श्री कूरेशविजयः

श्री कूरेशविजयः

श्रीशैलेशदयापात्रं धीभक्त्यादि गुणार्णवम् ।

यतीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम् ॥

श्रीपराशरभट्टायः श्रीरङ्गेशापुरोहितः ।

श्रीवत्साकसुतश्रीमान् श्रेयसे मेस्तु भूयसे ॥

श्रीवत्सचिह्नमिश्रेभ्यः नम उक्तिमधीमहे |

यदुक्तस्त्रयीकण्ठेयान्ति मङ्गलसूत्रताम् ॥

अर्वाञ्चो यत्पदसरसिजद्वन्द्वभाश्रित्य पूर्च

मूर्ना यस्यान्वयमुपगता देशिका मुक्तिमापुः ।

सोऽयं रामानुजमुनिरपि स्वीयमुक्तिं करस्था

घरसम्पन्धादमनुत कथं वर्ण्यते कूरनाथः ॥

:

परोपन्यस्तपूर्वपक्ष श्लोका:

गायत्री’बोधितत्वात् दशरथतनयस्थ पिताराधितत्वात् ।

शैरेः कैलासयात्रावतमुदिततयाऽभीष्टसन्तानदानात् ।

नेत्रेण वन साकं दशशतकमलैः विष्णुना पूजितत्वात्

तस्म चक्र प्रदानादपि च पशुपतिः सर्वदेवप्रकृष्टः ॥

कन्दर्पध्वंसकत्वात् गरलकपलनात् कालगपिहत्वात्

।”देतेयावास भूमित्रिपुरविदलनात् दक्षयागे जयित्वात् ।

पार्थस्य स्वास्नदानात् नरहरिविजयात् माधवे स्त्रीशरीरे

शास्तुः सम्पादकत्वादपि च पशुपतिः सर्वदेवप्रकृष्टः || 2 ||

भूमौ लोकैरनेकैः सततविरचिताराधनत्वादमीषां

अटैश्वर्यप्रदत्वात् दशविधवपुषा केशवेनार्चितत्वात् ।

हंसकोडागधारि दुहिणमुरहरादृष्टशीपातिकत्वात्

जन्मध्वंसाद्यभावादपि च पशुपतिः सर्वदेवप्रकृष्टः ॥3॥

वाराणस्यां च पाराशरिनियमभुजस्तम्भनात् प्राक पुगणां

विध्वंसे केशवेनाश्रितवृषवपुषा धारितक्ष्मातलत्वात् ।

‘अस्तोकब्रह्मशीपस्थ्यिनिशकृतगलालक्रिया भूषितत्वात्

दानाच्च ज्ञानमुक्तयोरपि च पशुपतिः सर्वदेवप्रकृष्टः ॥॥4॥

.

वैशिष्ट्ये योनिपीठ यितनरकरिपुश्लिष्टभोवेन शंभोः

स्वस्यैकार्घप्रती कायितहरवपुषाऽऽलिङ्गितत्वेन यद्वा !

अप्राधान्यात् विशिष्टाद्वयसमधिगमे दानवानामरातेः

शंभो. प्राधान्ययोगादपि च पशुपतिः सर्वदेवप्रकृष्टः ॥ 5

इति पूर्वः पक्षः ।

अथ सिद्धान्तः ।

पञ्चविंशति कक्ष्याभिः उपन्यस्ते परेमते

सार्धयाशतदूपण्या सिद्धान्तं वक्ति कूरराट् ॥

गायच्या भोधितत्वादित्यत्र एकादशभिः हेतुभिः समाधत्ते गायत्री

पूर्वकृत्येदि द्वाभ्यां श्लोकाभ्याम् –

गायत्री पूर्वकल्याचमन विधिपुरस्कारसाङ्कल्पकार्य 1 milery

गोविन्दाण्या प्रयोगात् इरिरितिकथनात् श्रत्यपीत्यादिकाले ।

भर्गशब्दस्य सूर्यात्मकहरिमहसो वाचकत्वात् पुरस्तात्

ओझारा गयेयभावात् अवन निजगुणात् शुद्धसत्वाश्रयत्वात् ॥

प्रख्याताशेषदेवप्रणमन विषयत्वात् तपोयशकर्म-

स्तोमन्यूनाधिकत्वप्रशमपटिमवद्दिव्यनामस्मृतत्वात् ।

ब्रह्मण्यत्वात् गिरीशहुतिविधिषु जलस्पर्शनात् विष्णुपादा’

