श्रीभाष्यम् 03-04-03 पारिप्लवार्थाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये पारिप्लवार्थाधिकरणम्॥३॥

(अधिकरणार्थः – उपनिषत्सूपलभ्यमानानां आख्यानानां विद्याविध्यर्थत्वमेव न तु अश्वमेधाङ्गपारिप्लवनामकशस्त्रार्थत्वम्)

४४१. पारिप्लवार्था इति चेन्न विशेषितत्वात् २३

(विचारणीयो विषयः ससंशयः)

            प्रतर्दनो वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम (कौ.३.१)  श्वेतकेतुर्हारुणेय आस (छा.६.१.१) इत्येवमादीनि वेदान्तेष्वाख्यानानि किं पारिप्लवप्रयोगार्थानि, उत विद्याविशेषप्रतिपादनार्थानीति चिन्तायाम् –

(पूर्वपक्षः)

            आख्यानानि शंसन्ति (?) इत्याख्यानानां पारिप्लवे विनियोगान्न विद्याप्रधानत्वं न्याय्यमिति चेत्

(सिद्धआन्तार्थः)

न सर्वाण्याख्यानानि पारिप्लवप्रयोगे विनियोगमर्हान्ति; कुत:? विशेषितत्वाद्विनियोगस्य।  आख्यानानि शंसन्ति इत्युक्त्वा तत्रैव  मनुर्वैवस्वतो राजा इत्यादिना मन्वादीनामाख्यानानि विशेष्यन्ते, अतस्तेषामेव तत्र विनियोग इति गम्यते । तस्मान्न सर्वा वेदान्तेष्वाख्यानश्रुतय: पारिप्लवप्रयोगार्था:;  अपि तु विद्याविध्यर्था: ॥२३॥

(आख्यानानां दर्शनविध्यैकवाक्यात् उक्तार्थसिद्धिः)

४४२. तथा चैकवाक्योपबन्धात् २४

आत्मा वा अरे द्रष्टव्य: (बृ.६-५-६) इत्यादिविधिनैकवाक्यतयोपबन्धाच्चाख्यानानां विद्याविध्यर्थान्येव तानीति गम्यते; यथा  सोऽरोदीत् (यजु.१-५-१) इत्येवमादे: कर्मविध्यर्थत्वम्; न पारिप्लवार्थत्वम्॥२४॥

इति श्रीशारीरकमीमांसाभाष्ये पारिप्लवार्थाधिकरणम्॥३॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.