श्रीभाष्यम् 03-04-13 अनाविष्काराधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अनाविष्काराधिकरणम्॥१३॥

(अधिकरणार्थः – बाल्येन तिष्ठासेदिति विद्यासहकारित्वेन विहितबार्यस्वरूपम्)

४६७. अनाविष्कुर्वन्नन्वयात् ४९

(अधिकरणीयौ विषयसंशयौ)

तस्माद्ब्राह्मण: पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् (बृह.५.५.१) इत्यत्र विदुषा बाल्यमुपादेयतया श्रुतम् । बालस्य भाव:, कर्म वा बाल्यम् । बालभावस्य वयोऽवस्थाविशेषस्य अनुपादेयत्वात् कर्मैवेह गृह्यते। तत्र किं बालस्य कर्म कामचारादिकं सर्वं विदुषोपादेयम्; उत डम्भादिरहितत्वमेवेति विशये –

(सयुक्तिकः पूर्वःपक्षः)

विशेषाभावात्सर्वमुपादेयम्; नियमशास्त्राणि च विशेषविधिनाऽनेन बाध्यन्त इति॥

(सूत्रतः सिद्धान्तवर्णनम्)

एवं प्राप्तेऽभिधीयते – अनाविर्ष्कुर्वन्निति । बालस्य यत्स्वभावानाविष्काररूपं कर्म; तदुपाददानो वर्तेत विद्वान्। कुत:? अन्वयात् – तस्यैवान्वयात्। बाल्येन तिष्ठासेत् (बृ.५.५.१) इत्यस्मिन्विधौ तस्यैव ह्यन्वयसम्भव:; इतरेषां विद्याविरोधित्वश्रवणात्  नाविरतो दुश्चिरतान्नाशान्तो नासमाहित: नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् (कठ.२.२४) आहारशुद्धौ सत्त्वशुद्धि: (छा.७.२६.२) इत्यादिषु ॥४९॥

इति श्रीशारीरकमीमांसाभाष्ये अनाविष्काराधिकरणम्॥१३॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.