आरण्यकपर्वम् अध्यायः 276-299

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

276-अध्यायः

मार्कण्डेय उवाच||

एवमेतन्महाबाहो रामेणामिततेजसा |

प्राप्तं व्यसनमत्युग्रं वनवासकृतं पुरा ||१||

मा शुचः पुरुषव्याघ्र क्षत्रियोऽसि परन्तप |

बाहुवीर्याश्रये मार्गे वर्तसे दीप्तनिर्णये ||२||

न हि ते वृजिनं किञ्चिद्दृश्यते परमण्वपि |

अस्मिन्मार्गे विषीदेयुः सेन्द्रा अपि सुरासुराः ||३||

संहत्य निहतो वृत्रो मरुद्भिर्वज्रपाणिना |

नमुचिश्चैव दुर्धर्षो दीर्घजिह्वा च राक्षसी ||४||

सहायवति सर्वार्थाः सन्तिष्ठन्तीह सर्वशः |

किं नु तस्याजितं सङ्ख्ये भ्राता यस्य धनञ्जयः ||५||

अयं च बलिनां श्रेष्ठो भीमो भीमपराक्रमः |

युवानौ च महेष्वासौ यमौ माद्रवतीसुतौ ||६||

एभिः सहायैः कस्मात्त्वं विषीदसि परन्तप ||६||

य इमे वज्रिणः सेनां जयेयुः समरुद्गणाम् |

त्वमप्येभिर्महेष्वासैः सहायैर्देवरूपिभिः ||७||

विजेष्यसि रणे सर्वानमित्रान्भरतर्षभ ||७||

इतश्च त्वमिमां पश्य सैन्धवेन दुरात्मना |

बलिना वीर्यमत्तेन हृतामेभिर्महात्मभिः ||८||

आनीतां द्रौपदीं कृष्णां कृत्वा कर्म सुदुष्करम् |

जयद्रथं च राजानं विजितं वशमागतम् ||९||

असहायेन रामेण वैदेही पुनराहृता |

हत्वा सङ्ख्ये दशग्रीवं राक्षसं भीमविक्रमम् ||१०||

यस्य शाखामृगा मित्रा ऋक्षाः कालमुखास्तथा |

जात्यन्तरगता राजन्नेतद्बुद्ध्यानुचिन्तय ||११||

तस्मात्त्वं कुरुशार्दूल मा शुचो भरतर्षभ |

त्वद्विधा हि महात्मानो न शोचन्ति परन्तप ||१२||

वैशम्पायन उवाच||

एवमाश्वासितो राजा मार्कण्डेयेन धीमता |

त्यक्त्वा दुःखमदीनात्मा पुनरेवेदमब्रवीत् ||१३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

277-अध्यायः

सावित्र्युपाख्यानम्

युधिष्ठिर उवाच||

नात्मानमनुशोचामि नेमान्भ्रातॄन्महामुने |

हरणं चापि राज्यस्य यथेमां द्रुपदात्मजाम् ||१||

द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिता वयम् |

जयद्रथेन च पुनर्वनादपहृता बलात् ||२||

अस्ति सीमन्तिनी काचिद्दृष्टपूर्वाथ वा श्रुता |

पतिव्रता महाभागा यथेयं द्रुपदात्मजा ||३||

मार्कण्डेय उवाच||

शृणु राजन्कुलस्त्रीणां महाभाग्यं युधिष्ठिर |

सर्वमेतद्यथा प्राप्तं सावित्र्या राजकन्यया ||४||

आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः |

ब्रह्मण्यश्च शरण्यश्च सत्यसन्धो जितेन्द्रियः ||५||

यज्वा दानपतिर्दक्षः पौरजानपदप्रियः |

पार्थिवोऽश्वपतिर्नाम सर्वभूतहिते रतः ||६||

क्षमावाननपत्यश्च सत्यवाग्विजितेन्द्रियः |

अतिक्रान्तेन वयसा सन्तापमुपजग्मिवान् ||७||

अपत्योत्पादनार्थं स तीव्रं नियममास्थितः |

काले परिमिताहारो ब्रह्मचारी जितेन्द्रियः ||८||

हुत्वा शतसहस्रं स सावित्र्या राजसत्तम |

षष्ठे षष्ठे तदा काले बभूव मितभोजनः ||९||

एतेन नियमेनासीद्वर्षाण्यष्टादशैव तु |

पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात् ||१०||

स्वरूपिणी तदा राजन्दर्शयामास तं नृपम् ||१०||

अग्निहोत्रात्समुत्थाय हर्षेण महतान्विता |

उवाच चैनं वरदा वचनं पार्थिवं तदा ||११||

ब्रह्मचर्येण शुद्धेन दमेन नियमेन च |

सर्वात्मना च मद्भक्त्या तुष्टास्मि तव पार्थिव ||१२||

वरं वृणीष्वाश्वपते मद्रराज यथेप्सितम् |

न प्रमादश्च धर्मेषु कर्तव्यस्ते कथञ्चन ||१३||

अश्वपतिरुवाच||

अपत्यार्थः समारम्भः कृतो धर्मेप्सया मया |

पुत्रा मे बहवो देवि भवेयुः कुलभावनाः ||१४||

तुष्टासि यदि मे देवि काममेतं वृणोम्यहम् |

सन्तानं हि परो धर्म इत्याहुर्मां द्विजातयः ||१५||

सावित्र्युवाच||

पूर्वमेव मया राजन्नभिप्रायमिमं तव |

ज्ञात्वा पुत्रार्थमुक्तो वै तव हेतोः पितामहः ||१६||

प्रसादाच्चैव तस्मात्ते स्वयम्भुविहिताद्भुवि |

कन्या तेजस्विनी सौम्य क्षिप्रमेव भविष्यति ||१७||

उत्तरं च न ते किञ्चिद्व्याहर्तव्यं कथञ्चन |

पितामहनिसर्गेण तुष्टा ह्येतद्ब्रवीमि ते ||१८||

मार्कण्डेय उवाच||

स तथेति प्रतिज्ञाय सावित्र्या वचनं नृपः |

प्रसादयामास पुनः क्षिप्रमेवं भवेदिति ||१९||

अन्तर्हितायां सावित्र्यां जगाम स्वगृहं नृपः |

स्वराज्ये चावसत्प्रीतः प्रजा धर्मेण पालयन् ||२०||

कस्मिंश्चित्तु गते काले स राजा नियतव्रतः |

ज्येष्ठायां धर्मचारिण्यां महिष्यां गर्भमादधे ||२१||

राजपुत्र्यां तु गर्भः स मालव्यां भरतर्षभ |

व्यवर्धत यथा शुक्ले तारापतिरिवाम्बरे ||२२||

प्राप्ते काले तु सुषुवे कन्यां राजीवलोचनाम् |

क्रियाश्च तस्या मुदितश्चक्रे स नृपतिस्तदा ||२३||

सावित्र्या प्रीतया दत्ता सावित्र्या हुतया ह्यपि |

सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता ||२४||

सा विग्रहवतीव श्रीर्व्यवर्धत नृपात्मजा |

कालेन चापि सा कन्या यौवनस्था बभूव ह ||२५||

तां सुमध्यां पृथुश्रोणीं प्रतिमां काञ्चनीमिव |

प्राप्तेयं देवकन्येति दृष्ट्वा संमेनिरे जनाः ||२६||

तां तु पद्मपलाशाक्षीं ज्वलन्तीमिव तेजसा |

न कश्चिद्वरयामास तेजसा प्रतिवारितः ||२७||

अथोपोष्य शिरःस्नाता दैवतान्यभिगम्य सा |

हुत्वाग्निं विधिवद्विप्रान्वाचयामास पर्वणि ||२८||

ततः सुमनसः शेषाः प्रतिगृह्य महात्मनः |

पितुः सकाशमगमद्देवी श्रीरिव रूपिणी ||२९||

साभिवाद्य पितुः पादौ शेषाः पूर्वं निवेद्य च |

कृताञ्जलिर्वरारोहा नृपतेः पार्श्वतः स्थिता ||३०||

यौवनस्थां तु तां दृष्ट्वा स्वां सुतां देवरूपिणीम् |

अयाच्यमानां च वरैर्नृपतिर्दुःखितोऽभवत् ||३१||

राजोवाच||

पुत्रि प्रदानकालस्ते न च कश्चिद्वृणोति माम् |

स्वयमन्विच्छ भर्तारं गुणैः सदृशमात्मनः ||३२||

प्रार्थितः पुरुषो यश्च स निवेद्यस्त्वया मम |

विमृश्याहं प्रदास्यामि वरय त्वं यथेप्सितम् ||३३||

श्रुतं हि धर्मशास्त्रे मे पठ्यमानं द्विजातिभिः |

तथा त्वमपि कल्याणि गदतो मे वचः शृणु ||३४||

अप्रदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः |

मृते भर्तरि पुत्रश्च वाच्यो मातुररक्षिता ||३५||

इदं मे वचनं श्रुत्वा भर्तुरन्वेषणे त्वर |

देवतानां यथा वाच्यो न भवेयं तथा कुरु ||३६||

मार्कण्डेय उवाच||

एवमुक्त्वा दुहितरं तथा वृद्धांश्च मन्त्रिणः |

व्यादिदेशानुयात्रं च गम्यतामित्यचोदयत् ||३७||

साभिवाद्य पितुः पादौ व्रीडितेव मनस्विनी |

पितुर्वचनमाज्ञाय निर्जगामाविचारितम् ||३८||

सा हैमं रथमास्थाय स्थविरैः सचिवैर्वृता |

तपोवनानि रम्याणि राजर्षीणां जगामह ||३९||

मान्यानां तत्र वृद्धानां कृत्वा पादाभिवन्दनम् |

वनानि क्रमशस्तात सर्वाण्येवाभ्यगच्छत ||४०||

एवं सर्वेषु तीर्थेषु धनोत्सर्गं नृपात्मजा |

कुर्वती द्विजमुख्यानां तं तं देशं जगाम ह ||४१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

