आरण्यकपर्वम् अध्यायः 01-31

श्रीः

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

001-अध्यायः

जनमेजय उवाच||

एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः |

धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम ||१||

श्राविताः परुषा वाचः सृजद्भिर्वैरमुत्तमम् |

किमकुर्वन्त कौरव्या मम पूर्वपितामहाः ||२||

कथं चैश्वर्यविभ्रष्टाः सहसा दुःखमेयुषः |

वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः ||३||

के चैनानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम् |

किमाहाराः किमाचाराः क्व च वासो महात्मनाम् ||४||

कथं द्वादश वर्षाणि वने तेषां महात्मनाम् |

व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामरिघातिनाम् ||५||

कथं च राजपुत्री सा प्रवरा सर्वयोषिताम् |

पतिव्रता महाभागा सततं सत्यवादिनी ||६||

वनवासमदुःखार्हा दारुणं प्रत्यपद्यत ||६||

एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन |

श्रोतुमिच्छामि चरितं भूरिद्रविणतेजसाम् ||७||

कथ्यमानं त्वया विप्र परं कौतूहलं हि मे ||७||

वैशम्पायन उवाच||

एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः |

धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात् ||८||

वर्धमानपुरद्वारेणाभिनिष्क्रम्य ते तदा |

उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया ||९||

इन्द्रसेनादयश्चैनान्भृत्याः परिचतुर्दश |

रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः ||१०||

व्रजतस्तान्विदित्वा तु पौराः शोकाभिपीडिताः |

गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान् ||११||

ऊचुर्विगतसन्त्रासाः समागम्य परस्परम् ||११||

नेदमस्ति कुलं सर्वं न वयं न च नो गृहाः |

यत्र दुर्योधनः पापः सौबलेयेन पालितः ||१२||

कर्णदुःशासनाभ्यां च राज्यमेतच्चिकीर्षति ||१२||

नो चेत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम् |

यत्र पापसहायोऽयं पापो राज्यं बुभूषते ||१३||

दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः |

अर्थलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः ||१४||

नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः |

साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः ||१५||

सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः |

ह्रीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः ||१६||

एवमुक्त्वानुजग्मुस्तान्पाण्डवांस्ते समेत्य च |

ऊचुः प्राञ्जलयः सर्वे तान्कुन्तीमाद्रिनन्दनान् ||१७||

क्व गमिष्यथ भद्रं वस्त्यक्त्वास्मान्दुःखभागिनः |

वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ ||१८||

अधर्मेण जिताञ्श्रुत्वा युष्मांस्त्यक्तघृणैः परैः |

उद्विग्नाः स्म भृशं सर्वे नास्मान्हातुमिहार्हथ ||१९||

भक्तानुरक्ताः सुहृदः सदा प्रियहिते रतान् |

कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः ||२०||

श्रूयतां चाभिधास्यामो गुणदोषान्नरर्षभाः |

शुभाशुभाधिवासेन संसर्गं कुरुते यथा ||२१||

वस्त्रमापस्तिलान्भूमिं गन्धो वासयते यथा |

पुष्पाणामधिवासेन तथा संसर्गजा गुणाः ||२२||

मोहजालस्य योनिर्हि मूढैरेव समागमः |

अहन्यहनि धर्मस्य योनिः साधुसमागमः ||२३||

तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः |

सद्भिश्च सह संसर्गः कार्यः शमपरायणैः ||२४||

येषां त्रीण्यवदातानि योनिर्विद्या च कर्म च |

तान्सेवेत्तैः समास्या हि शास्त्रेभ्योऽपि गरीयसी ||२५||

निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु |

पुण्यमेवाप्नुयामेह पापं पापोपसेवनात् ||२६||

असतां दर्शनात्स्पर्शात्सञ्जल्पनसहासनात् |

धर्माचाराः प्रहीयन्ते न च सिध्यन्ति मानवाः ||२७||

बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् |

मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः ||२८||

ये गुणाः कीर्तिता लोके धर्मकामार्थसम्भवाः |

लोकाचारात्मसम्भूता वेदोक्ताः शिष्टसंमताः ||२९||

ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः |

इच्छामो गुणवन्मध्ये वस्तुं श्रेयोऽभिकाङ्क्षिणः ||३०||

युधिष्ठिर उवाच||

धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः |

असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः ||३१||

तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः |

नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया ||३२||

भीष्मः पितामहो राजा विदुरो जननी च मे |

सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये ||३३||

ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः |

युष्माभिः सहितैः सर्वैः शोकसन्तापविह्वलाः ||३४||

निवर्ततागता दूरं समागमनशापिताः |

स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः ||३५||

एतद्धि मम कार्याणां परमं हृदि संस्थितम् |

सुकृतानेन मे तुष्टिः सत्कारश्च भविष्यति ||३६||

वैशम्पायन उवाच||

तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः |

चक्रुरार्तस्वरं घोरं हा राजन्निति दुःखिताः ||३७||

गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः |

अकामाः संन्यवर्तन्त समागम्याथ पाण्डवान् ||३८||

निवृत्तेषु तु पौरेषु रथानास्थाय पाण्डवाः |

प्रजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् ||३९||

तं ते दिवसशेषेण वटं गत्वा तु पाण्डवाः |

ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि ||४०||

उदकेनैव तां रात्रिमूषुस्ते दुःखकर्शिताः ||४०||

अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः |

साग्नयोऽनग्नयश्चैव सशिष्यगणबान्धवाः ||४१||

स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः ||४१||

तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे |

ब्रह्मघोषपुरस्कारः सञ्जल्पः समजायत ||४२||

राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः |

आश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयन् ||४३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

002-अध्यायः

वैशम्पायन उवाच||

प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम् |

वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः ||१||

तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः ||१||

वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः |

फलमूलामिषाहारा वनं यास्याम दुःखिताः ||२||

वनं च दोषबहुलं बहुव्यालसरीसृपम् |

परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति ||३||

ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत् |

किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः ||४||

ब्राह्मणा ऊचुः||

गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः |

नार्हथास्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिनः ||५||

अनुकम्पां हि भक्तेषु दैवतान्यपि कुर्वते |

विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु ||६||

युधिष्ठिर उवाच||

ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः |

सहायविपरिभ्रंशस्त्वयं सादयतीव माम् ||७||

आहरेयुर्हि मे येऽपि फलमूलमृगांस्तथा |

त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः ||८||

द्रौपद्या विप्रकर्षेण राज्यापहरणेन च |

दुःखान्वितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे ||९||

ब्राह्मणा ऊचुः||

अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव |

स्वयमाहृत्य वन्यानि अनुयास्यामहे वयम् ||१०||

अनुध्यानेन जप्येन विधास्यामः शिवं तव |

कथाभिश्चानुकूलाभिः सह रंस्यामहे वने ||११||

युधिष्ठिर उवाच||

एवमेतन्न संदेहो रमेयं ब्राह्मणैः सह |

न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः ||१२||

कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृतभोजनान् |

मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान् ||१३||

वैशम्पायन उवाच||

इत्युक्त्वा स नृपः शोचन्निषसाद महीतले |

तमध्यात्मरतिर्विद्वाञ्शौनको नाम वै द्विजः ||१४||

योगे साङ्ख्ये च कुशलो राजानमिदमब्रवीत् ||१४||

शोकस्थानसहस्राणि भयस्थानशतानि च |

दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ||१५||

न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु |

श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ||१६||

अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोविघातिनीम् |

श्रुतिस्मृतिसमायुक्तां सा राजंस्त्वय्यवस्थिता ||१७||

अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च |

शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः ||१८||

श्रूयतां चाभिधास्यामि जनकेन यथा पुरा |

आत्मव्यवस्थानकरा गीताः श्लोका महात्मना ||१९||

मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत् |

तयोर्व्याससमासाभ्यां शमोपायमिमं शृणु ||२०||

व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात् |

दुःखं चतुर्भिः शारीरं कारणैः सम्प्रवर्तते ||२१||

तदाशुप्रतिकाराच्च सततं चाविचिन्तनात् |

आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु ||२२||

मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते |

मानसस्य प्रियाख्यानैः सम्भोगोपनयैर्नृणाम् ||२३||

मानसेन हि दुःखेन शरीरमुपतप्यते |

अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम् ||२४||

मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना |

प्रशान्ते मानसे दुःखे शारीरमुपशाम्यति ||२५||

मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते |

स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च ||२६||

स्नेहमूलानि दुःखानि स्नेहजानि भयानि च |

शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते ||२७||

स्नेहात्करणरागश्च प्रजज्ञे वैषयस्तथा |

अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः ||२८||

कोटराग्निर्यथाशेषं समूलं पादपं दहेत् |

धर्मार्थिनं तथाल्पोऽपि रागदोषो विनाशयेत् ||२९||

विप्रयोगे न तु त्यागी दोषदर्शी समागमात् |

विरागं भजते जन्तुर्निर्वैरो निष्परिग्रहः ||३०||

तस्मात्स्नेहं स्वपक्षेभ्यो मित्रेभ्यो धनसञ्चयात् |

स्वशरीरसमुत्थं तु ज्ञानेन विनिवर्तयेत् ||३१||

ज्ञानान्वितेषु मुख्येषु शास्त्रज्ञेषु कृतात्मसु |

न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम् ||३२||

रागाभिभूतः पुरुषः कामेन परिकृष्यते |

इच्छा सञ्जायते तस्य ततस्तृष्णा प्रवर्तते ||३३||

तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी नृणाम् |

अधर्मबहुला चैव घोरा पापानुबन्धिनी ||३४||

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः |

योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ||३५||

अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम् |

विनाशयति सम्भूता अयोनिज इवानलः ||३६||

यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति |

तथाकृतात्मा लोभेन सहजेन विनश्यति ||३७||

राजतः सलिलादग्नेश्चोरतः स्वजनादपि |

भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ||३८||

यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि |

भक्ष्यते सलिले मत्स्यैस्तथा सर्वेण वित्तवान् ||३९||

अर्थ एव हि केषाञ्चिदनर्थो भविता नृणाम् |

अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः ||४०||

तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः ||४०||

कार्पण्यं दर्पमानौ च भयमुद्वेग एव च |

अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम् ||४१||

अर्थस्योपार्जने दुःखं पालने च क्षये तथा |

नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात् ||४२||

अर्था दुःखं परित्यक्तुं पालिताश्चापि तेऽसुखाः |

दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत् ||४३||

असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः |

अन्तो नास्ति पिपासायाः सन्तोषः परमं सुखम् ||४४||

तस्मात्सन्तोषमेवेह धनं पश्यन्ति पण्डिताः |

अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः ||४५||

ऐश्वर्यं प्रियसंवासो गृध्येदेषु न पण्डितः ||४५||

त्यजेत सञ्चयांस्तस्मात्तज्जं क्लेशं सहेत कः |

न हि सञ्चयवान्कश्चिद्दृश्यते निरुपद्रवः ||४६||

अतश्च धर्मिभिः पुम्भिरनीहार्थः प्रशस्यते |

प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ||४७||

युधिष्ठिरैवमर्थेषु न स्पृहां कर्तुमर्हसि |

धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः ||४८||

युधिष्ठिर उवाच||

नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम |

भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः ||४९||

कथं ह्यस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे |

भरणं पालनं चापि न कुर्यादनुयायिनाम् ||५०||

संविभागो हि भूतानां सर्वेषामेव शिष्यते |

तथैवापचमानेभ्यः प्रदेयं गृहमेधिना ||५१||

तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता |

सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ||५२||

देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम् |

तृषितस्य च पानीयं क्षुधितस्य च भोजनम् ||५३||

चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् |

प्रत्युद्गम्याभिगमनं कुर्यान्न्यायेन चार्चनम् ||५४||

अघिहोत्रमनड्वांश्च ज्ञातयोऽतिथिबान्धवाः |

पुत्रदारभृताश्चैव निर्दहेयुरपूजिताः ||५५||

नात्मार्थं पाचयेदन्नं न वृथा घातयेत्पशून् |

न च तत्स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत् ||५६||

श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि |

वैश्वदेवं हि नामैतत्सायम्प्रातर्विधीयते ||५७||

विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः |

विघसं भृत्यशेषं तु यज्ञशेषं तथामृतम् ||५८||

एतां यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे |

तस्य धर्मं परं प्राहुः कथं वा विप्र मन्यसे ||५९||

शौनक उवाच||

अहो बत महत्कष्टं विपरीतमिदं जगत् |

येनापत्रपते साधुरसाधुस्तेन तुष्यति ||६०||

शिश्नोदरकृतेऽप्राज्ञः करोति विघसं बहु |

मोहरागसमाक्रान्त इन्द्रियार्थवशानुगः ||६१||

ह्रियते बुध्यमानोऽपि नरो हारिभिरिन्द्रियैः |

विमूढसञ्ज्ञो दुष्टाश्वैरुद्भ्रान्तैरिव सारथिः ||६२||

षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा |

तदा प्रादुर्भवत्येषां पूर्वसङ्कल्पजं मनः ||६३||

मनो यस्येन्द्रियग्रामविषयं प्रति चोदितम् |

तस्यौत्सुक्यं सम्भवति प्रवृत्तिश्चोपजायते ||६४||

ततः सङ्कल्पवीर्येण कामेन विषयेषुभिः |

विद्धः पतति लोभाग्नौ ज्योतिर्लोभात्पतङ्गवत् ||६५||

ततो विहारैराहारैर्मोहितश्च विशां पते |

महामोहमुखे मग्नो नात्मानमवबुध्यते ||६६||

एवं पतति संसारे तासु तास्विह योनिषु |

अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत् ||६७||

ब्रह्मादिषु तृणान्तेषु हूतेषु परिवर्तते |

जले भुवि तथाकाशे जायमानः पुनः पुनः ||६८||

अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु |

ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः ||६९||

यदिदं वेदवचनं कुरु कर्म त्यजेति च |

तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत् ||७०||

इज्याध्ययनदानानि तपः सत्यं क्षमा दमः |

अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ||७१||

तत्र पूर्वश्चतुर्वर्गः पितृयानपथे स्थितः |

कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत् ||७२||

उत्तरो देवयानस्तु सद्भिराचरितः सदा |

अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत् ||७३||

सम्यक्सङ्कल्पसम्बन्धात्सम्यक्चेन्द्रियनिग्रहात् |

सम्यग्व्रतविशेषाच्च सम्यक्च गुरुसेवनात् ||७४||

सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात् |

सम्यक्कर्मोपसंन्यासात्सम्यक्चित्तनिरोधनात् ||७५||

एवं कर्माणि कुर्वन्ति संसारविजिगीषवः ||७५||

रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः |

रुद्राः साध्यास्तथादित्या वसवोऽथाश्विनावपि ||७६||

योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः ||७६||

तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम् |

तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत ||७७||

पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते |

तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै ||७८||

सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहात् |

तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम् ||७९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

003-अध्यायः

वैशम्पायन उवाच||

शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिरः |

पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीदिदम् ||१||

प्रस्थितं मानुयान्तीमे ब्राह्मणा वेदपारगाः |

न चास्मि पालने शक्तो बहुदुःखसमन्वितः ||२||

परित्यक्तुं न शक्नोमि दानशक्तिश्च नास्ति मे |

कथमत्र मया कार्यं भगवांस्तद्ब्रवीतु मे ||३||

मुहूर्तमिव स ध्यात्वा धर्मेणान्विष्य तां गतिम् |

युधिष्ठिरमुवाचेदं धौम्यो धर्मभृतां वरः ||४||

पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम् |

ततोऽनुकम्पया तेषां सविता स्वपिता इव ||५||

गत्वोत्तरायणं तेजोरसानुद्धृत्य रश्मिभिः |

दक्षिणायनमावृत्तो महीं निविशते रविः ||६||

क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीपतिः |

दिवस्तेजः समुद्धृत्य जनयामास वारिणा ||७||

निषिक्तश्चन्द्रतेजोभिः सूयते भूगतो रविः |

ओषध्यः षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि ||८||

एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम् |

पितैष सर्वभूतानां तस्मात्तं शरणं व्रज ||९||

राजानो हि महात्मानो योनिकर्मविशोधिताः |

उद्धरन्ति प्रजाः सर्वास्तप आस्थाय पुष्कलम् ||१०||

भीमेन कार्तवीर्येण वैन्येन नहुषेण च |

तपोयोगसमाधिस्थैरुद्धृता ह्यापदः प्रजाः ||११||

तथा त्वमपि धर्मात्मन्कर्मणा च विशोधितः |

तप आस्थाय धर्मेण द्विजातीन्भर भारत ||१२||

एवमुक्तस्तु धौम्येन तत्कालसदृशं वचः |

धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम् ||१३||

पुष्पोपहारैर्बलिभिरर्चयित्वा दिवाकरम् |

योगमास्थाय धर्मात्मा वायुभक्षो जितेन्द्रियः ||१४||

गाङ्गेयं वार्युपस्पृष्य प्राणायामेन तस्थिवान् ||१४||

जनमेजय उवाच||

कथं कुरूणामृषभः स तु राजा युधिष्ठिरः |

विप्रार्थमाराधितवान्सूर्यमद्भुतविक्रमम् ||१५||

वैशम्पायन उवाच||

शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः |

क्षणं च कुरु राजेन्द्र सर्वं वक्ष्याम्यशेषतः ||१६||

धौम्येन तु यथ प्रोक्तं पार्थाय सुमहात्मने |

नाम्नामष्टशतं पुण्यं तच्छृणुष्व महामते ||१७||

सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः |

गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ||१८||

पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् |

सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ||१९||

इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः |

ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ||२०||

वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः |

धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ||२१||

कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः |

कला काष्ठा मुहूर्ताश्च पक्षा मासा ऋतुस्तथा ||२२||

संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः |

पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ||२३||

लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः |

वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा ||२४||

भूताश्रयो भूतपतिः सर्वभूतनिषेवितः |

मणिः सुवर्णो भूतादिः कामदः सर्वतोमुखः ||२५||

जयो विशालो वरदः शीघ्रगः प्राणधारणः |

धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ||२६||

द्वादशात्मारविन्दाक्षः पिता माता पितामहः |

स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ||२७||

देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः |

चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः ||२८||

एतद्वै कीर्तनीयस्य सूर्यस्यैव महात्मनः |

नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना ||२९||

शक्राच्च नारदः प्राप्तो धौम्यश्च तदनन्तरम् |

धौम्याद्युधिष्ठिरः प्राप्य सर्वान्कामानवाप्तवान् ||३०||

सुरपितृगणयक्षसेवितं; ह्यसुरनिशाचरसिद्धवन्दितम् |

वरकनकहुताशनप्रभं; त्वमपि मनस्यभिधेहि भास्करम् ||३१||

सूर्योदये यस्तु समाहितः पठे; त्स पुत्रलाभं धनरत्नसञ्चयान् |

लभेत जातिस्मरतां सदा नरः; स्मृतिं च मेधां च स विन्दते पराम् ||३२||

इमं स्तवं देववरस्य यो नरः; प्रकीर्तयेच्छुचिसुमनाः समाहितः |

स मुच्यते शोकदवाग्निसागरा; ल्लभेत कामान्मनसा यथेप्सितान् ||३३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

004-अध्यायः

वैशम्पायन उवाच||

ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम् |

दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः ||१||

यत्तेऽभिलषितं राजन्सर्वमेतदवाप्स्यसि |

अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः ||२||

फलमूलामिषं शाकं संस्कृतं यन्महानसे |

चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति ||३||

धनं च विविधं तुभ्यमित्युक्त्वान्तरधीयत ||३||

लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्य धर्मवित् |

जग्राह पादौ धौम्यस्य भ्रातॄंश्चास्वजताच्युतः ||४||

द्रौपद्या सह सङ्गम्य पश्यमानोऽभ्ययात्प्रभुः |

महानसे तदान्नं तु साधयामास पाण्डवः ||५||

संस्कृतं प्रसवं याति वन्यमन्नं चतुर्विधम् |

अक्षय्यं वर्धते चान्नं तेन भोजयते द्विजान् ||६||

भुक्तवत्सु च विप्रेषु भोजयित्वानुजानपि |

शेषं विघससञ्ज्ञं तु पश्चाद्भुङ्क्ते युधिष्ठिरः ||७||

युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती ||७||

एवं दिवाकरात्प्राप्य दिवाकरसमद्युतिः |

कामान्मनोऽभिलषितान्ब्राह्मणेभ्यो ददौ प्रभुः ||८||

पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु |

यज्ञियार्थाः प्रवर्तन्ते विधिमन्त्रप्रमाणतः ||९||

ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः |

द्विजसङ्घैः परिवृताः प्रययुः काम्यकं वनम् ||१०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

005-अध्यायः

वैशम्पायन उवाच||

वनं प्रविष्टेष्वथ पाण्डवेषु; प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः |

