तन् मम स्यात् स्वधाकरम् ।।
9.127 अ पुत्रो ‘अनेन विधिना सुतां कुर्वीत पुत्रिकाम् । यद् अपत्यं भवेद् अस्यां तन् मम स्यात् स्वधाकरम् ।।
9.128 अनेन तु विधानेन पुरा चक्रे ‘अथ पुत्रिकाः । विवृद्ध्यर्थं स्ववंशस्य स्वयं दक्षः प्रजापतिः ।।
9.128 अनेन तु विधानेन पुरा चक्रे ‘अथ पुत्रिकाः । विवृद्ध्यर्थं स्ववंशस्य स्वयं दक्षः प्रजापतिः ।।
9.129 ददौ स दश धर्माय कश्यपाय त्रयोदश । सोमाय राज्ञे सत्कृत्य प्रीतात्मा सप्तविंशतिम् ।।
9.129 ददौ स दश धर्माय कश्यपाय त्रयोदश । सोमाय राज्ञे सत्कृत्य प्रीतात्मा सप्तविंशतिम् ।।
9.130 यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा । तस्याम् आत्मनि तिष्ठन्त्यां कथम् अन्यो धनं हरेत् ।।
9.130 यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा । तस्याम् आत्मनि तिष्ठन्त्यां कथम् अन्यो धनं हरेत् ।।
9.131 मातुस् तु यौतकं यत् स्यात् कुमारीभाग एव सः । दौहित्र एव च हरेद् अ पुत्रस्याखिलम् धनम् ।।
9.131 मातुस् तु यौतकं यत् स्यात् कुमारीभाग एव सः । दौहित्र एव च हरेद् अ पुत्रस्याखिलम् धनम् ।।
9.132 दौहित्रो ह्य् अ खिलम् रिक्थम् अ पुत्रस्य पितुर् हरेत् । स एव दद्याद् द्वौ पिण्डौ पित्रे मातामहाय च ।।
9.132 दौहित्रो ह्य् अ खिलम् रिक्थम् अ पुत्रस्य पितुर् हरेत् । स एव दद्याद् द्वौ पिण्डौ पित्रे मातामहाय च ।।
9.133 पौत्र दौहित्रयोर् लोके न विशेषो ‘अस्ति धर्मतः । तयोर् हि माता पितरौ संभूतौ तस्य देहतः ।।
9.133 पौत्र दौहित्रयोर् लोके न विशेषो ‘अस्ति धर्मतः । तयोर् हि माता पितरौ संभूतौ तस्य देहतः ।।
9.134 पुत्रिकायां कृतायां तु यदि पुत्रो ‘अनुजायते । समस् तत्र विभागः स्यात् ज्येष्ठता नास्ति हि स्त्रियाः ।।
9.134 पुत्रिकायां कृतायां तु यदि पुत्रो ‘अनुजायते । समस् तत्र विभागः स्यात् ज्येष्ठता नास्ति हि स्त्रियाः ।।
9.135 अ पुत्रायाम् मृतायां तु पुत्रिकायां कथं चन । धनं तत् पुत्रिकाभर्ता हरेत एवा विचारयन् ।।
9.135 अ पुत्रायाम् मृतायां तु पुत्रिकायां कथं चन । धनं तत् पुत्रिकाभर्ता हरेत एवा विचारयन् ।।
9.136 अकृता वा कृता वापि यं विन्देत् सदृशात् सुतम् । पौत्री मातामहस् तेन दद्यात् पिण्डं हरेद् धनम् ।।
9.136 अकृता वा कृता वापि यं विन्देत् सदृशात् सुतम् । पौत्री मातामहस् तेन दद्यात् पिण्डं हरेद् धनम् ।।
9.137 पुत्रेण लोकाञ् जयति पौत्रेणानन्त्यम् अश्नुते । अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ।।
9.137 पुत्रेण लोकाञ् जयति पौत्रेणानन्त्यम् अश्नुते । अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ।।
9.138 पुत् नाम्नो नरकाद् यस्मात् त्रायते पितरं सुतः । तस्मात् पुत्र इति प्रोक्तः स्वयम् एव स्वयंभुवा ।।
9.138 पुत् नाम्नो नरकाद् यस्मात् त्रायते पितरं सुतः । तस्मात् पुत्र इति प्रोक्तः स्वयम् एव स्वयंभुवा ।।
9.139 पौत्र दौहित्रयोर् लोके विशेषो नोपपद्यते । दौहित्रो ‘अपि ह्य् अमुत्रैनम् संतारयति पौत्रवत् ।।
9.139 पौत्र दौहित्रयोर् लोके विशेषो नोपपद्यते । दौहित्रो ‘अपि ह्य् अमुत्रैनम् संतारयति पौत्रवत् ।।
9.140 मातुः प्रथमतः पिण्डं निर्वपेत् पुत्रिकासुतः । द्वितीयं तु पितुस् तस्यास् तृतीयं तत्पितुः पितुः ।।
9.140 मातुः प्रथमतः पिण्डं निर्वपेत् पुत्रिकासुतः । द्वितीयं तु पितुस् तस्यास् तृतीयं तत्पितुः पितुः ।।
9.141 उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्त्रिमः । स हरेत एव तद्रिक्थं संप्राप्तो ‘अप्य् अन्यगोत्रतः ।।
9.141 उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्त्रिमः । स हरेत एव तद्रिक्थं संप्राप्तो ‘अप्य् अन्यगोत्रतः ।।
9.142 गोत्र रिक्थे जनयितुर् न हरेद् दत्त्रिमः क्व चित् । गोत्र रिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ।।
9.142 गोत्र रिक्थे जनयितुर् न हरेद् दत्त्रिमः क्व चित् । गोत्र रिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ।।
9.143 अनियुक्तासुतश् चैव पुत्रिण्याप्तश् च देवरात् । उभौ तौ नार्हतो भागं जारजातक कामजौ ।।
9.143 अनियुक्तासुतश् चैव पुत्रिण्याप्तश् च देवरात् । उभौ तौ नार्हतो भागं जारजातक कामजौ ।।
9.144 नियुक्तायाम् अपि पुमान् नार्यां जातो ‘अविधानतः । नैवार्हः पैतृकं रिक्थं पतितोत्पादितो हि सः ।।
9.144 नियुक्तायाम् अपि पुमान् नार्यां जातो ‘अविधानतः । नैवार्हः पैतृकं रिक्थं पतितोत्पादितो हि सः ।।
9.145 हरेत् तत्र नियुक्तायां जातः पुत्रो यथौरसः । क्षेत्रिकस्य तु तद् बीजं धर्मतः प्रसवश् च सः ।।
9.145 हरेत् तत्र नियुक्तायां जातः पुत्रो यथौरसः । क्षेत्रिकस्य तु तद् बीजं धर्मतः प्रसवश् च सः ।।
9.146 धनं यो बिभृयाद् भ्रातुर् मृतस्य स्त्रियम् एव च । सो ‘अपत्यं भ्रातुर् उत्पाद्य दद्यात् तस्यैव तद्धनम् ।।
9.146 धनं यो बिभृयाद् भ्रातुर् मृतस्य स्त्रियम् एव च । सो ‘अपत्यं भ्रातुर् उत्पाद्य दद्यात् तस्यैव तद्धनम् ।।
9.147 या नियुक्तान्यतः पुत्रं देवराद् वाप्य् अवाप्नुयात् । तं कामजम् अ रिक्थीयम् वृथोत्पन्नम् प्रचक्षते ।। म्मिथ्योत्पन्नम्
9.147 या नियुक्तान्यतः पुत्रं देवराद् वाप्य् अवाप्नुयात् । तं कामजम् अ रिक्थीयम् वृथोत्पन्नम् प्रचक्षते ।। म्मिथ्योत्पन्नम्
9.148 एतद् विधानं विज्ञेयं विभागस्यैकयोनिषु । बह्वीषु चैकजातानाम् नानास्त्रीषु निबोधत ।।
9.148 एतद् विधानं विज्ञेयं विभागस्यैकयोनिषु । बह्वीषु चैकजातानाम् नानास्त्रीषु निबोधत ।।
9.149 ब्राह्मणस्यानुपूर्व्येण चतस्रस् तु यदि स्त्रियः । तासां पुत्रेषु जातेषु विभागे ‘अयं विधिः स्मृतः ।।
9.149 ब्राह्मणस्यानुपूर्व्येण चतस्रस् तु यदि स्त्रियः । तासां पुत्रेषु जातेषु विभागे ‘अयं विधिः स्मृतः ।।
9.150 कीनाशो गोवृषो यानम् अलङ्कारश् च वेश्म च । विप्रस्यौद्धारिकम् देयम् एकांशश् च प्रधानतः ।।
9.150 कीनाशो गोवृषो यानम् अलङ्कारश् च वेश्म च । विप्रस्यौद्धारिकम् देयम् एकांशश् च प्रधानतः ।।
9.151 त्र्यंशं दायाद्द् हरेद् विप्रो द्वाव् अंशौ क्षत्रियासुतः । वैश्याजः सार्धम् एवाम्शम् अंशं शूद्रासुतो हरेत् ।।
9.151 त्र्यंशं दायाद्द् हरेद् विप्रो द्वाव् अंशौ क्षत्रियासुतः । वैश्याजः सार्धम् एवाम्शम् अंशं शूद्रासुतो हरेत् ।।
9.152 सर्वं वा रिक्थजातं तद् दशधा परिकल्प्य च । धर्म्यं विभागं कुर्वीत विधिनानेन धर्मवित् ।।
9.152 सर्वं वा रिक्थजातं तद् दशधा परिकल्प्य च । धर्म्यं विभागं कुर्वीत विधिनानेन धर्मवित् ।।
9.153 चतुरो ‘अंशान् हरेद् विप्रस् त्रीन् अंशान् क्षत्रियासुतः । वैश्यापुत्रो हरेद् द्व्यंशं अंशं शूद्रासुतो हरेत् ।