278-अध्यायः

मार्कण्डेय उवाच||

अथ मद्राधिपो राजा नारदेन समागतः |

उपविष्टः सभामध्ये कथायोगेन भारत ||१||

ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा |

आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः ||२||

नारदेन सहासीनं दृष्ट्वा सा पितरं शुभा |

उभयोरेव शिरसा चक्रे पादाभिवन्दनम् ||३||

नारद उवाच||

क्व गताभूत्सुतेयं ते कुतश्चैवागता नृप |

किमर्थं युवतीं भर्त्रे न चैनां सम्प्रयच्छसि ||४||

अश्वपतिरुवाच||

कार्येण खल्वनेनैव प्रेषिताद्यैव चागता |

तदस्याः शृणु देवर्षे भर्तारं योऽनया वृतः ||५||

मार्कण्डेय उवाच||

सा ब्रूहि विस्तरेणेति पित्रा सञ्चोदिता शुभा |

दैवतस्येव वचनं प्रतिगृह्येदमब्रवीत् ||६||

आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः |

द्युमत्सेन इति ख्यातः पश्चादन्धो बभूव ह ||७||

विनष्टचक्षुषस्तस्य बालपुत्रस्य धीमतः |

सामीप्येन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा ||८||

स बालवत्सया सार्धं भार्यया प्रस्थितो वनम् |

महारण्यगतश्चापि तपस्तेपे महाव्रतः ||९||

तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने |

सत्यवाननुरूपो मे भर्तेति मनसा वृतः ||१०||

नारद उवाच||

अहो बत महत्पापं सावित्र्या नृपते कृतम् |

अजानन्त्या यदनया गुणवान्सत्यवान्वृतः ||११||

सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते |

ततोऽस्य ब्राह्मणाश्चक्रुर्नामैतत्सत्यवानिति ||१२||

बालस्याश्वाः प्रियाश्चास्य करोत्यश्वांश्च मृन्मयान् |

चित्रेऽपि च लिखत्यश्वांश्चित्राश्व इति चोच्यते ||१३||

राजोवाच||

अपीदानीं स तेजस्वी बुद्धिमान्वा नृपात्मजः |

क्षमावानपि वा शूरः सत्यवान्पितृनन्दनः ||१४||

नारद उवाच||

विवस्वानिव तेजस्वी बृहस्पतिसमो मतौ |

महेन्द्र इव शूरश्च वसुधेव क्षमान्वितः ||१५||

अश्वपतिरुवाच||

अपि राजात्मजो दाता ब्रह्मण्यो वापि सत्यवान् |

रूपवानप्युदारो वाप्यथ वा प्रियदर्शनः ||१६||

नारद उवाच||

साङ्कृते रन्तिदेवस्य स शक्त्या दानतः समः |

ब्रह्मण्यः सत्यवादी च शिबिरौशीनरो यथा ||१७||

ययातिरिव चोदारः सोमवत्प्रियदर्शनः |

रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली ||१८||

स दान्तः स मृदुः शूरः स सत्यः स जितेन्द्रियः |

स मैत्रः सोऽनसूयश्च स ह्रीमान्धृतिमांश्च सः ||१९||

नित्यशश्चार्जवं तस्मिन्स्थितिस्तस्यैव च ध्रुवा |

सङ्क्षेपतस्तपोवृद्धैः शीलवृद्धैश्च कथ्यते ||२०||

अश्वपतिरुवाच||

गुणैरुपेतं सर्वैस्तं भगवन्प्रब्रवीषि मे |

दोषानप्यस्य मे ब्रूहि यदि सन्तीह केचन ||२१||

नारद उवाच||

एको दोषोऽस्य नान्योऽस्ति सोऽद्य प्रभृति सत्यवान् |

संवत्सरेण क्षीणायुर्देहन्यासं करिष्यति ||२२||

राजोवाच||

एहि सावित्रि गच्छ त्वमन्यं वरय शोभने |

तस्य दोषो महानेको गुणानाक्रम्य तिष्ठति ||२३||

यथा मे भगवानाह नारदो देवसत्कृतः |

संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति ||२४||

सावित्र्युवाच||

सकृदंशो निपतति सकृत्कन्या प्रदीयते |

सकृदाह ददानीति त्रीण्येतानि सकृत्सकृत् ||२५||

दीर्घायुरथ वाल्पायुः सगुणो निर्गुणोऽपि वा |

सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम् ||२६||

मनसा निश्चयं कृत्वा ततो वाचाभिधीयते |

क्रियते कर्मणा पश्चात्प्रमाणं मे मनस्ततः ||२७||

नारद उवाच||

स्थिरा बुद्धिर्नरश्रेष्ठ सावित्र्या दुहितुस्तव |

नैषा चालयितुं शक्या धर्मादस्मात्कथञ्चन ||२८||

नान्यस्मिन्पुरुषे सन्ति ये सत्यवति वै गुणाः |

प्रदानमेव तस्मान्मे रोचते दुहितुस्तव ||२९||

राजोवाच||

अविचार्यमेतदुक्तं हि तथ्यं भगवता वचः |

करिष्याम्येतदेवं च गुरुर्हि भगवान्मम ||३०||

नारद उवाच||

अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव |

साधयिष्यामहे तावत्सर्वेषां भद्रमस्तु वः ||३१||

मार्कण्डेय उवाच||

एवमुक्त्वा खमुत्पत्य नारदस्त्रिदिवं गतः |

राजापि दुहितुः सर्वं वैवाहिकमकारयत् ||३२||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

279-अध्यायः

मार्कण्डेय उवाच||

अथ कन्याप्रदाने स तमेवार्थं विचिन्तयन् |

समानिन्ये च तत्सर्वं भाण्डं वैवाहिकं नृपः ||१||

ततो वृद्धान्द्विजान्सर्वानृत्विजः सपुरोहितान् |

समाहूय तिथौ पुण्ये प्रययौ सह कन्यया ||२||

मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः |

पद्भ्यामेव द्विजैः सार्धं राजर्षिं तमुपागमत् ||३||

तत्रापश्यन्महाभागं शालवृक्षमुपाश्रितम् |

कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा ||४||

स राजा तस्य राजर्षेः कृत्वा पूजां यथार्हतः |

वाचा सुनियतो भूत्वा चकारात्मनिवेदनम् ||५||

तस्यार्घ्यमासनं चैव गां चावेद्य स धर्मवित् |

किमागमनमित्येवं राजा राजानमब्रवीत् ||६||

तस्य सर्वमभिप्रायमितिकर्तव्यतां च ताम् |

सत्यवन्तं समुद्दिश्य सर्वमेव न्यवेदयत् ||७||

अश्वपतिरुवाच||

सावित्री नाम राजर्षे कन्येयं मम शोभना |

तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे ||८||

द्युमत्सेन उवाच||

च्युताः स्म राज्याद्वनवासमाश्रिता; श्चराम धर्मं नियतास्तपस्विनः |

कथं त्वनर्हा वनवासमाश्रमे; सहिष्यते क्लेशमिमं सुता तव ||९||

अश्वपतिरुवाच||

सुखं च दुःखं च भवाभवात्मकं; यदा विजानाति सुताहमेव च |

न मद्विधे युज्यति वाक्यमीदृशं; विनिश्चयेनाभिगतोऽस्मि ते नृप ||१०||

आशां नार्हसि मे हन्तुं सौहृदाद्प्रणयेन च |

अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न मार्हसि ||११||

अनुरूपो हि संयोगे त्वं ममाहं तवापि च |

स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतः सुताम् ||१२||

द्युमत्सेन उवाच||

पूर्वमेवाभिलषितः सम्बन्धो मे त्वया सह |

भ्रष्टराज्यस्त्वहमिति तत एतद्विचारितम् ||१३||

अभिप्रायस्त्वयं यो मे पूर्वमेवाभिकाङ्क्षितः |

स निर्वर्ततु मेऽद्यैव काङ्क्षितो ह्यसि मेऽतिथिः ||१४||

मार्कण्डेय उवाच||

ततः सर्वान्समानीय द्विजानाश्रमवासिनः |

यथाविधि समुद्वाहं कारयामासतुर्नृपौ ||१५||

दत्त्वा त्वश्वपतिः कन्यां यथार्हं च परिच्छदम् |

ययौ स्वमेव भवनं युक्तः परमया मुदा ||१६||

सत्यवानपि भार्यां तां लब्ध्वा सर्वगुणान्विताम् |

मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम् ||१७||

गते पितरि सर्वाणि संन्यस्याभरणानि सा |

जगृहे वल्कलान्येव वस्त्रं काषायमेव च ||१८||

परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च |

सर्वकामक्रियाभिश्च सर्वेषां तुष्टिमावहत् ||१९||

श्वश्रूं शरीरसत्कारैः सर्वैराच्छादनादिभिः |

श्वशुरं देवकार्यैश्च वाचः संयमनेन च ||२०||

तथैव प्रियवादेन नैपुणेन शमेन च |

रहश्चैवोपचारेण भर्तारं पर्यतोषयत् ||२१||

एवं तत्राश्रमे तेषां तदा निवसतां सताम् |

कालस्तपस्यतां कश्चिदतिचक्राम भारत ||२२||

सावित्र्यास्तु शयानायास्तिष्ठन्त्याश्च दिवानिशम् |

नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते ||२३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