धर्मात्मानं विदुरमगाधबुद्धिं; सुखासीनो वाक्यमुवाच राजा ||१||

प्रज्ञा च ते भार्गवस्येव शुद्धा; धर्मं च त्वं परमं वेत्थ सूक्ष्मम् |

समश्च त्वं संमतः कौरवाणां; पथ्यं चैषां मम चैव ब्रवीहि ||२||

एवं गते विदुर यदद्य कार्यं; पौराश्चेमे कथमस्मान्भजेरन् |

ते चाप्यस्मान्नोद्धरेयुः समूला; न्न कामये तांश्च विनश्यमानान् ||३||

विदुर उवाच||

त्रिवर्गोऽयं धर्ममूलो नरेन्द्र; राज्यं चेदं धर्ममूलं वदन्ति |

धर्मे राजन्वर्तमानः स्वशक्त्या; पुत्रान्सर्वान्पाहि कुन्तीसुतांश्च ||४||

स वै धर्मो विप्रलुप्तः सभायां; पापात्मभिः सौबलेयप्रधानैः |

आहूय कुन्तीसुतमक्षवत्यां; पराजैषीत्सत्यसन्धं सुतस्ते ||५||

एतस्य ते दुष्प्रणीतस्य राज; ञ्शेषस्याहं परिपश्याम्युपायम् |

यथा पुत्रस्तव कौरव्य पापा; न्मुक्तो लोके प्रतितिष्ठेत साधु ||६||

तद्वै सर्वं पाण्डुपुत्रा लभन्तां; यत्तद्राजन्नतिसृष्टं त्वयासीत् |

एष धर्मः परमो यत्स्वकेन; राजा तुष्येन्न परस्वेषु गृध्येत् ||७||

एतत्कार्यं तव सर्वप्रधानं; तेषां तुष्टिः शकुनेश्चावमानः |

एवं शेषं यदि पुत्रेषु ते स्या; देतद्राजंस्त्वरमाणः कुरुष्व ||८||

अथैतदेवं न करोषि राज; न्ध्रुवं कुरूणां भविता विनाशः |

न हि क्रुद्धो भीमसेनोऽर्जुनो वा; शेषं कुर्याच्छात्रवाणामनीके ||९||

येषां योद्धा सव्यसाची कृतास्त्रो; धनुर्येषां गाण्डिवं लोकसारम् |

येषां भीमो बाहुशाली च योद्धा; तेषां लोके किं नु न प्राप्यमस्ति ||१०||

उक्तं पूर्वं जातमात्रे सुते ते; मया यत्ते हितमासीत्तदानीम् |

पुत्रं त्यजेममहितं कुलस्ये; त्येतद्राजन्न च तत्त्वं चकर्थ ||११||

इदानीं ते हितमुक्तं न चेत्त्वं; कर्तासि राजन्परितप्तासि पश्चात् ||११||

यद्येतदेवमनुमन्ता सुतस्ते; सम्प्रीयमाणः पाण्डवैरेकराज्यम् |

तापो न ते वै भविता प्रीतियोगा; त्त्वं चेन्न गृह्णासि सुतं सहायैः ||१२||

अथापरो भवति हि तं निगृह्य; पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये ||१२||

अजातशत्रुर्हि विमुक्तरागो; धर्मेणेमां पृथिवीं शास्तु राजन् |

ततो राजन्पार्थिवाः सर्व एव; वैश्या इवास्मानुपतिष्ठन्तु सद्यः ||१३||

दुर्योधनः शकुनिः सूतपुत्रः; प्रीत्या राजन्पाण्डुपुत्रान्भजन्ताम् |

दुःशासनो याचतु भीमसेनं; सभामध्ये द्रुपदस्यात्मजां च ||१४||

युधिष्ठिरं त्वं परिसान्त्वयस्व; राज्ये चैनं स्थापयस्वाभिपूज्य |

त्वया पृष्टः किमहमन्यद्वदेय; मेतत्कृत्वा कृतकृत्योऽसि राजन् ||१५||

धृतराष्ट्र उवाच||

एतद्वाक्यं विदुर यत्ते सभाया; मिह प्रोक्तं पाण्डवान्प्राप्य मां च |

हितं तेषामहितं मामकाना; मेतत्सर्वं मम नोपैति चेतः ||१६||

इदं त्विदानीं कुत एव निश्चितं; तेषामर्थे पाण्डवानां यदात्थ |

तेनाद्य मन्ये नासि हितो ममेति; कथं हि पुत्रं पाण्डवार्थे त्यजेयम् ||१७||

असंशयं तेऽपि ममैव पुत्रा; दुर्योधनस्तु मम देहात्प्रसूतः |

स्वं वै देहं परहेतोस्त्यजेति; को नु ब्रूयात्समतामन्ववेक्षन् ||१८||

स मा जिह्मं विदुर सर्वं ब्रवीषि; मानं च तेऽहमधिकं धारयामि |

यथेच्छकं गच्छ वा तिष्ठ वा त्वं; सुसान्त्व्यमानाप्यसती स्त्री जहाति ||१९||

वैशम्पायन उवाच||

एतावदुक्त्वा धृतराष्ट्रोऽन्वपद्य; दन्तर्वेश्म सहसोत्थाय राजन् |

नेदमस्तीत्यथ विदुरो भाषमाणः; सम्प्राद्रवद्यत्र पार्था बभूवुः ||२०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

006-अध्यायः

वैशम्पायन उवाच||

पाण्डवास्तु वने वासमुद्दिश्य भरतर्षभाः |

प्रययुर्जाह्नवीकूलात्कुरुक्षेत्रं सहानुगाः ||१||

सरस्वतीदृषद्वत्यौ यमुनां च निषेव्य ते |

ययुर्वनेनैव वनं सततं पश्चिमां दिशम् ||२||

ततः सरस्वतीकूले समेषु मरुधन्वसु |

काम्यकं नाम ददृशुर्वनं मुनिजनप्रियम् ||३||

तत्र ते न्यवसन्वीरा वने बहुमृगद्विजे |

अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत ||४||

विदुरस्त्वपि पाण्डूनां तदा दर्शनलालसः |

जगामैकरथेनैव काम्यकं वनमृद्धिमत् ||५||

ततो यात्वा विदुरः काननं त; च्छीघ्रैरश्वैर्वाहिना स्यन्दनेन |

ददर्शासीनं धर्मराजं विविक्ते; सार्धं द्रौपद्या भ्रातृभिर्ब्राह्मणैश्च ||६||

ततोऽपश्यद्विदुरं तूर्णमारा; दभ्यायान्तं सत्यसन्धः स राजा |

अथाब्रवीद्भ्रातरं भीमसेनं; किं नु क्षत्ता वक्ष्यति नः समेत्य ||७||

कच्चिन्नायं वचनात्सौबलस्य; समाह्वाता देवनायोपयाति |

कच्चित्क्षुद्रः शकुनिर्नायुधानि; जेष्यत्यस्मान्पुनरेवाक्षवत्याम् ||८||

समाहूतः केनचिदाद्रवेति; नाहं शक्तो भीमसेनापयातुम् |

गाण्डीवे वा संशयिते कथं चि; द्राज्यप्राप्तिः संशयिता भवेन्नः ||९||

तत उत्थाय विदुरं पाण्डवेयाः; प्रत्यगृह्णन्नृपते सर्व एव |

तैः सत्कृतः स च तानाजमीढो; यथोचितं पाण्डुपुत्रान्समेयात् ||१०||

समाश्वस्तं विदुरं ते नरर्षभा; स्ततोऽपृच्छन्नागमनाय हेतुम् |

स चापि तेभ्यो विस्तरतः शशंस; यथावृत्तो धृतराष्ट्रोऽऽम्बिकेयः ||११||

विदुर उवाच||

अवोचन्मां धृतराष्ट्रोऽनुगुप्त; मजातशत्रो परिगृह्याभिपूज्य |

एवं गते समतामभ्युपेत्य; पथ्यं तेषां मम चैव ब्रवीहि ||१२||

मयाप्युक्तं यत्क्षमं कौरवाणां; हितं पथ्यं धृतराष्ट्रस्य चैव |

तद्वै पथ्यं तन्मनो नाभ्युपैति; ततश्चाहं क्षममन्यन्न मन्ये ||१३||

परं श्रेयः पाण्डवेया मयोक्तं; न मे तच्च श्रुतवानाम्बिकेयः |

यथातुरस्येव हि पथ्यमन्नं; न रोचते स्मास्य तदुच्यमानम् ||१४||

न श्रेयसे नीयतेऽजातशत्रो; स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा |

ब्रुवन्न रुच्यै भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः ||१५||

ध्रुवं विनाशो नृप कौरवाणां; न वै श्रेयो धृतराष्ट्रः परैति |

यथा पर्णे पुष्करस्येव सिक्तं; जलं न तिष्ठेत्पथ्यमुक्तं तथास्मिन् ||१६||

ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां; यत्र श्रद्धा भारत तत्र याहि |

नाहं भूयः कामये त्वां सहायं; महीमिमां पालयितुं पुरं वा ||१७||

सोऽहं त्यक्तो धृतराष्ट्रेण राजं; स्त्वां शासितुमुपयातस्त्वरावान् |

तद्वै सर्वं यन्मयोक्तं सभायां; तद्धार्यतां यत्प्रवक्ष्यामि भूयः ||१८||

क्लेशैस्तीव्रैर्युज्यमानः सपत्नैः; क्षमां कुर्वन्कालमुपासते यः |

सं वर्धयन्स्तोकमिवाग्निमात्मवा; न्स वै भुङ्क्ते पृथिवीमेक एव ||१९||

यस्याविभक्तं वसु राजन्सहायै; स्तस्य दुःखेऽप्यंशभाजः सहायाः |

सहायानामेष सङ्ग्रहणेऽभ्युपायः; सहायाप्तौ पृथिवीप्राप्तिमाहुः ||२०||

सत्यं श्रेष्ठं पाण्डव निष्प्रलापं; तुल्यं चान्नं सह भोज्यं सहायैः |

आत्मा चैषामग्रतो नातिवर्ते; देवंवृत्तिर्वर्धते भूमिपालः ||२१||

युधिष्ठिर उवाच||

एवं करिष्यामि यथा ब्रवीषि; परां बुद्धिमुपगम्याप्रमत्तः |

यच्चाप्यन्यद्देशकालोपपन्नं; तद्वै वाच्यं तत्करिष्यामि कृत्स्नम् ||२२||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

007-अध्यायः

वैशम्पायन उवाच||

गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति |

धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत भारत ||१||

स सभाद्वारमागम्य विदुरस्मारमोहितः |

समक्षं पार्थिवेन्द्राणां पपाताविष्टचेतनः ||२||

स तु लब्ध्वा पुनः सञ्ज्ञां समुत्थाय महीतलात् |

समीपोपस्थितं राजा सञ्जयं वाक्यमब्रवीत् ||३||

भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः |

तस्य स्मृत्वाद्य सुभृशं हृदयं दीर्यतीव मे ||४||

तमानयस्व धर्मज्ञं मम भ्रातरमाशु वै |

इति ब्रुवन्स नृपतिः करुणं पर्यदेवयत् ||५||

पश्चात्तापाभिसन्तप्तो विदुरस्मारकर्शितः |

भ्रातृस्नेहादिदं राजन्सञ्जयं वाक्यमब्रवीत् ||६||

गच्छ सञ्जय जानीहि भ्रातरं विदुरं मम |

यदि जीवति रोषेण मया पापेन निर्धुतः ||७||

न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किञ्चन |

व्यलीकं कृतपूर्वं मे प्राज्ञेनामितबुद्धिना ||८||

स व्यलीकं कथं प्राप्तो मत्तः परमबुद्धिमान् |

न जह्याज्जीवितं प्राज्ञस्तं गच्छानय सञ्जय ||९||

तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च |

सञ्जयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं वनम् ||१०||

सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः |

रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम् ||११||

विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः |

भ्रातृभिश्चाभिसङ्गुप्तं देवैरिव शतक्रतुम् ||१२||

युधिष्ठिरमथाभ्येत्य पूजयामास सञ्जयः |

भीमार्जुनयमांश्चापि तदर्हं प्रत्यपद्यत ||१३||

राज्ञा पृष्टः स कुशलं सुखासीनश्च सञ्जयः |

शशंसागमने हेतुमिदं चैवाब्रवीद्वचः ||१४||

राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः |

तं पश्य गत्वा त्वं क्षिप्रं सञ्जीवय च पार्थिवम् ||१५||

सोऽनुमान्य नरश्रेष्ठान्पाण्डवान्कुरुनन्दनान् |

नियोगाद्राजसिंहस्य गन्तुमर्हसि मानद ||१६||

एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलः |

युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम् ||१७||

तमब्रवीन्महाप्राज्ञं धृतराष्ट्रः प्रतापवान् |

दिष्ट्या प्राप्तोऽसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ ||१८||

अद्य रात्रौ दिवा चाहं त्वत्कृते भरतर्षभ |

प्रजागरे पपश्यामि विचित्रं देहमात्मनः ||१९||

सोऽङ्कमादाय विदुरं मूर्ध्न्युपाघ्राय चैव ह |

क्षम्यतामिति चोवाच यदुक्तोऽसि मया रुषा ||२०||

विदुर उवाच||

क्षान्तमेव मया राजन्गुरुर्नः परमो भवान् |

तथा ह्यस्म्यागतः क्षिप्रं त्वद्दर्शनपरायणः ||२१||

भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतसः |

दीनाभिपातिनो राजन्नात्र कार्या विचारणा ||२२||

पाण्डोः सुता यादृशा मे तादृशा मे सुतास्तव |

दीना इति हि मे बुद्धिरभिपन्नाद्य तान्प्रति ||२३||

वैशम्पायन उवाच||

अन्योन्यमनुनीयैवं भ्रातरौ तौ महाद्युती |

विदुरो धृतराष्ट्रश्च लेभाते परमां मुदम् ||२४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

008-अध्यायः

वैशम्पायन उवाच||

श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम् |

धृतराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः ||१||

स सौबलं समानाय्य कर्णदुःशासनावपि |

अब्रवीद्वचनं राजा प्रविश्याबुद्धिजं तमः ||२||

एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य संमतः |

विदुरः पाण्डुपुत्राणां सुहृद्विद्वान्हिते रतः ||३||

यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति |

पाण्डवानयने तावन्मन्त्रयध्वं हितं मम ||४||

अथ पश्याम्यहं पार्थान्प्राप्तानिह कथञ्चन |

पुनः शोषं गमिष्यामि निरासुर्निरवग्रहः ||५||

विषमुद्बन्धनं वापि शस्त्रमग्निप्रवेशनम् |

करिष्ये न हि तानृद्धान्पुनर्द्रष्टुमिहोत्सहे ||६||

शकुनिरुवाच||

किं बालिषां मतिं राजन्नास्थितोऽसि विशां पते |

गतास्ते समयं कृत्वा नैतदेवं भविष्यति ||७||

सत्यवाक्ये स्थिताः सर्वे पाण्डवा भरतर्षभ |

पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचित् ||८||

अथ वा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम् |

निरस्य समयं भूयः पणोऽस्माकं भविष्यति ||९||

सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः |

छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः ||१०||

दुःशासन उवाच||

एवमेतन्महाप्राज्ञ यथा वदसि मातुल |

नित्यं हि मे कथयतस्तव बुद्धिर्हि रोचते ||११||

कर्ण उवाच||

काममीक्षामहे सर्वे दुर्योधन तवेप्सितम् |

ऐकमत्यं हि नो राजन्सर्वेषामेव लक्ष्यते ||१२||

वैशम्पायन उवाच||

एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा |

नातिहृष्टमनाः क्षिप्रमभवत्स पराङ्मुखः ||१३||

उपलभ्य ततः कर्णो विवृत्य नयने शुभे |

रोषाद्दुःशासनं चैव सौबलेयं च तावुभौ ||१४||

उवाच परमक्रुद्ध उद्यम्यात्मानमात्मना |

अहो मम मतं यत्तन्निबोधत नराधिपाः ||१५||

प्रियं सर्वे चिकीर्षामो राज्ञः किङ्करपाणयः |

न चास्य शक्नुमः सर्वे प्रिये स्थातुमतन्द्रिताः ||१६||

वयं तु शस्त्राण्यादाय रथानास्थाय दंशिताः |

गच्छामः सहिता हन्तुं पाण्डवान्वनगोचरान् ||१७||

तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम् |

निर्विवादा भविष्यन्ति धार्तराष्ट्रास्तथा वयम् ||१८||

यावदेव परिद्यूना यावच्छोकपरायणाः |

यावन्मित्रविहीनाश्च तावच्छक्या मतं मम ||१९||

तस्य तद्वचनं श्रुत्वा पूजयन्तः पुनः पुनः |

बाढमित्येव ते सर्वे प्रत्यूचुः सूतजं तदा ||२०||

एवमुक्त्वा तु सङ्क्रुद्धा रथैः सर्वे पृथक्पृथक् |

निर्ययुः पाण्डवान्हन्तुं सङ्घशः कृतनिश्चयाः ||२१||

तान्प्रस्थितान्परिज्ञाय कृष्णद्वैपायनस्तदा |

आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा ||२२||

प्रतिषिध्याथ तान्सर्वान्भगवाँल्लोकपूजितः |

प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरः ||२३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

009-अध्यायः

व्यास उवाच||

धृतराष्ट्र महाप्राज्ञ निबोध वचनं मम |

वक्ष्यामि त्वा कौरवाणां सर्वेषां हितमुत्तमम् ||१||

न मे प्रियं महाबाहो यद्गताः पाण्डवा वनम् |

निकृत्या निर्जिताश्चैव दुर्योधनवशानुगैः ||२||

ते स्मरन्तः परिक्लेशान्वर्षे पूर्णे त्रयोदशे |

विमोक्ष्यन्ति विषं क्रुद्धाः करवेयेषु भारत ||३||

तदयं किं नु पापात्मा तव पुत्रः सुमन्दधीः |

पाण्डवान्नित्यसङ्क्रुद्धो राज्यहेतोर्जिघांसति ||४||

वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतः |

वनस्थांस्तानयं हन्तुमिच्छन्प्राणैर्विमोक्ष्यते ||५||

यथाह विदुरः प्राज्ञो यथा भीष्मो यथा वयम् |

यथा कृपश्च द्रोणश्च तथा साधु विधीयताम् ||६||

विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः |

अधर्म्यमयशस्यं च मा राजन्प्रतिपद्यथाः ||७||

समीक्षा यादृशी ह्यस्य पाण्डवान्प्रति भारत |

उपेक्ष्यमाणा सा राजन्महान्तमनयं स्पृशेत् ||८||

अथ वायं सुमन्दात्मा वनं गच्छतु ते सुतः |

पाण्डवैः सहितो राजन्नेक एवासहायवान् ||९||

ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः |

यदि स्यात्कृतकार्योऽद्य भवेस्त्वं मनुजेश्वर ||१०||

अथ वा जायमानस्य यच्छीलमनुजायते |

श्रूयते तन्महाराज नामृतस्यापसर्पति ||११||

कथं वा मन्यते भीष्मो द्रोणो वा विदुरोऽपि वा |

भवान्वात्र क्षमं कार्यं पुरा चार्थोऽतिवर्तते ||१२||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

010-अध्यायः

धृतराष्ट्र उवाच||

भगवन्नाहमप्येतद्रोचये द्यूतसंस्तवम् |

मन्ये तद्विधिनाक्रम्य कारितोऽस्मीति वै मुने ||१||

नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च |

गान्धारी नेच्छति द्यूतं तच्च मोहात्प्रवर्तितम् ||२||

परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम् |

पुत्रस्नेहेन भगवञ्जानन्नपि यतव्रत ||३||

व्यास उवाच||

वैचित्रवीर्य नृपते सत्यमाह यथा भवान् |

दृढं वेद्मि परं पुत्रं परं पुत्रान्न विद्यते ||४||

इन्द्रोऽप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः |

अन्यैः समृद्धैरप्यर्थैर्न सुताद्विद्यते परम् ||५||

अत्र ते वर्तयिष्यामि महदाख्यानमुत्तमम् |

सुरभ्याश्चैव संवादमिन्द्रस्य च विशां पते ||६||

त्रिविष्टपगता राजन्सुरभिः प्रारुदत्किल |

गवां मात पुरा तात तामिन्द्रोऽन्वकृपायत ||७||

इन्द्र उवाच||

किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम् |

मानुषेष्वथ वा गोषु नैतदल्पं भविष्यति ||८||

सुरभिरुवाच||

विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप |

अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक ||९||

पश्यैनं कर्षकं रौद्रं दुर्बलं मम पुत्रकम् |

प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन निपीडितम् ||१०||

एतं दृष्ट्वा भृशं श्रन्तं वध्यमानं सुराधिप |

कृपाविष्टास्मि देवेन्द्र मनश्चोद्विजते मम ||११||

एकस्तत्र बलोपेतो धुरमुद्वहतेऽधिकाम् |

अपरोऽल्पबलप्राणः कृशो धमनिसन्ततः ||१२||

कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव ||१२||

वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः |

नैव शक्नोति तं भारमुद्वोढुं पश्य वासव ||१३||

ततोऽहं तस्य दुःखार्ता विरौमि भृशदुःखिता |

अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती ||१४||

इन्द्र उवाच||

तव पुत्रसहस्रेषु पीड्यमानेषु शोभने |

किं कृपायितमस्त्यत्र पुत्र एकोऽत्र पीड्यते ||१५||

सुरभिरुवाच||

यदि पुत्रसहस्रं मे सर्वत्र सममेव मे |

दीनस्य तु सतः शक्र पुत्रस्याभ्यधिका कृपा ||१६||

व्यास उवाच||

तदिन्द्रः सुरभीवाक्यं निशम्य भृशविस्मितः |

जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम् ||१७||

प्रववर्ष च तत्रैव सहसा तोयमुल्बणम् |

कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः ||१८||

तद्यथा सुरभिः प्राह सममेवास्तु ते तथा |

सुतेषु राजन्सर्वेषु दीनेष्वभ्यधिका कृपा ||१९||

यादृशो मे सुतः पण्डुस्तादृशो मेऽसि पुत्रक |

विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम् ||२०||

चिराय तव पुत्राणां शतमेकश्च पार्थिव |

पाण्डोः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाः सुदुःखिताः ||२१||

कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि |

इति दीनेषु पार्थेषु मनो मे परितप्यते ||२२||

यदि पार्थिव कौरव्याञ्जीवमानानिहेच्छसि |

दुर्योधनस्तव सुतः शमं गच्छतु पाण्डवैः ||२३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