9.153 चतुरो ‘अंशान् हरेद् विप्रस् त्रीन् अंशान् क्षत्रियासुतः । वैश्यापुत्रो हरेद् द्व्यंशं अंशं शूद्रासुतो हरेत् ।
9.154 यद्य् अपि स्यात् तु सत् पुत्रो ‘प्य् असत् पुत्रो ‘पि वा भवेत् । म्यद्य् अपि स्यात् तु सत् पुत्रो यद्य् अ पुत्रो ‘पि वा भवेत् । नाधिकम् दशमाद् दद्यात् शूद्रापुत्राय धर्मतः ।।
9.154 यद्य् अपि स्यात् तु सत् पुत्रो ‘प्य् असत् पुत्रो ‘पि वा भवेत् । म्यद्य् अपि स्यात् तु सत् पुत्रो यद्य् अ पुत्रो ‘पि वा भवेत् । नाधिकम् दशमाद् दद्यात् शूद्रापुत्राय धर्मतः ।।
9.155 ब्राह्मण क्षत्रिय विशाम् शूद्रापुत्रो न रिक्थभाक््् यद् एवास्य पिता दद्यात् तद् एवास्य धनं भवेत् ।।
9.155 ब्राह्मण क्षत्रिय विशाम् शूद्रापुत्रो न रिक्थभाक््् यद् एवास्य पिता दद्यात् तद् एवास्य धनं भवेत् ।।
9.156 सम वर्णासु वा जाताः सर्वे पुत्रा द्विजन्मनाम् । उद्धारं ज्यायसे दत्त्वा भजेरन्न् इतरे समम् ।।
9.156 सम वर्णासु वा जाताः सर्वे पुत्रा द्विजन्मनाम् । उद्धारं ज्यायसे दत्त्वा भजेरन्न् इतरे समम् ।।
9.157 शूद्रस्य तु सवर्णैव नान्या भार्या विधीयते । तस्यां जाताः समाम्शाः स्युर् यदि पुत्रशतं भवेत् ।।
9.157 शूद्रस्य तु सवर्णैव नान्या भार्या विधीयते । तस्यां जाताः समाम्शाः स्युर् यदि पुत्रशतं भवेत् ।।
9.158 पुत्रान् द्वादश यान् आह न्qणां स्वायंभुवो मनुः । तेषां षड् बन्धु दायादाः षड् अदायाद बान्धवाः ।।
9.158 पुत्रान् द्वादश यान् आह न्qणां स्वायंभुवो मनुः । तेषां षड् बन्धु दायादाः षड् अदायाद बान्धवाः ।।
9.159 औरसः क्षेत्रजश् चैव दत्तः कृत्रिम एव च । गूढोत्पन्नो ‘अपविद्धश् च दायादा बान्धवाश् च षट् ।।
9.159 औरसः क्षेत्रजश् चैव दत्तः कृत्रिम एव च । गूढोत्पन्नो ‘अपविद्धश् च दायादा बान्धवाश् च षट् ।।
9.160 कानीनश् च सहोढश् च क्रीतः पौनर्भवस् तथा । स्वयंदत्तश् च शौद्रश् च षड् अदायाद बान्धवाः ।।
9.160 कानीनश् च सहोढश् च क्रीतः पौनर्भवस् तथा । स्वयंदत्तश् च शौद्रश् च षड् अदायाद बान्धवाः ।।
9.161 यादृशं फलम् आप्नोति कुप्लवैः संतरनेष जलम् । तादृशं फलम् आप्नोति कुपुत्रैः संतरंस् तमः ।।
9.161 यादृशं फलम् आप्नोति कुप्लवैः संतरनेष जलम् । तादृशं फलम् आप्नोति कुपुत्रैः संतरंस् तमः ।।
9.162 यद्य् एकरिक्थिनौ स्याताम् औरस क्षेत्रजौ सुतौ । यस्य यत् पैतृकं रिक्थं स तद् गृह्णीत नेतरः ।।
9.162 यद्य् एकरिक्थिनौ स्याताम् औरस क्षेत्रजौ सुतौ । यस्य यत् पैतृकं रिक्थं स तद् गृह्णीत नेतरः ।।
9.163 एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः । शेषाणाम् आनृशंस्यार्थं प्रदद्यात् तु प्रजीवनम् ।।
9.163 एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः । शेषाणाम् आनृशंस्यार्थं प्रदद्यात् तु प्रजीवनम् ।।
9.164 षष्ठं तु क्षेत्रजस्याम्शम् प्रदद्यात् पैतृकाद् धनात् । औरसो विभजन् दायं पित्र्यं पञ्चमम् एव वा ।।
9.164 षष्ठं तु क्षेत्रजस्याम्शम् प्रदद्यात् पैतृकाद् धनात् । औरसो विभजन् दायं पित्र्यं पञ्चमम् एव वा ।।
9.165 औरस क्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ । दशापरे तु क्रमशो गोत्र रिक्थाम्शभागिनः ।।
9.165 औरस क्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ । दशापरे तु क्रमशो गोत्र रिक्थाम्शभागिनः ।।
9.166 स्वक्षेत्रे संस्कृतायां तु स्वयम् उत्पादयेद्द् हि यम् । तम् औरसं विजानीयात् पुत्रं प्राथमकल्पिकम् ।।
9.166 स्वक्षेत्रे संस्कृतायां तु स्वयम् उत्पादयेद्द् हि यम् । तम् औरसं विजानीयात् पुत्रं प्राथमकल्पिकम् ।।
9.167 यस् तल्पजः प्रमीतस्य क्लीबस्य व्याधितस्य वा । स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः ।।
9.167 यस् तल्पजः प्रमीतस्य क्लीबस्य व्याधितस्य वा । स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः ।।
9.168 माता पिता वा दद्यातां यम् अद्भिः पुत्रम् आपदि । सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः ।।
9.168 माता पिता वा दद्यातां यम् अद्भिः पुत्रम् आपदि । सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः ।।
9.169 सदृशं तु प्रकुर्याद् यं गुण दोष विचक्षणम् । पुत्रं पुत्रगुणैर् युक्तं स विज्ञेयश् च कृत्रिमः ।।
9.169 सदृशं तु प्रकुर्याद् यं गुण दोष विचक्षणम् । पुत्रं पुत्रगुणैर् युक्तं स विज्ञेयश् च कृत्रिमः ।।
9.170 उत्पद्यते गृहे यस् तु न च ज्ञायेत कस्य सः । स गृहे गूढ उत्पन्नस् तस्य स्याद् यस्य तल्पजः ।।
9.170 उत्पद्यते गृहे यस् तु न च ज्ञायेत कस्य सः । स गृहे गूढ उत्पन्नस् तस्य स्याद् यस्य तल्पजः ।।
9.171 माता पितृभ्याम् उत्सृष्टं तयोर् अन्यतरेण वा । यं पुत्रं परिगृह्णीयाद् अपविद्धः स उच्यते ।।
9.171 माता पितृभ्याम् उत्सृष्टं तयोर् अन्यतरेण वा । यं पुत्रं परिगृह्णीयाद् अपविद्धः स उच्यते ।।
9.172 पितृवेश्मनि कन्या तु यं पुत्रं जनयेद् रहः । तं कानीनं वदेन् नाम्ना वोढुः कन्या समुद्भवम् ।।
9.172 पितृवेश्मनि कन्या तु यं पुत्रं जनयेद् रहः । तं कानीनं वदेन् नाम्ना वोढुः कन्या समुद्भवम् ।।
9.173 या गर्भिणी संस्क्रियते ज्ञाताज्ञातापि वा सती । वोढुः स गर्भो भवति सहोढ इति चोच्यते ।।
9.173 या गर्भिणी संस्क्रियते ज्ञाताज्ञातापि वा सती । वोढुः स गर्भो भवति सहोढ इति चोच्यते ।।
9.174 क्रीणीयाद् यस् त्व् अपत्यार्थं माता पित्रोर् यम् अन्तिकात् । स क्रीतकः सुतस् तस्य सदृशो ‘असदृशो ‘अपि वा ।।
9.174 क्रीणीयाद् यस् त्व् अपत्यार्थं माता पित्रोर् यम् अन्तिकात् । स क्रीतकः सुतस् तस्य सदृशो ‘असदृशो ‘अपि वा ।।
9.175 या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया । उत्पादयेत् पुनर् भूत्वा स पौनर्भव उच्यते ।।
9.175 या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया । उत्पादयेत् पुनर् भूत्वा स पौनर्भव उच्यते ।।
9.176 सा चेद् अक्षत योनिः स्याद् गत प्रत्यागतापि वा । पौनर्भवेन भर्त्रा सा पुनः संस्कारम् अर्हति ।।
9.176 सा चेद् अक्षत योनिः स्याद् गत प्रत्यागतापि वा । पौनर्भवेन भर्त्रा सा पुनः संस्कारम् अर्हति ।।
9.177 माता पितृ विहीनो यस् त्यक्तो वा स्याद् अकारणात् । आत्मानम् अर्पयेद् यस्मै स्वयंदत्तस् तु स स्मृतः ।।
9.177 माता पितृ विहीनो यस् त्यक्तो वा स्याद् अकारणात् । आत्मानम् अर्पयेद् यस्मै स्वयंदत्तस् तु स स्मृतः ।।
9.178 यं ब्राह्मणस् तु शूद्रायां कामाद् उत्पादयेत् सुतम् । स पारयन्न् एव शवस् तस्मात् पारशवः स्मृतः ।।
9.178 यं ब्राह्मणस् तु शूद्रायां कामाद् उत्पादयेत् सुतम् । स पारयन्न् एव शवस् तस्मात् पारशवः स्मृतः ।।
9.179 दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत् । सो ‘अनुज्ञातो हरेद् अंशम् इति धर्मो व्यवस्थितः ।।