280-अध्यायः

मार्कण्डेय उवाच||

ततः काले बहुतिथे व्यतिक्रान्ते कदाचन |

प्राप्तः स कालो मर्तव्यं यत्र सत्यवता नृप ||१||

गणयन्त्याश्च सावित्र्या दिवसे दिवसे गते |

तद्वाक्यं नारदेनोक्तं वर्तते हृदि नित्यशः ||२||

चतुर्थेऽहनि मर्तव्यमिति सञ्चिन्त्य भामिनी |

व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं स्थिताभवत् ||३||

तं श्रुत्वा नियमं दुःखं वध्वा दुःखान्वितो नृपः |

उत्थाय वाक्यं सावित्रीमब्रवीत्परिसान्त्वयन् ||४||

अतितीव्रोऽयमारम्भस्त्वयारब्धो नृपात्मजे |

तिसृणां वसतीनां हि स्थानं परमदुष्करम् ||५||

सावित्र्युवाच||

न कार्यस्तात सन्तापः पारयिष्याम्यहं व्रतम् |

व्यवसायकृतं हीदं व्यवसायश्च कारणम् ||६||

द्युमत्सेन उवाच||

व्रतं भिन्धीति वक्तुं त्वां नास्मि शक्तः कथञ्चन |

पारयस्वेति वचनं युक्तमस्मद्विधो वदेत् ||७||

मार्कण्डेय उवाच||

एवमुक्त्वा द्युमत्सेनो विरराम महामनाः |

तिष्ठन्ती चापि सावित्री काष्ठभूतेव लक्ष्यते ||८||

श्वोभूते भर्तृमरणे सावित्र्या भरतर्षभ |

दुःखान्वितायास्तिष्ठन्त्याः सा रात्रिर्व्यत्यवर्तत ||९||

अद्य तद्दिवसं चेति हुत्वा दीप्तं हुताशनम् |

युगमात्रोदिते सूर्ये कृत्वा पौर्वाह्णिकीः क्रियाः ||१०||

ततः सर्वान्द्विजान्वृद्धाञ्श्वश्रूं श्वशुरमेव च |

अभिवाद्यानुपूर्व्येण प्राञ्जलिर्नियता स्थिता ||११||

अवैधव्याशिषस्ते तु सावित्र्यर्थं हिताः शुभाः |

ऊचुस्तपस्विनः सर्वे तपोवननिवासिनः ||१२||

एवमस्त्विति सावित्री ध्यानयोगपरायणा |

मनसा ता गिरः सर्वाः प्रत्यगृह्णात्तपस्विनाम् ||१३||

तं कालं च मुहूर्तं च प्रतीक्षन्ती नृपात्मजा |

यथोक्तं नारदवचश्चिन्तयन्ती सुदुःखिता ||१४||

ततस्तु श्वश्रूश्वशुरावूचतुस्तां नृपात्मजाम् |

एकान्तस्थमिदं वाक्यं प्रीत्या भरतसत्तम ||१५||

श्वशुरावूचतुः||

व्रतो यथोपदिष्टोऽयं यथावत्पारितस्त्वया |

आहारकालः सम्प्राप्तः क्रियतां यदनन्तरम् ||१६||

सावित्र्युवाच||

अस्तं गते मयादित्ये भोक्तव्यं कृतकामया |

एष मे हृदि सङ्कल्पः समयश्च कृतो मया ||१७||

मार्कण्डेय उवाच||

एवं सम्भाषमाणायाः सावित्र्या भोजनं प्रति |

स्कन्धे परशुमादाय सत्यवान्प्रस्थितो वनम् ||१८||

सावित्री त्वाह भर्तारं नैकस्त्वं गन्तुमर्हसि |

सह त्वयागमिष्यामि न हि त्वां हातुमुत्सहे ||१९||

सत्यवानुवाच||

वनं न गतपूर्वं ते दुःखः पन्थाश्च भामिनि |

व्रतोपवासक्षामा च कथं पद्भ्यां गमिष्यसि ||२०||

सावित्र्युवाच||

उपवासान्न मे ग्लानिर्नास्ति चापि परिश्रमः |

गमने च कृतोत्साहां प्रतिषेद्धुं न मार्हसि ||२१||

सत्यवानुवाच||

यदि ते गमनोत्साहः करिष्यामि तव प्रियम् |

मम त्वामन्त्रय गुरून्न मां दोषः स्पृशेदयम् ||२२||

मार्कण्डेय उवाच||

साभिगम्याब्रवीच्छ्वश्रूं श्वशुरं च महाव्रता |

अयं गच्छति मे भर्ता फलाहारो महावनम् ||२३||

इच्छेयमभ्यनुज्ञातुमार्यया श्वशुरेण च |

अनेन सह निर्गन्तुं न हि मे विरहः क्षमः ||२४||

गुर्वग्निहोत्रार्थकृते प्रस्थितश्च सुतस्तव |

न निवार्यो निवार्यः स्यादन्यथा प्रस्थितो वनम् ||२५||

संवत्सरः किञ्चिदूनो न निष्क्रान्ताहमाश्रमात् |

वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे ||२६||

द्युमत्सेन उवाच||

यतः प्रभृति सावित्री पित्रा दत्ता स्नुषा मम |

नानयाभ्यर्थनायुक्तमुक्तपूर्वं स्मराम्यहम् ||२७||

तदेषा लभतां कामं यथाभिलषितं वधूः |

अप्रमादश्च कर्तव्यः पुत्रि सत्यवतः पथि ||२८||

मार्कण्डेय उवाच||

उभाभ्यामभ्यनुज्ञाता सा जगाम यशस्विनी |

सह भर्त्रा हसन्तीव हृदयेन विदूयता ||२९||

सा वनानि विचित्राणि रमणीयानि सर्वशः |

मयूररवघुष्टानि ददर्श विपुलेक्षणा ||३०||

नदीः पुण्यवहाश्चैव पुष्पितांश्च नगोत्तमान् |

सत्यवानाह पश्येति सावित्रीं मधुराक्षरम् ||३१||

निरीक्षमाणा भर्तारं सर्वावस्थमनिन्दिता |

मृतमेव हि तं मेने काले मुनिवचः स्मरन् ||३२||

अनुवर्तती तु भर्तारं जगाम मृदुगामिनी |

द्विधेव हृदयं कृत्वा तं च कालमवेक्षती ||३३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