011-अध्यायः

धृतराष्ट्र उवाच||

एवमेतन्महाप्राज्ञ यथा वदसि नो मुने |

अहं चैव विजानामि सर्वे चेमे नराधिपाः ||१||

भवांस्तु मन्यते साधु यत्कुरूणां सुखोदयम् |

तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने ||२||

यदि त्वहमनुग्राह्यः कौरवेषु दया यदि |

अनुशाधि दुरात्मानं पुत्रं दुर्योधनं मम ||३||

व्यास उवाच||

अयमायाति वै राजन्मैत्रेयो भगवानृषिः |

अन्वीय पाण्डवान्भ्रातॄनिहैवास्मद्दिदृक्षया ||४||

एष दुर्योधनं पुत्रं तव राजन्महानृषिः |

अनुशास्ता यथान्यायं शमायास्य कुलस्य ते ||५||

ब्रूयाद्यदेष राजेन्द्र तत्कार्यमविशङ्कया |

अक्रियायां हि कार्यस्य पुत्रं ते शप्स्यते रुषा ||६||

वैशम्पायन उवाच||

एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत |

पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः ||७||

दत्त्वार्घ्याद्याः क्रियाः सर्वा विश्रान्तं मुनिपुङ्गवम् |

प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः ||८||

सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गले |

कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः ||९||

समये स्थातुमिच्छन्ति कच्चिच्च पुरुषर्षभाः |

कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति ||१०||

मैत्रेय उवाच||

तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलम् |

यदृच्छया धर्मराजं दृष्टवान्काम्यके वने ||११||

तं जटाजिनसंवीतं तपोवननिवासिनम् |

समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो ||१२||

तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम् |

अनयं द्यूतरूपेण महापायमुपस्थितम् ||१३||

ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया |

सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो ||१४||

नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति |

यदन्योन्येन ते पुत्रा विरुध्यन्ते नराधिप ||१५||

मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान् |

किमर्थमनयं घोरमुत्पतन्तमुपेक्षसे ||१६||

दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन |

तेन न भ्राजसे राजंस्तापसानां समागमे ||१७||

वैशम्पायन उवाच||

ततो व्यावृत्य राजानं दुर्योधनममर्षणम् |

उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृषिः ||१८||

दुर्योधन महाबाहो निबोध वदतां वर |

वचनं मे महाप्राज्ञ ब्रुवतो यद्धितं तव ||१९||

मा द्रुहः पाण्डवान्राजन्कुरुष्व हितमात्मनः |

पाण्डवानां कुरूणां च लोकस्य च नरर्षभ ||२०||

ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः |

सर्वे नागायुतप्राणा वज्रसंहनना दृढाः ||२१||

सत्यव्रतपराः सर्वे सर्वे पुरुषमानिनः |

हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम् ||२२||

हिडिम्बबकमुख्यानां किर्मीरस्य च रक्षसः ||२२||

इतः प्रच्यवतां रात्रौ यः स तेषां महात्मनाम् |

आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिरिवाचलः ||२३||

तं भीमः समरश्लाघी बलेन बलिनां वरः |

जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा ||२४||

पश्य दिग्विजये राजन्यथा भीमेन पातितः |

जरासन्धो महेष्वासो नागायुतबलो युधि ||२५||

सम्बन्धी वासुदेवश्च येषां श्यालश्च पार्षतः |

कस्तान्युधि समासीत जरामरणवान्नरः ||२६||

तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ |

कुरु मे वचनं राजन्मा मृत्युवशमन्वगाः ||२७||

एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशां पते |

ऊरुं गजकराकारं करेणाभिजघान सः ||२८||

दुर्योधनः स्मितं कृत्वा चरणेनालिखन्महीम् |

न किञ्चिदुक्त्वा दुर्मेधास्तस्थौ किञ्चिदवाङ्मुखः ||२९||

तमशुश्रूषमाणं तु विलिखन्तं वसुन्धराम् |

दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत् ||३०||

स कोपवशमापन्नो मैत्रेयो मुनिसत्तमः |

विधिना सम्प्रयुक्तश्च शापायास्य मनो दधे ||३१||

ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः |

मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम् ||३२||

यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि |

तस्मादस्याभिमानस्य सद्यः फलमवाप्नुहि ||३३||

त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत् |

यत्र भीमो गदापातैस्तवोरुं भेत्स्यते बली ||३४||

इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः |

प्रसादयामास मुनिं नैतदेवं भवेदिति ||३५||

मैत्रेय उवाच||

शमं यास्यति चेत्पुत्रस्तव राजन्यथा तथा |

शापो न भविता तात विपरीते भविष्यति ||३६||

वैशम्पायन उवाच||

स विलक्षस्तु राजेन्द्र दुर्योधनपिता तदा |

मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः ||३७||

मैत्रेय उवाच||

नाहं वक्ष्याम्यसूया ते न ते शुश्रूषते सुतः |

एष ते विदुरः सर्वमाख्यास्यति गते मयि ||३८||

वैशम्पायन उवाच||

इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथागतम् |

किर्मीरवधसंविग्नो बहिर्दुर्योधनोऽगमत् ||३९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

012-अध्यायः-किर्मीरवधपर्व

धृतराष्ट्र उवाच||

किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम् |

रक्षसा भीमसेनस्य कथमासीत्समागमः ||१||

विदुर उवाच||

शृणु भीमस्य कर्मेदमतिमानुषकर्मणः |

श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः ||२||

इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः |

जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम् ||३||

रात्रौ निशीथे स्वाभीले गतेऽर्धसमये नृप |

प्रचारे पुरुषादानां रक्षसां भीमकर्मणाम् ||४||

तद्वनं तापसा नित्यं शेषाश्च वनचारिणः |

दूरात्परिहरन्ति स्म पुरुषादभयात्किल ||५||

तेषां प्रविशतां तत्र मार्गमावृत्य भारत |

दीप्ताक्षं भीषणं रक्षः सोल्मुकं प्रत्यदृश्यत ||६||

बाहू महान्तौ कृत्वा तु तथास्यं च भयानकम् |

स्थितमावृत्य पन्थानं येन यान्ति कुरूद्वहाः ||७||

दष्टोष्ठदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम् |

सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम् ||८||

सृजन्तं राक्षसीं मायां महारावविराविणम् |

मुञ्चन्तं विपुलं नादं सतोयमिव तोयदम् ||९||

तस्य नादेन सन्त्रस्ताः पक्षिणः सर्वतोदिशम् |

विमुक्तनादाः सम्पेतुः स्थलजा जलजैः सह ||१०||

सम्प्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम् |

तद्वनं तस्य नादेन सम्प्रस्थितमिवाभवत् ||११||

तस्योरुवाताभिहता ताम्रपल्लवबाहवः |

विदूरजाताश्च लताः समाश्लिष्यन्त पादपान् ||१२||

तस्मिन्क्षणेऽथ प्रववौ मारुतो भृशदारुणः |

रजसा संवृतं तेन नष्टर्ष्कमभवन्नभः ||१३||

पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः |

पञ्चानामिन्द्रियाणां तु शोकवेग इवातुलः ||१४||

स दृष्ट्वा पाण्डवान्दूरात्कृष्णाजिनसमावृतान् |

आवृणोत्तद्वनद्वारं मैनाक इव पर्वतः ||१५||

तं समासाद्य वित्रस्ता कृष्णा कमललोचना |

अदृष्टपूर्वं सन्त्रासान्न्यमीलयत लोचने ||१६||

दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा |

पञ्चपर्वतमध्यस्था नदीवाकुलतां गता ||१७||

मोमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः |

इन्द्रियाणि प्रसक्तानि विषयेषु यथा रतिम् ||१८||

अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम् |

रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यः सम्यक्प्रयोजितैः ||१९||

पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान् ||१९||

स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः |

काममूर्तिधरः क्षुद्रः कालकल्पो व्यदृश्यत ||२०||

तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः |

को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम् ||२१||

प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम् |

अहं बकस्य वै भ्राता किर्मीर इति विश्रुतः ||२२||

वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः |

युधि निर्जित्य पुरुषानाहारं नित्यमाचरन् ||२३||

के यूयमिह सम्प्राप्ता भक्ष्यभूता ममान्तिकम् |

युधि निर्जित्य वः सर्वान्भक्षयिष्ये गतज्वरः ||२४||

युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः |

आचचक्षे ततः सर्वं गोत्रनामादि भारत ||२५||

पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः |

सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः ||२६||

हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः |

वनमभ्यागतो घोरमिदं तव परिग्रहम् ||२७||

किर्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम |

उपपादितमद्येह चिरकालान्मनोगतम् ||२८||

भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः |

चरामि पृथिवीं कृत्स्नां नैनमासादयाम्यहम् ||२९||

सोऽयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम् |

अनेन हि मम भ्राता बको विनिहतः प्रियः ||३०||

वेत्रकीयगृहे राजन्ब्राह्मणच्छद्मरूपिणा |

विद्याबलमुपाश्रित्य न ह्यस्त्यस्यौरसं बलम् ||३१||

हिडिम्बश्च सखा मह्यं दयितो वनगोचरः |

हतो दुरात्मनानेन स्वसा चास्य हृता पुरा ||३२||

सोऽयमभ्यागतो मूढो ममेदं गहनं वनम् |

प्रचारसमयेऽस्माकमर्धरात्रे समास्थिते ||३३||

अद्यास्य यातयिष्यामि तद्वैरं चिरसम्भृतम् |

तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा ||३४||

अद्याहमनृणो भूत्वा भ्रातुः सख्युस्तथैव च |

शान्तिं लब्धास्मि परमां हत्व राक्षसकण्टकम् ||३५||

यदि तेन पुरा मुक्तो भीमसेनो बकेन वै |

अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर ||३६||

एनं हि विपुलप्राणमद्य हत्वा वृकोदरम् |

सम्भक्ष्य जरयिष्यामि यथागस्त्यो महासुरम् ||३७||

एवमुक्तस्तु धर्मात्मा सत्यसन्धो युधिष्ठिरः |

नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम् ||३८||

ततो भीमो महाबाहुरारुज्य तरसा द्रुम |

दशव्याममिवोद्विद्धं निष्पत्रमकरोत्तदा ||३९||

चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम् |

निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः ||४०||

निवार्य भीमो जिष्णुं तु तद्रक्षो घोरदर्शनम् |

अभिद्रुत्याब्रवीद्वाक्यं तिष्ठ तिष्ठेति भारत ||४१||

इत्युक्त्वैनमभिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः |

निष्पिष्य पाणिना पाणिं संदष्टोष्ठपुटो बली ||४२||

तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा ||४२||

यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि |

पातयामास वेगेन कुलिशं मघवानिव ||४३||

असम्भ्रान्तं तु तद्रक्षः समरे प्रत्यदृश्यत |

चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव ||४४||

तदुदस्तमलातं तु भीमः प्रहरतां वरः |

पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत् ||४५||

किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम् |

दण्डपाणिरिव क्रुद्धः समरे प्रत्ययुध्यत ||४६||

तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् |

वालिसुग्रीवयोर्भ्रात्रोर्यथा श्रीकाङ्क्षिणोः पुरा ||४७||

शीर्षयोः पतिता वृक्षा बिभिदुर्नैकधा तयोः |

यथैवोत्पलपद्मानि मत्तयोर्द्विपयोस्तथा ||४८||

मुञ्जवज्जर्जरीभूता बहवस्तत्र पादपाः |

चीराणीव व्युदस्तानि रेजुस्तत्र महावने ||४९||

तद्वृक्षयुद्धमभवत्सुमुहूर्तं विशां पते |

राक्षसानां च मुख्यस्य नराणामुत्तमस्य च ||५०||

ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः |

प्राहिणोद्राक्षसः क्रुद्धो भीमसेनश्चचाल ह ||५१||

तं शिलाताडनजडं पर्यधावत्स राक्षसः |

बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम् ||५२||

तावन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम् |

उभावपि चकाशेते प्रयुद्धौ वृषभाविव ||५३||

तयोरासीत्सुतुमुलः सम्प्रहारः सुदारुणः |

नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः ||५४||

दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः |

कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः ||५५||

अभिपत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः |

मातङ्ग इव मातङ्गं प्रभिन्नकरटामुखः ||५६||

तं चाप्याथ ततो रक्षः प्रतिजग्राह वीर्यवान् |

तमाक्षिपद्भीमसेनो बलेन बलिनां वरः ||५७||

तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा |

शब्दः समभवद्घोरो वेणुस्फोटसमो युधि ||५८||

अथैनमाक्षिप्य बलाद्गृह्य मध्ये वृकोदरः |

धूनयामास वेगेन वायुश्चण्ड इव द्रुमम् ||५९||

स भीमेन परामृष्टो दुर्बलो बलिना रणे |

व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम् ||६०||

तत एनं परिश्रान्तमुपलभ्य वृकोदरः |

योक्त्रयामास बाहुभ्यां पशुं रशनया यथा ||६१||

विनदन्तं महानादं भिन्नभेरीसमस्वनम् |

भ्रामयामास सुचिरं विस्फुरन्तमचेतसम् ||६२||

तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः |

प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत् ||६३||

आक्रम्य स कटीदेशे जानुना राक्षसाधमम् |

अपीडयत बाहुभ्यां कण्ठं तस्य वृकोदरः ||६४||

अथ तं जडसर्वाङ्गं व्यावृत्तनयनोल्बणम् |

भूतले पातयामास वाक्यं चेदमुवाच ह ||६५||

हिडिम्बबकयोः पाप न त्वमश्रुप्रमार्जनम् |

करिष्यसि गतश्चासि यमस्य सदनं प्रति ||६६||

इत्येवमुक्त्वा पुरुषप्रवीर; स्तं राक्षसं क्रोधविवृत्तनेत्रः |

प्रस्रस्तवस्त्राभरणं स्फुरन्त; मुद्भ्रान्तचित्तं व्यसुमुत्ससर्ज ||६७||

तस्मिन्हते तोयदतुल्यरूपे; कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः |

भीमं प्रशस्याथ गुणैरनेकै; र्हृष्टास्ततो द्वैतवनाय जग्मुः ||६८||

एवं विनिहतः सङ्ख्ये किर्मीरो मनुजाधिप |

भीमेन वचनात्तस्य धर्मराजस्य कौरव ||६९||

ततो निष्कण्टकं कृत्वा वनं तदपराजितः |

द्रौपद्या सह धर्मज्ञो वसतिं तामुवास ह ||७०||

समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः |

प्रहृष्टमनसः प्रीत्या प्रशशंसुर्वृकोदरम् ||७१||

भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः |

विविशुस्तद्वनं वीराः क्षेमं निहतकण्टकम् ||७२||

स मया गच्छता मार्गे विनिकीर्णो भयावहः |

वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः ||७३||

तत्राश्रौषमहं चैतत्कर्म भीमस्य भारत |

ब्राह्मणानां कथयतां ये तत्रासन्समागताः ||७४||

वैशम्पायन उवाच||

एवं विनिहतं सङ्ख्ये किर्मीरं राक्षसोत्तमम् |

श्रुत्वा ध्यानपरो राजा निशश्वासार्तवत्तदा ||७५||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