म्भोजाताम्भोधरत्वादपि च न पशुपतिर्विष्णुरेव प्रकृष्टः ॥ ॥2॥

एवं तर्हि विष्णुरहस्यमूर्ति दशरततनयस्य स्थपिताराधितत्वात्

इस्यत्न बहुपुराणेतिहास वृद्धवैभवस्यास्य कथं न प्रकृष्टत्वं इत्याशंक्य

कदाराधनादिसर्व वरदानकृतमिति सूमाधत्ते त्रयोदशाभिः दूषणैः वाल्मीकि

रिति द्वाभ्यां श्लोकाभ्याम्-

वाल्मीक्यप्रोदितत्वात् गिरिशमुतिगिरां तामसत्त्वाच्च काश्या

। समाख्या मन्त्रजापादपि च हनुमतः पुच्छरोमेश्वरत्वात् ।।

सेतुत्राणाय यद्वा परिजन विधया स्थापनादन्धितीरे

रक्षोहत्यामदोषात् गिरिशनिजकृतब्रह्महत्यानिरासात् ॥

कण्डूर् नाङ्गूर प्रयागा दिकनगरमहापापनाशादिदेशादिषु

ईशानेन इत्यानिवह विहतये स्थापिताराधितत्वात् ।

गौरीशेष वासभङ्गादथ रघुपतिसन्दर्शितात्” वैश्वरूप्यात्म

का झ्याः कृष्णेन दानादपि न पशुपतिर्विष्णुरेव प्रकृष्टः ।

तेनैव न्यायरीत्या सपरिकरहरेः प्रार्थ्यभावाभिधानात् –

वाहुल्यादेवमाधैरनघरघुपते रेव संसेव्यतोक्तेः ।

मा हिंसीः मुञ्च धन्वेत्यपिनमकगिरा घोररूपस्य शंभोः

मन्योस्तुल्योक्ति”सिद्धः अपि न पशुपतिः विष्णुरेवमकृष्टः ॥5॥

अंथ शौरेः कैलासयात्रामु देततया अभीष्टसन्तानदानात् इति

यदुक्तं तत् अष्टभिः प्रतिक्षिपति-घण्टाकर्णाघनाशात् इति द्वाभ्याम् ।

घण्टाकर्णाघनाशात् सुमहति हरिवंशे विरिञ्चिस्मगरि-

स्कन्दानां शौरिवंशे क्रमजनिकथनात् केशवस्तोत्रमध्ये ।

तजातखाभिधानात् तदनु पुरभिदा तत्पदाम्भोजपसोः

मौलौ सन्धारितत्वात् सुतवरभजनायोग्यभावाश्च पौत्रात् ॥ 6

वाराहायुक्तरीत्या स्वकलितवरनिर्वाहहेतोः तथैवा-

नुष्ठानात् वृद्धदेवार्चनविधिषु मनुष्यावतारेवदोपात् ।

तादृक्पादाब्जधूली भरणजुषि हरे मूलभूते मुकुन्द-

स्यात्याधिक्यादनादेरपि न पशुपतिर्विष्णुरेव प्रकृष्टः ॥

अत्र (प्रथमइलोके) दशरथतनयस्थपिताराधितत्वात् इत्यत्र नमकमुखै

राघवाराधितत्वात् इति पाठे तु :-4

विद्यारण्योज्झितत्वात् नमकचमकयोः वेदभाष्ये तदर्थ-

व्याख्याने दक्षयागे हरचकितसुरोदीरितैः तत्स्तुतित्वात् ।

नेत्रेण स्वेन सार्क दशशतकमल: विष्णुना पूजितात्वात् तम चक्रप्रदा-

नादिति, परमतस्वकलितवराहपूर्वखण्डोक्तप्रसिच्या कथमेतत्कृष्टत्वमिति

आशङ्कय पूक्तिः दत्तोत्तरत्वेपि तस्मै चक्रप्रदानादित्वप्रतिपादक

श्रुतिस्मृतिपुराणेतिदासपकोपो दुरि इति प्रतिबन्धा पञ्चभिः समाधत्ते-

पूर्वमिति।

पूर्व चक्रस्य सत्वात् हरिभजनकृता’ हेमपुःपैःसद बै;