281-अध्यायः

मार्कण्डेय उवाच||

अथ भार्यासहायः स फलान्यादाय वीर्यवान् |

कठिनं पूरयामास ततः काष्ठान्यपाटयत् ||१||

तस्य पाटयतः काष्ठं स्वेदो वै समजायत |

व्यायामेन च तेनास्य जज्ञे शिरसि वेदना ||२||

सोऽभिगम्य प्रियां भार्यामुवाच श्रमपीडितः |

व्यायामेन ममानेन जाता शिरसि वेदना ||३||

अङ्गानि चैव सावित्रि हृदयं दूयतीव च |

अस्वस्थमिव चात्मानं लक्षये मितभाषिणि ||४||

शूलैरिव शिरो विद्धमिदं संलक्षयाम्यहम् |

तत्स्वप्तुमिच्छे कल्याणि न स्थातुं शक्तिरस्ति मे ||५||

समासाद्याथ सावित्री भर्तारमुपगूह्य च |

उत्सङ्गेऽस्य शिरः कृत्वा निषसाद महीतले ||६||

ततः सा नारदवचो विमृशन्ती तपस्विनी |

तं मुहूर्तं क्षणं वेलां दिवसं च युयोज ह ||७||

मुहूर्तादिव चापश्यत्पुरुषं पीतवाससम् |

बद्धमौलिं वपुष्मन्तमादित्यसमतेजसम् ||८||

श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम् |

स्थितं सत्यवतः पार्श्वे निरीक्षन्तं तमेव च ||९||

तं दृष्ट्वा सहसोत्थाय भर्तुर्न्यस्य शनैः शिरः |

कृताञ्जलिरुवाचार्ता हृदयेन प्रवेपता ||१०||

दैवतं त्वाभिजानामि वपुरेतद्ध्यमानुषम् |

कामया ब्रूहि मे देव कस्त्वं किं च चिकीर्षसि ||११||

यम उवाच||

पतिव्रतासि सावित्रि तथैव च तपोन्विता |

अतस्त्वामभिभाषामि विद्धि मां त्वं शुभे यमम् ||१२||

अयं ते सत्यवान्भर्ता क्षीणायुः पार्थिवात्मजः |

नेष्याम्येनमहं बद्ध्वा विद्ध्येतन्मे चिकीर्षितम् ||१३||

मार्कण्डेय उवाच||

इत्युक्त्वा पितृराजस्तां भगवान्स्वं चिकीर्षितम् |

यथावत्सर्वमाख्यातुं तत्प्रियार्थं प्रचक्रमे ||१४||

अयं हि धर्मसंयुक्तो रूपवान्गुणसागरः |

नार्हो मत्पुरुषैर्नेतुमतोऽस्मि स्वयमागतः ||१५||

ततः सत्यवतः कायात्पाशबद्धं वशं गतम् |

अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् ||१६||

ततः समुद्धृतप्राणं गतश्वासं हतप्रभम् |

निर्विचेष्टं शरीरं तद्बभूवाप्रियदर्शनम् ||१७||

यमस्तु तं तथा बद्ध्वा प्रयातो दक्षिणामुखः |

सावित्री चापि दुःखार्ता यममेवान्वगच्छत ||१८||

नियमव्रतसंसिद्धा महाभागा पतिव्रता ||१८||

यम उवाच||

निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदेहिकम् |

कृतं भर्तुस्त्वयानृण्यं यावद्गम्यं गतं त्वया ||१९||

सावित्र्युवाच||

यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति |

मयापि तत्र गन्तव्यमेष धर्मः सनातनः ||२०||

तपसा गुरुवृत्त्या च भर्तुः स्नेहाद्व्रतेन च |

तव चैव प्रसादेन न मे प्रतिहता गतिः ||२१||

प्राहुः सप्तपदं मित्रं बुधास्तत्त्वार्थदर्शिनः |

मित्रतां च पुरस्कृत्य किञ्चिद्वक्ष्यामि तच्छृणु ||२२||

नानात्मवन्तस्तु वने चरन्ति; धर्मं च वासं च परिश्रमं च |

विज्ञानतो धर्ममुदाहरन्ति; तस्मात्सन्तो धर्ममाहुः प्रधानम् ||२३||

एकस्य धर्मेण सतां मतेन; सर्वे स्म तं मार्गमनुप्रपन्नाः |

मा वै द्वितीयं मा तृतीयं च वाञ्छे; तस्मात्सन्तो धर्ममाहुः प्रधानम् ||२४||

यम उवाच||

निवर्त तुष्टोऽस्मि तवानया गिरा; स्वराक्षरव्यञ्जनहेतुयुक्तया |

वरं वृणीष्वेह विनास्य जीवितं; ददानि ते सर्वमनिन्दिते वरम् ||२५||

सावित्र्युवाच||

च्युतः स्वराज्याद्वनवासमाश्रितो; विनष्टचक्षुः श्वशुरो ममाश्रमे |

स लब्धचक्षुर्बलवान्भवेन्नृप; स्तव प्रसादाज्ज्वलनार्कसंनिभः ||२६||

यम उवाच||

ददानि ते सर्वमनिन्दिते वरं; यथा त्वयोक्तं भविता च तत्तथा |

तवाध्वना ग्लानिमिवोपलक्षये; निवर्त गच्छस्व न ते श्रमो भवेत् ||२७||

सावित्र्युवाच||

कुतः श्रमो भर्तृसमीपतो हि मे; यतो हि भर्ता मम सा गतिर्ध्रुवा |

यतः पतिं नेष्यसि तत्र मे गतिः; सुरेश भूयश्च वचो निबोध मे ||२८||

सतां सकृत्सङ्गतमीप्सितं परं; ततः परं मित्रमिति प्रचक्षते |

न चाफलं सत्पुरुषेण सङ्गतं; ततः सतां संनिवसेत्समागमे ||२९||

यम उवाच||

मनोनुकूलं बुधबुद्धिवर्धनं; त्वयाहमुक्तो वचनं हिताश्रयम् |

विना पुनः सत्यवतोऽस्य जीवितं; वरं द्वितीयं वरयस्व भामिनि ||३०||

सावित्र्युवाच||

हृतं पुरा मे श्वशुरस्य धीमतः; स्वमेव राज्यं स लभेत पार्थिवः |

जह्यात्स्वधर्मं न च मे गुरुर्यथा; द्वितीयमेतं वरयामि ते वरम् ||३१||

यम उवाच||

स्वमेव राज्यं प्रतिपत्स्यतेऽचिरा; न्न च स्वधर्मात्परिहास्यते नृपः |

कृतेन कामेन मया नृपात्मजे; निवर्त गच्छस्व न ते श्रमो भवेत् ||३२||

सावित्र्युवाच||

प्रजास्त्वयेमा नियमेन संयता; नियम्य चैता नयसे न कामया |

अतो यमत्वं तव देव विश्रुतं; निबोध चेमां गिरमीरितां मया ||३३||

अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा |

अनुग्रहश्च दानं च सतां धर्मः सनातनः ||३४||

एवम्प्रायश्च लोकोऽयं मनुष्याः शक्तिपेशलाः |

सन्तस्त्वेवाप्यमित्रेषु दयां प्राप्तेषु कुर्वते ||३५||

यम उवाच||

पिपासितस्येव यथा भवेत्पय; स्तथा त्वया वाक्यमिदं समीरितम् |

विना पुनः सत्यवतोऽस्य जीवितं; वरं वृणीष्वेह शुभे यदिच्छसि ||३६||

सावित्र्युवाच||

ममानपत्यः पृथिवीपतिः पिता; भवेत्पितुः पुत्रशतं ममौरसम् |

कुलस्य सन्तानकरं च यद्भवे; त्तृतीयमेतं वरयामि ते वरम् ||३७||

यम उवाच||

कुलस्य सन्तानकरं सुवर्चसं; शतं सुतानां पितुरस्तु ते शुभे |

कृतेन कामेन नराधिपात्मजे; निवर्त दूरं हि पथस्त्वमागता ||३८||

सावित्र्युवाच||

न दूरमेतन्मम भर्तृसंनिधौ; मनो हि मे दूरतरं प्रधावति |

तथा व्रजन्नेव गिरं समुद्यतां; मयोच्यमानां शृणु भूय एव च ||३९||

विवस्वतस्त्वं तनयः प्रतापवां; स्ततो हि वैवस्वत उच्यसे बुधैः |

शमेन धर्मेण च रञ्जिताः प्रजा; स्ततस्तवेहेश्वर धर्मराजता ||४०||

आत्मन्यपि न विश्वासस्तावान्भवति सत्सु यः |

तस्मात्सत्सु विशेषेण सर्वः प्रणयमिच्छति ||४१||

सौहृदात्सर्वभूतानां विश्वासो नाम जायते |

तस्मात्सत्सु विशेषेण विश्वासं कुरुते जनः ||४२||

यम उवाच||

उदाहृतं ते वचनं यदङ्गने; शुभे न तादृक्त्वदृते मया श्रुतम् |

अनेन तुष्टोऽस्मि विनास्य जीवितं; वरं चतुर्थं वरयस्व गच्छ च ||४३||

सावित्र्युवाच||

ममात्मजं सत्यवतस्तथौरसं; भवेदुभाभ्यामिह यत्कुलोद्वहम् |

शतं सुतानां बलवीर्यशालिना; मिदं चतुर्थं वरयामि ते वरम् ||४४||

यम उवाच||

शतं सुतानां बलवीर्यशालिनां; भविष्यति प्रीतिकरं तवाबले |

परिश्रमस्ते न भवेन्नृपात्मजे; निवर्त दूरं हि पथस्त्वमागता ||४५||

सावित्र्युवाच||

सतां सदा शाश्वती धर्मवृत्तिः; सन्तो न सीदन्ति न च व्यथन्ति |

सतां सद्भिर्नाफलः सङ्गमोऽस्ति; सद्भ्यो भयं नानुवर्तन्ति सन्तः ||४६||

सन्तो हि सत्येन नयन्ति सूर्यं; सन्तो भूमिं तपसा धारयन्ति |

सन्तो गतिर्भूतभव्यस्य राज; न्सतां मध्ये नावसीदन्ति सन्तः ||४७||

आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम् |

सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम् ||४८||

न च प्रसादः सत्पुरुषेषु मोघो; न चाप्यर्थो नश्यति नापि मानः |

यस्मादेतन्नियतं सत्सु नित्यं; तस्मात्सन्तो रक्षितारो भवन्ति ||४९||

यम उवाच||

यथा यथा भाषसि धर्मसंहितं; मनोनुकूलं सुपदं महार्थवत् |

तथा तथा मे त्वयि भक्तिरुत्तमा; वरं वृणीष्वाप्रतिमं यतव्रते ||५०||

सावित्र्युवाच||

न तेऽपवर्गः सुकृताद्विनाकृत; स्तथा यथान्येषु वरेषु मानद |

वरं वृणे जीवतु सत्यवानयं; यथा मृता ह्येवमहं विना पतिम् ||५१||

न कामये भर्तृविनाकृता सुखं; न कामये भर्तृविनाकृता दिवम् |