013-अध्यायः-कैरातपर्व

वैशम्पायन उवाच||

भोजाः प्रव्रजिताञ्श्रुत्वा वृष्णयश्चान्धकैः सह |

पाण्डवान्दुःखसन्तप्तान्समाजग्मुर्महावने ||१||

पाञ्चालस्य च दायादा धृष्टकेतुश्च चेदिपः |

केकयाश्च महावीर्या भ्रातरो लोकविश्रुताः ||२||

वने तेऽभिययुः पार्थान्क्रोधामर्शसमन्विताः |

गर्हयन्तो धार्तराष्ट्रान्किं कुर्म इति चाब्रुवन् ||३||

वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः |

परिवार्योपविविशुर्धर्मराजं युधिष्ठिरम् ||४||

वासुदेव उवाच||

दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः |

दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ||५||

ततः सर्वेऽभिषिञ्चामो धर्मराजं युधिष्ठिरम् |

निकृत्योपचरन्वध्य एष धर्मः सनातनः ||६||

वैशम्पायन उवाच||

पार्थानामभिषङ्गेण तथा क्रुद्धं जनार्दनम् |

अर्जुनः शमयामासा दिधक्षन्तमिव प्रजाः ||७||

सङ्क्रुद्धं केशवं दृष्ट्वा पूर्वदेहेषु फल्गुनः |

कीर्तयामास कर्माणि सत्यकीर्तेर्महात्मनः ||८||

पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः |

प्रजापतिपतेर्विष्णोर्लोकनाथस्य धीमतः ||९||

अर्जुन उवाच||

दश वर्षसहस्राणि यत्रसायङ्गृहो मुनिः |

व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने ||१०||

दश वर्षसहस्राणि दश वर्षशतानि च |

पुष्करेष्ववसः कृष्ण त्वमपो भक्षयन्पुरा ||११||

ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन |

अतिष्ठ एकपादेन वायुभक्षः शतं समाः ||१२||

अपकृष्टोत्तरासङ्गः कृशो धमनिसन्ततः |

आसीः कृष्ण सरस्वत्यां सत्रे द्वादशवार्षिके ||१३||

प्रभासं चाप्यथासाद्य तीर्थं पुण्यजनोचितम् |

तथा कृष्ण महातेजा दिव्यं वर्षसहस्रकम् ||१४||

आतिष्ठस्तप एकेन पादेन नियमे स्थितः ||१४||

क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशव |

निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः ||१५||

निहत्य नरकं भौममाहृत्य मणिकुण्डले |

प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः ||१६||

कृत्वा तत्कर्म लोकानामृषभः सर्वलोकजित् |

अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान् ||१७||

ततः सर्वेश्वरत्वं च सम्प्रदाय शचीपतेः |

मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव ||१८||

स त्वं नारायणो भूत्वा हरिरासीः परन्तप |

ब्रह्मा सोमश्च सूर्यश्च धर्मो धाता यमोऽनलः ||१९||

वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः |

अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम ||२०||

तुरायणादिभिर्देव क्रतुभिर्भूरिदक्षिणैः |

अयजो भूरितेजा वै कृष्ण चैत्ररथे वने ||२१||

शतं शतसहस्राणि सुवर्णस्य जनार्दन |

एकैकस्मिंस्तदा यज्ञे परिपूर्णानि भागशः ||२२||

अदितेरपि पुत्रत्वमेत्य यादवनन्दन |

त्वं विष्णुरिति विख्यात इन्द्रादवरजो भुवि ||२३||

शिशुर्भूत्वा दिवं खं च पृथिवीं च परन्तप |

त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा ||२४||

सम्प्राप्य दिवमाकाशमादित्यसदने स्थितः |

अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा ||२५||

सादिता मौरवाः पाशा निसुन्दनरकौ हतौ |

कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ||२६||

जारूथ्यामाहुतिः क्राथः शिशुपालो जनैः सह |

भीमसेनश्च शैब्यश्च शतधन्वा च निर्जितः ||२७||

तथा पर्जन्यघोषेण रथेनादित्यवर्चसा |

अवाक्षीर्महिषीं भोज्यां रणे निर्जित्य रुक्मिणम् ||२८||

इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान् |

हतः सौभपतिः शाल्वस्त्वया सौभं च पातितम् ||२९||

इरावत्यां तथा भोजः कार्तवीर्यसमो युधि |

गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ ||३०||

तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन |

द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यसि ||३१||

न क्रोधो न च मात्सर्यं नानृतं मधुसूदन |

त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु ||३२||

आसीनं चित्तमध्ये त्वां दीप्यमानं स्वतेजसा |

आगम्य ऋषयः सर्वेऽयाचन्ताभयमच्युत ||३३||

युगान्ते सर्वभूतानि सङ्क्षिप्य मधुसूदन |

आत्मन्येवात्मसात्कृत्वा जगदास्से परन्तप ||३४||

नैवं पूर्वे नापरे वा करिष्यन्ति कृतानि ते |

कर्माणि यानि देव त्वं बाल एव महाद्युते ||३५||

कृतवान्पुण्डरीकाक्ष बलदेवसहायवान् |

वैराजभवने चापि ब्रह्मणा न्यवसः सह ||३६||

वैशम्पायन उवाच||

एवमुक्त्वा तदात्मानमात्मा कृष्णस्य पाण्डवः |

तूष्णीमासीत्ततः पार्थमित्युवाच जनार्दनः ||३७||

ममैव त्वं तवैवाहं ये मदीयास्तवैव ते |

यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु ||३८||

नरस्त्वमसि दुर्धर्ष हरिर्नारायणो ह्यहम् |

लोकाल्लोकमिमं प्राप्तौ नरनारायणावृषी ||३९||

अनन्यः पार्थ मत्तस्त्वमहं त्वत्तश्च भारत |

नावयोरन्तरं शक्यं वेदितुं भरतर्षभ ||४०||

तस्मिन्वीरसमावाये संरब्धेष्वथ राजसु |

धृष्टद्युम्नमुखैर्वीरैर्भ्रातृभिः परिवारिता ||४१||

पाञ्चाली पुण्डरीकाक्षमासीनं यादवैः सह |

अभिगम्याब्रवीत्कृष्णा शरण्यं शरणैषिणी ||४२||

पूर्वे प्रजानिसर्गे त्वामाहुरेकं प्रजापतिम् |

स्रष्टारं सर्वभूतानामसितो देवलोऽब्रवीत् ||४३||

विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन |

यष्टा त्वमसि यष्टव्यो जामदग्न्यो यथाब्रवीत् ||४४||

ऋषयस्त्वां क्षमामाहुः सत्यं च पुरुषोत्तम |

सत्याद्यज्ञोऽसि सम्भूतः कश्यपस्त्वां यथाब्रवीत् ||४५||

साध्यानामपि देवानां वसूनामीश्वरेश्वरः |

लोकभावन लोकेश यथा त्वां नारदोऽब्रवीत् ||४६||

दिवं ते शिरसा व्याप्तं पद्भ्यां च पृथिवी विभो |

जठरं ते इमे लोकाः पुरुषोऽसि सनातनः ||४७||

विद्यातपोऽभितप्तानां तपसा भावितात्मनाम् |

आत्मदर्शनसिद्धानामृषीणामृषिसत्तम ||४८||

राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम् |

सर्वधर्मोपपन्नानां त्वं गतिः पुरुषोत्तम ||४९||

त्वं प्रभुस्त्वं विभुस्त्वं भूरात्मभूस्त्वं सनातनः |

लोकपालाश्च लोकाश्च नक्षत्राणि दिशो दश ||५०||

नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम् ||५०||

मर्त्यता चैव भूतानाममरत्वं दिवौकसाम् |

त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम् ||५१||

सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन |

ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः ||५२||

कथं नु भार्या पार्थानां तव कृष्ण सखी विभो |

धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी ||५३||

स्त्रीधर्मिणी वेपमाना रुधिरेण समुक्षिता |

एकवस्त्रा विकृष्टास्मि दुःखिता कुरुसंसदि ||५४||

राजमध्ये सभायां तु रजसाभिसमीरिताम् |

दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन्पापचेतसः ||५५||

दासीभावेन भोक्तुं मामीषुस्ते मधुसूदन |

जीवत्सु पाण्डुपुत्रेषु पाञ्चालेष्वथ वृष्णिषु ||५६||

नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः |

स्नुषा भवामि धर्मेण साहं दासीकृता बलात् ||५७||

गर्हये पाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान् |

ये क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम् ||५८||

धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् |

यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन ||५९||

शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा |

यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि ||६०||

भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता |

प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ||६१||

आत्मा हि जायते तस्यां तस्माज्जाया भवत्युत |

भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे ||६२||

नन्विमे शरणं प्राप्तान्न त्यजन्ति कदाचन |

ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः ||६३||

पञ्चेमे पञ्चभिर्जाताः कुमाराश्चामितौजसः |

एतेषामप्यवेक्षार्थं त्रातव्यास्मि जनार्दन ||६४||

प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् |

अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ||६५||

कनिष्ठाच्छ्रुतकर्मा तु सर्वे सत्यपराक्रमाः |

प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः ||६६||

नन्विमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः |

किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम् ||६७||

अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा |

सभायां परिकृष्टाहमेकवस्त्रा रजस्वला ||६८||

नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम् |

अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन ||६९||

धिग्भीमसेनस्य बलं धिक्पार्थस्य च गाण्डिवम् |

यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ||७०||

य एतानाक्षिपद्राष्ट्रात्सह मात्राविहिंसकान् |

अधीयानान्पुरा बालान्व्रतस्थान्मधुसूदन ||७१||

भोजने भीमसेनस्य पापः प्राक्षेपयद्विषम् |

कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम् ||७२||

तज्जीर्णमविकारेण सहान्नेन जनार्दन |

सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम ||७३||

प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम् |

बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुनराव्रजत् ||७४||

यदा विबुद्धः कौन्तेयस्तदा सञ्छिद्य बन्धनम् |

उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः ||७५||

आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् |

सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ||७६||

प्रतिबुद्धस्तु कौन्तेयः सर्वान्सर्पानपोथयत् |

सारथिं चास्य दयितमपहस्तेन जघ्निवान् ||७७||

पुनः सुप्तानुपाधाक्षीद्बालकान्वारणावते |

शयानानार्यया सार्धं को नु तत्कर्तुमर्हति ||७८||

यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत् |

महद्व्यसनमापन्ना शिखिना परिवारिता ||७९||

हा हतास्मि कुतो न्वद्य भवेच्छान्तिरिहानलात् |

अनाथा विनशिष्यामि बालकैः पुत्रकैः सह ||८०||

तत्र भीमो महाबाहुर्वायुवेगपराक्रमः |

आर्यामाश्वासयामास भ्रातॄंश्चापि वृकोदरः ||८१||

वैनतेयो यथा पक्षी गरुडः पततां वरः |

तथैवाभिपतिष्यामि भयं वो नेह विद्यते ||८२||

आर्यामङ्केन वामेन राजानं दक्षिणेन च |

अंसयोश्च यमौ कृत्वा पृष्ठे बीभत्सुमेव च ||८३||

सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान् |

भ्रातॄनार्यां च बलवान्मोक्षयामास पावकात् ||८४||

ते रात्रौ प्रस्थिताः सर्वे मात्रा सह यशस्विनः |

अभ्यगच्छन्महारण्यं हिडिम्बवनमन्तिकात् ||८५||

श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः |

सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी ||८६||

भीमस्य पादौ कृत्वा तु स्व उत्सङ्गे ततो बलात् |

पर्यमर्दत संहृष्टा कल्याणी मृदुपाणिना ||८७||

तामबुध्यदमेयात्मा बलवान्सत्यविक्रमः |

पर्यपृच्छच्च तां भीमः किमिहेच्छस्यनिन्दिते ||८८||

तयोः श्रुत्वा तु कथितमागच्छद्राक्षसाधमः |

भीमरूपो महानादान्विसृजन्भीमदर्शनः ||८९||

केन सार्धं कथयसि आनयैनं ममान्तिकम् |

हिडिम्बे भक्षयिष्यावो न चिरं कर्तुमर्हसि ||९०||

सा कृपासङ्गृहीतेन हृदयेन मनस्विनी |

नैनमैच्छत्तदाख्यातुमनुक्रोशादनिन्दिता ||९१||

स नादान्विनदन्घोरान्राक्षसः पुरुषादकः |

अभ्यद्रवत वेगेन भीमसेनं तदा किल ||९२||

तमभिद्रुत्य सङ्क्रुद्धो वेगेन महता बली |

अगृह्णात्पाणिना पाणिं भीमसेनस्य राक्षसः ||९३||

इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम् |

संहत्य भीमसेनाय व्याक्षिपत्सहसा करम् ||९४||

गृहीतं पाणिना पाणिं भीमसेनोऽथ रक्षसा |

नामृष्यत महाबाहुस्तत्राक्रुध्यद्वृकोदरः ||९५||

तत्रासीत्तुमुलं युद्धं भीमसेनहिडिम्बयोः |

सर्वास्त्रविदुषोर्घोरं वृत्रवासवयोरिव ||९६||

हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह |

हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कचः ||९७||

ततश्च प्राद्रवन्सर्वे सह मात्रा यशस्विनः |

एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः ||९८||

प्रस्थाने व्यास एषां च मन्त्री प्रियहितोऽभवत् |

ततोऽगच्छन्नेकचक्रां पाण्डवाः संशितव्रताः ||९९||

तत्राप्यासादयामासुर्बकं नाम महाबलम् |

पुरुषादं प्रतिभयं हिडिम्बेनैव संमितम् ||१००||

तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः |

सहितो भ्रातृभिः सर्वैर्द्रुपदस्य पुरं ययौ ||१०१||

लब्धाहमपि तत्रैव वसता सव्यसाचिना |

यथा त्वया जिता कृष्ण रुक्मिणी भीष्मकात्मजा ||१०२||

एवं सुयुद्धे पार्थेन जिताहं मधुसूदन |

स्वयंवरे महत्कर्म कृत्वा नसुकरं परैः ||१०३||

एवं क्लेशैः सुबहुभिः क्लिश्यमानाः सुदुःखिताः |

निवसामार्यया हीनाः कृष्ण धौम्यपुरःसराः ||१०४||

त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः |

विहीनैः परिक्लिश्यन्तीं समुपेक्षन्त मां कथम् ||१०५||

एतादृशानि दुःखानि सहन्ते दुर्बलीयसाम् |

दीर्घकालं प्रदीप्तानि पापानां क्षुद्रकर्मणाम् ||१०६||

कुले महति जातास्मि दिव्येन विधिना किल |

पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः ||१०७||

कचग्रहमनुप्राप्ता सास्मि कृष्ण वरा सती |

पञ्चानामिन्द्रकल्पानां प्रेक्षतां मधुसूदन ||१०८||

इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना |

पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी ||१०९||

स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ |

अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः ||११०||

चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनः पुनः |

बाष्पपूर्णेन कण्ठेन क्रुद्धा वचनमब्रवीत् ||१११||

नैव मे पतयः सन्ति न पुत्रा मधुसूदन |

न भ्रातरो न च पिता नैव त्वं न च बान्धवाः ||११२||

ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत् |

न हि मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा ||११३||

अथैनामब्रवीत्कृष्णस्तस्मिन्वीरसमागमे |

रोदिष्यन्ति स्त्रियो ह्येवं येषां क्रुद्धासि भामिनि ||११४||

बीभत्सुशरसञ्छन्नाञ्शोणितौघपरिप्लुतान् |

निहताञ्जीवितं त्यक्त्वा शयानान्वसुधातले ||११५||

यत्समर्थं पाण्डवानां तत्करिष्यामि मा शुचः |

सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि ||११६||

पतेद्द्यौर्हिमवाञ्शीर्येत्पृथिवी शकलीभवेत् |

शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् ||११७||

धृष्टद्युम्न उवाच||

अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम् |

दुर्योधनं भीमसेनः कर्णं हन्ता धनञ्जयः ||११८||

रामकृष्णौ व्यपाश्रित्य अजेयाः स्म शुचिस्मिते |

अपि वृत्रहणा युद्धे किं पुनर्धृतराष्ट्रजैः ||११९||

वैशम्पायन उवाच||

इत्युक्तेऽभिमुखा वीरा वासुदेवमुपस्थिता |

तेषां मध्ये महाबाहुः केशवो वाक्यमब्रवीत् ||१२०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

014-अध्यायः

वासुदेव उवाच||

नेदं कृच्छ्रमनुप्राप्तो भवान्स्याद्वसुधाधिप |

यद्यहं द्वारकायां स्यां राजन्संनिहितः पुरा ||१||

आगच्छेयमहं द्यूतमनाहूतोऽपि कौरवैः |

आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च ||२||

वारयेयमहं द्यूतं बहून्दोषान्प्रदर्शयन् |

भीष्मद्रोणौ समानाय्य कृपं बाह्लीकमेव च ||३||

वैचित्रवीर्यं राजानमलं द्यूतेन कौरव |

पुत्राणां तव राजेन्द्र त्वन्निमित्तमिति प्रभो ||४||

तत्र वक्ष्याम्यहं दोषान्यैर्भवानवरोपितः |

वीरसेनसुतो यैश्च राज्यात्प्रभ्रंशितः पुरा ||५||

अभक्षितविनाशं च देवनेन विशां पते |

सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम् ||६||

स्त्रियोऽक्षा मृगया पानमेतत्कामसमुत्थितम् |

व्यसनं चतुष्टयं प्रोक्तं यै राजन्भ्रश्यते श्रियः ||७||

तत्र सर्वत्र वक्तव्यं मन्यन्ते शास्त्रकोविदाः |

विशेषतश्च वक्तव्यं द्यूते पश्यन्ति तद्विदः ||८||

एकाह्ना द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च |

अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम् ||९||

एतच्चान्यच्च कौरव्य प्रसङ्गि कटुकोदयम् |

द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम् ||१०||

एवमुक्तो यदि मया गृह्णीयाद्वचनं मम |

अनामयं स्याद्धर्मस्य कुरूणां कुरुनन्दन ||११||

न चेत्स मम राजेन्द्र गृह्णीयान्मधुरं वचः |

पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम् ||१२||

अथैनानभिनीयैवं सुहृदो नाम दुर्हृदः |

सभासदश्च तान्सर्वान्भेदयेयं दुरोदरान् ||१३||

असांनिध्यं तु कौरव्य ममानर्तेष्वभूत्तदा |

येनेदं व्यसनं प्राप्ता भवन्तो द्यूतकारितम् ||१४||

सोऽहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन |

अश्रौषं त्वां व्यसनिनं युयुधानाद्यथातथम् ||१५||

श्रुत्वैव चाहं राजेन्द्र परमोद्विग्नमानसः |

तूर्णमभ्यागतोऽस्मि त्वां द्रष्टुकामो विशां पते ||१६||

अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ |

ये वयं त्वां व्यसनिनं पश्यामः सह सोदरैः ||१७||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

015-अध्यायः

सौभवधोपाख्यानम्

युधिष्ठिर उवाच||

असांनिध्यं कथं कृष्ण तवासीद्वृष्णिनन्दन |

क्व चासीद्विप्रवासस्ते किं वाकार्षीः प्रवासकः ||१||

कृष्ण उवाच||

शाल्वस्य नगरं सौभं गतोऽहं भरतर्षभ |

विनिहन्तुं नरश्रेष्ठ तत्र मे शृणु कारणम् ||२||

महातेजा महाबाहुर्यः स राजा महायशाः |

दमघोषात्मजो वीरः शिशुपालो मया हतः ||३||

यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति |

स रोषवशसम्प्राप्तो नामृष्यत दुरात्मवान् ||४||

श्रुत्वा तं निहतं शाल्वस्तीव्ररोषसमन्वितः |

उपायाद्द्वारकां शून्यामिहस्थे मयि भारत ||५||

स तत्र योधितो राजन्बालकैर्वृष्णिपुङ्गवैः |

आगतः कामगं सौभमारुह्यैव नृशंसकृत् ||६||

ततो वृष्णिप्रवीरांस्तान्बालान्हत्वा बहूंस्तदा |

पुरोद्यानानि सर्वाणि भेदयामास दुर्मतिः ||७||

उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः |

वासुदेवः सुमन्दात्मा वसुदेवसुतो गतः ||८||

तस्य युद्धार्थिनो दर्पं युद्धे नाशयितास्म्यहम् |

आनर्ताः सत्यमाख्यात तत्र गन्तास्मि यत्र सः ||९||

तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम् |

अहत्वा न निवर्तिष्ये सत्येनायुधमालभे ||१०||

क्वासौ क्वासाविति पुनस्तत्र तत्र विधावति |

मया किल रणे युद्धं काङ्क्षमाणः स सौभराट् ||११||

अद्य तं पापकर्माणं क्षुद्रं विश्वासघातिनम् |

शिशुपालवधामर्षाद्गमयिष्ये यमक्षयम् ||१२||

मम पापस्वभावेन भ्राता येन निपातितः |

शिशुपालो महीपालस्तं वधिष्ये महीतले ||१३||

भ्राता बालश्च राजा च न च सङ्ग्राममूर्धनि |

प्रमत्तश्च हतो वीरस्तं हनिष्ये जनार्दनम् ||१४||

एवमादि महाराज विलप्य दिवमास्थितः |

कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन ||१५||

तमश्रौषमहं गत्वा यथा वृत्तः सुदुर्मतिः |

मयि कौरव्य दुष्टात्मा मार्त्तिकावतको नृपः ||१६||

ततोऽहमपि कौरव्य रोषव्याकुललोचनः |

निश्चित्य मनसा राजन्वधायास्य मनो दधे ||१७||

आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव |

प्रवृद्धमवलेपं च तस्य दुष्कृतकर्मणः ||१८||

ततः सौभवधायाहं प्रतस्थे पृथिवीपते |

स मया सागरावर्ते दृष्ट आसीत्परीप्सता ||१९||

ततः प्रध्माप्य जलजं पाञ्चजन्यमहं नृप |

आहूय शाल्वं समरे युद्धाय समवस्थितः ||२०||

सुमुहूर्तमभूद्युद्धं तत्र मे दानवैः सह |

वशीभूताश्च मे सर्वे भूतले च निपातिताः ||२१||

एतत्कार्यं महाबाहो येनाहं नागमं तदा |

श्रुत्वैव हास्तिनपुरं द्यूतं चाविनयोत्थितम् ||२२||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

016-अध्यायः

युधिष्ठिर उवाच||

वासुदेव महाबाहो विस्तरेण महामते |

सौभस्य वधमाचक्ष्व न हि तृप्यामि कथ्यतः ||१||

वासुदेव उवाच||

हतं श्रुत्वा महाबाहो मया श्रौतश्रवं नृपम् |

उपायाद्भरतश्रेष्ठ शाल्वो द्वारवतीं पुरीम् ||२||

अरुन्धत्तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन |

शाल्वो वैहायसं चापि तत्पुरं व्यूह्य विष्ठितः ||३||

तत्रस्थोऽथ महीपालो योधयामास तां पुरीम् |

अभिसारेण सर्वेण तत्र युद्धमवर्तत ||४||

पुरी समन्ताद्विहिता सपताका सतोरणा |

सचक्रा सहुडा चैव सयन्त्रखनका तथा ||५||

सोपतल्पप्रतोलीका साट्टाट्टालकगोपुरा |

सकचग्रहणी चैव सोल्कालातावपोथिका ||६||

सोष्ट्रिका भरतश्रेष्ठ सभेरीपणवानका |

समित्तृणकुशा राजन्सशतघ्नीकलाङ्गला ||७||

सभुशुण्ड्यश्मलगुडा सायुधा सपरश्वधा |

लोहचर्मवती चापि साग्निः सहुडशृङ्गिका ||८||

शास्त्रदृष्टेन विधिना संयुक्ता भरतर्षभ |

द्रव्यैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः ||९||

पुरुषैः कुरुशार्दूल समर्थैः प्रतिबाधने |

अभिख्यातकुलैर्वीरैर्दृष्टवीर्यैश्च संयुगे ||१०||

मध्यमेन च गुल्मेन रक्षिता सारसञ्ज्ञिता |

उत्क्षिप्तगुल्मैश्च तथा हयैश्चैव पदातिभिः ||११||

आघोषितं च नगरे न पातव्या सुरेति ह |

प्रमादं परिरक्षद्भिरुग्रसेनोद्धवादिभिः ||१२||

प्रमत्तेष्वभिघातं हि कुर्याच्छाल्वो नराधिपः |

इति कृत्वाप्रमत्तास्ते सर्वे वृष्ण्यन्धकाः स्थिताः ||१३||

आनर्ताश्च तथा सर्वे नटनर्तकगायनाः |

बहिर्विवासिताः सर्वे रक्षद्भिर्वित्तसञ्चयान् ||१४||

सङ्क्रमा भेदिताः सर्वे नावश्च प्रतिषेधिताः |

परिखाश्चापि कौरव्य कीलैः सुनिचिताः कृताः ||१५||

उदपानाः कुरुश्रेष्ठ तथैवाप्यम्बरीषकाः |

समन्तात्क्रोशमात्रं च कारिता विषमा च भूः ||१६||

प्रकृत्या विषमं दुर्गं प्रकृत्या च सुरक्षितम् |

प्रकृत्या चायुधोपेतं विशेषेण तदानघ ||१७||

सुरक्षितं सुगुप्तं च सर्वायुधसमन्वितम् |

तत्पुरं भरतश्रेष्ठ यथेन्द्रभवनं तथा ||१८||

न चामुद्रोऽभिनिर्याति न चामुद्रः प्रवेश्यते |

वृष्ण्यन्धकपुरे राजंस्तदा सौभसमागमे ||१९||

अनु रथ्यासु सर्वासु चत्वरेषु च कौरव |

बलं बभूव राजेन्द्र प्रभूतगजवाजिमत् ||२०||

दत्तवेतनभक्तं च दत्तायुधपरिच्छदम् |

कृतापदानं च तदा बलमासीन्महाभुज ||२१||

न कुप्यवेतनी कश्चिन्न चातिक्रान्तवेतनी |

नानुग्रहभृतः कश्चिन्न चादृष्टपराक्रमः ||२२||

एवं सुविहिता राजन्द्वारका भूरिदक्षिणैः |

आहुकेन सुगुप्ता च राज्ञा राजीवलोचन ||२३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