9.179 दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत् । सो ‘अनुज्ञातो हरेद् अंशम् इति धर्मो व्यवस्थितः ।।
9.180 क्षेत्रजादीन् सुतान् एतान् एकादश यथोदितान् । पुत्रप्रतिनिधीन् आहुः क्रियालोपान् मनीषिणः ।।
9.180 क्षेत्रजादीन् सुतान् एतान् एकादश यथोदितान् । पुत्रप्रतिनिधीन् आहुः क्रियालोपान् मनीषिणः ।।
9.181 य एते ‘अभिहिताः पुत्राः प्रसङ्गाद् अन्यबीजजाः । यस्य ते बीजतो जातास् तस्य ते नेतरस्य तु ।।
9.181 य एते ‘अभिहिताः पुत्राः प्रसङ्गाद् अन्यबीजजाः । यस्य ते बीजतो जातास् तस्य ते नेतरस्य तु ।।
9.182 भ्रात्qणाम् एकजातानाम् एकश् चेत् पुत्रवान् भवेत् । सर्वांस् तांस् तेन पुत्रेण पुत्रिणो मनुर् अब्रवीत् ।।
9.182 भ्रात्qणाम् एकजातानाम् एकश् चेत् पुत्रवान् भवेत् । सर्वांस् तांस् तेन पुत्रेण पुत्रिणो मनुर् अब्रवीत् ।।
9.183 सर्वासाम् एक पत्नीनाम् एका चेत् पुत्रिणी भवेत् । सर्वास् तास् तेन पुत्रेण प्राह पुत्रवतीर् मनुः ।।
9.183 सर्वासाम् एक पत्नीनाम् एका चेत् पुत्रिणी भवेत् । सर्वास् तास् तेन पुत्रेण प्राह पुत्रवतीर् मनुः ।।
9.184 श्रेयसः श्रेयसो ‘अलाभे पापीयान् रिक्थम् अर्हति । बहवश् चेत् तु सदृशाः सर्वे रिक्थस्य भागिनः
9.184 श्रेयसः श्रेयसो ‘अलाभे पापीयान् रिक्थम् अर्हति । बहवश् चेत् तु सदृशाः सर्वे रिक्थस्य भागिनः
9.185 न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः ।। पिता हरेद् अ पुत्रस्य रिक्थं भ्रातर एव च
9.185 न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः ।। पिता हरेद् अ पुत्रस्य रिक्थं भ्रातर एव च
9.186 त्रयाणाम् उदकं कार्यं त्रिषु पिण्डः प्रवर्तते । चतुर्थः संप्रदातैषाम् पञ्चमो नोपपद्यते ।
9.186 त्रयाणाम् उदकं कार्यं त्रिषु पिण्डः प्रवर्तते । चतुर्थः संप्रदातैषाम् पञ्चमो नोपपद्यते ।
9.187 अनन्तरः सपिण्डाद् यस् तस्य तस्य धनं भवेत् । अत ऊर्ध्वं सकुल्यः स्याद् आचार्यः शिष्य एव वा ।।
9.187 अनन्तरः सपिण्डाद् यस् तस्य तस्य धनं भवेत् । अत ऊर्ध्वं सकुल्यः स्याद् आचार्यः शिष्य एव वा ।।
9.188 सर्वेषाम् अप्य् अभावे तु ब्राह्मणा रिक्थभागिनः । त्रैविद्याः शुचयो दान्तास् तथा धर्मो न हीयते ।।
9.188 सर्वेषाम् अप्य् अभावे तु ब्राह्मणा रिक्थभागिनः । त्रैविद्याः शुचयो दान्तास् तथा धर्मो न हीयते ।।
9.189 अ हार्यम् ब्राह्मणद्रव्यं राज्ञा नित्यम् इति स्थितिः । इतरेषां तु वर्णानां सर्वाभावे हरेन् नृपः ।।
9.189 अ हार्यम् ब्राह्मणद्रव्यं राज्ञा नित्यम् इति स्थितिः । इतरेषां तु वर्णानां सर्वाभावे हरेन् नृपः ।।
9.190 संस्थितस्यान् अपत्यस्य सगोत्रात् पुत्रम् आहरेत् । तत्र यद् रिक्थजातं स्यात् तत् तस्मिन् प्रतिपादयेत् ।
9.190 संस्थितस्यान् अपत्यस्य सगोत्रात् पुत्रम् आहरेत् । तत्र यद् रिक्थजातं स्यात् तत् तस्मिन् प्रतिपादयेत् ।
9.191 द्वौ तु यौ विवदेयातां द्वाभ्यां जातौ स्त्रिया धने । तयोर् यद् यस्य पित्र्यं स्यात् तत् स गृह्णीत नेतरः ।।
9.191 द्वौ तु यौ विवदेयातां द्वाभ्यां जातौ स्त्रिया धने । तयोर् यद् यस्य पित्र्यं स्यात् तत् स गृह्णीत नेतरः ।।
9.192 जनन्यां संस्थितायां तु समं सर्वे सहोदराः । भजेरन् मातृकं रिक्थं भगिन्यश् च स नाभयः ।।
9.192 जनन्यां संस्थितायां तु समं सर्वे सहोदराः । भजेरन् मातृकं रिक्थं भगिन्यश् च स नाभयः ।।
9.193 यास् तासां स्युर् दुहितरस् तासाम् अपि यथार्हतः । स् तस्याम् मातामह्या धनात् किं चित् प्रदेयं प्रीतिपूर्वकम् ।।
9.193 यास् तासां स्युर् दुहितरस् तासाम् अपि यथार्हतः । स् तस्याम् मातामह्या धनात् किं चित् प्रदेयं प्रीतिपूर्वकम् ।।
9.194 अध्यग्न्यध्यावाहनिकम् दत्तं च प्रीतिकर्मणि । भ्रातृ मातृ पितृप्राप्तम् षड्विधं स्त्रीधनं स्मृतम् ।।
9.194 अध्यग्न्यध्यावाहनिकम् दत्तं च प्रीतिकर्मणि । भ्रातृ मातृ पितृप्राप्तम् षड्विधं स्त्रीधनं स्मृतम् ।।
9.195 अन्वाधेयं च यद् दत्तं पत्या प्रीतेन चैव यत् । पत्यौ जीवति वृत्तायाः प्रजायास् तद् धनं भवेत् ।।
9.195 अन्वाधेयं च यद् दत्तं पत्या प्रीतेन चैव यत् । पत्यौ जीवति वृत्तायाः प्रजायास् तद् धनं भवेत् ।।
9.196 ब्राह्म दैवार्ष गान्धर्व प्राजापत्येषु यद् वसु । अ प्रजायाम् अतीतायां भर्तुर् एव तद् इष्यते ।।
9.196 ब्राह्म दैवार्ष गान्धर्व प्राजापत्येषु यद् वसु । अ प्रजायाम् अतीतायां भर्तुर् एव तद् इष्यते ।।
9.197 यत् त्व् अस्याः स्याद् धनं दत्तं विवाहेष्व् आसुरादिषु । अ प्रजायाम् अतीतायां माता पित्रोस् तद् इष्यते ।।
9.197 यत् त्व् अस्याः स्याद् धनं दत्तं विवाहेष्व् आसुरादिषु । अ प्रजायाम् अतीतायां माता पित्रोस् तद् इष्यते ।।
9.198 स्त्रियां तु यद् भवेद् वित्तं पित्रा दत्तं कथं चन । ब्राह्मणी तद्द् हरेत् कन्या तदपत्यस्य वा भवेत् ।।
9.198 स्त्रियां तु यद् भवेद् वित्तं पित्रा दत्तं कथं चन । ब्राह्मणी तद्द् हरेत् कन्या तदपत्यस्य वा भवेत् ।।
9.199 न निर्हारं स्त्रियः कुर्युः कुटुम्बाद् बहुमध्यगात् । x स्वकाद् अपि च वित्ताद्द् हि स्वस्य भर्तुर् अनाज्ञया ।।
9.199 न निर्हारं स्त्रियः कुर्युः कुटुम्बाद् बहुमध्यगात् । x स्वकाद् अपि च वित्ताद्द् हि स्वस्य भर्तुर् अनाज्ञया ।।
9.200 पत्यौ जीवति यः स्त्रीभिर् अलङ्कारो धृतो भवेत् । न तं भजेरन् दायादा भजमानाः पतन्ति ते ।।
9.200 पत्यौ जीवति यः स्त्रीभिर् अलङ्कारो धृतो भवेत् । न तं भजेरन् दायादा भजमानाः पतन्ति ते ।।
9.201 अन् अंशौ क्लीब पतितौ जात्यन्ध बधिरौ तथा । उन्मत्त जड मूकाश् च ये च के चिन् निर् इन्द्रियाः ।।
9.201 अन् अंशौ क्लीब पतितौ जात्यन्ध बधिरौ तथा । उन्मत्त जड मूकाश् च ये च के चिन् निर् इन्द्रियाः ।।
9.202 सर्वेषाम् अपि तु न्याय्यं दातुं शक्त्या मनीषिणा । ग्रासाच्छादनम् अत्यन्तं पतितो ह्य् अ ददद् भवेत् ।।
9.202 सर्वेषाम् अपि तु न्याय्यं दातुं शक्त्या मनीषिणा । ग्रासाच्छादनम् अत्यन्तं पतितो ह्य् अ ददद् भवेत् ।।
9.203 यद्य् अर्थिता तु दारैः स्यात् क्लीबादीनां कथं चन । तेषाम् उत्पन्न तन्तूनाम् अपत्यं दायम् अर्हति ।।
9.203 यद्य् अर्थिता तु दारैः स्यात् क्लीबादीनां कथं चन । तेषाम् उत्पन्न तन्तूनाम् अपत्यं दायम् अर्हति ।।
9.204 यत् किं चित् पितरि प्रेते धनं ज्येष्ठो ‘अधिगच्छति । भागो यवीयसां तत्र यदि विद्यानुपालिनः ।।
9.204 यत् किं चित् पितरि प्रेते धनं ज्येष्ठो ‘अधिगच्छति । भागो यवीयसां तत्र यदि विद्यानुपालिनः ।।
9.205 अ विद्यानाम् तु सर्वेषां ईहातश् चेद् धनं भवेत् । समस् तत्र विभागः स्याद् अपित्र्य इति धारणा ।।
9.205 अ विद्यानाम् तु सर्वेषां ईहातश् चेद् धनं भवेत् । समस् तत्र विभागः स्याद् अपित्र्य इति धारणा ।।