न कामये भर्तृविनाकृता श्रियं; न भर्तृहीना व्यवसामि जीवितुम् ||५२||

वरातिसर्गः शतपुत्रता मम; त्वयैव दत्तो ह्रियते च मे पतिः |

वरं वृणे जीवतु सत्यवानयं; तवैव सत्यं वचनं भविष्यति ||५३||

मार्कण्डेय उवाच||

तथेत्युक्त्वा तु तान्पाशान्मुक्त्वा वैवस्वतो यमः |

धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत् ||५४||

एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि |

अरोगस्तव नेयश्च सिद्धार्थश्च भविष्यति ||५५||

चतुर्वर्षशतं चायुस्त्वया सार्धमवाप्स्यति |

इष्ट्वा यज्ञैश्च धर्मेण ख्यातिं लोके गमिष्यति ||५६||

त्वयि पुत्रशतं चैव सत्यवाञ्जनयिष्यति |

ते चापि सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः ||५७||

ख्यातास्त्वन्नामधेयाश्च भविष्यन्तीह शाश्वताः ||५७||

पितुश्च ते पुत्रशतं भविता तव मातरि |

मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः ||५८||

भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः ||५८||

एवं तस्यै वरं दत्त्वा धर्मराजः प्रतापवान् |

निवर्तयित्वा सावित्रीं स्वमेव भवनं ययौ ||५९||

सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च |

जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम् ||६०||

सा भूमौ प्रेक्ष्य भर्तारमुपसृत्योपगूह्य च |

उत्सङ्गे शिर आरोप्य भूमावुपविवेश ह ||६१||

सञ्ज्ञां च सत्यवाँल्लब्ध्वा सावित्रीमभ्यभाषत |

प्रोष्यागत इव प्रेम्णा पुनः पुनरुदीक्ष्य वै ||६२||

सत्यवानुवाच||

सुचिरं बत सुप्तोऽस्मि किमर्थं नावबोधितः |

क्व चासौ पुरुषः श्यामो योऽसौ मां सञ्चकर्ष ह ||६३||

सावित्र्युवाच||

सुचिरं बत सुप्तोऽसि ममाङ्के पुरुषर्षभ |

गतः स भगवान्देवः प्रजासंयमनो यमः ||६४||

विश्रान्तोऽसि महाभाग विनिद्रश्च नृपात्मज |

यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम् ||६५||

मार्कण्डेय उवाच||

उपलभ्य ततः सञ्ज्ञां सुखसुप्त इवोत्थितः |

दिशः सर्वा वनान्तांश्च निरीक्ष्योवाच सत्यवान् ||६६||

फलाहारोऽस्मि निष्क्रान्तस्त्वया सह सुमध्यमे |

ततः पाटयतः काष्ठं शिरसो मे रुजाभवत् ||६७||

शिरोभितापसन्तप्तः स्थातुं चिरमशक्नुवन् |

तवोत्सङ्गे प्रसुप्तोऽहमिति सर्वं स्मरे शुभे ||६८||

त्वयोपगूढस्य च मे निद्रयापहृतं मनः |

ततोऽपश्यं तमो घोरं पुरुषं च महौजसम् ||६९||

तद्यदि त्वं विजानासि किं तद्ब्रूहि सुमध्यमे |

स्वप्नो मे यदि वा दृष्टो यदि वा सत्यमेव तत् ||७०||

तमुवाचाथ सावित्री रजनी व्यवगाहते |

श्वस्ते सर्वं यथावृत्तमाख्यास्यामि नृपात्मज ||७१||

उत्तिष्ठोत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत |

विगाढा रजनी चेयं निवृत्तश्च दिवाकरः ||७२||

नक्तञ्चराश्चरन्त्येते हृष्टाः क्रूराभिभाषिणः |

श्रूयन्ते पर्णशब्दाश्च मृगाणां चरतां वने ||७३||

एताः शिवा घोरनादा दिशं दक्षिणपश्चिमाम् |

आस्थाय विरुवन्त्युग्राः कम्पयन्त्यो मनो मम ||७४||

सत्यवानुवाच||

वनं प्रतिभयाकारं घनेन तमसा वृतम् |

न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि ||७५||

सावित्र्युवाच||

अस्मिन्नद्य वने दग्धे शुष्कवृक्षः स्थितो ज्वलन् |

वायुना धम्यमानोऽग्निर्दृश्यतेऽत्र क्वचित्क्वचित् ||७६||

ततोऽग्निमानयित्वेह ज्वालयिष्यामि सर्वतः |

काष्ठानीमानि सन्तीह जहि सन्तापमात्मनः ||७७||

यदि नोत्सहसे गन्तुं सरुजं त्वाभिलक्षये |

न च ज्ञास्यसि पन्थानं तमसा संवृते वने ||७८||

श्वः प्रभाते वने दृश्ये यास्यावोऽनुमते तव |

वसावेह क्षपामेतां रुचितं यदि तेऽनघ ||७९||

सत्यवानुवाच||

शिरोरुजा निवृत्ता मे स्वस्थान्यङ्गानि लक्षये |

मातापितृभ्यामिच्छामि सङ्गमं त्वत्प्रसादजम् ||८०||

न कदाचिद्विकाले हि गतपूर्वो मयाश्रमः |

अनागतायां सन्ध्यायां माता मे प्ररुणद्धि माम् ||८१||

दिवापि मयि निष्क्रान्ते सन्तप्येते गुरू मम |

विचिनोति च मां तातः सहैवाश्रमवासिभिः ||८२||

मात्रा पित्रा च सुभृशं दुःखिताभ्यामहं पुरा |

उपालब्धः सुबहुशश्चिरेणागच्छसीति ह ||८३||

का त्ववस्था तयोरद्य मदर्थमिति चिन्तये |

तयोरदृश्ये मयि च महद्दुःखं भविष्यति ||८४||

पुरा मामूचतुश्चैव रात्रावस्रायमाणकौ |

भृशं सुदुःखितौ वृद्धौ बहुशः प्रीतिसंयुतौ ||८५||

त्वया हीनौ न जीवाव मुहूर्तमपि पुत्रक |

यावद्धरिष्यसे पुत्र तावन्नौ जीवितं ध्रुवम् ||८६||

वृद्धयोरन्धयोर्यष्टिस्त्वयि वंशः प्रतिष्ठितः |

त्वयि पिण्डश्च कीर्तिश्च सन्तानं चावयोरिति ||८७||

माता वृद्धा पिता वृद्धस्तयोर्यष्टिरहं किल |

तौ रात्रौ मामपश्यन्तौ कामवस्थां गमिष्यतः ||८८||

निद्रायाश्चाभ्यसूयामि यस्या हेतोः पिता मम |

माता च संशयं प्राप्ता मत्कृतेऽनपकारिणी ||८९||

अहं च संशयं प्राप्तः कृच्छ्रामापदमास्थितः |

मातापितृभ्यां हि विना नाहं जीवितुमुत्सहे ||९०||

व्यक्तमाकुलया बुद्ध्या प्रज्ञाचक्षुः पिता मम |

एकैकमस्यां वेलायां पृच्छत्याश्रमवासिनम् ||९१||

नात्मानमनुशोचामि यथाहं पितरं शुभे |

भर्तारं चाप्यनुगतां मातरं परिदुर्बलाम् ||९२||

मत्कृतेन हि तावद्य सन्तापं परमेष्यतः |

जीवन्तावनुजीवामि भर्तव्यौ तौ मयेति ह ||९३||

तयोः प्रियं मे कर्तव्यमिति जीवामि चाप्यहम् ||९३||

मार्कण्डेय उवाच||

एवमुक्त्वा स धर्मात्मा गुरुवर्ती गुरुप्रियः |

उच्छ्रित्य बाहू दुःखार्तः सस्वरं प्ररुरोद ह ||९४||

ततोऽब्रवीत्तथा दृष्ट्वा भर्तारं शोककर्शितम् |

प्रमृज्याश्रूणि नेत्राभ्यां सावित्री धर्मचारिणी ||९५||

यदि मेऽस्ति तपस्तप्तं यदि दत्तं हुतं यदि |

श्वश्रूश्वशुरभर्तॄणां मम पुण्यास्तु शर्वरी ||९६||

न स्मराम्युक्तपूर्वां वै स्वैरेष्वप्यनृतां गिरम् |

तेन सत्येन तावद्य ध्रियेतां श्वशुरौ मम ||९७||

सत्यवानुवाच||

कामये दर्शनं पित्रोर्याहि सावित्रि माचिरम् |

पुरा मातुः पितुर्वापि यदि पश्यामि विप्रियम् ||९८||

न जीविष्ये वरारोहे सत्येनात्मानमालभे ||९८||

यदि धर्मे च ते बुद्धिर्मां चेज्जीवन्तमिच्छसि |

मम प्रियं वा कर्तव्यं गच्छस्वाश्रममन्तिकात् ||९९||

मार्कण्डेय उवाच||

सावित्री तत उत्थाय केशान्संयम्य भामिनी |

पतिमुत्थापयामास बाहुभ्यां परिगृह्य वै ||१००||

उत्थाय सत्यवांश्चापि प्रमृज्याङ्गानि पाणिना |

दिशः सर्वाः समालोक्य कठिने दृष्टिमादधे ||१०१||

तमुवाचाथ सावित्री श्वः फलानीह नेष्यसि |

योगक्षेमार्थमेतत्ते नेष्यामि परशुं त्वहम् ||१०२||

कृत्वा कठिनभारं सा वृक्षशाखावलम्बिनम् |

गृहीत्वा परशुं भर्तुः सकाशं पुनरागमत् ||१०३||

वामे स्कन्धे तु वामोरूर्भर्तुर्बाहुं निवेश्य सा |

दक्षिणेन परिष्वज्य जगाम मृदुगामिनी ||१०४||

सत्यवानुवाच||

अभ्यासगमनाद्भीरु पन्थानो विदिता मम |

वृक्षान्तरालोकितया ज्योत्स्नया चापि लक्षये ||१०५||

आगतौ स्वः पथा येन फलान्यवचितानि च |

यथागतं शुभे गच्छ पन्थानं मा विचारय ||१०६||

पलाशषण्डे चैतस्मिन्पन्था व्यावर्तते द्विधा |

तस्योत्तरेण यः पन्थास्तेन गच्छ त्वरस्व च ||१०७||

स्वस्थोऽस्मि बलवानस्मि दिदृक्षुः पितरावुभौ ||१०७||

मार्कण्डेय उवाच||

ब्रुवन्नेवं त्वरायुक्तः स प्रायादाश्रमं प्रति |

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

282-अध्यायः

मार्कण्डेय उवाच||

एतस्मिन्नेव काले तु द्युमत्सेनो महावने |

लब्धचक्षुः प्रसन्नात्मा दृष्ट्या सर्वं ददर्श ह ||१||