017-अध्यायः

वासुदेव उवाच||

तां तूपयात्वा राजेन्द्र शाल्वः सौभपतिस्तदा |

प्रभूतनरनागेन बलेनोपविवेश ह ||१||

समे निविष्टा सा सेना प्रभूतसलिलाशये |

चतुरङ्गबलोपेता शाल्वराजाभिपालिता ||२||

वर्जयित्वा श्मशानानि देवतायतनानि च |

वल्मीकांश्चैव चैत्यांश्च तन्निविष्टमभूद्बलम् ||३||

अनीकानां विभागेन पन्थानः षट्कृताभवन् |

प्रवणा नव चैवासञ्शाल्वस्य शिबिरे नृप ||४||

सर्वायुधसमोपेतं सर्वशस्त्रविशारदम् |

रथनागाश्वकलिलं पदातिध्वजसङ्कुलम् ||५||

तुष्टपुष्टजनोपेतं वीरलक्षणलक्षितम् |

विचित्रध्वजसंनाहं विचित्ररथकार्मुकम् ||६||

संनिवेश्य च कौरव्य द्वारकायां नरर्षभ |

अभिसारयामास तदा वेगेन पतगेन्द्रवत् ||७||

तदापतन्तं संदृश्य बलं शाल्वपतेस्तदा |

निर्याय योधयामासुः कुमारा वृष्णिनन्दनाः ||८||

असहन्तोऽभियानं तच्छाल्वराजस्य कौरव |

चारुदेष्णश्च साम्बश्च प्रद्युम्नश्च महारथः ||९||

ते रथैर्दंशिताः सर्वे विचित्राभरणध्वजाः |

संसक्ताः शाल्वराजस्य बहुभिर्योधपुङ्गवैः ||१०||

गृहीत्वा तु धनुः साम्बः शाल्वस्य सचिवं रणे |

योधयामास संहृष्टः क्षेमवृद्धिं चमूपतिम् ||११||

तस्य बाणमयं वर्षं जाम्बवत्याः सुतो महत् |

मुमोच भरतश्रेष्ठ यथा वर्षं सहस्रदृक् ||१२||

तद्बाणवर्षं तुमुलं विषेहे स चमूपतिः |

क्षेमवृद्धिर्महाराज हिमवानिव निश्चलः ||१३||

ततः साम्बाय राजेन्द्र क्षेमवृद्धिरपि स्म ह |

मुमोच मायाविहितं शरजालं महत्तरम् ||१४||

ततो मायामयं जालं माययैव विदार्य सः |

साम्बः शरसहस्रेण रथमस्याभ्यवर्षत ||१५||

ततः स विद्धः साम्बेन क्षेमवृद्धिश्चमूपतिः |

अपायाज्जवनैरश्वैः साम्बबाणप्रपीडितः ||१६||

तस्मिन्विप्रद्रुते क्रूरे शाल्वस्याथ चमूपतौ |

वेगवान्नाम दैतेयः सुतं मेऽभ्यद्रवद्बली ||१७||

अभिपन्नस्तु राजेन्द्र साम्बो वृष्णिकुलोद्वहः |

वेगं वेगवतो राजंस्तस्थौ वीरो विधारयन् ||१८||

स वेगवति कौन्तेय साम्बो वेगवतीं गदाम् |

चिक्षेप तरसा वीरो व्याविध्य सत्यविक्रमः ||१९||

तया त्वभिहतो राजन्वेगवानपतद्भुवि |

वातरुग्ण इव क्षुण्णो जीर्णमूलो वनस्पतिः ||२०||

तस्मिन्निपतिते वीरे गदानुन्ने महासुरे |

प्रविश्य महतीं सेनां योधयामास मे सुतः ||२१||

चारुदेष्णेन संसक्तो विविन्ध्यो नाम दानवः |

महारथः समाज्ञातो महाराज महाधनुः ||२२||

ततः सुतुमुलं युद्धं चारुदेष्णविविन्ध्ययोः |

वृत्रवासवयो राजन्यथा पूर्वं तथाभवत् ||२३||

अन्योन्यस्याभिसङ्क्रुद्धावन्योन्यं जघ्नतुः शरैः |

विनदन्तौ महाराज सिंहाविव महाबलौ ||२४||

रौक्मिणेयस्ततो बाणमग्न्यर्कोपमवर्चसम् |

अभिमन्त्र्य महास्त्रेण संदधे शत्रुनाशनम् ||२५||

स विविन्ध्याय सक्रोधः समाहूय महारथः |

चिक्षेप मे सुतो राजन्स गतासुरथापतत् ||२६||

विविन्ध्यं निहतं दृष्ट्वा तां च विक्षोभितां चमूम् |

कामगेन स सौभेन शाल्वः पुनरुपागमत् ||२७||

ततो व्याकुलितं सर्वं द्वारकावासि तद्बलम् |

दृष्ट्वा शाल्वं महाबाहो सौभस्थं पृथिवीगतम् ||२८||

ततो निर्याय कौन्तेय व्यवस्थाप्य च तद्बलम् |

आनर्तानां महाराज प्रद्युम्नो वाक्यमब्रवीत् ||२९||

सर्वे भवन्तस्तिष्ठन्तु सर्वे पश्यन्तु मां युधि |

निवारयन्तं सङ्ग्रामे बलात्सौभं सराजकम् ||३०||

अहं सौभपतेः सेनामायसैर्भुजगैरिव |

धनुर्भुजविनिर्मुक्तैर्नाशयाम्यद्य यादवाः ||३१||

आश्वसध्वं न भीः कार्या सौभराडद्य नश्यति |

मयाभिपन्नो दुष्टात्मा ससौभो विनशिष्यति ||३२||

एवं ब्रुवति संहृष्टे प्रद्युम्ने पाण्डुनन्दन |

विष्ठितं तद्बलं वीर युयुधे च यथासुखम् ||३३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

018-अध्यायः

वासुदेव उवाच||

एवमुक्त्वा रौक्मिणेयो यादवान्भरतर्षभ |

दंशितैर्हरिभिर्युक्तं रथमास्थाय काञ्चनम् ||१||

उच्छ्रित्य मकरं केतुं व्यात्ताननमलङ्कृतम् |

उत्पतद्भिरिवाकाशं तैर्हयैरन्वयात्परान् ||२||

विक्षिपन्नादयंश्चापि धनुःश्रेष्ठं महाबलः |

तूणखड्गधरः शूरो बद्धगोधाङ्गुलित्रवान् ||३||

स विद्युच्चलितं चापं विहरन्वै तलात्तलम् |

मोहयामास दैतेयान्सर्वान्सौभनिवासिनः ||४||

नास्य विक्षिपतश्चापं संदधानस्य चासकृत् |

अन्तरं ददृशे कश्चिन्निघ्नतः शात्रवान्रणे ||५||

मुखस्य वर्णो न विकल्पतेऽस्य; चेलुश्च गात्राणि न चापि तस्य |

सिंहोन्नतं चाप्यभिगर्जतोऽस्य; शुश्राव लोकोऽद्भुतरूपमग्र्यम् ||६||

जलेचरः काञ्चनयष्टिसंस्थो; व्यात्ताननः सर्वतिमिप्रमाथी |

वित्रासयन्राजति वाहमुख्ये; शाल्वस्य सेनाप्रमुखे ध्वजाग्र्यः ||७||

ततः स तूर्णं निष्पत्य प्रद्युम्नः शत्रुकर्शनः |

शाल्वमेवाभिदुद्राव विधास्यन्कलहं नृप ||८||

अभियानं तु वीरेण प्रद्युम्नेन महाहवे |

नामर्षयत सङ्क्रुद्धः शाल्वः कुरुकुलोद्वह ||९||

स रोषमदमत्तो वै कामगादवरुह्य च |

प्रद्युम्नं योधयामास शाल्वः परपुरञ्जयः ||१०||

तयोः सुतुमुलं युद्धं शाल्ववृष्णिप्रवीरयोः |

समेता ददृशुर्लोका बलिवासवयोरिव ||११||

तस्य मायामयो वीर रथो हेमपरिष्कृतः |

सध्वजः सपताकश्च सानुकर्षः सतूणवान् ||१२||

स तं रथवरं श्रीमान्समारुह्य किल प्रभो |

मुमोच बाणान्कौरव्य प्रद्युम्नाय महाबलः ||१३||

ततो बाणमयं वर्षं व्यसृजत्तरसा रणे |

प्रद्युम्नो भुजवेगेन शाल्वं संमोहयन्निव ||१४||

स तैरभिहतः सङ्ख्ये नामर्षयत सौभराट् |

शरान्दीप्ताग्निसङ्काशान्मुमोच तनये मम ||१५||

स शाल्वबाणै राजेन्द्र विद्धो रुक्मिणिनन्दनः |

मुमोच बाणं त्वरितो मर्मभेदिनमाहवे ||१६||

तस्य वर्म विभिद्याशु स बाणो मत्सुतेरितः |

बिभेद हृदयं पत्री स पपात मुमोह च ||१७||

तस्मिन्निपतिते वीरे शाल्वराजे विचेतसि |

सम्प्राद्रवन्दानवेन्द्रा दारयन्तो वसुन्धराम् ||१८||

हाहाकृतमभूत्सैन्यं शाल्वस्य पृथिवीपते |

नष्टसञ्ज्ञे निपतिते तदा सौभपतौ नृप ||१९||

तत उत्थाय कौरव्य प्रतिलभ्य च चेतनाम् |

मुमोच बाणं तरसा प्रद्युम्नाय महाबलः ||२०||

तेन विद्धो महाबाहुः प्रद्युम्नः समरे स्थितः |

जत्रुदेशे भृशं वीरो व्यवासीदद्रथे तदा ||२१||

तं स विद्ध्वा महाराज शाल्वो रुक्मिणिनन्दनम् |

ननाद सिंहनादं वै नादेनापूरयन्महीम् ||२२||

ततो मोहं समापन्ने तनये मम भारत |

मुमोच बाणांस्त्वरितः पुनरन्यान्दुरासदान् ||२३||

स तैरभिहतो बाणैर्बहुभिस्तेन मोहितः |

निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद्रणाजिरे ||२४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

019-अध्यायः

वासुदेव उवाच||

शाल्वबाणार्दिते तस्मिन्प्रद्युम्ने बलिनां वरे |

वृष्णयो भग्नसङ्कल्पा विव्यथुः पृतनागताः ||१||

हाहाकृतमभूत्सार्वं वृष्ण्यन्धकबलं तदा |

प्रद्युम्ने पतिते राजन्परे च मुदिताभवन् ||२||

तं तथा मोहितं दृष्ट्वा सारथिर्जवनैर्हयैः |

रणादपाहरत्तूर्णं शिक्षितो दारुकिस्ततः ||३||

नातिदूरापयाते तु रथे रथवरप्रणुत् |

धनुर्गृहीत्वा यन्तारं लब्धसञ्ज्ञोऽब्रवीदिदम् ||४||

सौते किं ते व्यवसितं कस्माद्यासि पराङ्मुखः |

नैष वृष्णिप्रवीराणामाहवे धर्म उच्यते ||५||

कच्चित्सौते न ते मोहः शाल्वं दृष्ट्वा महाहवे |

विषादो वा रणं दृष्ट्वा ब्रूहि मे त्वं यथातथम् ||६||

सूत उवाच||

जानार्दने न मे मोहो नापि मे भयमाविशत् |

अतिभारं तु ते मन्ये शाल्वं केशवनन्दन ||७||

सोऽपयामि शनैर्वीर बलवानेष पापकृत् |

मोहितश्च रणे शूरो रक्ष्यः सारथिना रथी ||८||

आयुष्मंस्त्वं मया नित्यं रक्षितव्यस्त्वयाप्यहम् |

रक्षितव्यो रथी नित्यमिति कृत्वापयाम्यहम् ||९||

एकश्चासि महाबाहो बहवश्चापि दानवाः |

नसमं रौक्मिणेयाहं रणं मत्वापयाम्यहम् ||१०||

वासुदेव उवाच||

एवं ब्रुवति सूते तु तदा मकरकेतुमान् |

उवाच सूतं कौरव्य निवर्तय रथं पुनः ||११||

दारुकात्मज मैवं त्वं पुनः कार्षीः कथञ्चन |

व्यपयानं रणात्सौते जीवतो मम कर्हिचित् ||१२||

न स वृष्णिकुले जातो यो वै त्यजति सङ्गरम् |

यो वा निपतितं हन्ति तवास्मीति च वादिनम् ||१३||

तथा स्त्रियं वै यो हन्ति वृद्धं बालं तथैव च |

विरथं विप्रकीर्णं च भग्नशस्त्रायुधं तथा ||१४||

त्वं च सूतकुले जातो विनीतः सूतकर्मणि |

धर्मज्ञश्चासि वृष्णीनामाहवेष्वपि दारुके ||१५||

स जानंश्चरितं कृत्स्नं वृष्णीनां पृतनामुखे |

अपयानं पुनः सौते मैवं कार्षीः कथञ्चन ||१६||

अपयातं हतं पृष्ठे भीतं रणपलायिनम् |

गदाग्रजो दुराधर्षः किं मां वक्ष्यति माधवः ||१७||

केशवस्याग्रजो वापि नीलवासा मदोत्कटः |

किं वक्ष्यति महाबाहुर्बलदेवः समागतः ||१८||

किं वक्ष्यति शिनेर्नप्ता नरसिंहो महाधनुः |

अपयातं रणात्सौते साम्बश्च समितिञ्जयः ||१९||

चारुदेष्णश्च दुर्धर्षस्तथैव गदसारणौ |

अक्रूरश्च महाबाहुः किं मां वक्ष्यति सारथे ||२०||

शूरं सम्भावितं सन्तं नित्यं पुरुषमानिनम् |

स्त्रियश्च वृष्णीवीराणां किं मां वक्ष्यन्ति सङ्गताः ||२१||

प्रद्युम्नोऽयमुपायाति भीतस्त्यक्त्वा महाहवम् |

धिगेनमिति वक्ष्यन्ति न तु वक्ष्यन्ति साध्विति ||२२||

धिग्वाचा परिहासोऽपि मम वा मद्विधस्य वा |

मृत्युनाभ्यधिकः सौते स त्वं मा व्यपयाः पुनः ||२३||

भारं हि मयि संन्यस्य यातो मधुनिहा हरिः |

यज्ञं भरतसिंहस्य पार्थस्यामिततेजसः ||२४||

कृतवर्मा मया वीरो निर्यास्यन्नेव वारितः |

शाल्वं निवारयिष्येऽहं तिष्ठ त्वमिति सूतज ||२५||

स च सम्भावयन्मां वै निवृत्तो हृदिकात्मजः |

तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथम् ||२६||

उपयातं दुराधर्षं शङ्खचक्रगदाधरम् |

पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम् ||२७||

सात्यकिं बलदेवं च ये चान्येऽन्धकवृष्णयः |

मया स्पर्धन्ति सततं किं नु वक्ष्यामि तानहम् ||२८||

त्यक्त्वा रणमिमं सौते पृष्ठतोऽभ्याहतः शरैः |

त्वयापनीतो विवशो न जीवेयं कथञ्चन ||२९||

स निवर्त रथेनाशु पुनर्दारुकनन्दन |

न चैतदेवं कर्तव्यमथापत्सु कथञ्चन ||३०||

न जीवितमहं सौते बहु मन्ये कदाचन |

अपयातो रणाद्भीतः पृष्ठतोऽभ्याहतः शरैः ||३१||

कदा वा सूतपुत्र त्वं जानीषे मां भयार्दितम् |

अपयातं रणं हित्वा यथा कापुरुषं तथा ||३२||

न युक्तं भवता त्यक्तुं सङ्ग्रामं दारुकात्मज |

मयि युद्धार्थिनि भृशं स त्वं याहि यतो रणम् ||३३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

020-अध्यायः

वासुदेव उवाच||

एवमुक्तस्तु कौन्तेय सूतपुत्रस्तदा मृधे |

प्रद्युम्नमब्रवीच्छ्लक्ष्णं मधुरं वाक्यमञ्जसा ||१||

न मे भयं रौक्मिणेय सङ्ग्रामे यच्छतो हयान् |

युद्धज्ञश्चास्मि वृष्णीनां नात्र किञ्चिदतोऽन्यथा ||२||

आयुष्मन्नुपदेशस्तु सारथ्ये वर्ततां स्मृतः |

सर्वार्थेषु रथी रक्ष्यस्त्वं चापि भृशपीडितः ||३||

त्वं हि शाल्वप्रयुक्तेन पत्रिणाभिहतो भृशम् |

कश्मलाभिहतो वीर ततोऽहमपयातवान् ||४||

स त्वं सात्वतमुख्याद्य लब्धसञ्ज्ञो यदृच्छया |

पश्य मे हयसंयाने शिक्षां केशवनन्दन ||५||

दारुकेणाहमुत्पन्नो यथावच्चैव शिक्षितः |

वीतभीः प्रविशाम्येतां शाल्वस्य महतीं चमूम् ||६||

एवमुक्त्वा ततो वीर हयान्सञ्चोद्य सङ्गरे |

रश्मिभिश्च समुद्यम्य जवेनाभ्यपतत्तदा ||७||

मण्डलानि विचित्राणि यमकानीतराणि च |

सव्यानि च विचित्राणि दक्षिणानि च सर्वशः ||८||

प्रतोदेनाहता राजन्रश्मिभिश्च समुद्यताः |

उत्पतन्त इवाकाशं विबभुस्ते हयोत्तमाः ||९||

ते हस्तलाघवोपेतं विज्ञाय नृप दारुकिम् |

दह्यमाना इव तदा पस्पृशुश्चरणैर्महीम् ||१०||

सोऽपसव्यां चमूं तस्य शाल्वस्य भरतर्षभ |

चकार नातियत्नेन तदद्भुतमिवाभवत् ||११||

अमृष्यमाणोऽपसव्यं प्रद्युम्नेन स सौभराट् |

यन्तारमस्य सहसा त्रिभिर्बाणैः समर्पयत् ||१२||

दारुकस्य सुतस्तं तु बाणवेगमचिन्तयन् |

भूय एव महाबाहो प्रययौ हयसंमतः ||१३||

ततो बाणान्बहुविधान्पुनरेव स सौभराट् |

मुमोच तनये वीरे मम रुक्मिणिनन्दने ||१४||

तानप्राप्ताञ्शितैर्बाणैश्चिच्छेद परवीरहा |

रौक्मिणेयः स्मितं कृत्वा दर्शयन्हस्तलाघवम् ||१५||

छिन्नान्दृष्ट्वा तु तान्बाणान्प्रद्युम्नेन स सौभराट् |

आसुरीं दारुणीं मायामास्थाय व्यसृजच्छरान् ||१६||

प्रयुज्यमानमाज्ञाय दैतेयास्त्रं महाबलः |

ब्रह्मास्त्रेणान्तरा छित्त्वा मुमोचान्यान्पतत्रिणः ||१७||

ते तदस्त्रं विधूयाशु विव्यधू रुधिराशनाः |

शिरस्युरसि वक्त्रे च स मुमोह पपात च ||१८||

तस्मिन्निपतिते क्षुद्रे शाल्वे बाणप्रपीडिते |

रौक्मिणेयोऽपरं बाणं संदधे शत्रुनाशनम् ||१९||

तमर्चितं सर्वदाशार्हपूगै; राशीर्भिरर्कज्वलनप्रकाशम् |

दृष्ट्वा शरं ज्यामभिनीयमानं; बभूव हाहाकृतमन्तरिक्षम् ||२०||

ततो देवगणाः सर्वे सेन्द्राः सह धनेश्वराः |

नारदं प्रेषयामासुः श्वसनं च महाबलम् ||२१||

तौ रौक्मिणेयमागम्य वचोऽब्रूतां दिवौकसाम् |

नैष वध्यस्त्वया वीर शाल्वराजः कथञ्चन ||२२||

संहरस्व पुनर्बाणमवध्योऽयं त्वया रणे |

एतस्य हि शरस्याजौ नावध्योऽस्ति पुमान्क्वचित् ||२३||

मृत्युरस्य महाबाहो रणे देवकिनन्दनः |

कृष्णः सङ्कल्पितो धात्रा तन्न मिथ्या भवेदिति ||२४||

ततः परमसंहृष्टः प्रद्युम्नः शरमुत्तमम् |

सञ्जहार धनुःश्रेष्ठात्तूणे चैव न्यवेशयत् ||२५||

तत उत्थाय राजेन्द्र शाल्वः परमदुर्मनाः |

व्यपायात्सबलस्तूर्णं प्रद्युम्नशरपीडितः ||२६||

स द्वारकां परित्यज्य क्रूरो वृष्णिभिरर्दितः |

सौभमास्थाय राजेन्द्र दिवमाचक्रमे तदा ||२७||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