शूलाथै शूलिनेकप्रसवसमनिजच्छिन्ननासाचितत्वात् ।

चक्रात् शूलायुधाप्ते रपि मयकरतोऽगस्त्यसत्संहितोत्या

चक्रवासात् द्रुतवात् अपि न पशुपतिः विष्णुरेव प्रकृष्टः ॥

कृती

विष्णावाम्नायवाचामपि सकल गिरां मुख्यवृत्तेश्च यद्वा

शम्भोनीमाप्रयोगात् कचिदपि चमके विष्णुशब्दप्रयोगात् । 4 अ

अथ पावसकरवादि तत्पुबालेवाविलोकन

चतुर्भिः प्रक्षिपति पुषवेषयालेति ।

.

पुष्पवासप्रणीतादपि च पुरमिद पौवावशेषात्कार

कीर्तिश्रीकामकामातुरहरविगलपायोधप्रवाहात ।

रम्पत्योरामदासावित भृगुविहितात् लिबिच्छेदलाब

अनप्रवस्तमावादपि न पशुपतिर्विषणुरेव प्रायः ॥

अथ गालकबलना दिति यदभाणि तदपि विशेषानमिनफणितमिति

मिराकरोति-पञ्चमिः स्तोत्रेत्यादिना ।

स्तोत्रप्रीतातिशुभ्राकृतिदनुजमिदुच्छिष्टहालाहलाणु-

स्वीकारश्यामभावात् गिरिशगलभुवः केशवेनैव पूर्वम्

भस्तोकश्वेलभुक्ते: अखिलनिजवपुःक० णतासचितत्वात्

ताक्ष्यध्यानोपयुक्तादपि न पशुपतिविषणुरेव प्रकृष्टः ॥

अथ देवानांप्रियेण कालगपिहत्वादिति यदुक्तं तत् पञ्चमिः

निराचष्टे-कालस्येति ।

कालस्यानश्वरत्वात् अथ जगति यमत्याधुनापि स्थितत्वात्

आरण्याद्यानुवाकै हरवधकथनात् अष्टमाद्यानुवाके ।

कालात् स्वाराट्सहायात् पृथगपि निधनण्यापनात् तस्य मूर्ध्नः

सत्रेऽश्विभ्यां च सन्धेरपि न पशुपतिर्विष्णुरेव प्रकृवः ।। 11

अथ दैतेयावासभूतत्रिपुरविदलनात् इति पशुपतिप्रकर्ष गीर्वाणेत्या

दिना षडभिः दूषणैः भन्यथयति गीर्वाणेत्यादि ।

गीणिस्तोमदत्तस्वपशुपतिवरात् सिद्धतादृण्मसाथै

गोरूपत्वाच्च विष्णो: शिवकलितजटाहोमतो बौद्धवेषात् ।

दैत्यारेमुख्यहेतूभवदिपुकलनात् विष्णुसत्पञ्जरस्य

प्रागीशेनाश्रितस्वात् अपि न पशुपतिः विष्णुरेव प्रकटः । 12

अथ वक्षयागे जयित्वादिति तत् सप्तभिः कपानिरासाय सात्विक-

भीभागवतकथातच उपन्यस्यति-तस्मिन्निति

तस्मिन् यो मुकुन्दागमपरिभवयोः श्रीशुकाप्रोदितत्वात् ।

अन्यत्रोक्तोत्तरवादपि हरपरशोः खण्डनात् तत्प्रणामात् ।

धाने साक्षात् प्रसादात् अनुदनुजभिदः कृष्णतो विष्णुमूर्तः

कैलासेशस्य भङ्गादपि न पशुपतिर्विष्णुरेव प्रकृष्टः ॥ 13