स सर्वानाश्रमान्गत्वा शैब्यया सह भार्यया |

पुत्रहेतोः परामार्तिं जगाम मनुजर्षभ ||२||

तावाश्रमान्नदीश्चैव वनानि च सरांसि च |

तांस्तान्देशान्विचिन्वन्तौ दम्पती परिजग्मतुः ||३||

श्रुत्वा शब्दं तु यत्किञ्चिदुन्मुखौ सुतशङ्कया |

सावित्रीसहितोऽभ्येति सत्यवानित्यधावताम् ||४||

भिन्नैश्च परुषैः पादैः सव्रणैः शोणितोक्षितैः |

कुशकण्टकविद्धाङ्गावुन्मत्ताविव धावतः ||५||

ततोऽभिसृत्य तैर्विप्रैः सर्वैराश्रमवासिभिः |

परिवार्य समाश्वास्य समानीतौ स्वमाश्रमम् ||६||

तत्र भार्यासहायः स वृतो वृद्धैस्तपोधनैः |

आश्वासितो विचित्रार्थैः पूर्वराज्ञां कथाश्रयैः ||७||

ततस्तौ पुनराश्वस्तौ वृद्धौ पुत्रदिदृक्षया |

बाल्ये वृत्तानि पुत्रस्य स्मरन्तौ भृशदुःखितौ ||८||

पुनरुक्त्वा च करुणां वाचं तौ शोककर्शितौ |

हा पुत्र हा साध्वि वधूः क्वासि क्वासीत्यरोदताम् ||९||

सुवर्चा उवाच||

यथास्य भार्या सावित्री तपसा च दमेन च |

आचारेण च संयुक्ता तथा जीवति सत्यवान् ||१०||

गौतम उवाच||

वेदाः साङ्गा मयाधीतास्तपो मे सञ्चितं महत् |

कौमारं ब्रह्मचर्यं मे गुरवोऽग्निश्च तोषिताः ||११||

समाहितेन चीर्णानि सर्वाण्येव व्रतानि मे |

वायुभक्षोपवासश्च कुशलानि च यानि मे ||१२||

अनेन तपसा वेद्मि सर्वं परिचिकीर्षितम् |

सत्यमेतन्निबोध त्वं ध्रियते सत्यवानिति ||१३||

शिष्य उवाच||

उपाध्यायस्य मे वक्त्राद्यथा वाक्यं विनिःसृतम् |

नैतज्जातु भवेन्मिथ्या तथा जीवति सत्यवान् ||१४||

ऋषय ऊचुः||

यथास्य भार्या सावित्री सर्वैरेव सुलक्षणैः |

अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान् ||१५||

भारद्वाज उवाच||

यथास्य भार्या सावित्री तपसा च दमेन च |

आचारेण च संयुक्ता तथा जीवति सत्यवान् ||१६||

दाल्भ्य उवाच||

यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतम् |

गताहारमकृत्वा च तथा जीवति सत्यवान् ||१७||

माण्डव्य उवाच||

यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः |

पार्थिवी च प्रवृत्तिस्ते तथा जीवति सत्यवान् ||१८||

धौम्य उवाच||

सर्वैर्गुणैरुपेतस्ते यथा पुत्रो जनप्रियः |

दीर्घायुर्लक्षणोपेतस्तथा जीवति सत्यवान् ||१९||

मार्कण्डेय उवाच||

एवमाश्वासितस्तैस्तु सत्यवाग्भिस्तपस्विभिः |

तांस्तान्विगणयन्नर्थानवस्थित इवाभवत् ||२०||

ततो मुहूर्तात्सावित्री भर्त्रा सत्यवता सह |

आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह ||२१||

ब्राह्मणा ऊचुः||

पुत्रेण सङ्गतं त्वाद्य चक्षुष्मन्तं निरीक्ष्य च |

सर्वे वयं वै पृच्छामो वृद्धिं ते पृथिवीपते ||२२||

समागमेन पुत्रस्य सावित्र्या दर्शनेन च |

चक्षुषश्चात्मनो लाभात्त्रिभिर्दिष्ट्या विवर्धसे ||२३||

सर्वैरस्माभिरुक्तं यत्तथा तन्नात्र संशयः |

भूयो भूयश्च वृद्धिस्ते क्षिप्रमेव भविष्यति ||२४||

मार्कण्डेय उवाच||

ततोऽग्निं तत्र सञ्ज्वाल्य द्विजास्ते सर्व एव हि |

उपासां चक्रिरे पार्थ द्युमत्सेनं महीपतिम् ||२५||

शैब्या च सत्यवांश्चैव सावित्री चैकतः स्थिताः |

सर्वैस्तैरभ्यनुज्ञाता विशोकाः समुपाविशन् ||२६||

ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः |

जातकौतूहलाः पार्थ पप्रच्छुर्नृपतेः सुतम् ||२७||

प्रागेव नागतं कस्मात्सभार्येण त्वया विभो |

विरात्रे चागतं कस्मात्कोऽनुबन्धश्च तेऽभवत् ||२८||

सन्तापितः पिता माता वयं चैव नृपात्मज |

नाकस्मादिति जानीमस्तत्सर्वं वक्तुमर्हसि ||२९||

सत्यवानुवाच||

पित्राहमभ्यनुज्ञातः सावित्रीसहितो गतः |

अथ मेऽभूच्छिरोदुःखं वने काष्ठानि भिन्दतः ||३०||

सुप्तश्चाहं वेदनया चिरमित्युपलक्षये |

तावत्कालं च न मया सुप्तपूर्वं कदाचन ||३१||

सर्वेषामेव भवतां सन्तापो मा भवेदिति |

अतो विरात्रागमनं नान्यदस्तीह कारणम् ||३२||

गौतम उवाच||

अकस्माच्चक्षुषः प्राप्तिर्द्युमत्सेनस्य ते पितुः |

नास्य त्वं कारणं वेत्थ सावित्री वक्तुमर्हति ||३३||

श्रोतुमिच्छामि सावित्रि त्वं हि वेत्थ परावरम् |

त्वां हि जानामि सावित्रि सावित्रीमिव तेजसा ||३४||

त्वमत्र हेतुं जानीषे तस्मात्सत्यं निरुच्यताम् |

रहस्यं यदि ते नास्ति किञ्चिदत्र वदस्व नः ||३५||

सावित्र्युवाच||

एवमेतद्यथा वेत्थ सङ्कल्पो नान्यथा हि वः |

न च किञ्चिद्रहस्यं मे श्रूयतां तथ्यमत्र यत् ||३६||

मृत्युर्मे भर्तुराख्यातो नारदेन महात्मना |

स चाद्य दिवसः प्राप्तस्ततो नैनं जहाम्यहम् ||३७||

सुप्तं चैनं यमः साक्षादुपागच्छत्सकिङ्करः |

स एनमनयद्बद्ध्वा दिशं पितृनिषेविताम् ||३८||

अस्तौषं तमहं देवं सत्येन वचसा विभुम् |

पञ्च वै तेन मे दत्ता वराः शृणुत तान्मम ||३९||

चक्षुषी च स्वराज्यं च द्वौ वरौ श्वशुरस्य मे |

लब्धं पितुः पुत्रशतं पुत्राणामात्मनः शतम् ||४०||

चतुर्वर्षशतायुर्मे भर्ता लब्धश्च सत्यवान् |

भर्तुर्हि जीवितार्थं तु मया चीर्णं स्थिरं व्रतम् ||४१||

एतत्सत्यं मयाख्यातं कारणं विस्तरेण वः |

यथा वृत्तं सुखोदर्कमिदं दुःखं महन्मम ||४२||

ऋषय ऊचुः||

निमज्जमानं व्यसनैरभिद्रुतं; कुलं नरेन्द्रस्य तमोमये ह्रदे |

त्वया सुशीले धृतधर्मपुण्यया; समुद्धृतं साध्वि पुनः कुलीनया ||४३||

मार्कण्डेय उवाच||

तथा प्रशस्य ह्यभिपूज्य चैव ते; वरस्त्रियं तामृषयः समागताः |

नरेन्द्रमामन्त्र्य सपुत्रमञ्जसा; शिवेन जग्मुर्मुदिताः स्वमालयम् ||४४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

283-अध्यायः

मार्कण्डेय उवाच||

तस्यां रात्र्यां व्यतीतायामुदिते सूर्यमण्डले |

कृतपूर्वाह्णिकाः सर्वे समेयुस्ते तपोधनाः ||१||

तदेव सर्वं सावित्र्या महाभाग्यं महर्षयः |

द्युमत्सेनाय नातृप्यन्कथयन्तः पुनः पुनः ||२||

ततः प्रकृतयः सर्वाः शाल्वेभ्योऽभ्यागता नृप |

आचख्युर्निहतं चैव स्वेनामात्येन तं नृपम् ||३||

तं मन्त्रिणा हतं श्रुत्वा ससहायं सबान्धवम् |

न्यवेदयन्यथातत्त्वं विद्रुतं च द्विषद्बलम् ||४||

ऐकमत्यं च सर्वस्य जनस्याथ नृपं प्रति |

सचक्षुर्वाप्यचक्षुर्वा स नो राजा भवत्विति ||५||

अनेन निश्चयेनेह वयं प्रस्थापिता नृप |

प्राप्तानीमानि यानानि चतुरङ्गं च ते बलम् ||६||

प्रयाहि राजन्भद्रं ते घुष्टस्ते नगरे जयः |

अध्यास्स्व चिररात्राय पितृपैतामहं पदम् ||७||

चक्षुष्मन्तं च तं दृष्ट्वा राजानं वपुषान्वितम् |

मूर्धभिः पतिताः सर्वे विस्मयोत्फुल्ललोचनाः ||८||

ततोऽभिवाद्य तान्वृद्धान्द्विजानाश्रमवासिनः |

तैश्चाभिपूजितः सर्वैः प्रययौ नगरं प्रति ||९||

शैब्या च सह सावित्र्या स्वास्तीर्णेन सुवर्चसा |

नरयुक्तेन यानेन प्रययौ सेनया वृता ||१०||

ततोऽभिषिषिचुः प्रीत्या द्युमत्सेनं पुरोहिताः |

पुत्रं चास्य महात्मानं यौवराज्येऽभ्यषेचयन् ||११||

ततः कालेन महता सावित्र्याः कीर्तिवर्धनम् |

तद्वै पुत्रशतं जज्ञे शूराणामनिवर्तिनाम् ||१२||

भ्रातॄणां सोदराणां च तथैवास्याभवच्छतम् |

मद्राधिपस्याश्वपतेर्मालव्यां सुमहाबलम् ||१३||

एवमात्मा पिता माता श्वश्रूः श्वशुर एव च |

भर्तुः कुलं च सावित्र्या सर्वं कृच्छ्रात्समुद्धृतम् ||१४||

तथैवैषापि कल्याणी द्रौपदी शीलसंमता |

तारयिष्यति वः सर्वान्सावित्रीव कुलाङ्गना ||१५||

वैशम्पायन उवाच||

एवं स पाण्डवस्तेन अनुनीतो महात्मना |

विशोको विज्वरो राजन्काम्यके न्यवसत्तदा ||१६||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