9.206 विद्याधनं तु यद्य् अस्य तत् तस्यैव धनं भवेत् । मैत्र्यम् औद्वाहिकं चैव माधुपर्किकम् एव च ।।
9.206 विद्याधनं तु यद्य् अस्य तत् तस्यैव धनं भवेत् । मैत्र्यम् औद्वाहिकं चैव माधुपर्किकम् एव च ।।
9.207 भ्रात्qणां यस् तु नेहेत धनं शक्तः स्वकर्मणा । स निर्भाज्यः स्वकाद् अंशात् किं चिद् दत्त्वोपजीवनम् ।।
9.207 भ्रात्qणां यस् तु नेहेत धनं शक्तः स्वकर्मणा । स निर्भाज्यः स्वकाद् अंशात् किं चिद् दत्त्वोपजीवनम् ।।
9.208 अन् उपघ्नन् पितृद्रव्यं श्रमेण यद् उपार्जितम् । स्वयम् ईहितलब्धं तन् ना कामो दातुम् अर्हति ।।
9.208 अन् उपघ्नन् पितृद्रव्यं श्रमेण यद् उपार्जितम् । स्वयम् ईहितलब्धं तन् ना कामो दातुम् अर्हति ।।
9.209 पैतृकं तु पिता द्रव्यम् अनवाप्तं यद् आप्नुयात् । न तत् पुत्रैर् भजेत् सार्धम् अ कामः स्वयम् अर्जितम् ।।
9.209 पैतृकं तु पिता द्रव्यम् अनवाप्तं यद् आप्नुयात् । न तत् पुत्रैर् भजेत् सार्धम् अ कामः स्वयम् अर्जितम् ।।
9.210 विभक्ताः सह जीवन्तो विभजेरन् पुनर् यदि । समस् तत्र विभागः स्याज् ज्यैष्ठ्यं तत्र न विद्यते ।।
9.210 विभक्ताः सह जीवन्तो विभजेरन् पुनर् यदि । समस् तत्र विभागः स्याज् ज्यैष्ठ्यं तत्र न विद्यते ।।
9.211 येषां ज्येष्ठः कनिष्ठो वा हीयेत अंशप्रदानतः । म्रियेत अन्यतरो वापि तस्य भागो न लुप्यते ।।
9.211 येषां ज्येष्ठः कनिष्ठो वा हीयेत अंशप्रदानतः । म्रियेत अन्यतरो वापि तस्य भागो न लुप्यते ।।
9.212 सोदर्या विभजेरंस् तं समेत्य सहिताः समम् । भ्रातरो ये च संसृष्टा भागिन्यश् च स नाभयः ।।
9.212 सोदर्या विभजेरंस् तं समेत्य सहिताः समम् । भ्रातरो ये च संसृष्टा भागिन्यश् च स नाभयः ।।
9.213 यो ज्येष्ठो विनिकुर्वीत लोभाद् भ्रात्qन् यवीयसः । सो ‘अज्येष्ठः स्याद् अ भागश् च नियन्तव्यश् च राजभिः ।।
9.213 यो ज्येष्ठो विनिकुर्वीत लोभाद् भ्रात्qन् यवीयसः । सो ‘अज्येष्ठः स्याद् अ भागश् च नियन्तव्यश् च राजभिः ।।
9.214 सर्व एव विकर्मस्था नार्हन्ति भ्रातरो धनम् । न चा दत्त्वा कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम् ।।
9.214 सर्व एव विकर्मस्था नार्हन्ति भ्रातरो धनम् । न चा दत्त्वा कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम् ।।
9.215 भ्रात्qणाम् अ विभक्तानाम् यद्य् उत्थानं भवेत् सह । न पुत्रभागं विषमं पिता दद्यात् कथं चन ।।
9.215 भ्रात्qणाम् अ विभक्तानाम् यद्य् उत्थानं भवेत् सह । न पुत्रभागं विषमं पिता दद्यात् कथं चन ।।
9.216 ऊर्ध्वं विभागाज्जातस् तु पित्र्यम् एव हरेद् धनम् । संसृष्टास् तेन वा ये स्युर् विभजेत स तैः सह ।।
9.216 ऊर्ध्वं विभागाज्जातस् तु पित्र्यम् एव हरेद् धनम् । संसृष्टास् तेन वा ये स्युर् विभजेत स तैः सह ।।
9.217 अन् अपत्यस्य पुत्रस्य माता दायम् अवाप्नुयात् । मातर्य् अपि च वृत्तायां पितुर् माता हरेद् धनम् ।।
9.217 अन् अपत्यस्य पुत्रस्य माता दायम् अवाप्नुयात् । मातर्य् अपि च वृत्तायां पितुर् माता हरेद् धनम् ।।
9.218 ऋणे धने च सर्वस्मिन् प्रविभक्ते यथाविधि । पश्चाद् दृश्येत यत् किं चित् तत् सर्वं समतां नयेत् ।।
9.218 ऋणे धने च सर्वस्मिन् प्रविभक्ते यथाविधि । पश्चाद् दृश्येत यत् किं चित् तत् सर्वं समतां नयेत् ।।
9.219 वस्त्रं पत्रम् अलङ्कारं कृतान्नम् उदकं स्त्रियः । योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ।।
9.219 वस्त्रं पत्रम् अलङ्कारं कृतान्नम् उदकं स्त्रियः । योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ।।
9.220 अयम् उक्तो विभागो वः पुत्राणां च क्रियाविधिः । क्रमशः क्षेत्रजादीनां द्यूतधर्मं निबोधत ।।
9.220 अयम् उक्तो विभागो वः पुत्राणां च क्रियाविधिः । क्रमशः क्षेत्रजादीनां द्यूतधर्मं निबोधत ।।
9.221 द्यूतं समाह्वयं चैव राजा राष्ट्रात् निवारयेत् । राजान्तकरणाव् एतौ द्वौ दोषौ पृथिवीक्षिताम् ।।
9.221 द्यूतं समाह्वयं चैव राजा राष्ट्रात् निवारयेत् । राजान्तकरणाव् एतौ द्वौ दोषौ पृथिवीक्षिताम् ।।
9.222 प्रकाशम् एतत् तास्कर्यं यद् देवन समाह्वयौ । तयोर् नित्यं प्रतीघाते नृपतिर् यत्नवान् भवेत् ।।
9.222 प्रकाशम् एतत् तास्कर्यं यद् देवन समाह्वयौ । तयोर् नित्यं प्रतीघाते नृपतिर् यत्नवान् भवेत् ।।
9.223 अप्राणिभिर् यत् क्रियते तल्लोके द्यूतम् उच्यते । प्राणिभिः क्रियते यस् तु स विज्ञेयः समाह्वयः ।।
9.223 अप्राणिभिर् यत् क्रियते तल्लोके द्यूतम् उच्यते । प्राणिभिः क्रियते यस् तु स विज्ञेयः समाह्वयः ।।
9.224 द्यूतं समाह्वयं चैव यः कुर्यात् कारयेत वा । तान् सर्वान् घातयेद् राजा शूद्रांश् च द्विजलिङ्गिनः ।।
9.224 द्यूतं समाह्वयं चैव यः कुर्यात् कारयेत वा । तान् सर्वान् घातयेद् राजा शूद्रांश् च द्विजलिङ्गिनः ।।
9.225 कितवान् कुशीलवान् क्रूरान् पाषण्डस्थांश् च मानवान् । विकर्मस्थान् शौण्डिकांश् च क्षिप्रं निर्वासयेत् पुरात् ।।
9.225 कितवान् कुशीलवान् क्रूरान् पाषण्डस्थांश् च मानवान् । विकर्मस्थान् शौण्डिकांश् च क्षिप्रं निर्वासयेत् पुरात् ।।
9.226 एते राष्ट्रे वर्तमाना राज्ञः प्रछन्नतस्कराः । विकर्मक्रियया नित्यं बाधन्ते भद्रिकाः प्रजाः ।।
9.226 एते राष्ट्रे वर्तमाना राज्ञः प्रछन्नतस्कराः । विकर्मक्रियया नित्यं बाधन्ते भद्रिकाः प्रजाः ।।
9.227 द्यूतम् एतत् पुरा कल्पे दृष्टं वैरकरं महत् । तस्माद् द्यूतं न सेवेत हास्यार्थम् अपि बुद्धिमान् ।।
9.227 द्यूतम् एतत् पुरा कल्पे दृष्टं वैरकरं महत् । तस्माद् द्यूतं न सेवेत हास्यार्थम् अपि बुद्धिमान् ।।
9.228 प्रच्छन्नं वा प्रकाशं वा तत् निषेवेत यो नरः । तस्य दण्डविकल्पः स्याद् यथेष्टम् नृपतेस् तथा ।।
9.228 प्रच्छन्नं वा प्रकाशं वा तत् निषेवेत यो नरः । तस्य दण्डविकल्पः स्याद् यथेष्टम् नृपतेस् तथा ।।
9.229 क्षत्र विश् शूद्रयोनिस् तु दण्डं दातुम् अशक्नुवन् । आनृण्यं कर्मणा गच्छेद् विप्रो दद्यात् शनैः शनैः ।।
9.229 क्षत्र विश् शूद्रयोनिस् तु दण्डं दातुम् अशक्नुवन् । आनृण्यं कर्मणा गच्छेद् विप्रो दद्यात् शनैः शनैः ।।
9.230 स्त्री बालोन्मत्त वृद्धानाम् दरिद्राणां च रोगिणाम् । शिफा विदल रज्ज्वाद्यैर् विदध्यात् नृपतिर् दमम् ।।
9.230 स्त्री बालोन्मत्त वृद्धानाम् दरिद्राणां च रोगिणाम् । शिफा विदल रज्ज्वाद्यैर् विदध्यात् नृपतिर् दमम् ।।
9.231 ये नियुक्तास् तु कार्येषु हन्युः कार्याणि कार्यिणाम् । धनोष्मणा पच्यमानास् तान् निःस्वान् कारयेन् नृपः ।।
9.231 ये नियुक्तास् तु कार्येषु हन्युः कार्याणि कार्यिणाम् । धनोष्मणा पच्यमानास् तान् निःस्वान् कारयेन् नृपः ।।