भीविष्णुमूर्तिभेदस्य स्वस्त्रदानतः अनुस्कृष्टे कथकार निवारयति

पञ्चभिः-अश्वत्थामेति

अश्वत्थामावतारेश्वरपरिभवनात् सर्वशक्तयाश्रयत्वात्

शौरेः पादारविन्दापितकुसुमचयालोकना ‘दीशमौलौ ।

कामारे: गौरवार्थात् चरण विरचनात् श्रीनृसिंहेन पूर्व

तस्यास्त्रस्य प्रसित्वादपि न पशुपतिः सर्वदेवाकृष्टः ॥ 14

अथ नरहरिविजयात् इत्युक्त अनर्थ मन्यानः तदुष्टता मीन

निराचष्टे-प्रख्यातेति पद्ययुगेन

प्रख्याताम्नायमाप्यादिषु इरिमितिवाक्यस्य विष्णुप्रकर्य-

व्याख्यानात् ब्रह्मदादिकमुरहरणोदीरणात् तबिबळी।

आग्नेये तत्र पाने शरमपरिमवात् गाटे मार सिंहे

कौमें मात्स्ये पुराणे बहुमुखकथितात् पार्वतीप्रार्थितत्वात् । 15

शौरेरन्यत्र पाने त्रिपुरहरशिरोनूपुरवामिधानात्

वैकृष्ठेनागतेनाय च नरहरिणाऽनेकहेमामुराणाम् ।

ध्वंसात् कालाखुदैत्यप्रमथनकथनात् खेच्छया चक्रपाणे:

भूयः स्वस्थानयानादपि न पशुपतिर्विष्णुरेव प्रकृष्टः ।

माधवे स्त्रीशरीरे शास्तुः संपादकत्वादपि च पशुपतिः इत्यादि

बाहो निराकरोति-बाह्य इति द्वाभ्याम्—

बाह्ये स्त्रीवेपवत्त्वे नटवविजन्मेहनत्वादनादेः

पुंसो योनेरभावात् हरगिरिसुतयोः छिन्नलिङ्गस्वसिद्धः।

गौरीकरावलोकस्वलित विधिभवद्वालखिल्यपथावत्

शास्तुश्चैशानरेतस्नुतिसहितपदाइष्टदेशोद्भवस्वात् ।

दुतिशिसिनोपमितविरचिताश्लपकामार्यपानेमा

शास्तुन्मोपपत्तेरपि किल शतसाइनसत्संहितायाम् ।

भूतेशप्रार्थिताजप्रहितसुमहिताकारमायाकृतस्त्री-

वृत्तान्तस्याभिधानादपि न पशुपतिर्विष्णुरेव प्रकृष्टः ॥ 18

ततश्च देवादिरक्षण लीलाकृतं सुधाविभागसमयदारुकापन्नवनि

तावेषद्वयं अन्यथा वदन्तः पशुपतिपारम्यवादिनः हस्तप्राप्तं च मुनिशाप-

ग्याजच्छिन्नलिङ्गमेकमेवेति. यत्तुकं भूमौ लोकैरनेकैः सततविरचितार-

धनत्वात् अमीषां अटैश्वर्षप्रदत्वादिति तत् विष्णा वेवाविसंवादविदित.

मिति दशभिस्समाधत्ते काशीतिद्वाभ्यां

काशी केदारडिल्लीकटकबदरिकाद्वारकामुपदेशेषु

आख्याचिह्नाधिकत्वादधिक’ जनपदेवच्युतस्य प्रसिद्धः ।

बाहुल्यादेव शैलेष्व’पदुकर णभृक्षुद्रकापालिकानां

लङ्केशायेषु यद्वाऽऽधुनिकन रकुले श्रेयसामस्थिरात्वात् ॥ 19

.

