श्रीभाष्यम् 03-04-15 मुक्तिफलाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये मुक्तिफलाधिकरणम्॥१५॥

(अधिकरणार्थः – विद्यानिष्पत्तिं प्रति ब्रह्मविदपचारस्य प्रतिबन्धकत्वम्)

४६९. एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृते: ५१

(सूत्रविवृतिः, अधिकाशङ्का-परिहारौ च)

मुक्तिफलस्याप्युपासनस्य स्वसाधनभूतैरतिशयितकर्मभिरुत्पत्तौ एवमेव कालानियम:, तस्यापि पूर्ववत्प्रतिबन्धाभावप्रतिबन्धसमाप्तिरूपावस्थावगते: – अत्रापि तस्य हेतोस्समानत्वादित्यर्थ: ॥

सर्वेभ्य: कर्मभ्यो मुक्तिफलविद्यासाधनस्य कर्मण: प्रबलत्वात्प्रतिबन्धासम्भव इत्यधिकाशङ्का॥

तत्रापि ब्रह्मविदपचाराणां पूर्वकृतानां प्रबलानां सम्भवात्प्रतिबन्धसम्भव:  इति परिहार:।  द्विरुक्तिरध्यायपरिसमाप्तिं द्योतयति ॥

इति श्रीशारीरकमीमांसाभाष्ये मुक्तिफलाधिकरणम्॥१५॥

———

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये तृतीयस्याध्यायस्य चतुर्थ:पाद:॥४॥

समाप्तश्चाध्याय:॥३॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.