9.232 कूटशासनकर्त्qंश् च प्रकृतीनां च दूषकान् । स्त्री बाल ब्राह्मणघ्नाम्श् च हन्याद् द्विष् षेविनस् तथा ।।
9.232 कूटशासनकर्त्qंश् च प्रकृतीनां च दूषकान् । स्त्री बाल ब्राह्मणघ्नाम्श् च हन्याद् द्विष् षेविनस् तथा ।।
9.233 तीरितं चानुशिष्टम् च यत्र क्व चन यद् भवेत् । कृतं तद् धर्मतो विद्यात् न तद् भूयो निवर्तयेत् ।।
9.233 तीरितं चानुशिष्टम् च यत्र क्व चन यद् भवेत् । कृतं तद् धर्मतो विद्यात् न तद् भूयो निवर्तयेत् ।।
9.234 अमात्याः प्राड्विवाको वा यत् कुर्युः कार्यम् अन्यथा । तत् स्वयं नृपतिः कुर्यात् तान् सहस्रं च दण्डयेत् ।। म्तम्
9.234 अमात्याः प्राड्विवाको वा यत् कुर्युः कार्यम् अन्यथा । तत् स्वयं नृपतिः कुर्यात् तान् सहस्रं च दण्डयेत् ।। म्तम्
9.235 ब्रह्महा च सुरापश् च स्तेयी च गुरुतल्पगः । म्तस्करो गुरुतल्पगः एते सर्वे पृथग् ज्ञेया महापातकिनो नराः ।।
9.235 ब्रह्महा च सुरापश् च स्तेयी च गुरुतल्पगः । म्तस्करो गुरुतल्पगः एते सर्वे पृथग् ज्ञेया महापातकिनो नराः ।।
9.236 चतुर्णाम् अपि चैतेषाम् प्रायश्चित्तम् अ कुर्वताम् । शारीरं धनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ।।
9.236 चतुर्णाम् अपि चैतेषाम् प्रायश्चित्तम् अ कुर्वताम् । शारीरं धनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ।।
9.237 गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । स्तेये च श्वपदं कार्यं ब्रह्महण्य् अ शिराः पुमान् ।। म्तस्करे श्वपदं कार्यं
9.237 गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । स्तेये च श्वपदं कार्यं ब्रह्महण्य् अ शिराः पुमान् ।। म्तस्करे श्वपदं कार्यं
9.238 अ संभोज्या ह्य् अ संयाज्या अ संपाठ्या ‘अ विवाहिनः । चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः ।।
9.238 अ संभोज्या ह्य् अ संयाज्या अ संपाठ्या ‘अ विवाहिनः । चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः ।।
9.239 ज्ञाति संबन्धिभिस् त्व् एते त्यक्तव्याः कृत लक्षणाः । निर्दया निर्नमस्कारास् तन् मनोर् अनुशासनम् ।।
9.239 ज्ञाति संबन्धिभिस् त्व् एते त्यक्तव्याः कृत लक्षणाः । निर्दया निर्नमस्कारास् तन् मनोर् अनुशासनम् ।।
9.240 प्रायश्चित्तं तु कुर्वाणाः सर्ववर्णा यथोदितम् । म्पूर्वे वर्णा यथोदितम् नाङ्क्या राज्ञा ललाटे स्युर् दाप्यास् तूत्तमसाहसम् ।।
9.240 प्रायश्चित्तं तु कुर्वाणाः सर्ववर्णा यथोदितम् । म्पूर्वे वर्णा यथोदितम् नाङ्क्या राज्ञा ललाटे स्युर् दाप्यास् तूत्तमसाहसम् ।।
9.241 आगःसु ब्राह्मणस्यैव कार्यो मध्यमसाहसः । विवास्यो वा भवेद् राष्ट्रात् स द्रव्यः स परिच्छदः ।।
9.241 आगःसु ब्राह्मणस्यैव कार्यो मध्यमसाहसः । विवास्यो वा भवेद् राष्ट्रात् स द्रव्यः स परिच्छदः ।।
9.242 इतरे कृतवन्तस् तु पापान्य् एतान्य् अकामतः । सर्वस्वहारम् अर्हन्ति कामतस् तु प्रवासनम् ।।
9.242 इतरे कृतवन्तस् तु पापान्य् एतान्य् अकामतः । सर्वस्वहारम् अर्हन्ति कामतस् तु प्रवासनम् ।।
9.243 नाददीत नृपः साधुर् महापातकिनो धनम् । आददानस् तु तल्लोभात् तेन दोषेण लिप्यते ।।
9.243 नाददीत नृपः साधुर् महापातकिनो धनम् । आददानस् तु तल्लोभात् तेन दोषेण लिप्यते ।।
9.244 अप्सु प्रवेश्य तं दण्डं वरुणायोपपादयेत् । श्रुत वृत्तोपपन्ने वा ब्राह्मणे प्रतिपादयेत् ।।
9.244 अप्सु प्रवेश्य तं दण्डं वरुणायोपपादयेत् । श्रुत वृत्तोपपन्ने वा ब्राह्मणे प्रतिपादयेत् ।।
9.245 ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः । ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः ।।
9.245 ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः । ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः ।।
9.246 यत्र वर्जयते राजा पापकृद्भ्यो धनागमम् । तत्र कालेन जायन्ते मानवा दीर्घजीविनः ।।
9.246 यत्र वर्जयते राजा पापकृद्भ्यो धनागमम् । तत्र कालेन जायन्ते मानवा दीर्घजीविनः ।।
9.247 निष्पद्यन्ते च सस्यानि यथोप्तानि विशां पृथक््् बालाश् च न प्रमीयन्ते विकृतं च न जायते ।।
9.247 निष्पद्यन्ते च सस्यानि यथोप्तानि विशां पृथक््् बालाश् च न प्रमीयन्ते विकृतं च न जायते ।।
9.248 ब्राह्मणान् बाधमानं तु कामाद् अवरवर्णजम् । हन्याच् चित्रैर् वधोपायैर् उद्वेजनकरैर् नृपः ।।
9.248 ब्राह्मणान् बाधमानं तु कामाद् अवरवर्णजम् । हन्याच् चित्रैर् वधोपायैर् उद्वेजनकरैर् नृपः ।।
9.249 यावान् अ वध्यस्य वधे तावान् वध्यस्य मोक्षणे । अधर्मो नृपतेर् दृष्टो धर्मस् तु विनियच्छतः ।।
9.249 यावान् अ वध्यस्य वधे तावान् वध्यस्य मोक्षणे । अधर्मो नृपतेर् दृष्टो धर्मस् तु विनियच्छतः ।।
9.250 उदितो ‘अयं विस्तरशो मिथो विवादमानयोः । अष्टादशसु मार्गेषु व्यवहारस्य निर्णयः ।।
9.250 उदितो ‘अयं विस्तरशो मिथो विवादमानयोः । अष्टादशसु मार्गेषु व्यवहारस्य निर्णयः ।।
9.251 एवं धर्म्याणि कार्याणि सम्यक् कुर्वन् महीपतिः । देशान् अलब्धाम्लिप्सेत लब्धांश् च परिपालयेत् ।।
9.251 एवं धर्म्याणि कार्याणि सम्यक् कुर्वन् महीपतिः । देशान् अलब्धाम्लिप्सेत लब्धांश् च परिपालयेत् ।।
9.252 संयक् निविष्ट देशस् तु कृत दुर्गश् च शास्त्रतः । कण्टकोद्धरणे नित्यम् आतिष्ठेद् यत्नम् उत्तमम् ।।
9.252 संयक् निविष्ट देशस् तु कृत दुर्गश् च शास्त्रतः । कण्टकोद्धरणे नित्यम् आतिष्ठेद् यत्नम् उत्तमम् ।।
9.253 रक्षनाद् आर्यवृत्तानां कण्टकानां च शोधनात् । नरेन्द्रास् त्रिदिवं यान्ति प्रजापालन तत्पराः ।।
9.253 रक्षनाद् आर्यवृत्तानां कण्टकानां च शोधनात् । नरेन्द्रास् त्रिदिवं यान्ति प्रजापालन तत्पराः ।।
9.254 अ शासंस् तस्करान् यस् तु बलिं गृह्णाति पार्थिवः । तस्य प्रक्षुभ्यते राष्ट्रं स्वर्गाच् च परिहीयते ।।
9.254 अ शासंस् तस्करान् यस् तु बलिं गृह्णाति पार्थिवः । तस्य प्रक्षुभ्यते राष्ट्रं स्वर्गाच् च परिहीयते ।।
9.255 निर्भयं तु भवेद् यस्य राष्ट्रं बाहु बलाश्रितम् । तस्य तद् वर्धते नित्यं सिच्यमान इव द्रुमः ।।
9.255 निर्भयं तु भवेद् यस्य राष्ट्रं बाहु बलाश्रितम् । तस्य तद् वर्धते नित्यं सिच्यमान इव द्रुमः ।।
9.256 द्विविधांस् तस्करान् विद्यात् परद्रव्यापहारकान् । प्रकाशांश् चाप्रकाशाम्श् च चार चक्षुर् महीपतिः ।।
9.256 द्विविधांस् तस्करान् विद्यात् परद्रव्यापहारकान् । प्रकाशांश् चाप्रकाशाम्श् च चार चक्षुर् महीपतिः ।।
9.257 प्रकाशवञ्चकास् तेषां नानापण्योपजीविनः । प्रच्छन्नवञ्चकास् त्व् एते ये स्तेनाटविकादयः ।।
9.257 प्रकाशवञ्चकास् तेषां नानापण्योपजीविनः । प्रच्छन्नवञ्चकास् त्व् एते ये स्तेनाटविकादयः ।।
9.258 उत्कोचकाश् चौपधिका वञ्चकाः कितवास् तथा । मङ्गलादेश वृत्ताश् च भद्राश् चेक्षणिकैः सह ।। म्भद्रप्रेक्षणिकैः सह