 शम्भोः चर्मास्थिभाजः पुनरिह व पात्रात्मसारूप्यदानात् र

भक्तानां भूमिलक्ष्मीपतिविनतिकृतां स्वस्वरूपप्रदत्वात् ।

नानालोकप्रसिद्धध्रुवदशवदनभ्रातृसंपत्स्थिरत्वात्

TCC

नाविष्ण भूतित्वात् अपि न पशुपति: विष्णुरेव प्रकृष्टः॥ 20

अथ दशविधवपुषा केशवन अर्चितत्वात् इति पञ्चदशक्षण

दशदूषण्या प्रत्यादिशति द्वाभ्यां-कूमैत्यादि

कूर्मादीनामजन्ताक्तरवन्यजुर्ण योनिजम्नोज्झिताना

सत्वात् अयापि चाविर्भवननिगदनात् योनिजानां न शापात् ।

तत्सत्वादेव शंभोः भृगुमुनिशग्नव्यर्थभावाच यहा

नानाकावतारस्थितिषु विविधततनिमित्तोप टम्भात् ।

विष्णोनानावतारस्थितिकथकपुराणेषु कामारिपूजा-

कृत्यस्य नुक्तभावात् तदितरकथितस्यास्य दत्तोत्तरत्वात् ।

नानादेश प्रतीतक्षितिपतिनिजनामप्रतिष्ठोपपत्तेः

मत्स्येशादिप्रसिद्धरपि न पशुपतिर्विष्णुरेव प्रकृष्टः ।

अथ हंस क्रोडाझ्यारिदुहिणमुरहरादृष्ट शीर्षानिकत्वादिति षोडश-

सङ्ख्याकदूषण पञ्चभिः प्रतिक्षिपति-श्रीकूमत्यादि

श्रीमाहीन्द्रर्दष्ट्रयाकृतिधरभगवहारितक्ष्मातलाधो-ne

देशस्थेशाय यदृष्टेरनुचितकथनात् केतकीवीक्षितस्य ।

तन्मूर्ध्नस्तस्य पित्रा सरसिरुभुवा दर्शनासंभवोक्तः

अत्यन्तं हास्यभावादपि न पशुपतिर्विष्णुरेव प्रकृष्टः ॥

जन्मध्वंसायभावादपि च इत्युक्तमपि प्रमाणपति पञ्चमिः-दुर्वासेति-

दुर्वासोद्रोणिवातात्मभवमयशु कैकादशाभिण्यरुद्रा-

दीनां दे पुराणेष्वपि निगदनतो योनिजायोनिजानाम् ।

नेशानेत्यादिवाकपः निगमकथनतोऽप्यादिरुद्रस्य तेषां

ीरे, सर्वाधिकत्वादपि न पशुपतिः विष्णुरेव प्रकृष्टः॥

अथ वाराणस्याञ्च पागशरिनियमभुजस्थम्भनादित्युक्तं स्कान्दकाशी

बण्डयोः चोय चतुर्भिः खण्डयति- पामेति

भी पाने लैङ्गे पुराणे यजुषि च निगमे भारते श्रीशुकोक्तौ

काशीशब्रह्ममुण्यैः रघुवरपरतत्व’प्रकर्षाभिधानात् । Dai

तेषां जिहानिरोधेऽप्यसति मुनिभुजस्तम्भनायोग्य भावात्’