284-अध्यायः-कुण्डलाहरणपर्व

जनमेजय उवाच||

यत्तत्तदा महाब्रह्मँल्लोमशो वाक्यमब्रवीत् |

इन्द्रस्य वचनादेत्य पाण्डुपुत्रं युधिष्ठिरम् ||१||

यच्चापि ते भयं तीव्रं न च कीर्तयसे क्वचित् |

तच्चाप्यपहरिष्यामि सव्यसाचाविहागते ||२||

किं नु तद्विदुषां श्रेष्ठ कर्णं प्रति महद्भयम् |

आसीन्न च स धर्मात्मा कथयामास कस्यचित् ||३||

वैशम्पायन उवाच||

अहं ते राजशार्दूल कथयामि कथामिमाम् |

पृच्छते भरतश्रेष्ठ शुश्रूषस्व गिरं मम ||४||

द्वादशे समतिक्रान्ते वर्षे प्राप्ते त्रयोदशे |

पाण्डूनां हितकृच्छक्रः कर्णं भिक्षितुमुद्यतः ||५||

अभिप्रायमथो ज्ञात्वा महेन्द्रस्य विभावसुः |

कुण्डलार्थे महाराज सूर्यः कर्णमुपागमत् ||६||

महार्हे शयने वीरं स्पर्ध्यास्तरणसंवृते |

शयानमभिविश्वस्तं ब्रह्मण्यं सत्यवादिनम् ||७||

स्वप्नान्ते निशि राजेन्द्र दर्शयामास रश्मिवान् |

कृपया परयाविष्टः पुत्रस्नेहाच्च भारत ||८||

ब्राह्मणो वेदविद्भूत्वा सूर्यो योगाद्धि रूपवान् |

हितार्थमब्रवीत्कर्णं सान्त्वपूर्वमिदं वचः ||९||

कर्ण मद्वचनं तात शृणु सत्यभृतां वर |

ब्रुवतोऽद्य महाबाहो सौहृदात्परमं हितम् ||१०||

उपायास्यति शक्रस्त्वां पाण्डवानां हितेप्सया |

ब्राह्मणच्छद्मना कर्ण कुण्डलापजिहीर्षया ||११||

विदितं तेन शीलं ते सर्वस्य जगतस्तथा |

यथा त्वं भिक्षितः सद्भिर्ददास्येव न याचसे ||१२||

त्वं हि तात ददास्येव ब्राह्मणेभ्यः प्रयाचितः |

वित्तं यच्चान्यदप्याहुर्न प्रत्याख्यासि कर्हिचित् ||१३||

तं त्वामेवंविधं ज्ञात्वा स्वयं वै पाकशासनः |

आगन्ता कुण्डलार्थाय कवचं चैव भिक्षितुम् ||१४||

तस्मै प्रयाचमानाय न देये कुण्डले त्वया |

अनुनेयः परं शक्त्या श्रेय एतद्धि ते परम् ||१५||

कुण्डलार्थे ब्रुवंस्तात कारणैर्बहुभिस्त्वया |

अन्यैर्बहुविधैर्वित्तैः स निवार्यः पुनः पुनः ||१६||

रत्नैः स्त्रीभिस्तथा भोगैर्धनैर्बहुविधैरपि |

निदर्शनैश्च बहुभिः कुण्डलेप्सुः पुरंदरः ||१७||

यदि दास्यसि कर्ण त्वं सहजे कुण्डले शुभे |

आयुषः प्रक्षयं गत्वा मृत्योर्वशमुपेष्यसि ||१८||

कवचेन च संयुक्तः कुण्डलाभ्यां च मानद |

अवध्यस्त्वं रणेऽरीणामिति विद्धि वचो मम ||१९||

अमृतादुत्थितं ह्येतदुभयं रत्नसम्भवम् |

तस्माद्रक्ष्यं त्वया कर्ण जीवितं चेत्प्रियं तव ||२०||

कर्ण उवाच||

को मामेवं भवान्प्राह दर्शयन्सौहृदं परम् |

कामया भगवन्ब्रूहि को भवान्द्विजवेषधृक् ||२१||

ब्राह्मण उवाच||

अहं तात सहस्रांशुः सौहृदात्त्वां निदर्शये |

कुरुष्वैतद्वचो मे त्वमेतच्छ्रेयः परं हि ते ||२२||

कर्ण उवाच||

श्रेय एव ममात्यन्तं यस्य मे गोपतिः प्रभुः |

प्रवक्ताद्य हितान्वेषी शृणु चेदं वचो मम ||२३||

प्रसादये त्वां वरदं प्रणयाच्च ब्रवीम्यहम् |

न निवार्यो व्रतादस्मादहं यद्यस्मि ते प्रियः ||२४||

व्रतं वै मम लोकोऽयं वेत्ति कृत्स्नो विभावसो |

यथाहं द्विजमुख्येभ्यो दद्यां प्राणानपि ध्रुवम् ||२५||

यद्यागच्छति शक्रो मां ब्राह्मणच्छद्मनावृतः |

हितार्थं पाण्डुपुत्राणां खेचरोत्तम भिक्षितुम् ||२६||

दास्यामि विबुधश्रेष्ठ कुण्डले वर्म चोत्तमम् |

न मे कीर्तिः प्रणश्येत त्रिषु लोकेषु विश्रुता ||२७||

मद्विधस्यायशस्यं हि न युक्तं प्राणरक्षणम् |

युक्तं हि यशसा युक्तं मरणं लोकसंमतम् ||२८||

सोऽहमिन्द्राय दास्यामि कुण्डले सह वर्मणा |

यदि मां बलवृत्रघ्नो भिक्षार्थमुपयास्यति ||२९||

हितार्थं पाण्डुपुत्राणां कुण्डले मे प्रयाचितुम् |

तन्मे कीर्तिकरं लोके तस्याकीर्तिर्भविष्यति ||३०||

वृणोमि कीर्तिं लोके हि जीवितेनापि भानुमन् |

कीर्तिमानश्नुते स्वर्गं हीनकीर्तिस्तु नश्यति ||३१||

कीर्तिर्हि पुरुषं लोके सञ्जीवयति मातृवत् |

अकीर्तिर्जीवितं हन्ति जीवतोऽपि शरीरिणः ||३२||

अयं पुराणः श्लोको हि स्वयं गीतो विभावसो |

धात्रा लोकेश्वर यथा कीर्तिरायुर्नरस्य वै ||३३||

पुरुषस्य परे लोके कीर्तिरेव परायणम् |

इह लोके विशुद्धा च कीर्तिरायुर्विवर्धनी ||३४||

सोऽहं शरीरजे दत्त्वा कीर्तिं प्राप्स्यामि शाश्वतीम् |

दत्त्वा च विधिवद्दानं ब्राह्मणेभ्यो यथाविधि ||३५||

हुत्वा शरीरं सङ्ग्रामे कृत्वा कर्म सुदुष्करम् |

विजित्य वा परानाजौ यशः प्राप्स्यामि केवलम् ||३६||

भीतानामभयं दत्त्वा सङ्ग्रामे जीवितार्थिनाम् |

वृद्धान्बालान्द्विजातींश्च मोक्षयित्वा महाभयात् ||३७||

प्राप्स्यामि परमं लोके यशः स्वर्भानुसूदन |

जीवितेनापि मे रक्ष्या कीर्तिस्तद्विद्धि मे व्रतम् ||३८||

सोऽहं दत्त्वा मघवते भिक्षामेतामनुत्तमाम् |

ब्राह्मणच्छद्मिने देव लोके गन्ता परां गतिम् ||३९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

285-अध्यायः

सूर्य उवाच||

माहितं कर्ण कार्षीस्त्वमात्मनः सुहृदां तथा |

पुत्राणामथ भार्याणामथो मातुरथो पितुः ||१||

शरीरस्याविरोधेन प्राणिनां प्राणभृद्वर |

इष्यते यशसः प्राप्तिः कीर्तिश्च त्रिदिवे स्थिरा ||२||

यस्त्वं प्राणविरोधेन कीर्तिमिच्छसि शाश्वतीम् |

सा ते प्राणान्समादाय गमिष्यति न संशयः ||३||

जीवतां कुरुते कार्यं पिता माता सुतास्तथा |

ये चान्ये बान्धवाः केचिल्लोकेऽस्मिन्पुरुषर्षभ ||४||

राजानश्च नरव्याघ्र पौरुषेण निबोध तत् ||४||

कीर्तिश्च जीवतः साध्वी पुरुषस्य महाद्युते |

मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः ||५||

मृतः कीर्तिं न जानाति जीवन्कीर्तिं समश्नुते ||५||

मृतस्य कीर्तिर्मर्त्यस्य यथा माला गतायुषः |

अहं तु त्वां ब्रवीम्येतद्भक्तोऽसीति हितेप्सया ||६||

भक्तिमन्तो हि मे रक्ष्या इत्येतेनापि हेतुना |

भक्तोऽयं परया भक्त्या मामित्येव महाभुज ||७||

ममापि भक्तिरुत्पन्ना स त्वं कुरु वचो मम ||७||

अस्ति चात्र परं किञ्चिदध्यात्मं देवनिर्मितम् |

अतश्च त्वां ब्रवीम्येतत्क्रियतामविशङ्कया ||८||

देवगुह्यं त्वया ज्ञातुं न शक्यं पुरुषर्षभ |

तस्मान्नाख्यामि ते गुह्यं काले वेत्स्यति तद्भवान् ||९||

पुनरुक्तं च वक्ष्यामि त्वं राधेय निबोध तत् |

मास्मै ते कुण्डले दद्या भिक्षवे वज्रपाणये ||१०||

शोभसे कुण्डलाभ्यां हि रुचिराभ्यां महाद्युते |

विशाखयोर्मध्यगतः शशीव विमलो दिवि ||११||

कीर्तिश्च जीवतः साध्वी पुरुषस्येति विद्धि तत् |

प्रत्याख्येयस्त्वया तात कुण्डलार्थे पुरंदरः ||१२||

शक्या बहुविधैर्वाक्यैः कुण्डलेप्सा त्वयानघ |

विहन्तुं देवराजस्य हेतुयुक्तैः पुनः पुनः ||१३||

उपपत्त्युपपन्नार्थैर्माधुर्यकृतभूषणैः |

पुरंदरस्य कर्ण त्वं बुद्धिमेतामपानुद ||१४||

त्व हि नित्यं नरव्याघ्र स्पर्धसे सव्यसाचिना |

सव्यसाची त्वया चैव युधि शूरः समेष्यति ||१५||

न तु त्वामर्जुनः शक्तः कुण्डलाभ्यां समन्वितम् |

विजेतुं युधि यद्यस्य स्वयमिन्द्रः शरो भवेत् ||१६||

तस्मान्न देये शक्राय त्वयैते कुण्डले शुभे |

सङ्ग्रामे यदि निर्जेतुं कर्ण कामयसेऽर्जुनम् ||१७||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

286-अध्यायः

कर्ण उवाच||

भगवन्तमहं भक्तो यथा मां वेत्थ गोपते |

तथा परमतिग्मांशो नान्यं देवं कथञ्चन ||१||

न मे दारा न मे पुत्रा न चात्मा सुहृदो न च |

तथेष्टा वै सदा भक्त्या यथा त्वं गोपते मम ||२||

इष्टानां च महात्मानो भक्तानां च न संशयः |

कुर्वन्ति भक्तिमिष्टां च जानीषे त्वं च भास्कर ||३||

इष्टो भक्तश्च मे कर्णो न चान्यद्दैवतं दिवि |

जानीत इति वै कृत्वा भगवानाह मद्धितम् ||४||

भूयश्च शिरसा याचे प्रसाद्य च पुनः पुनः |

इति ब्रवीमि तिग्मांशो त्वं तु मे क्षन्तुमर्हसि ||५||

बिभेमि न तथा मृत्योर्यथा बिभ्येऽनृतादहम् |

विशेषेण द्विजातीनां सर्वेषां सर्वदा सताम् ||६||

प्रदाने जीवितस्यापि न मेऽत्रास्ति विचारणा ||६||

यच्च मामात्थ देव त्वं पाण्डवं फल्गुनं प्रति |

व्येतु सन्तापजं दुःखं तव भास्कर मानसम् ||७||

अर्जुनं प्रति मां चैव विजेष्यामि रणेऽर्जुनम् ||७||

तवापि विदितं देव ममाप्यस्त्रबलं महत् |

जामदग्न्यादुपात्तं यत्तथा द्रोणान्महात्मनः ||८||

इदं त्वमनुजानीहि सुरश्रेष्ठ व्रतं मम |

भिक्षते वज्रिणे दद्यामपि जीवितमात्मनः ||९||

सूर्य उवाच||

यदि तात ददास्येते वज्रिणे कुण्डले शुभे |

त्वमप्येनमथो ब्रूया विजयार्थं महाबल ||१०||

नियमेन प्रदद्यास्त्वं कुण्डले वै शतक्रतोः |

अवध्यो ह्यसि भूतानां कुण्डलाभ्यां समन्वितः ||११||

अर्जुनेन विनाशं हि तव दानवसूदनः |

प्रार्थयानो रणे वत्स कुण्डले ते जिहीर्षति ||१२||

स त्वमप्येनमाराध्य सूनृताभिः पुनः पुनः |

अभ्यर्थयेथा देवेशममोघार्थं पुरंदरम् ||१३||

अमोघां देहि मे शक्तिममित्रविनिबर्हिणीम् |

दास्यामि ते सहस्राक्ष कुण्डले वर्म चोत्तमम् ||१४||

इत्येवं नियमेन त्वं दद्याः शक्राय कुण्डले |

तया त्वं कर्ण सङ्ग्रामे हनिष्यसि रणे रिपून् ||१५||

नाहत्वा हि महाबाहो शत्रूनेति करं पुनः |

सा शक्तिर्देवराजस्य शतशोऽथ सहस्रशः ||१६||

वैशम्पायन उवाच||

एवमुक्त्वा सहस्रांशुः सहसान्तरधीयत |

ततः सूर्याय जप्यान्ते कर्णः स्वप्नं न्यवेदयत् ||१७||

यथादृष्टं यथातत्त्वं यथोक्तमुभयोर्निशि |

तत्सर्वमानुपूर्व्येण शशंसास्मै वृषस्तदा ||१८||

तच्छ्रुत्वा भगवान्देवो भानुः स्वर्भानुसूदनः |

उवाच तं तथेत्येव कर्णं सूर्यः स्मयन्निव ||१९||

ततस्तत्त्वमिति ज्ञात्वा राधेयः परवीरहा |

शक्तिमेवाभिकाङ्क्षन्वै वासवं प्रत्यपालयत् ||२०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