021-अध्यायः

वासुदेव उवाच||

आनर्तनगरं मुक्तं ततोऽहमगमं तदा |

महाक्रतौ राजसूये निवृत्ते नृपते तव ||१||

अपश्यं द्वारकां चाहं महाराज हतत्विषम् |

निःस्वाध्यायवषट्कारां निर्भूषणवरस्त्रियम् ||२||

अनभिज्ञेयरूपाणि द्वारकोपवनानि च |

दृष्ट्वा शङ्कोपपन्नोऽहमपृच्छं हृदिकात्मजम् ||३||

अस्वस्थनरनारीकमिदं वृष्णिपुरं भृषम् |

किमिदं नरशार्दूल श्रोतुमिच्छामहे वयम् ||४||

एवमुक्तस्तु स मया विस्तरेणेदमब्रवीत् |

रोधं मोक्षं च शाल्वेन हार्दिक्यो राजसत्तम ||५||

ततोऽहं कौरवश्रेष्ठ श्रुत्वा सर्वमशेषतः |

विनाशे शाल्वराजस्य तदैवाकरवं मतिम् ||६||

ततोऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम् |

राजानमाहुकं चैव तथैवानकदुन्दुभिम् ||७||

सर्ववृष्णिप्रवीरांश्च हर्षयन्नब्रुवं तदा ||७||

अप्रमादः सदा कार्यो नगरे यादवर्षभाः |

शाल्वराजविनाशाय प्रयातं मां निबोधत ||८||

नाहत्वा तं निवर्तिष्ये पुरीं द्वारवतीं प्रति |

सशाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः ||९||

त्रिसामा हन्यतामेषा दुन्दुभिः शत्रुभीषणी ||९||

ते मयाश्वासिता वीरा यथावद्भरतर्षभ |

सर्वे मामब्रुवन्हृष्टाः प्रयाहि जहि शात्रवान् ||१०||

तैः प्रहृष्टात्मभिर्वीरैराशीर्भिरभिनन्दितः |

वाचयित्वा द्विजश्रेष्ठान्प्रणम्य शिरसाहुकम् ||११||

सैन्यसुग्रीवयुक्तेन रथेनानादयन्दिशः |

प्रध्माप्य शङ्खप्रवरं पाञ्चजन्यमहं नृप ||१२||

प्रयातोऽस्मि नरव्याघ्र बलेन महता वृतः |

कॢप्तेन चतुरङ्गेण बलेन जितकाशिना ||१३||

समतीत्य बहून्देशान्गिरींश्च बहुपादपान् |

सरांसि सरितश्चैव मार्त्तिकावतमासदम् ||१४||

तत्राश्रौषं नरव्याघ्र शाल्वं नगरमन्तिकात् |

प्रयातं सौभमास्थाय तमहं पृष्ठतोऽन्वयाम् ||१५||

ततः सागरमासाद्य कुक्षौ तस्य महोर्मिणः |

समुद्रनाभ्यां शाल्वोऽभूत्सौभमास्थाय शत्रुहन् ||१६||

स समालोक्य दूरान्मां स्मयन्निव युधिष्ठिर |

आह्वयामास दुष्टात्मा युद्धायैव मुहुर्मुहुः ||१७||

तस्य शार्ङ्गविनिर्मुक्तैर्बहुभिर्मर्मभेदिभिः |

पुरं नासाद्यत शरैस्ततो मां रोष आविशत् ||१८||

स चापि पापप्रकृतिर्दैतेयापसदो नृप |

मय्यवर्षत दुर्धर्षः शरधाराः सहस्रशः ||१९||

सैनिकान्मम सूतं च हयांश्च समवाकिरत् |

अचिन्तयन्तस्तु शरान्वयं युध्याम भारत ||२०||

ततः शतसहस्राणि शराणां नतपर्वणाम् |

चिक्षिपुः समरे वीरा मयि शाल्वपदानुगाः ||२१||

ते हयान्मे रथं चैव तदा दारुकमेव च |

छादयामासुरसुरा बाणैर्मर्मविभेदिभिः ||२२||

न हया न रथो वीर न यन्ता मम दारुकः |

अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे ||२३||

ततोऽहमपि कौरव्य शराणामयुतान्बहून् |

अभिमन्त्रितानां धनुषा दिव्येन विधिनाक्षिपम् ||२४||

न तत्र विषयस्त्वासीन्मम सैन्यस्य भारत |

खे विषक्तं हि तत्सौभं क्रोशमात्र इवाभवत् ||२५||

ततस्ते प्रेक्षकाः सर्वे रङ्गवाट इव स्थिताः |

हर्षयामासुरुच्चैर्मां सिंहनादतलस्वनैः ||२६||

मत्कार्मुकविनिर्मुक्ता दानवानां महारणे |

अङ्गेषु रुधिराक्तास्ते विविशुः शलभा इव ||२७||

ततो हलहलाशब्दः सौभमध्ये व्यवर्धत |

वध्यतां विशिखैस्तीक्ष्णैः पततां च महार्णवे ||२८||

ते निकृत्तभुजस्कन्धाः कबन्धाकृतिदर्शनाः |

नदन्तो भैरवान्नादन्निपतन्ति स्म दानवाः ||२९||

ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम् |

जलजं पाञ्चजन्यं वै प्राणेनाहमपूरयम् ||३०||

तान्दृष्ट्वा पतितांस्तत्र शाल्वः सौभपतिस्तदा |

मायायुद्धेन महता योधयामास मां युधि ||३१||

ततो हुडहुडाः प्रासाः शक्तिशूलपरश्वधाः |

पट्टिशाश्च भुशुण्ड्यश्च प्रापतन्ननिशं मयि ||३२||

तानहं माययैवाशु प्रतिगृह्य व्यनाशयम् |

तस्यां हतायां मायायां गिरिशृङ्गैरयोधयत् ||३३||

ततोऽभवत्तम इव प्रभातमिव चाभवत् |

दुर्दिनं सुदिनं चैव शीतमुष्णं च भारत ||३४||

एवं मायां विकुर्वाणो योधयामास मां रिपुः |

विज्ञाय तदहं सर्वं माययैव व्यनाशयम् ||३५||

यथाकालं तु युद्धेन व्यधमं सर्वतः शरैः ||३५||

ततो व्योम महाराज शतसूर्यमिवाभवत् |

शतचन्द्रं च कौन्तेय सहस्रायुततारकम् ||३६||

ततो नाज्ञायत तदा दिवारात्रं तथा दिशः |

ततोऽहं मोहमापन्नः प्रज्ञास्त्रं समयोजयम् ||३७||

ततस्तदस्त्रमस्त्रेण विधूतं शरतूलवत् ||३७||

तथा तदभवद्युद्धं तुमुलं लोमहर्षणम् |

लब्धालोकश्च राजेन्द्र पुनः शत्रुमयोधयम् ||३८||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

022-अध्यायः

वासुदेव उवाच||

एवं स पुरुषव्याघ्र शाल्वो राज्ञां महारिपुः |

युध्यमानो मया सङ्ख्ये वियदभ्यागमत्पुनः ||१||

ततः शतघ्नीश्च महागदाश्च; दीप्तांश्च शूलान्मुसलानसींश्च |

चिक्षेप रोषान्मयि मन्दबुद्धिः; शाल्वो महाराज जयाभिकाङ्क्षी ||२||

तानाशुगैरापततोऽहमाशु; निवार्य तूर्णं खगमान्ख एव |

द्विधा त्रिधा चाच्छिनमाशु मुक्तै; स्ततोऽन्तरिक्षे निनदो बभूव ||३||

ततः शतसहस्रेण शराणां नतपर्वणाम् |

दारुकं वाजिनश्चैव रथं च समवाकिरत् ||४||

ततो मामब्रवीद्वीर दारुको विह्वलन्निव |

स्थातव्यमिति तिष्ठामि शाल्वबाणप्रपीडितः ||५||

इति तस्य निशम्याहं सारथेः करुणं वचः |

अवेक्षमाणो यन्तारमपश्यं शरपीडितम् ||६||

न तस्योरसि नो मूर्ध्नि न काये न भुजद्वये |

अन्तरं पाण्डवश्रेष्ठ पश्यामि नहतं शरैः ||७||

स तु बाणवरोत्पीडाद्विस्रवत्यसृगुल्बणम् |

अभिवृष्टो यथा मेघैर्गिरिर्गैरिकधातुमान् ||८||

अभीषुहस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे |

अस्तम्भयं महाबाहो शाल्वबाणप्रपीडितम् ||९||

अथ मां पुरुषः कश्चिद्द्वारकानिलयोऽब्रवीत् |

त्वरितो रथमभ्येत्य सौहृदादिव भारत ||१०||

आहुकस्य वचो वीर तस्यैव परिचारकः |

विषण्णः सन्नकण्ठो वै तन्निबोध युधिष्ठिर ||११||

द्वारकाधिपतिर्वीर आह त्वामाहुको वचः |

केशवेह विजानीष्व यत्त्वां पितृसखोऽब्रवीत् ||१२||

उपयात्वाद्य शाल्वेन द्वारकां वृष्णिनन्दन |

विषक्ते त्वयि दुर्धर्ष हतः शूरसुतो बलात् ||१३||

तदलं साधु युद्धेन निवर्तस्व जनार्दन |

द्वारकामेव रक्षस्व कार्यमेतन्महत्तव ||१४||

इत्यहं तस्य वचनं श्रुत्वा परमदुर्मनाः |

निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य वा ||१५||

सात्यकिं बलदेवं च प्रद्युम्नं च महारथम् |

जगर्हे मनसा वीर तच्छ्रुत्वा विप्रियं वचः ||१६||

अहं हि द्वारकायाश्च पितुश्च कुरुनन्दन |

तेषु रक्षां समाधाय प्रयातः सौभपातने ||१७||

बलदेवो महाबाहुः कच्चिज्जीवति शत्रुहा |

सात्यकी रौक्मिणेयश्च चारुदेष्णश्च वीर्यवान् ||१८||

साम्बप्रभृतयश्चैवेत्यहमासं सुदुर्मनाः ||१८||

एतेषु हि नरव्याघ्र जीवत्सु न कथञ्चन |

शक्यः शूरसुतो हन्तुमपि वज्रभृता स्वयम् ||१९||

हतः शूरसुतो व्यक्तं व्यक्तं ते च परासवः |

बलदेवमुखाः सर्वे इति मे निश्चिता मतिः ||२०||

सोऽहं सर्वविनाशं तं चिन्तयानो मुहुर्मुहुः |

सुविह्वलो महाराज पुनः शाल्वमयोधयम् ||२१||

ततोऽपश्यं महाराज प्रपतन्तमहं तदा |

सौभाच्छूरसुतं वीर ततो मां मोह आविशत् ||२२||

तस्य रूपं प्रपततः पितुर्मम नराधिप |

ययातेः क्षीणपुण्यस्य स्वर्गादिव महीतलम् ||२३||

विशीर्णगलितोष्णीषः प्रकीर्णाम्बरमूर्धजः |

प्रपतन्दृश्यते ह स्म क्षीणपुण्य इव ग्रहः ||२४||

ततः शार्ङ्गं धनुःश्रेष्ठं करात्प्रपतितं मम |

मोहात्सन्नश्च कौन्तेय रथोपस्थ उपाविशम् ||२५||

ततो हाहाकृतं सर्वं सैन्यं मे गतचेतनम् |

मां दृष्ट्वा रथनीडस्थं गतासुमिव भारत ||२६||

प्रसार्य बाहू पततः प्रसार्य चरणावपि |

रूपं पितुरपश्यं तच्छकुनेः पततो यथा ||२७||

तं पतन्तं महाबाहो शूलपट्टिशपाणयः |

अभिघ्नन्तो भृशं वीरा मम चेतो व्यकम्पयन् ||२८||

ततो मुहूर्तात्प्रतिलभ्य सञ्ज्ञा; महं तदा वीर महाविमर्दे |

न तत्र सौभं न रिपुं न शाल्वं; पश्यामि वृद्धं पितरं न चापि ||२९||

ततो ममासीन्मनसि मायेयमिति निश्चितम् |

प्रबुद्धोऽस्मि ततो भूयः शतशो विकिरञ्शरान् ||३०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

023-अध्यायः

वासुदेव उवाच||

ततोऽहं भरतश्रेष्ठ प्रगृह्य रुचिरं धनुः |

शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम् ||१||

शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः |

अप्रैषं शाल्वराजाय शार्ङ्गमुक्तान्सुवाससः ||२||

ततो नादृश्यत तदा सौभं कुरुकुलोद्वह |

अन्तर्हितं माययाभूत्ततोऽहं विस्मितोऽभवम् ||३||

अथ दानवसङ्घास्ते विकृताननमूर्धजाः |

उदक्रोशन्महाराज विष्ठिते मयि भारत ||४||

ततोऽस्त्रं शब्दसाहं वै त्वरमाणो महाहवे |

अयोजयं तद्वधाय ततः शब्द उपारमत् ||५||

हतास्ते दानवाः सर्वे यैः स शब्द उदीरितः |

शरैरादित्यसङ्काशैर्ज्वलितैः शब्दसाधनैः ||६||

तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत् |

शब्दोऽपरो महाराज तत्रापि प्राहरं शरान् ||७||

एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत |

नादयामासुरसुरास्ते चापि निहता मया ||८||

ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत |

सौभं कामगमं वीर मोहयन्मम चक्षुषी ||९||

ततो लोकान्तकरणो दानवो वानराकृतिः |

शिलावर्षेण सहसा महता मां समावृणोत् ||१०||

सोऽहं पर्वतवर्षेण वध्यमानः समन्ततः |

वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम् ||११||

ततोऽहं पर्वतचितः सहयः सहसारथिः |

अप्रख्यातिमियां राजन्सध्वजः पर्वतैश्चितः ||१२||

ततो वृष्णिप्रवीरा ये ममासन्सैनिकास्तदा |

ते भयार्ता दिशः सर्वाः सहसा विप्रदुद्रुवुः ||१३||

ततो हाहाकृतं सर्वमभूत्किल विशां पते |

द्यौश्च भूमिश्च खं चैवादृश्यमाने तथा मयि ||१४||

ततो विषण्णमनसो मम राजन्सुहृज्जनाः |

रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः ||१५||

द्विषतां च प्रहर्षोऽभूदार्तिश्चाद्विषतामपि |

एवं विजितवान्वीर पश्चादश्रौषमच्युत ||१६||

ततोऽहमस्त्रं दयितं सर्वपाषाणभेदनम् |

वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातयम् ||१७||

ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः |

हया मम महाराज वेपमाना इवाभवन् ||१८||

मेघजालमिवाकाशे विदार्याभ्युदितं रविम् |

दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन्पुनः ||१९||

ततो मामब्रवीत्सूतः प्राञ्जलिः प्रणतो नृप |

साधु सम्पश्य वार्ष्णेय शाल्वं सौभपतिं स्थितम् ||२०||

अलं कृष्णावमन्यैनं साधु यत्नं समाचर |

मार्दवं सखितां चैव शाल्वादद्य व्यपाहर ||२१||

जहि शाल्वं महाबाहो मैनं जीवय केशव |

सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन् ||२२||

न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा |

योऽपि स्यात्पीठगः कश्चित्किं पुनः समरे स्थितः ||२३||

स त्वं पुरुषशार्दूल सर्वयत्नैरिमं प्रभो |

जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात्पुनः ||२४||

नैष मार्दवसाध्यो वै मतो नापि सखा तव |

येन त्वं योधितो वीर द्वारका चावमर्दिता ||२५||

एवमादि तु कौन्तेय श्रुत्वाहं सारथेर्वचः |

तत्त्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम् ||२६||

वधाय शाल्वराजस्य सौभस्य च निपातने |

दारुकं चाब्रुवं वीर मुहूर्तं स्थीयतामिति ||२७||

ततोऽप्रतिहतं दिव्यमभेद्यमतिवीर्यवत् |

आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम् ||२८||

यक्षाणां राक्षसानां च दानवानां च संयुगे |

राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत् ||२९||

क्षुरान्तममलं चक्रं कालान्तकयमोपमम् |

अभिमन्त्र्याहमतुलं द्विषतां च निबर्हणम् ||३०||

जहि सौभं स्ववीर्येण ये चात्र रिपवो मम |

इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा ||३१||

रूपं सुदर्शनस्यासीदाकाशे पततस्तदा |

द्वितीयस्येव सूर्यस्य युगान्ते परिविष्यतः ||३२||

तत्समासाद्य नगरं सौभं व्यपगतत्विषम् |

मध्येन पाटयामास क्रकचो दार्विवोच्छ्रितम् ||३३||

द्विधा कृतं ततः सौभं सुदर्शनबलाद्धतम् |

महेश्वरशरोद्धूतं पपात त्रिपुरं यथा ||३४||

तस्मिन्निपतिते सौभे चक्रमागात्करं मम |

पुनश्चोद्धूय वेगेन शाल्वायेत्यहमब्रुवम् ||३५||

ततः शाल्वं गदां गुर्वीमाविध्यन्तं महाहवे |

द्विधा चकार सहसा प्रजज्वाल च तेजसा ||३६||

तस्मिन्निपतिते वीरे दानवास्त्रस्तचेतसः |

हाहाभूता दिशो जग्मुरर्दिता मम सायकैः ||३७||

ततोऽहं समवस्थाप्य रथं सौभसमीपतः |

शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम् ||३८||

तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम् |

दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः सम्प्रदुद्रुवुः ||३९||

एवं निहत्य समरे शाल्वं सौभं निपात्य च |

आनर्तान्पुनरागम्य सुहृदां प्रीतिमावहम् ||४०||

एतस्मात्कारणाद्राजन्नागमं नागसाह्वयम् |

यद्यगां परवीरघ्न न हि जीवेत्सुयोधनः ||४१||

वैशम्पायन उवाच||

एवमुक्त्वा महाबाहुः कौरवं पुरुषोत्तमः |

आमन्त्र्य प्रययौ धीमान्पाण्डवान्मधुसूदनः ||४२||

अभिवाद्य महाबाहुर्धर्मराजं युधिष्ठिरम् |

राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः ||४३||

सुभद्रामभिमन्युं च रथमारोप्य काञ्चनम् |

आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः ||४४||

सैन्यसुग्रीवयुक्तेन रथेनादित्यवर्चसा |

द्वारकां प्रययौ कृष्णः समाश्वास्य युधिष्ठिरम् ||४५||

ततः प्रयाते दाशार्हे धृष्टद्युम्नोऽपि पार्षतः |

द्रौपदेयानुपादाय प्रययौ स्वपुरं तदा ||४६||

धृष्टकेतुः स्वसारं च समादायाथ चेदिराट् |

जगाम पाण्डवान्दृष्ट्वा रम्यां शुक्तिमतीं पुरीम् ||४७||

केकयाश्चाप्यनुज्ञाताः कौन्तेयेनामितौजसा |

आमन्त्र्य पाण्डवान्सर्वान्प्रययुस्तेऽपि भारत ||४८||

ब्राह्मणाश्च विशश्चैव तथा विषयवासिनः |

विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान् ||४९||

समवायः स राजेन्द्र सुमहाद्भुतदर्शनः |

आसीन्महात्मनां तेषां काम्यके भरतर्षभ ||५०||

युधिष्ठिरस्तु विप्रांस्ताननुमान्य महामनाः |

शशास पुरुषान्काले रथान्योजयतेति ह ||५१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