श्रीशख्यातिध्वजत्वादपि न पशुपति : विष्णुरेव प्रकृष्टः ॥ 25

अथ प्राक्पुराणां त्रयाणां विधसे केशवेन आश्रितवृषवपुषा धारि-

तक्ष्माकरत्वात् इत्युक्तं उन्मूलयति चतुर्भिः-भूम्येति

प्रशाभूम्याध शाश्रितत्वात् स्वस्थमुखसमित्साधनानां च तेषां ॥

विष्णोर्नैसर्गिकत्वात् क्षितिभरणविधे: वाहनत्वाद्ययोगात् ।

साक्षात् स्वाङ्गे सुमित्रातनुभववहनात् नीलकण्ठावतार-

प्रख्याते: वातसूनोरपि न पशुपतिः विष्णुरेव प्रकृष्टः ॥ 26

मथ अस्तोकब्रह्मशीपयनिशगलकतालक्रिया भूषितत्वात् इति

प्रकर्ष निष्कर्षयति अष्टमिा-मब्रह्मण्येति

भब्रह्मण्याशुचितात् अनवरतमपि ब्रह्मशीपस्थियोगात्

स्पष्टुं स्वस्य प्रयातुं न समुचिततया नित्यदा हेयभावात् ।

दक्षादि ब्रह्महत्यामयविपुलकपाल वृतग्रीवभावात्

तद्भूषानित्ययोगादपि न पशुपतिः विष्णुरेव प्रकृष्टः ॥ 27

दानाच ज्ञानमुक्त्योः अपि च पशुपतिः सर्वदेवप्रकृष्टः इत्याशङ्का

अष्टभिर्युक्तिभिः निराचष्टे-द्वाभ्यां शभोरित्यादि

शंभोः शानप्रदत्वेऽपि च शुकवपुषा तामसत्वस्वभावात्

शुद्धज्ञानाप्रदानात् रघुवरमनुदानेऽपि काशीश्वरस्य ।

वाहन्तागर्भितत्वात् खपदगतिविलंबेन सद्यो मुमुक्षोः

अप्रार्थ्यत्वात् रवीन्दूपमितकृतनिजस्थानदानाधिकागत् ॥ 28

मोक्षापेक्षाम्बितानामपि च यतिपतेः दिव्यनारायणाण्या-

सम्पत्तेरेव’ लोके स्थिरपरमपदमापकत्वप्रसिद्धः ।

खाकर्तत्वेन मुक्तेः गिरिशनिगदितात् केशवस्यैव रूढात्

साक्षात् मोक्षप्रदत्वादपि न पशुपतिः विष्णुरेव प्रकृष्टः ॥ 29

मथ, वैशिष्टये योनिपीठायित नरकरिपुश्लिष्ट Xxx प्रकृष्टः॥ 5 इति

अन्तिमलोकशङ्का । सैव दिवसातारकयति-पालेयेत्यादि पथद्रयप्रकाशे न-

प्रालेयाद्रीन्द्रकन्यावयवविलसनात् योनिपीठस्य पुंस:

ताप्यायोग्यभावादपि च पृथगवस्थानयोग्यत्वसिद्धे।

नित्य वैशिष्टयरूपाद्वयमतववनायुक्तभावात् विशिष्टा-

द्वैतस्य स्वाझलिङ्गाविरतयुततया चक्रिणो युक्त्वयुक्ते : ॥

यद्वा वाङ्गार्धदानात् हिमगिरिदुहितुः केशवस्याविशेष-

खानार्धस्य प्रदानात् मनसिजविमतस्याशरीरत्वसिद्धः ।

वैशिष्टयस्याप्रसङ्गात् भवत उभयतः चिद्विवर्तापवर्गा-

युक्तत्वादेव शक्तेरपि न पशुपतिः विष्णुरेव प्रकृष्टः ॥

करेन्द्रेणेति साधैः सदसि शतविधैः दूषणैः सप्तरात्र

वाद क्षिप्ता विपक्षाः प्रतिवचनजडाः विस्मयात् मौनमापुः ।

तद्दथ्वा जैत्रघोष व्यतनुत स महापूर्णनामार्यवर्यः

oe श्रुत्वा चैतत् तदानीं समजनि विमनाः चोलभूपः समन्त्री ॥ 32

श्रीकूरेशविजयस्संपूर्णः ॥

.

श्रीमन्महाभूतपुरे श्रीमत्केशवयज्वनः ।

कान्तिमत्यां प्रसूताय यतिराजाय मङ्गलम् ॥

लोकाचार्याय गुरवे कृष्णपादस्यसूनवे ।

संसारभोगिसन्दष्टजीवजीवातवे नमः ॥

श्रीमते रम्यजामातमुनीन्द्राय महात्मने ।

श्रीरङ्गवासिने भूयात् नित्यश्रीनित्यमङ्गलम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.