श्रीभाष्यम् 03-04-04 अग्नीन्धनाद्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अग्नीन्धनाद्यधिकरणम्॥ ४॥

(अधिकरणार्थः – परिव्राजिकानां विद्यासिद्धिः, स्वाश्रमविहितकर्मापेक्षैव, न तु अग्न्याधानपूर्वककर्मापेक्षा)

४४३. अत एव चाग्नीन्धनाद्यनपेक्षा २५

(पूर्वाधिकरणयोः प्रासङ्गिकता, प्रकृतसङ्गतिश्च)

स्तुतिप्रसङगादवान्तरसङ्गतिविशेषेणार्थद्वयं चिन्तितम् । विद्यावन्त ऊर्ध्वरेतस आश्रमिण: सन्तीत्युक्तम्  ऊर्ध्वरेतस्सु शब्दे हि (शारी.३.४.२७) इत्यादिभिस्सूत्रै:।

(पूर्वपक्षसिद्धान्तौ)

इदानीमूर्ध्वरेतसो यज्ञाद्यभावात्तदङ्गिका विद्या न सम्भवतीत्याशङ्क्याह – अत एव चाग्नीन्धनाद्यनपेक्षा – इति । यत ऊर्ध्वरेतस आश्रमिणो विद्यासम्बन्धित्वेन श्रुत्या परिगृह्यन्ते  ब्रह्मसंस्थोऽमृतत्वमेति (छा.२.२३.१)  ये चेमेऽरण्ये श्रद्धा तप इत्युपासते (छा.५.१०.१)  एतमेव प्रव्राजिनो लोकमिच्छन्त: प्रव्रजन्ति (बृ.६.४.२२)  यदिच्छन्तो ब्रह्मचर्यं चरन्ति (कठ.१.२.१५) इत्यादिकया; अत एवोर्ध्वरेतस्सु विद्या अग्नीन्धनाद्यनपेक्षा अग्नीन्धनम् – अग्न्याधानम्; आधानपूर्वकाग्निहोत्रदर्शपूर्णमासादिकर्मानपेक्षा तेषु विद्या । केवलस्वाश्रमविहितकर्मापेक्षेत्यर्थ:॥२५॥

इति श्रीशारीरकमीमांसाभाष्ये अग्नीन्धनाद्यधिकरणम्॥४॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.