024-अध्यायः

वैशम्पायन उवाच||

तस्मिन्दशार्हाधिपतौ प्रयाते; युधिष्ठिरो भीमसेनार्जुनौ च |

यमौ च कृष्णा च पुरोहितश्च; रथान्महार्हान्परमाश्वयुक्तान् ||१||

आस्थाय वीराः सहिता वनाय; प्रतस्थिरे भूतपतिप्रकाशाः |

हिरण्यनिष्कान्वसनानि गाश्च; प्रदाय शिक्षाक्षरमन्त्रविद्भ्यः ||२||

प्रेष्याः पुरो विंशतिरात्तशस्त्रा; धनूंषि वर्माणि शरांश्च पीतान् |

मौर्वीश्च यन्त्राणि च सायकांश्च; सर्वे समादाय जघन्यमीयुः ||३||

ततस्तु वासांसि च राजपुत्र्या; धात्र्यश्च दास्यश्च विभूषणं च |

तदिन्द्रसेनस्त्वरितं प्रगृह्य; जघन्यमेवोपययौ रथेन ||४||

ततः कुरुश्रेष्ठमुपेत्य पौराः; प्रदक्षिणं चक्रुरदीनसत्त्वाः |

तं ब्राह्मणाश्चाभ्यवदन्प्रसन्ना; मुख्याश्च सर्वे कुरुजाङ्गलानाम् ||५||

स चापि तानभ्यवदत्प्रसन्नः; सहैव तैर्भ्रातृभिर्धर्मराजः |

तस्थौ च तत्राधिपतिर्महात्मा; दृष्ट्वा जनौघं कुरुजाङ्गलानाम् ||६||

पितेव पुत्रेषु स तेषु भावं; चक्रे कुरूणामृषभो महात्मा |

ते चापि तस्मिन्भरतप्रबर्हे; तदा बभूवुः पितरीव पुत्राः ||७||

ततः समासाद्य महाजनौघाः; कुरुप्रवीरं परिवार्य तस्थुः |

हा नाथ हा धर्म इति ब्रुवन्तो; ह्रिया च सर्वेऽश्रुमुखा बभूवुः ||८||

वरः कुरूणामधिपः प्रजानां; पितेव पुत्रानपहाय चास्मान् |

पौरानिमाञ्जानपदांश्च सर्वा; न्हित्वा प्रयातः क्व नु धर्मराजः ||९||

धिग्धार्तराष्ट्रं सुनृशंसबुद्धिं; ससौबलं पापमतिं च कर्णम् |

अनर्थमिच्छन्ति नरेन्द्र पापा; ये धर्मनित्यस्य सतस्तवोग्राः ||१०||

स्वयं निवेश्याप्रतिमं महात्मा; पुरं महद्देवपुरप्रकाशम् |

शतक्रतुप्रस्थममोघकर्मा; हित्वा प्रयातः क्व नु धर्मराजः ||११||

चकार यामप्रतिमां महात्मा; सभां मयो देवसभाप्रकाशाम् |

तां देवगुप्तामिव देवमायां; हित्वा प्रयातः क्व नु धर्मराजः ||१२||

तान्धर्मकामार्थविदुत्तमौजा; बीभत्सुरुच्चैः सहितानुवाच |

आदास्यते वासमिमं निरुष्य; वनेषु राजा द्विषतां यशांसि ||१३||

द्विजातिमुख्याः सहिताः पृथक्च; भवद्भिरासाद्य तपस्विनश्च |

प्रसाद्य धर्मार्थविदश्च वाच्या; यथार्थसिद्धिः परमा भवेन्नः ||१४||

इत्येवमुक्ते वचनेऽर्जुनेन; ते ब्राह्मणाः सर्ववर्णाश्च राजन् |

मुदाभ्यनन्दन्सहिताश्च चक्रुः; प्रदक्षिणं धर्मभृतां वरिष्ठम् ||१५||

आमन्त्र्य पार्थं च वृकोदरं च; धनञ्जयं याज्ञसेनीं यमौ च |

प्रतस्थिरे राष्ट्रमपेतहर्षा; युधिष्ठिरेणानुमता यथास्वम् ||१६||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

025-अध्यायः

वैशम्पायन उवाच||

ततस्तेषु प्रयातेषु कौन्तेयः सत्यसङ्गरः |

अभ्यभाषत धर्मात्मा भ्रातॄन्सर्वान्युधिष्ठिरः ||१||

द्वादशेमाः समास्माभिर्वस्तव्यं निर्जने वने |

समीक्षध्वं महारण्ये देशं बहुमृगद्विजम् ||२||

बहुपुष्पफलं रम्यं शिवं पुण्यजनोचितम् |

यत्रेमाः शरदः सर्वाः सुखं प्रतिवसेमहि ||३||

एवमुक्ते प्रत्युवाच धर्मराजं धनञ्जयः |

गुरुवन्मानवगुरुं मानयित्वा मनस्विनम् ||४||

अर्जुन उवाच||

भवानेव महर्षीणां वृद्धानां पर्युपासिता |

अज्ञातं मानुषे लोके भवतो नास्ति किञ्चन ||५||

त्वया ह्युपासिता नित्यं ब्राह्मणा भरतर्षभ |

द्वैपायनप्रभृतयो नारदश्च महातपाः ||६||

यः सर्वलोकद्वाराणि नित्यं सञ्चरते वशी |

देवलोकाद्ब्रह्मलोकं गन्धर्वाप्सरसामपि ||७||

सर्वा गतीर्विजानासि ब्राह्मणानां न संशयः |

प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव ||८||

त्वमेव राजञ्जानासि श्रेयःकारणमेव च |

यत्रेच्छसि महाराज निवासं तत्र कुर्महे ||९||

इदं द्वैतवनं नाम सरः पुण्यजनोचितम् |

बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम् ||१०||

अत्रेमा द्वादश समा विहरेमेति रोचये |

यदि तेऽनुमतं राजन्किं वान्यन्मन्यते भवान् ||११||

युधिष्ठिर उवाच||

ममाप्येतन्मतं पार्थ त्वया यत्समुदाहृतम् |

गच्छाम पुण्यं विख्यातं महद्द्वैतवनं सरः ||१२||

वैशम्पायन उवाच||

ततस्ते प्रययुः सर्वे पाण्डवा धर्मचारिणः |

ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः ||१३||

ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः |

स्वाध्यायिनो भिक्षवश्च सजपा वनवासिनः ||१४||

बहवो ब्राह्मणास्तत्र परिवव्रुर्युधिष्ठिरम् |

तपस्विनः सत्यशीलाः शतशः संशितव्रताः ||१५||

ते यात्वा पाण्डवास्तत्र बहुभिर्ब्राह्मणैः सह |

पुण्यं द्वैतवनं रम्यं विविशुर्भरतर्षभाः ||१६||

तच्छालतालाम्रमधूकनीप; कदम्बसर्जार्जुनकर्णिकारैः |

तपात्यये पुष्पधरैरुपेतं; महावनं राष्ट्रपतिर्ददर्श ||१७||

महाद्रुमाणां शिखरेषु तस्थु; र्मनोरमां वाचमुदीरयन्तः |

मयूरदात्यूहचकोरसङ्घा; स्तस्मिन्वने काननकोकिलाश्च ||१८||

करेणुयूथैः सह यूथपानां; मदोत्कटानामचलप्रभाणाम् |

महान्ति यूथानि महाद्विपानां; तस्मिन्वने राष्ट्रपतिर्ददर्श ||१९||

मनोरमां भोगवतीमुपेत्य; धृतात्मनां चीरजटाधराणाम् |

तस्मिन्वने धर्मभृतां निवासे; ददर्श सिद्धर्षिगणाननेकान् ||२०||

ततः स यानादवरुह्य राजा; सभ्रातृकः सजनः काननं तत् |

विवेश धर्मात्मवतां वरिष्ठ; स्त्रिविष्टपं शक्र इवामितौजाः ||२१||

तं सत्यसन्धं सहिताभिपेतु; र्दिदृक्षवश्चारणसिद्धसङ्घाः |

वनौकसश्चापि नरेन्द्रसिंहं; मनस्विनं सम्परिवार्य तस्थुः ||२२||

स तत्र सिद्धानभिवाद्य सर्वा; न्प्रत्यर्चितो राजवद्देववच्च |

विवेश सर्वैः सहितो द्विजाग्र्यैः; कृताञ्जलिर्धर्मभृतां वरिष्ठः ||२३||

स पुण्यशीलः पितृवन्महात्मा; तपस्विभिर्धर्मपरैरुपेत्य |

प्रत्यर्चितः पुष्पधरस्य मूले; महाद्रुमस्योपविवेश राजा ||२४||

भीमश्च कृष्णा च धनञ्जयश्च; यमौ च ते चानुचरा नरेन्द्रम् |

विमुच्य वाहानवरुह्य सर्वे; तत्रोपतस्थुर्भरतप्रबर्हाः ||२५||

लतावतानावनतः स पाण्डवै; र्महाद्रुमः पञ्चभिरुग्रधन्विभिः |

बभौ निवासोपगतैर्महात्मभि; र्महागिरिर्वारणयूथपैरिव ||२६||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

026-अध्यायः

वैशम्पायन उवाच||

तत्काननं प्राप्य नरेन्द्रपुत्राः; सुखोचिता वासमुपेत्य कृच्छ्रम् |

विजह्रुरिन्द्रप्रतिमाः शिवेषु; सरस्वतीशालवनेषु तेषु ||१||

यतींश्च सर्वान्स मुनींश्च राजा; तस्मिन्वने मूलफलैरुदग्रैः |

द्विजातिमुख्यानृषभः कुरूणां; सन्तर्पयामास महानुभावः ||२||

इष्टीश्च पित्र्याणि तथाग्रियाणि; महावने वसतां पाण्डवानाम् |

पुरोहितः सर्वसमृद्धतेजा; श्चकार धौम्यः पितृवत्कुरूणाम् ||३||

अपेत्य राष्ट्राद्वसतां तु तेषा; मृषिः पुराणोऽतिथिराजगाम |

तमाश्रमं तीव्रसमृद्धतेजा; मार्कण्डेयः श्रीमतां पाण्डवानाम् ||४||

स सर्वविद्द्रौपदीं प्रेक्ष्य कृष्णां; युधिष्ठिरं भीमसेनार्जुनौ च |

संस्मृत्य रामं मनसा महात्मा; तपस्विमध्येऽस्मयतामितौजाः ||५||

तं धर्मराजो विमना इवाब्रवी; त्सर्वे ह्रिया सन्ति तपस्विनोऽमी |

भवानिदं किं स्मयतीव हृष्ट; स्तपस्विनां पश्यतां मामुदीक्ष्य ||६||

मार्कण्डेय उवाच||

न तात हृष्यामि न च स्मयामि; प्रहर्षजो मां भजते न दर्पः |

तवापदं त्वद्य समीक्ष्य रामं; सत्यव्रतं दाशरथिं स्मरामि ||७||

स चापि राजा सह लक्ष्मणेन; वने निवासं पितुरेव शासनात् |

धन्वी चरन्पार्थ पुरा मयैव; दृष्टो गिरेरृष्यमूकस्य सानौ ||८||

सहस्रनेत्रप्रतिमो महात्मा; मयस्य जेत नमुचेश्च हन्ता |

पितुर्निदेशादनघः स्वधर्मं; वने वासं दाशरथिश्चकार ||९||

स चापि शक्रस्य समप्रभावो; महानुभावः समरेष्वजेयः |

विहाय भोगानचरद्वनेषु; नेशे बलस्येति चरेदधर्मम् ||१०||

नृपाश्च नाभागभगीरथादयो; महीमिमां सागरान्तां विजित्य |

सत्येन तेऽप्यजयंस्तात लोका; न्नेशे बलस्येति चरेदधर्मम् ||११||

अलर्कमाहुर्नरवर्य सन्तं; सत्यव्रतं काशिकरूषराजम् |

विहाय राष्ट्राणि वसूनि चैव; नेशे बलस्येति चरेदधर्मम् ||१२||

धात्रा विधिर्यो विहितः पुराण; स्तं पूजयन्तो नरवर्य सन्तः |

सप्तर्षयः पार्थ दिवि प्रभान्ति; नेशे बलस्येति चरेदधर्मम् ||१३||

महाबलान्पर्वतकूटमात्रा; न्विषाणिनः पश्य गजान्नरेन्द्र |

स्थितान्निदेशे नरवर्य धातु; र्नेशे बलस्येति चरेदधर्मम् ||१४||

सर्वाणि भूतानि नरेन्द्र पश्य; यथा यथावद्विहितं विधात्रा |

स्वयोनितस्तत्कुरुते प्रभावा; न्नेशे बलस्येति चरेदधर्मम् ||१५||

सत्येन धर्मेण यथार्हवृत्त्या; ह्रिया तथा सर्वभूतान्यतीत्य |

यशश्च तेजश्च तवापि दीप्तं; विभावसोर्भास्करस्येव पार्थ ||१६||

यथाप्रतिज्ञं च महानुभाव; कृच्छ्रं वने वासमिमं निरुष्य |

ततः श्रियं तेजसा स्वेन दीप्ता; मादास्यसे पार्थिव कौरवेभ्यः ||१७||

वैशम्पायन उवाच||

तमेवमुक्त्वा वचनं महर्षि; स्तपस्विमध्ये सहितं सुहृद्भिः |

आमन्त्र्य धौम्यं सहितांश्च पार्थां; स्ततः प्रतस्थे दिशमुत्तरां सः ||१८||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

027-अध्यायः

वैशम्पायन उवाच||

वसत्स्वथ द्वैतवने पाण्डवेषु महात्मसु |

अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत ||१||

ईर्यमाणेन सततं ब्रह्मघोषेण सर्वतः |

ब्रह्मलोकसमं पुण्यमासीद्द्वैतवनं सरः ||२||

यजुषामृचां च साम्नां च गद्यानां चैव सर्वशः |

आसीदुच्चार्यमाणानां निस्वनो हृदयङ्गमः ||३||

ज्याघोषः पाण्डवेयानां ब्रह्मघोषश्च धीमताम् |

संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत ||४||

अथाब्रवीद्बको दाल्भ्यो धर्मराजं युधिष्ठिरम् |

सन्ध्यां कौन्तेयमासीनमृषिभिः परिवारितम् ||५||

पश्य द्वैतवने पार्थ ब्राह्मणानां तपस्विनाम् |

होमवेलां कुरुश्रेष्ठ सम्प्रज्वलितपावकाम् ||६||

चरन्ति धर्मं पुण्येऽस्मिंस्त्वया गुप्ता धृतव्रताः |

भृगवोऽङ्गिरसश्चैव वासिष्ठाः काश्यपैः सह ||७||

आगस्त्याश्च महाभागा आत्रेयाश्चोत्तमव्रताः |

सर्वस्य जगतः श्रेष्ठा ब्राह्मणाः सङ्गतास्त्वया ||८||

इदं तु वचनं पार्थ शृण्वेकाग्रमना मम |

भ्रातृभिः सह कौन्तेय यत्त्वां वक्ष्यामि कौरव ||९||

ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह |

उदीर्णौ दहतः शत्रून्वनानीवाग्निमारुतौ ||१०||

नाब्राह्मणस्तात चिरं बुभूषे; दिच्छन्निमं लोकममुं च जेतुम् |

विनीतधर्मार्थमपेतमोहं; लब्ध्वा द्विजं नुदति नृपः सपत्नान् ||११||

चरन्नैःश्रेयसं धर्मं प्रजापालनकारितम् |

नाध्यगच्छद्बलिर्लोके तीर्थमन्यत्र वै द्विजात् ||१२||

अनूनमासीदसुरस्य कामै; र्वैरोचनेः श्रीरपि चाक्षयासीत् |

लब्ध्वा महीं ब्राह्मणसम्प्रयोगा; त्तेष्वाचरन्दुष्टमतो व्यनश्यत् ||१३||

नाब्राह्मणं भूमिरियं सभूति; र्वर्णं द्वितीयं भजते चिराय |

समुद्रनेमिर्नमते तु तस्मै; यं ब्राह्मणः शास्ति नयैर्विनीतः ||१४||

कुञ्जरस्येव सङ्ग्रामेऽपरिगृह्याङ्कुशग्रहम् |

ब्राह्मणैर्विप्रहीणस्य क्षत्रस्य क्षीयते बलम् ||१५||

ब्रह्मण्यनुपमा दृष्टिः क्षात्रमप्रतिमं बलम् |

तौ यदा चरतः सार्धमथ लोकः प्रसीदति ||१६||

यथा हि सुमहानग्निः कक्षं दहति सानिलः |

तथा दहति राजन्यो ब्राह्मणेन समं रिपून् ||१७||

ब्राह्मणेभ्योऽथ मेधावी बुद्धिपर्येषणं चरेत् |

अलब्धस्य च लाभाय लब्धस्य च विवृद्धये ||१८||

अलब्धलाभाय च लब्धवृद्धये; यथार्हतीर्थप्रतिपादनाय |

यशस्विनं वेदविदं विपश्चितं; बहुश्रुतं ब्राह्मणमेव वासय ||१९||

ब्राह्मणेषूत्तमा वृत्तिस्तव नित्यं युधिष्ठिर |

तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः ||२०||

ततस्ते ब्राह्मणाः सर्वे बकं दाल्भ्यमपूजयन् |

युधिष्ठिरे स्तूयमाने भूयः सुमनसोऽभवन् ||२१||

द्वैपायनो नारदश्च जामदग्न्यः पृथुश्रवाः |

इन्द्रद्युम्नो भालुकिश्च कृतचेताः सहस्रपात् ||२२||

कर्णश्रवाश्च मुञ्जश्च लवणाश्वश्च काश्यपः |

हारीतः स्थूणकर्णश्च अग्निवेश्योऽथ शौनकः ||२३||

ऋतवाक्च सुवाक्चैव बृहदश्व ऋतावसुः |

ऊर्ध्वरेता वृषामित्रः सुहोत्रो होत्रवाहनः ||२४||

एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः |

अजातशत्रुमानर्चुः पुरंदरमिवर्षयः ||२५||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

028-अध्यायः

वैशम्पायन उवाच||

ततो वनगताः पार्थाः सायाह्ने सह कृष्णया |

उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः ||१||

प्रिया च दर्शनीया च पण्डिता च पतिव्रता |

ततः कृष्णा धर्मराजमिदं वचनमब्रवीत् ||२||

न नूनं तस्य पापस्य दुःखमस्मासु किञ्चन |

विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः ||३||

यस्त्वां राजन्मया सार्धमजिनैः प्रतिवासितम् |

भ्रातृभिश्च तथा सर्वैर्नाभ्यभाषत किञ्चन ||४||

वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः ||४||

आयसं हृदयं नूनं तस्य दुष्कृतकर्मणः |

यस्त्वां धर्मपरं श्रेष्ठं रूक्षाण्यश्रावयत्तदा ||५||

सुखोचितमदुःखार्हं दुरात्मा ससुहृद्गणः |

ईदृशं दुःखमानीय मोदते पापपूरुषः ||६||

चतुर्णामेव पापानामश्रु वै नापतत्तदा |

त्वयि भारत निष्क्रान्ते वनायाजिनवाससि ||७||

दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः |

दुर्भ्रातुस्तस्य चोग्रस्य तथा दुःशासनस्य च ||८||

इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम |

दुःखेनाभिपरीतानां नेत्रेभ्यः प्रापतज्जलम् ||९||

इदं च शयनं दृष्ट्वा यच्चासीत्ते पुरातनम् |

शोचामि त्वां महाराज दुःखानर्हं सुखोचितम् ||१०||

दान्तं यच्च सभामध्ये आसनं रत्नभूषितम् |

दृष्ट्वा कुशबृसीं चेमां शोको मां रुन्धयत्ययम् ||११||

यदपश्यं सभायां त्वां राजभिः परिवारितम् |

तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे ||१२||

या त्वाहं चन्दनादिग्धमपश्यं सूर्यवर्चसम् |

सा त्वा पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत ||१३||

या वै त्वा कौशिकैर्वस्त्रैः शुभ्रैर्बहुधनैः पुरा |

दृष्टवत्यस्मि राजेन्द्र सा त्वां पश्यामि चीरिणम् ||१४||

यच्च तद्रुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशः |

ह्रियते ते गृहादन्नं संस्कृतं सार्वकामिकम् ||१५||

यतीनामगृहाणां ते तथैव गृहमेधिनाम् |

दीयते भोजनं राजन्नतीव गुणवत्प्रभो ||१६||

तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे ||१६||

यांस्ते भ्रातॄन्महाराज युवानो मृष्टकुण्डलाः |

अभोजयन्त मृष्टान्नैः सूदाः परमसंस्कृतैः ||१७||

सर्वांस्तानद्य पश्यामि वने वन्येन जीवतः |

अदुःखार्हान्मनुष्येन्द्र नोपशाम्यति मे मनः ||१८||

भीमसेनमिमं चापि दुःखितं वनवासिनम् |

ध्यायन्तं किं न मन्युस्ते प्राप्ते काले विवर्धते ||१९||

भीमसेनं हि कर्माणि स्वयं कुर्वाणमच्युत |

सुखार्हं दुःखितं दृष्ट्वा कस्मान्मन्युर्न वर्धते ||२०||

सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा |

तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ||२१||

कुरूनपि हि यः सर्वान्हन्तुमुत्सहते प्रभुः |

त्वत्प्रसादं प्रतीक्षंस्तु सहतेऽयं वृकोदरः ||२२||

योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना |

शरातिसर्गे शीघ्रत्वात्कालान्तकयमोपमः ||२३||

यस्य शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः |

यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे ||२४||

तमिमं पुरुषव्याघ्रं पूजितं देवदानवैः |

ध्यायन्तमर्जुनं दृष्ट्वा कस्मान्मन्युर्न वर्धते ||२५||

दृष्ट्वा वनगतं पार्थमदुःखार्हं सुखोचितम् |

न च ते वर्धते मन्युस्तेन मुह्यामि भारत ||२६||

यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोऽजयत् |

तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ||२७||

यो यानैरद्भुताकारैर्हयैर्नागैश्च संवृतः |

प्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परन्तपः ||२८||

क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः |

तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ||२९||

श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणे |

नकुलं ते वने दृष्ट्वा कस्मान्मन्युर्न वर्धते ||३०||

दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर |

सहदेवं वने दृष्ट्वा कस्मान्मन्युर्न वर्धते ||३१||

द्रुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनः |

मां ते वनगतां दृष्ट्वा कस्मान्मन्युर्न वर्धते ||३२||

नूनं च तव नैवास्ति मन्युर्भरतसत्तम |

यत्ते भ्रातॄंश्च मां चैव दृष्ट्वा न व्यथते मनः ||३३||

न निर्मन्युः क्षत्रियोऽस्ति लोके निर्वचनं स्मृतम् |

तदद्य त्वयि पश्यामि क्षत्रिये विपरीतवत् ||३४||

यो न दर्शयते तेजः क्षत्रियः काल आगते |

सर्वभूतानि तं पार्थ सदा परिभवन्त्युत ||३५||

तत्त्वया न क्षमा कार्या शत्रून्प्रति कथञ्चन |

तेजसैव हि ते शक्या निहन्तुं नात्र संशयः ||३६||

तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति |

अप्रियः सर्वभूतानां सोऽमुत्रेह च नश्यति ||३७||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