9.258 उत्कोचकाश् चौपधिका वञ्चकाः कितवास् तथा । मङ्गलादेश वृत्ताश् च भद्राश् चेक्षणिकैः सह ।। म्भद्रप्रेक्षणिकैः सह
9.259 असम्यक्कारिणश् चैव महामात्राश् चिकित्सकाः । शिल्पोपचारयुक्ताश् च निपुणाः पण्ययोषितः ।।
9.259 असम्यक्कारिणश् चैव महामात्राश् चिकित्सकाः । शिल्पोपचारयुक्ताश् च निपुणाः पण्ययोषितः ।।
9.260 एवमादीन् विजानीयात् प्रकाशांल् लोककण्टकान् । म् एवमाद्यान् निगूढचारिणश् चान्यान् अनार्यान् आर्यलिङ्गिनः ।।
9.260 एवमादीन् विजानीयात् प्रकाशांल् लोककण्टकान् । म् एवमाद्यान् निगूढचारिणश् चान्यान् अनार्यान् आर्यलिङ्गिनः ।।
9.261 तान् विदित्वा सुचरितैर् गूढैस् तत्कर्मकारिभिः । चारैश् चानेक संस्थानैः प्रोत्साद्य वशम् आनयेत् ।।
9.261 तान् विदित्वा सुचरितैर् गूढैस् तत्कर्मकारिभिः । चारैश् चानेक संस्थानैः प्रोत्साद्य वशम् आनयेत् ।।
9.262 तेषां दोषान् अभिख्याप्य स्वे स्वे कर्मणि तत्त्वतः । कुर्वीत शासनं राजा सम्यक् सारापराधतः ।।
9.262 तेषां दोषान् अभिख्याप्य स्वे स्वे कर्मणि तत्त्वतः । कुर्वीत शासनं राजा सम्यक् सारापराधतः ।।
9.263 न हि दण्डाद् ऋते शक्यः कर्तुं पाप विनिग्रहः । स्तेनानां पापबुद्धीनां निभृतं चरतां क्षितौ ।।
9.263 न हि दण्डाद् ऋते शक्यः कर्तुं पाप विनिग्रहः । स्तेनानां पापबुद्धीनां निभृतं चरतां क्षितौ ।।
9.264 सभा प्रपापूप शालावेश मद्यान्न विक्रयाः । चतुष्पथांश् चैत्यवृक्षाः समाजाः प्रेक्षणानि च ।।
9.264 सभा प्रपापूप शालावेश मद्यान्न विक्रयाः । चतुष्पथांश् चैत्यवृक्षाः समाजाः प्रेक्षणानि च ।।
9.265 जीर्णोद्यानान्य् अरण्यानि कारुकावेशनानि च । शून्यानि चाप्य् अगाराणि वनान्य् उपवनानि च ।।
9.265 जीर्णोद्यानान्य् अरण्यानि कारुकावेशनानि च । शून्यानि चाप्य् अगाराणि वनान्य् उपवनानि च ।।
9.266 एवंविधान् नृपो देशान् गुल्मैः स्थावर जङ्गमैः । तस्करप्रतिषेधार्थं चारैश् चाप्य् अनुचारयेत् ।।
9.266 एवंविधान् नृपो देशान् गुल्मैः स्थावर जङ्गमैः । तस्करप्रतिषेधार्थं चारैश् चाप्य् अनुचारयेत् ।।
9.267 तत्सहायैर् अनुगतैर् नानाकर्मप्रवेदिभिः । विद्याद् उत्सादयेच् चैव निपुणैः पूर्वतस्करैः ।।
9.267 तत्सहायैर् अनुगतैर् नानाकर्मप्रवेदिभिः । विद्याद् उत्सादयेच् चैव निपुणैः पूर्वतस्करैः ।।
9.268 भक्ष्य भोज्योपदेशैश् च ब्राह्मणानां च दर्शनैः । शौर्यकर्मापदेशैश् च कुर्युस् तेषां समागमम् ।।
9.268 भक्ष्य भोज्योपदेशैश् च ब्राह्मणानां च दर्शनैः । शौर्यकर्मापदेशैश् च कुर्युस् तेषां समागमम् ।।
9.269 ये तत्र नोपसर्पेयुर् मूलप्रणिहिताश् च ये । तान् प्रसह्य नृपो हन्यात् स मित्र ज्ञाति बान्धवान् ।।
9.269 ये तत्र नोपसर्पेयुर् मूलप्रणिहिताश् च ये । तान् प्रसह्य नृपो हन्यात् स मित्र ज्ञाति बान्धवान् ।।
9.270 न होढेन विना चौरं घातयेद् धार्मिको नृपः । सहोढम् सोपकरणम् घातयेद् अ विचारयन् ।।
9.270 न होढेन विना चौरं घातयेद् धार्मिको नृपः । सहोढम् सोपकरणम् घातयेद् अ विचारयन् ।।
9.271 ग्रामेष्व् अपि च ये के चिच् चौराणां भक्तदायकाः । भाण्डावकाशदाश् चैव सर्वांस् तान् अपि घातयेत् ।।
9.271 ग्रामेष्व् अपि च ये के चिच् चौराणां भक्तदायकाः । भाण्डावकाशदाश् चैव सर्वांस् तान् अपि घातयेत् ।।
9.272 राष्ट्रेषु रक्षाधिकृतान् सामन्तांश् चैव चोदितान् । अभ्याघातेषु मध्यस्थाञ् शिष्याच् चौरान् इव द्रुतम् ।।
9.272 राष्ट्रेषु रक्षाधिकृतान् सामन्तांश् चैव चोदितान् । अभ्याघातेषु मध्यस्थाञ् शिष्याच् चौरान् इव द्रुतम् ।।
9.273 यश् चापि धर्मसमयात् प्रच्युतो धर्म जीवनः । दण्डेनैव तम् अप्य् ओषेत् स्वकाद् धर्माद्द् हि विच्युतम् ।।
9.273 यश् चापि धर्मसमयात् प्रच्युतो धर्म जीवनः । दण्डेनैव तम् अप्य् ओषेत् स्वकाद् धर्माद्द् हि विच्युतम् ।।
9.274 ग्रामघाते हिताभङ्गे पथि मोषाभिदर्शने । शक्तितो नाभिधावन्तो निर्वास्याः स परिच्छदाः ।।
9.274 ग्रामघाते हिताभङ्गे पथि मोषाभिदर्शने । शक्तितो नाभिधावन्तो निर्वास्याः स परिच्छदाः ।।
9.275 राज्ञः कोशापहर्त्qंश् च प्रतिकूलेषु च स्थितान् । म्प्रातिकूल्येष्व् अवस्थितान् घातयेद् विविधैर् दण्डैर् अरीणां चोपजापकान् ।।
9.275 राज्ञः कोशापहर्त्qंश् च प्रतिकूलेषु च स्थितान् । म्प्रातिकूल्येष्व् अवस्थितान् घातयेद् विविधैर् दण्डैर् अरीणां चोपजापकान् ।।
9.276 संधिं छित्त्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः । म्संधिम् भित्त्वा तेषां छित्त्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ।।
9.276 संधिं छित्त्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः । म्संधिम् भित्त्वा तेषां छित्त्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ।।
9.277 अङ्गुलीर् ग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे । द्वितीये हस्त चरणौ तृतीये वधम् अर्हति ।।
9.277 अङ्गुलीर् ग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे । द्वितीये हस्त चरणौ तृतीये वधम् अर्हति ।।
9.278 अग्निदान् भक्तदांश् चैव तथा शस्त्रावकाशदान् । संनिधात्qंश् च मोषस्य हन्याच् चौरम् इवेश्वरः ।।
9.278 अग्निदान् भक्तदांश् चैव तथा शस्त्रावकाशदान् । संनिधात्qंश् च मोषस्य हन्याच् चौरम् इवेश्वरः ।।
9.279 तडागभेदकं हन्याद् अप्सु शुद्धवधेन वा । यद् वापि प्रतिसंस्कुर्याद् दाप्यस् तूत्तमसाहसम् ।।
9.279 तडागभेदकं हन्याद् अप्सु शुद्धवधेन वा । यद् वापि प्रतिसंस्कुर्याद् दाप्यस् तूत्तमसाहसम् ।।
9.280 कोष्ठागारायुधागार देवतागार भेदकान् । हस्त्यश्व रथहर्त्qम्श् च हन्याद् एवा विचारयन् ।।
9.280 कोष्ठागारायुधागार देवतागार भेदकान् । हस्त्यश्व रथहर्त्qम्श् च हन्याद् एवा विचारयन् ।।
9.281 यस् तु पूर्वनिविष्टस्य तडागस्योदकम् हरेत् । आगमं वाप्य् अपां भिन्द्यात् स दाप्यः पूर्वसाहसम् ।।
9.281 यस् तु पूर्वनिविष्टस्य तडागस्योदकम् हरेत् । आगमं वाप्य् अपां भिन्द्यात् स दाप्यः पूर्वसाहसम् ।।
9.282 समुत्सृजेद् राजमार्गे यस् त्व् अमेध्यम् अनापदि । स द्वौ कार्षापणौ दद्याद् अमेध्यं चाशु शोधयेत् ।।
9.282 समुत्सृजेद् राजमार्गे यस् त्व् अमेध्यम् अनापदि । स द्वौ कार्षापणौ दद्याद् अमेध्यं चाशु शोधयेत् ।।
9.283 आपद्गतो ‘अथ वा वृद्धा गर्भिणी बाल एव वा । परिभाषणम् अर्हन्ति तच् च शोध्यम् इति स्थितिः ।।
9.283 आपद्गतो ‘अथ वा वृद्धा गर्भिणी बाल एव वा । परिभाषणम् अर्हन्ति तच् च शोध्यम् इति स्थितिः ।।
9.284 चिकित्सकानां सर्वेषां मिथ्याप्रचरतां दमः । अमानुषेषु प्रथमो मानुषेषु तु मध्यमः ।।
9.284 चिकित्सकानां सर्वेषां मिथ्याप्रचरतां दमः । अमानुषेषु प्रथमो मानुषेषु तु मध्यमः ।।