029-अध्यायः

द्रौपद्युवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

प्रह्लादस्य च संवादं बलेर्वैरोचनस्य च ||१||

असुरेन्द्रं महाप्राज्ञं धर्माणामागतागमम् |

बलिः पप्रच्छ दैत्येन्द्रं प्रह्लादं पितरं पितुः ||२||

क्षमा स्विच्छ्रेयसी तात उताहो तेज इत्युत |

एतन्मे संशयं तात यथावद्ब्रूहि पृच्छते ||३||

श्रेयो यदत्र धर्मज्ञ ब्रूहि मे तदसंशयम् |

करिष्यामि हि तत्सर्वं यथावदनुशासनम् ||४||

तस्मै प्रोवाच तत्सर्वमेवं पृष्टः पितामहः |

सर्वनिश्चयवित्प्राज्ञः संशयं परिपृच्छते ||५||

प्रह्लाद उवाच||

न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा |

इति तात विजानीहि द्वयमेतदसंशयम् ||६||

यो नित्यं क्षमते तात बहून्दोषान्स विन्दति |

भृत्याः परिभवन्त्येनमुदासीनास्तथैव च ||७||

सर्वभूतानि चाप्यस्य न नमन्ते कदाचन |

तस्मान्नित्यं क्षमा तात पण्डितैरपवादिता ||८||

अवज्ञाय हि तं भृत्या भजन्ते बहुदोषताम् |

आदातुं चास्य वित्तानि प्रार्थयन्तेऽल्पचेतसः ||९||

यानं वस्त्राण्यलङ्काराञ्शयनान्यासनानि च |

भोजनान्यथ पानानि सर्वोपकरणानि च ||१०||

आददीरन्नधिकृता यथाकाममचेतसः |

प्रदिष्टानि च देयानि न दद्युर्भर्तृशासनात् ||११||

न चैनं भर्तृपूजाभिः पूजयन्ति कदाचन |

अवज्ञानं हि लोकेऽस्मिन्मरणादपि गर्हितम् ||१२||

क्षमिणं तादृशं तात ब्रुवन्ति कटुकान्यपि |

प्रेष्याः पुत्राश्च भृत्याश्च तथोदासीनवृत्तयः ||१३||

अप्यस्य दारानिच्छन्ति परिभूय क्षमावतः |

दाराश्चास्य प्रवर्तन्ते यथाकाममचेतसः ||१४||

तथा च नित्यमुदिता यदि स्वल्पमपीश्वरात् |

दण्डमर्हन्ति दुष्यन्ति दुष्टाश्चाप्यपकुर्वते ||१५||

एते चान्ये च बहवो नित्यं दोषाः क्षमावताम् |

अथ वैरोचने दोषानिमान्विद्ध्यक्षमावताम् ||१६||

अस्थाने यदि वा स्थाने सततं रजसावृतः |

क्रुद्धो दण्डान्प्रणयति विविधान्स्वेन तेजसा ||१७||

मित्रैः सह विरोधं च प्राप्नुते तेजसावृतः |

प्राप्नोति द्वेष्यतां चैव लोकात्स्वजनतस्तथा ||१८||

सोऽवमानादर्थहानिमुपालम्भमनादरम् |

सन्तापद्वेषलोभांश्च शत्रूंश्च लभते नरः ||१९||

क्रोधाद्दण्डान्मनुष्येषु विविधान्पुरुषो नयन् |

भ्रश्यते शीघ्रमैश्वर्यात्प्राणेभ्यः स्वजनादपि ||२०||

योऽपकर्तॄंश्च कर्तॄंश्च तेजसैवोपगच्छति |

तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ||२१||

यस्मादुद्विजते लोकः कथं तस्य भवो भवेत् |

अन्तरं ह्यस्य दृष्ट्वैव लोको विकुरुते ध्रुवम् ||२२||

तस्मान्नात्युत्सृजेत्तेजो न च नित्यं मृदुर्भवेत् ||२२||

काले मृदुर्यो भवति काले भवति दारुणः |

स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च ||२३||

क्षमाकालांस्तु वक्ष्यामि शृणु मे विस्तरेण तान् |

ये ते नित्यमसन्त्याज्या यथा प्राहुर्मनीषिणः ||२४||

पूर्वोपकारी यस्तु स्यादपराधेऽगरीयसि |

उपकारेण तत्तस्य क्षन्तव्यमपराधिनः ||२५||

अबुद्धिमाश्रितानां च क्षन्तव्यमपराधिनाम् |

न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै ||२६||

अथ चेद्बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम् |

पापान्स्वल्पेऽपि तान्हन्यादपराधे तथानृजून् ||२७||

सर्वस्यैकोऽपराधस्ते क्षन्तव्यः प्राणिनो भवेत् |

द्वितीये सति वध्यस्तु स्वल्पेऽप्यपकृते भवेत् ||२८||

अजानता भवेत्कश्चिदपराधः कृतो यदि |

क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया ||२९||

मृदुना मार्दवं हन्ति मृदुना हन्ति दारुणम् |

नासाध्यं मृदुना किञ्चित्तस्मात्तीक्ष्णतरो मृदुः ||३०||

देशकालौ तु सम्प्रेक्ष्य बलाबलमथात्मनः |

नादेशकाले किञ्चित्स्याद्देशः कालः प्रतीक्ष्यते ||३१||

तथा लोकभयाच्चैव क्षन्तव्यमपराधिनः ||३१||

एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः |

अतोऽन्यथानुवर्तत्सु तेजसः काल उच्यते ||३२||

द्रौपद्युवाच||

तदहं तेजसः कालं तव मन्ये नराधिप |

धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु ||३३||

न हि कश्चित्क्षमाकालो विद्यतेऽद्य कुरून्प्रति |

तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि ||३४||

मृदुर्भवत्यवज्ञातस्तीक्ष्णादुद्विजते जनः |

काले प्राप्ते द्वयं ह्येतद्यो वेद स महीपतिः ||३५||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

030-अध्यायः

युधिष्ठिर उवाच||

क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः |

इति विद्धि महाप्राज्ञे क्रोधमूलौ भवाभवौ ||१||

यो हि संहरते क्रोधं भावस्तस्य सुशोभने |

यः पुनः पुरुषः क्रोधं नित्यं न सहते शुभे ||२||

तस्याभावाय भवति क्रोधः परमदारुणः ||२||

क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते |

तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम् ||३||

क्रुद्धः पापं नरः कुर्यात्क्रुद्धो हन्याद्गुरूनपि |

क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते ||४||

वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित् |

नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा ||५||

हिंस्यात्क्रोधादवध्यांश्च वध्यान्सम्पूजयेदपि |

आत्मानमपि च क्रुद्धः प्रेषयेद्यमसादनम् ||६||

एतान्दोषान्प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः |

इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम् ||७||

तं क्रोधं वर्जितं धीरैः कथमस्मद्विधश्चरेत् |

एतद्द्रौपदि सन्धाय न मे मन्युः प्रवर्धते ||८||

आत्मानं च परं चैव त्रायते महतो भयात् |

क्रुध्यन्तमप्रतिक्रुध्यन्द्वयोरेष चिकित्सकः ||९||

मूढो यदि क्लिश्यमानः क्रुध्यतेऽशक्तिमान्नरः |

बलीयसां मनुष्याणां त्यजत्यात्मानमन्ततः ||१०||

तस्यात्मानं सन्त्यजतो लोका नश्यन्त्यनात्मनः |

तस्माद्द्रौपद्यशक्तस्य मन्योर्नियमनं स्मृतम् ||११||

विद्वांस्तथैव यः शक्तः क्लिश्यमानो न कुप्यति |

स नाशयित्वा क्लेष्टारं परलोके च नन्दति ||१२||

तस्माद्बलवता चैव दुर्बलेन च नित्यदा |

क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता ||१३||

मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः |

क्षमावतो जयो नित्यं साधोरिह सतां मतम् ||१४||

सत्यं चानृततः श्रेयो नृशंसाच्चानृशंसता |

तमेवं बहुदोषं तु क्रोधं साधुविवर्जितम् ||१५||

मादृशः प्रसृजेत्कस्मात्सुयोधनवधादपि ||१५||

तेजस्वीति यमाहुर्वै पण्डिता दीर्घदर्शिनः |

न क्रोधोऽभ्यन्तरस्तस्य भवतीति विनिश्चितम् ||१६||

यस्तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते |

तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वदर्शिनः ||१७||

क्रुद्धो हि कार्यं सुश्रोणि न यथावत्प्रपश्यति |

न कार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति ||१८||

हन्त्यवध्यानपि क्रुद्धो गुरून्रूक्षैस्तुदत्यपि |

तस्मात्तेजसि कर्तव्ये क्रोधो दूरात्प्रतिष्ठितः ||१९||

दाक्ष्यं ह्यमर्षः शौर्यं च शीघ्रत्वमिति तेजसः |

गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा ||२०||

क्रोधं त्यक्त्वा तु पुरुषः सम्यक्तेजोऽभिपद्यते |

कालयुक्तं महाप्राज्ञे क्रुद्धैस्तेजः सुदुःसहम् ||२१||

क्रोधस्त्वपण्डितैः शश्वत्तेज इत्यभिधीयते |

रजस्तल्लोकनाशाय विहितं मानुषान्प्रति ||२२||

तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषः सम्यगाचरन् |

श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम् ||२३||

यदि सर्वमबुद्धीनामतिक्रान्तममेधसाम् |

अतिक्रमो मद्विधस्य कथं स्वित्स्यादनिन्दिते ||२४||

यदि न स्युर्मनुष्येषु क्षमिणः पृथिवीसमाः |

न स्यात्सन्धिर्मनुष्याणां क्रोधमूलो हि विग्रहः ||२५||

अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणा हतः |

एवं विनाशो भूतानामधर्मः प्रथितो भवेत् ||२६||

आक्रुष्टः पुरुषः सर्वः प्रत्याक्रोशेदनन्तरम् |

प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः ||२७||

हन्युर्हि पितरः पुत्रान्पुत्राश्चापि तथा पितॄन् |

हन्युश्च पतयो भार्याः पतीन्भार्यास्तथैव च ||२८||

एवं सङ्कुपिते लोके जन्म कृष्णे न विद्यते |

प्रजानां सन्धिमूलं हि जन्म विद्धि शुभानने ||२९||

ताः क्षीयेरन्प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशे |

तस्मान्मन्युर्विनाशाय प्रजानामभवाय च ||३०||

यस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः |

तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते ||३१||

क्षन्तव्यं पुरुषेणेह सर्वास्वापत्सु शोभने |

क्षमा भवो हि भूतानां जन्म चैव प्रकीर्तितम् ||३२||

आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बलीयसा |

यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः ||३३||

प्रभाववानपि नरस्तस्य लोकाः सनातनाः |

क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह च नश्यति ||३४||

अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् |

गीताः क्षमावता कृष्णे काश्यपेन महात्मना ||३५||

क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् |

यस्तामेवं विजानाति स सर्वं क्षन्तुमर्हति ||३६||

क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च |

क्षमा तपः क्षमा शौचं क्षमया चोद्धृतं जगत् ||३७||

अति ब्रह्मविदां लोकानति चापि तपस्विनाम् |

अति यज्ञविदां चैव क्षमिणः प्राप्नुवन्ति तान् ||३८||

क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् |

क्षमा सत्यं सत्यवतां क्षमा दानं क्षमा यशः ||३९||

तां क्षमामीदृशीं कृष्णे कथमस्मद्विधस्त्यजेत् |

यस्यां ब्रह्म च सत्यं च यज्ञा लोकाश्च विष्ठिताः ||४०||

भुज्यन्ते यज्वनां लोकाः क्षमिणामपरे तथा ||४०||

क्षन्तव्यमेव सततं पुरुषेण विजानता |

यदा हि क्षमते सर्वं ब्रह्म सम्पद्यते तदा ||४१||

क्षमावतामयं लोकः परश्चैव क्षमावताम् |

इह संमानमृच्छन्ति परत्र च शुभां गतिम् ||४२||

येषां मन्युर्मनुष्याणां क्षमया निहतः सदा |

तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता ||४३||

इति गीताः काश्यपेन गाथा नित्यं क्षमावताम् |

श्रुत्वा गाथाः क्षमायास्त्वं तुष्य द्रौपदि मा क्रुधः ||४४||

पितामहः शान्तनवः शमं सम्पूजयिष्यति |

आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः ||४५||

कृपश्च सञ्जयश्चैव शममेव वदिष्यतः ||४५||

सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च |

पितामहश्च नो व्यासः शमं वदति नित्यशः ||४६||

एतैर्हि राजा नियतं चोद्यमानः शमं प्रति |

राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति ||४७||

कालोऽयं दारुणः प्राप्तो भरतानामभूतये |

निश्चितं मे सदैवैतत्पुरस्तादपि भामिनि ||४८||

सुयोधनो नार्हतीति क्षमामेवं न विन्दति |

अर्हस्तस्याहमित्येव तस्मान्मां विन्दते क्षमा ||४९||

एतदात्मवतां वृत्तमेष धर्मः सनातनः |

क्षमा चैवानृशंस्यं च तत्कर्तास्म्यहमञ्जसा ||५०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

031-अध्यायः

द्रौपद्युवाच||

नमो धात्रे विधात्रे च यौ मोहं चक्रतुस्तव |

पितृपैतामहे वृत्ते वोढव्ये तेऽन्यथा मतिः ||१||

नेह धर्मानृशंस्याभ्यां न क्षान्त्या नार्जवेन च |

पुरुषः श्रियमाप्नोति न घृणित्वेन कर्हिचित् ||२||

त्वां चेद्व्यसनमभ्यागादिदं भारत दुःसहम् |

यत्त्वं नार्हसि नापीमे भ्रातरस्ते महौजसः ||३||

न हि तेऽध्यगमज्जातु तदानीं नाद्य भारत |

धर्मात्प्रियतरं किञ्चिदपि चेज्जीवितादिह ||४||

धर्मार्थमेव ते राज्यं धर्मार्थं जीवितं च ते |

ब्राह्मणा गुरवश्चैव जानन्त्यपि च देवताः ||५||

भीमसेनार्जुनौ चैव माद्रेयौ च मया सह |

त्यजेस्त्वमिति मे बुद्धिर्न तु धर्मं परित्यजेः ||६||

राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः |

इति मे श्रुतमार्याणां त्वां तु मन्ये न रक्षति ||७||

अनन्या हि नरव्याघ्र नित्यदा धर्ममेव ते |

बुद्धिः सततमन्वेति छायेव पुरुषं निजा ||८||

नावमंस्था हि सदृशान्नावराञ्श्रेयसः कुतः |

अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गमवर्धत ||९||

स्वाहाकारैः स्वधाभिश्च पूजाभिरपि च द्विजान् |

दैवतानि पितॄंश्चैव सततं पार्थ सेवसे ||१०||

ब्राह्मणाः सर्वकामैस्ते सततं पार्थ तर्पिताः |

यतयो मोक्षिणश्चैव गृहस्थाश्चैव भारत ||११||

आरण्यकेभ्यो लौहानि भाजनानि प्रयच्छसि |

नादेयं ब्राह्मणेभ्यस्ते गृहे किञ्चन विद्यते ||१२||

यदिदं वैश्वदेवान्ते सायम्प्रातः प्रदीयते |

तद्दत्त्वातिथिभृत्येभ्यो राजञ्शेषेण जीवसि ||१३||

इष्टयः पशुबन्धाश्च काम्यनैमित्तिकाश्च ये |

वर्तन्ते पाकयज्ञाश्च यज्ञकर्म च नित्यदा ||१४||

अस्मिन्नपि महारण्ये विजने दस्युसेविते |

राष्ट्रादपेत्य वसतो धार्मस्ते नावसीदति ||१५||

अश्वमेधो राजसूयः पुण्डरीकोऽथ गोसवः |

एतैरपि महायज्ञैरिष्टं ते भूरिदक्षिणैः ||१६||

राजन्परीतया बुद्ध्या विषमेऽक्षपराजये |

राज्यं वसून्यायुधानि भ्रातॄन्मां चासि निर्जितः ||१७||

ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः |

कथमक्षव्यसनजा बुद्धिरापतिता तव ||१८||

अतीव मोहमायाति मनश्च परिदूयते |

निशाम्य ते दुःखमिदमिमां चापदमीदृशीम् ||१९||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

ईश्वरस्य वशे लोकस्तिष्ठते नात्मनो यथा ||२०||

धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये |

दधाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ||२१||

यथा दारुमयी योषा नरवीर समाहिता |

ईरयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः ||२२||

आकाश इव भूतानि व्याप्य सर्वाणि भारत |

ईश्वरो विदधातीह कल्याणं यच्च पापकम् ||२३||

शकुनिस्तन्तुबद्धो वा नियतोऽयमनीश्वरः |

ईश्वरस्य वशे तिष्ठन्नान्येषां नात्मनः प्रभुः ||२४||

मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः |

धातुरादेशमन्वेति तन्मयो हि तदर्पणः ||२५||

नात्माधीनो मनुष्योऽयं कालं भवति कञ्चन |

स्रोतसो मध्यमापन्नः कूलाद्वृक्ष इव च्युतः ||२६||

अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः |

ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव च ||२७||

यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः |

धातुरेवं वशं यान्ति सर्वभूतानि भारत ||२८||

आर्यकर्मणि युञ्जानः पापे वा पुनरीश्वरः |

व्याप्य भूतानि चरते न चायमिति लक्ष्यते ||२९||

हेतुमात्रमिदं धातुः शरीरं क्षेत्रसञ्ज्ञितम् |

येन कारयते कर्म शुभाशुभफलं विभुः ||३०||

पश्य मायाप्रभावोऽयमीश्वरेण यथा कृतः |

यो हन्ति भूतैर्भूतानि मोहयित्वात्ममायया ||३१||

अन्यथा परिदृष्टानि मुनिभिर्वेददर्शिभिः |

अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ||३२||

अन्यथैव हि मन्यन्ते पुरुषास्तानि तानि च |

अन्यथैव प्रभुस्तानि करोति विकरोति च ||३३||

यथा काष्ठेन वा काष्ठमश्मानं चाश्मना पुनः |

अयसा चाप्ययश्छिन्द्यान्निर्विचेष्टमचेतनम् ||३४||

एवं स भगवान्देवः स्वयम्भूः प्रपितामहः |

हिनस्ति भूतैर्भूतानि छद्म कृत्वा युधिष्ठिर ||३५||

सम्प्रयोज्य वियोज्यायं कामकारकरः प्रभुः |

क्रीडते भगवन्भूतैर्बालः क्रीडनकैरिव ||३६||

न मातृपितृवद्राजन्धाता भूतेषु वर्तते |

रोषादिव प्रवृत्तोऽयं यथायमितरो जनः ||३७||

आर्याञ्शीलवतो दृष्ट्वा ह्रीमतो वृत्तिकर्शितान् |

अनार्यान्सुखिनश्चैव विह्वलामीव चिन्तया ||३८||

तवेमामापदं दृष्ट्वा समृद्धिं च सुयोधने |

धातारं गर्हये पार्थ विषमं योऽनुपश्यति ||३९||

आर्यशास्त्रातिगे क्रूरे लुब्धे धर्मापचायिनि |

धार्तराष्ट्रे श्रियं दत्त्वा धाता किं फलमश्नुते ||४०||

कर्म चेत्कृतमन्वेति कर्तारं नान्यमृच्छति |

कर्मणा तेन पापेन लिप्यते नूनमीश्वरः ||४१||

अथ कर्म कृतं पापं न चेत्कर्तारमृच्छति |

कारणं बलमेवेह जनाञ्शोचामि दुर्बलान् ||४२||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.