9.285 संक्रम ध्वज यष्टीनाम् प्रतिमानां च भेदकः । प्रतिकुर्याच् च तत् सर्वं पञ्च दद्यात् शतानि च ।।
9.285 संक्रम ध्वज यष्टीनाम् प्रतिमानां च भेदकः । प्रतिकुर्याच् च तत् सर्वं पञ्च दद्यात् शतानि च ।।
9.286 अदूषितानां द्रव्याणां दूषणे भेदने तथा । मणीनाम् अपवेधे च दण्डः प्रथमसाहसः ।।
9.286 अदूषितानां द्रव्याणां दूषणे भेदने तथा । मणीनाम् अपवेधे च दण्डः प्रथमसाहसः ।।
9.287 समैर् हि विषमं यस् तु चरेद् वै मूल्यतो ‘अपि वा । समाप्नुयाद् दमं पूर्वं नरो मध्यमम् एव वा ।।
9.287 समैर् हि विषमं यस् तु चरेद् वै मूल्यतो ‘अपि वा । समाप्नुयाद् दमं पूर्वं नरो मध्यमम् एव वा ।।
9.288 बन्धनानि च सर्वाणि राजा मार्गे निवेशयेत् । दुःखिता यत्र दृश्येरन् विकृताः पापकारिणह् ।।
9.288 बन्धनानि च सर्वाणि राजा मार्गे निवेशयेत् । दुःखिता यत्र दृश्येरन् विकृताः पापकारिणह् ।।
9.289 प्राकारस्य च भेत्तारं परिखाणां च पूरकम् । द्वाराणां चैव भङ्क्तारं क्षिप्रम् एव प्रवासयेत् ।।
9.289 प्राकारस्य च भेत्तारं परिखाणां च पूरकम् । द्वाराणां चैव भङ्क्तारं क्षिप्रम् एव प्रवासयेत् ।।
9.290 अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः । मूलकर्मणि चानाप्तेः कृत्यासु विविधासु च ।। म्चानाप्तैः
9.290 अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः । मूलकर्मणि चानाप्तेः कृत्यासु विविधासु च ।। म्चानाप्तैः
9.291 अबीजविक्रयी चैव बीजोत्कृष्टा तथैव च । मर्यादाभेदकश् चैव विकृतं प्राप्नुयाद् वधम् ।।
9.291 अबीजविक्रयी चैव बीजोत्कृष्टा तथैव च । मर्यादाभेदकश् चैव विकृतं प्राप्नुयाद् वधम् ।।
9.292 सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः । प्रवर्तमानम् अन्याये छेदयेत् लवशः क्षुरैः।। म्छेदयेत् खण्डशः क्षुरैः
9.292 सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः । प्रवर्तमानम् अन्याये छेदयेत् लवशः क्षुरैः।। म्छेदयेत् खण्डशः क्षुरैः
9.293 सीता द्रव्यापहरणे शस्त्राणाम् औषधस्य च । कालम् आसाद्य कार्यं च राजा दण्डं प्रकल्पयेत् ।।
9.293 सीता द्रव्यापहरणे शस्त्राणाम् औषधस्य च । कालम् आसाद्य कार्यं च राजा दण्डं प्रकल्पयेत् ।।
9.294 स्वाम्य् अमात्यौ पुरं राष्ट्रं कोश दण्डौ सुहृत् तथा । सप्त प्रकृतयो ह्य् एताः सप्ताङ्गं राज्यम् उच्यते ।।
9.294 स्वाम्य् अमात्यौ पुरं राष्ट्रं कोश दण्डौ सुहृत् तथा । सप्त प्रकृतयो ह्य् एताः सप्ताङ्गं राज्यम् उच्यते ।।
9.295 सप्तानां प्रकृतीनां तु राज्यस्यासाम् यथाक्रमम् । पूर्वं पूर्वं गुरुतरं जानीयाद् व्यसनं महत् ।।
9.295 सप्तानां प्रकृतीनां तु राज्यस्यासाम् यथाक्रमम् । पूर्वं पूर्वं गुरुतरं जानीयाद् व्यसनं महत् ।।
9.296 सप्ताङ्गस्येह राज्यस्य विष्टब्धस्य त्रिदण्डवत् । अन्योन्यगुणवैशेष्यात् न किं चिद् अतिरिच्यते ।।
9.296 सप्ताङ्गस्येह राज्यस्य विष्टब्धस्य त्रिदण्डवत् । अन्योन्यगुणवैशेष्यात् न किं चिद् अतिरिच्यते ।।
9.297 तेषु तेषु तु कृत्येषु तत् तद् अङ्गं विशिष्यते । येन यत् साध्यते कार्यं तत् तस्मिञ् श्रेष्ठम् उच्यते ।।
9.297 तेषु तेषु तु कृत्येषु तत् तद् अङ्गं विशिष्यते । येन यत् साध्यते कार्यं तत् तस्मिञ् श्रेष्ठम् उच्यते ।।
9.298 चारेणोत्साहयोगेन क्रिययैव च कर्मणाम् । स्वशक्तिं परशक्तिं च नित्यं विद्यात् महीपतिः ।। म्विद्यात् परात्मनोः
9.298 चारेणोत्साहयोगेन क्रिययैव च कर्मणाम् । स्वशक्तिं परशक्तिं च नित्यं विद्यात् महीपतिः ।। म्विद्यात् परात्मनोः
9.299 पीडनानि च सर्वाणि व्यसनानि तथैव च । आरभेत ततः कार्यं संचिन्त्य गुरु लाघवम् ।।
9.299 पीडनानि च सर्वाणि व्यसनानि तथैव च । आरभेत ततः कार्यं संचिन्त्य गुरु लाघवम् ।।
9.300 आरभेत एव कर्माणि श्रान्तः श्रान्तः पुनः पुनः । कर्माण्य् आरभमाणं हि पुरुषं श्रीर् निषेवते ।।
9.300 आरभेत एव कर्माणि श्रान्तः श्रान्तः पुनः पुनः । कर्माण्य् आरभमाणं हि पुरुषं श्रीर् निषेवते ।।
9.301 कृतं त्रेतायुगं चैव द्वापरं कलिर् एव च । राज्ञो वृत्तानि सर्वाणि राजा हि युगम् उच्यते ।।
9.301 कृतं त्रेतायुगं चैव द्वापरं कलिर् एव च । राज्ञो वृत्तानि सर्वाणि राजा हि युगम् उच्यते ।।
9.302 कलिः प्रसुप्तो भवति स जाग्रद् द्वापरं युगम् । कर्मस्व् अभ्युद्यतस् त्रेता विचरंस् तु कृतं युगम् ।।
9.302 कलिः प्रसुप्तो भवति स जाग्रद् द्वापरं युगम् । कर्मस्व् अभ्युद्यतस् त्रेता विचरंस् तु कृतं युगम् ।।
9.303 इन्द्रस्यार्कस्य वायोश् च यमस्य वरुणस्य च । चन्द्रस्याग्नेः पृथिव्याश् च तेजोवृत्तं नृपश् चरेत् ।।
9.303 इन्द्रस्यार्कस्य वायोश् च यमस्य वरुणस्य च । चन्द्रस्याग्नेः पृथिव्याश् च तेजोवृत्तं नृपश् चरेत् ।।
9.304 वार्षिकांश् चतुरो मासान् यथेन्द्रो ‘अभिप्रवर्षति । तथाभिवर्षेत् स्वं राष्ट्रं कामैर् इन्द्रव्रतं चरन् ।।
9.304 वार्षिकांश् चतुरो मासान् यथेन्द्रो ‘अभिप्रवर्षति । तथाभिवर्षेत् स्वं राष्ट्रं कामैर् इन्द्रव्रतं चरन् ।।
9.305 अष्टौ मासान् यथादित्यस् तोयं हरति रश्मिभिः । तथा हरेत् करं राष्ट्रात् नित्यम् अर्कव्रतं हि तत् ।।
9.305 अष्टौ मासान् यथादित्यस् तोयं हरति रश्मिभिः । तथा हरेत् करं राष्ट्रात् नित्यम् अर्कव्रतं हि तत् ।।
9.306 प्रविश्य सर्वभूतानि यथा चरति मारुतः । तथा चारैः प्रवेष्टव्यं व्रतम् एतद्द् हि मारुतम् ।।
9.306 प्रविश्य सर्वभूतानि यथा चरति मारुतः । तथा चारैः प्रवेष्टव्यं व्रतम् एतद्द् हि मारुतम् ।।
9.307 यथा यमः प्रिय द्वेष्यौ प्राप्ते काले नियच्छति । तथा राज्ञा नियन्तव्याः प्रजास् तद्द् हि यमव्रतम् ।।
9.307 यथा यमः प्रिय द्वेष्यौ प्राप्ते काले नियच्छति । तथा राज्ञा नियन्तव्याः प्रजास् तद्द् हि यमव्रतम् ।।
9.308 वरुणेन यथा पाशैर् बद्ध एवाभिदृश्यते । तथा पापान् निगृह्णीयाद् व्रतम् एतद्द् हि वारुणम् ।।
9.308 वरुणेन यथा पाशैर् बद्ध एवाभिदृश्यते । तथा पापान् निगृह्णीयाद् व्रतम् एतद्द् हि वारुणम् ।।
9.309 परिपूर्णं यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः । तथा प्रकृतयो यस्मिन् स चान्द्रव्रतिको नृपः ।।
9.309 परिपूर्णं यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः । तथा प्रकृतयो यस्मिन् स चान्द्रव्रतिको नृपः ।।
9.310 प्रतापयुक्तस् तेजस्वी नित्यं स्यात् पापकर्मसु । दुष्टसामन्तहिंस्रश् च तद् आग्नेयं व्रतं स्मृतम् ।।
9.310 प्रतापयुक्तस् तेजस्वी नित्यं स्यात् पापकर्मसु । दुष्टसामन्तहिंस्रश् च तद् आग्नेयं व्रतं स्मृतम् ।।
9.311 यथा सर्वाणि भूतानि धरा धारयते समम् । तथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम् ।।
9.311 यथा सर्वाणि भूतानि धरा धारयते समम् । तथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम् ।।
9.312 एतैर् उपायैर् अन्यैश् च युक्तो नित्यम् अतन्द्रितः । स्तेनान् राजा निगृह्णीयात् स्वराष्ट्रे पर एव च ।।
9.312 एतैर् उपायैर् अन्यैश् च युक्तो नित्यम् अतन्द्रितः । स्तेनान् राजा निगृह्णीयात् स्वराष्ट्रे पर एव च ।।
9.313 पराम् अप्य् आपदं प्राप्तो ब्राह्मणान् न प्रकोपयेत् । ते ह्य् एनं कुपिता हन्युः सद्यः स बल वाहनम् ।।
9.313 पराम् अप्य् आपदं प्राप्तो ब्राह्मणान् न प्रकोपयेत् । ते ह्य् एनं कुपिता हन्युः सद्यः स बल वाहनम् ।।
9.314 यैः कृतः सर्वभक्ष्यो ‘अग्निर् अपेयश् च महोदधिः । म्सर्वभक्षो क्षयी चाप्यायितः सोमः को न नश्येत् प्रकोप्य तान् ।।
9.314 यैः कृतः सर्वभक्ष्यो ‘अग्निर् अपेयश् च महोदधिः । म्सर्वभक्षो क्षयी चाप्यायितः सोमः को न नश्येत् प्रकोप्य तान् ।।
9.315 लोकान् अन्यान् सृजेयुर् ये लोकपालांश् च कोपिताः । देवान् कुर्युर् अदेवांश् च कः क्षिण्वंस् तान् समृध्नुयात् ।।
9.315 लोकान् अन्यान् सृजेयुर् ये लोकपालांश् च कोपिताः । देवान् कुर्युर् अदेवांश् च कः क्षिण्वंस् तान् समृध्नुयात् ।।
9.316 यान् उपाश्रित्य तिष्ठन्ति लोका देवाश् च सर्वदा । ब्रह्म चैव धनं येषां को हिंस्यात् ताञ् जिजीविषुः ।।
9.316 यान् उपाश्रित्य तिष्ठन्ति लोका देवाश् च सर्वदा । ब्रह्म चैव धनं येषां को हिंस्यात् ताञ् जिजीविषुः ।।
9.317 अ विद्वाम्श् चैव विद्वांश् च ब्राह्मणो दैवतं महत् । प्रणीतश् चा प्रणीतश् च यथाग्निर् दैवतं महत् ।।
9.317 अ विद्वाम्श् चैव विद्वांश् च ब्राह्मणो दैवतं महत् । प्रणीतश् चा प्रणीतश् च यथाग्निर् दैवतं महत् ।।
9.318 श्मशानेष्व् अपि तेजस्वी पावको नैव दुष्यति । हूयमानश् च यज्ञेषु भूय एवाभिवर्धते ।।
9.318 श्मशानेष्व् अपि तेजस्वी पावको नैव दुष्यति । हूयमानश् च यज्ञेषु भूय एवाभिवर्धते ।।
9.319 एवं यद्य् अप्य् अनिष्टेषु वर्तन्ते सर्वकर्मसु । सर्वथा ब्राह्मणाः पूज्याः परमं दैवतम् हि तत् ।।
9.319 एवं यद्य् अप्य् अनिष्टेषु वर्तन्ते सर्वकर्मसु । सर्वथा ब्राह्मणाः पूज्याः परमं दैवतम् हि तत् ।।
9.320 क्षत्रस्यातिप्रवृद्धस्य ब्राह्मणान् प्रति सर्वशः । ब्रह्मैव संनियन्तृ स्यात् क्षत्रं हि ब्रह्म संभवम् ।।
9.320 क्षत्रस्यातिप्रवृद्धस्य ब्राह्मणान् प्रति सर्वशः । ब्रह्मैव संनियन्तृ स्यात् क्षत्रं हि ब्रह्म संभवम् ।।
9.321 अद्भ्यो ‘अग्निर् ब्रह्मतः क्षत्रम् अश्मनो लोहम् उत्थितम् । तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ।।
9.321 अद्भ्यो ‘अग्निर् ब्रह्मतः क्षत्रम् अश्मनो लोहम् उत्थितम् । तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ।।
9.322 ना ब्रह्म क्षत्रम् ऋध्नोति ना क्षत्रम् ब्रह्म वर्धते । ब्रह्म क्षत्रं च संपृक्तम् इह चामुत्र वर्धते ।।
9.322 ना ब्रह्म क्षत्रम् ऋध्नोति ना क्षत्रम् ब्रह्म वर्धते । ब्रह्म क्षत्रं च संपृक्तम् इह चामुत्र वर्धते ।।
9.323 दत्त्वा धनं तु विप्रेभ्यः सर्वदण्डसमुत्थितम् । पुत्रे राज्यं समासृज्य कुर्वीत प्रायणं रणे ।। म्समासाद्य
9.323 दत्त्वा धनं तु विप्रेभ्यः सर्वदण्डसमुत्थितम् । पुत्रे राज्यं समासृज्य कुर्वीत प्रायणं रणे ।। म्समासाद्य
9.324 एवं चरन् सदा युक्तो राजधर्मेषु पार्थिवः । हितेषु चैव लोकस्य सर्वान् भृत्यान् नियोजयेत् ।। म्हितेषु चैव लोकेभ्यः
9.324 एवं चरन् सदा युक्तो राजधर्मेषु पार्थिवः । हितेषु चैव लोकस्य सर्वान् भृत्यान् नियोजयेत् ।। म्हितेषु चैव लोकेभ्यः
9.325 एषो ‘अ खिलः कर्मविधिर् उक्तो राज्ञः सनातनः । इमं कर्मविधिं विद्यात् क्रमशो वैश्य शूद्रयोः ।।
9.325 एषो ‘अ खिलः कर्मविधिर् उक्तो राज्ञः सनातनः । इमं कर्मविधिं विद्यात् क्रमशो वैश्य शूद्रयोः ।।
9.326 वैश्यस् तु कृत संस्कारः कृत्वा दारपरिग्रहम् । वार्तायां नित्ययुक्तः स्यात् पशूनां चैव रक्षणे ।।
9.326 वैश्यस् तु कृत संस्कारः कृत्वा दारपरिग्रहम् । वार्तायां नित्ययुक्तः स्यात् पशूनां चैव रक्षणे ।।
9.327 प्रजापतिर् हि वैश्याय सृष्ट्वा परिददे पशून् । ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः ।।
9.327 प्रजापतिर् हि वैश्याय सृष्ट्वा परिददे पशून् । ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः ।।
9.328 न च वैश्यस्य कामः स्यान् न रक्षेयं पशून् इति । वैश्ये चेच्छति नान्येन रक्षितव्याः कथं चन ।।
9.328 न च वैश्यस्य कामः स्यान् न रक्षेयं पशून् इति । वैश्ये चेच्छति नान्येन रक्षितव्याः कथं चन ।।
9.329 मणि मुक्ता प्रवालानाम् लोहानां तान्तवस्य च । गन्धानां च रसानां च विद्याद् अर्घ बलाबलम् ।।
9.329 मणि मुक्ता प्रवालानाम् लोहानां तान्तवस्य च । गन्धानां च रसानां च विद्याद् अर्घ बलाबलम् ।।
9.330 बीजानाम् उप्तिविच् च स्यात् क्षेत्रदोष गुणस्य च । मानयोगं च जानीयात् तुलायोगांश् च सर्वशः
9.330 बीजानाम् उप्तिविच् च स्यात् क्षेत्रदोष गुणस्य च । मानयोगं च जानीयात् तुलायोगांश् च सर्वशः
9.331 सारासारम् च भाण्डानां देशानां च गुणागुणान् । लाभालाभम् च पण्यानां पशूनां परिवर्धनम् ।।
9.331 सारासारम् च भाण्डानां देशानां च गुणागुणान् । लाभालाभम् च पण्यानां पशूनां परिवर्धनम् ।।
9.332 भृत्यानां च भृतिं विद्याद् भाषाश् च विविधा नृणां । द्रव्याणां स्थान योगाम्श् च क्रय विक्रयम् एव च ।।
9.332 भृत्यानां च भृतिं विद्याद् भाषाश् च विविधा नृणां । द्रव्याणां स्थान योगाम्श् च क्रय विक्रयम् एव च ।।
9.333 धर्मेण च द्रव्यवृद्धाव् आतिष्ठेद् यत्नम् उत्तमम् । दद्याच् च सर्वभूतानाम् अन्नम् एव प्रयत्नतः ।।
9.333 धर्मेण च द्रव्यवृद्धाव् आतिष्ठेद् यत्नम् उत्तमम् । दद्याच् च सर्वभूतानाम् अन्नम् एव प्रयत्नतः ।।
9.334 विप्राणां वेदविदुषां गृहस्थानां यशस्विनाम् । शुश्रूषैव तु शूद्रस्य धर्मो नैश्रेयसः परः ।। K: परम्
9.334 विप्राणां वेदविदुषां गृहस्थानां यशस्विनाम् । शुश्रूषैव तु शूद्रस्य धर्मो नैश्रेयसः परः ।। K: परम्
9.335 शुचिर् उत्कृष्टशुश्रूषुर् मृदु वाग् अन् अहंकृतः । ब्राह्मणाद्याश्रयो नित्यम् उत्कृष्टां जातिम् अश्नुते ।। म्ब्राह्मणापाश्रयो
9.335 शुचिर् उत्कृष्टशुश्रूषुर् मृदु वाग् अन् अहंकृतः । ब्राह्मणाद्याश्रयो नित्यम् उत्कृष्टां जातिम् अश्नुते ।। म्ब्राह्मणापाश्रयो
9.336 एषो ‘अनापदि वर्णानाम् उक्तः कर्मविधिः शुभः । आपद्य् अपि हि यस् तेषां क्रमशस् तन् निबोधत ।।
9.336 एषो ‘अनापदि वर्णानाम् उक्तः कर्मविधिः शुभः । आपद्य् अपि हि यस् तेषां क्रमशस् तन् निबोधत ।।

*******

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.