287-अध्यायः

जनमेजय उवाच||

किं तद्गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना |

कीदृशे कुण्डले ते च कवचं चैव कीदृशम् ||१||

कुतश्च कवचं तस्य कुण्डले चैव सत्तम |

एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन ||२||

वैशम्पायन उवाच||

अयं राजन्ब्रवीम्येतद्यत्तद्गुह्यं विभावसोः |

यादृशे कुण्डले चैव कवचं चैव यादृशम् ||३||

कुन्तिभोजं पुरा राजन्ब्राह्मणः समुपस्थितः |

तिग्मतेजा महाप्रांशुः श्मश्रुदण्डजटाधरः ||४||

दर्शनीयोऽनवद्याङ्गस्तेजसा प्रज्वलन्निव |

मधुपिङ्गो मधुरवाक्तपःस्वाध्यायभूषणः ||५||

स राजानं कुन्तिभोजमब्रवीत्सुमहातपाः |

भिक्षामिच्छाम्यहं भोक्तुं तव गेहे विमत्सर ||६||

न मे व्यलीकं कर्तव्यं त्वया वा तव चानुगैः |

एवं वत्स्यामि ते गेहे यदि ते रोचतेऽनघ ||७||

यथाकामं च गच्छेयमागच्छेयं तथैव च |

शय्यासने च मे राजन्नापराध्येत कश्चन ||८||

तमब्रवीत्कुन्तिभोजः प्रीतियुक्तमिदं वचः |

एवमस्तु परं चेति पुनश्चैनमथाब्रवीत् ||९||

मम कन्या महाब्रह्मन्पृथा नाम यशस्विनी |

शीलवृत्तान्विता साध्वी नियता न च मानिनी ||१०||

उपस्थास्यति सा त्वां वै पूजयानवमन्य च |

तस्याश्च शीलवृत्तेन तुष्टिं समुपयास्यसि ||११||

एवमुक्त्वा तु तं विप्रमभिपूज्य यथाविधि |

उवाच कन्यामभ्येत्य पृथां पृथुललोचनाम् ||१२||

अयं वत्से महाभागो ब्राह्मणो वस्तुमिच्छति |

मम गेहे मया चास्य तथेत्येवं प्रतिश्रुतम् ||१३||

त्वयि वत्से पराश्वस्य ब्राह्मणस्याभिराधनम् |

तन्मे वाक्यं न मिथ्या त्वं कर्तुमर्हसि कर्हिचित् ||१४||

अयं तपस्वी भगवान्स्वाध्यायनियतो द्विजः |

यद्यद्ब्रूयान्महातेजास्तत्तद्देयममत्सरात् ||१५||

ब्राह्मणा हि परं तेजो ब्राह्मणा हि परं तपः |

ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते ||१६||

अमानयन्हि मानार्हान्वातापिश्च महासुरः |

निहतो ब्रह्मदण्डेन तालजङ्घस्तथैव च ||१७||

सोऽयं वत्से महाभार आहितस्त्वयि साम्प्रतम् |

त्वं सदा नियता कुर्या ब्राह्मणस्याभिराधनम् ||१८||

जानामि प्रणिधानं ते बाल्यात्प्रभृति नन्दिनि |

ब्राह्मणेष्विह सर्वेषु गुरुबन्धुषु चैव ह ||१९||

तथा प्रेष्येषु सर्वेषु मित्रसम्बन्धिमातृषु |

मयि चैव यथावत्त्वं सर्वमादृत्य वर्तसे ||२०||

न ह्यतुष्टो जनोऽस्तीह पुरे चान्तःपुरे च ते |

सम्यग्वृत्त्यानवद्याङ्गि तव भृत्यजनेष्वपि ||२१||

संदेष्टव्यां तु मन्ये त्वां द्विजातिं कोपनं प्रति |

पृथे बालेति कृत्वा वै सुता चासि ममेति च ||२२||

वृष्णीनां त्वं कुले जाता शूरस्य दयिता सुता |

दत्ता प्रीतिमता मह्यं पित्रा बाला पुरा स्वयम् ||२३||

वसुदेवस्य भगिनी सुतानां प्रवरा मम |

अग्र्यमग्रे प्रतिज्ञाय तेनासि दुहिता मम ||२४||

तादृशे हि कुले जाता कुले चैव विवर्धिता |

सुखात्सुखमनुप्राप्ता ह्रदाद्ध्रदमिवागता ||२५||

दौष्कुलेया विशेषेण कथञ्चित्प्रग्रहं गताः |

बालभावाद्विकुर्वन्ति प्रायशः प्रमदाः शुभे ||२६||

पृथे राजकुले जन्म रूपं चाद्भुतदर्शनम् |

तेन तेनासि सम्पन्ना समुपेता च भामिनी ||२७||

सा त्वं दर्पं परित्यज्य दम्भं मानं च भामिनि |

आराध्य वरदं विप्रं श्रेयसा योक्ष्यसे पृथे ||२८||

एवं प्राप्स्यसि कल्याणि कल्याणमनघे ध्रुवम् |

कोपिते तु द्विजश्रेष्ठे कृत्स्नं दह्येत मे कुलम् ||२९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

288-अध्यायः

कुन्त्युवाच||

ब्राह्मणं यन्त्रिता राजनुपस्थास्यामि पूजया |

यथाप्रतिज्ञं राजेन्द्र न च मिथ्या ब्रवीम्यहम् ||१||

एष चैव स्वभावो मे पूजयेयं द्विजानिति |

तव चैव प्रियं कार्यं श्रेयश्चैतत्परं मम ||२||

यद्येवैष्यति सायाह्ने यदि प्रातरथो निशि |

यद्यर्धरात्रे भगवान्न मे कोपं करिष्यति ||३||

लाभो ममैष राजेन्द्र यद्वै पूजयती द्विजान् |

आदेशे तव तिष्ठन्ती हितं कुर्यां नरोत्तम ||४||

विस्रब्धो भव राजेन्द्र न व्यलीकं द्विजोत्तमः |

वसन्प्राप्स्यति ते गेहे सत्यमेतद्ब्रवीमि ते ||५||

यत्प्रियं च द्विजस्यास्य हितं चैव तवानघ |

यतिष्यामि तथा राजन्व्येतु ते मानसो ज्वरः ||६||

ब्राह्मणा हि महाभागाः पूजिताः पृथिवीपते |

तारणाय समर्थाः स्युर्विपरीते वधाय च ||७||

साहमेतद्विजानन्ती तोषयिष्ये द्विजोत्तमम् |

न मत्कृते व्यथां राजन्प्राप्स्यसि द्विजसत्तमात् ||८||

अपराधे हि राजेन्द्र राज्ञामश्रेयसे द्विजाः |

भवन्ति च्यवनो यद्वत्सुकन्यायाः कृते पुरा ||९||

नियमेन परेणाहमुपस्थास्ये द्विजोत्तमम् |

यथा त्वया नरेन्द्रेदं भाषितं ब्राह्मणं प्रति ||१०||

राजोवाच||

एवमेतत्त्वया भद्रे कर्तव्यमविशङ्कया |

मद्धितार्थं कुलार्थं च तथात्मार्थं च नन्दिनि ||११||

वैशम्पायन उवाच||

एवमुक्त्वा तु तां कन्यां कुन्तिभोजो महायशाः |

पृथां परिददौ तस्मै द्विजाय सुतवत्सलः ||१२||

इयं ब्रह्मन्मम सुता बाला सुखविवर्धिता |

अपराध्येत यत्किञ्चिन्न तत्कार्यं हृदि त्वया ||१३||

द्विजातयो महाभागा वृद्धबालतपस्विषु |

भवन्त्यक्रोधनाः प्रायो विरुद्धेष्वपि नित्यदा ||१४||

सुमहत्यपराधेऽपि क्षान्तिः कार्या द्विजातिभिः |

यथाशक्ति यथोत्साहं पूजा ग्राह्या द्विजोत्तम ||१५||

तथेति ब्राह्मणेनोक्ते स राजा प्रीतमानसः |

हंसचन्द्रांशुसङ्काशं गृहमस्य न्यवेदयत् ||१६||

तत्राग्निशरणे कॢप्तमासनं तस्य भानुमत् |

आहारादि च सर्वं तत्तथैव प्रत्यवेदयत् ||१७||

निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च |

आतस्थे परमं यत्नं ब्राह्मणस्याभिराधने ||१८||

तत्र सा ब्राह्मणं गत्वा पृथा शौचपरा सती |

विधिवत्परिचारार्हं देववत्पर्यतोषयत् ||१९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

289-अध्यायः

वैशम्पायन उवाच||

सा तु कन्या महाराज ब्राह्मणं संशितव्रतम् |

तोषयामास शुद्धेन मनसा संशितव्रता ||१||

प्रातरायास्य इत्युक्त्वा कदाचिद्द्विजसत्तमः |

तत आयाति राजेन्द्र साये रात्रावथो पुनः ||२||

तं च सर्वासु वेलासु भक्ष्यभोज्यप्रतिश्रयैः |

पूजयामास सा कन्या वर्धमानैस्तु सर्वदा ||३||

अन्नादिसमुदाचारः शय्यासनकृतस्तथा |

दिवसे दिवसे तस्य वर्धते न तु हीयते ||४||

निर्भर्त्सनापवादैश्च तथैवाप्रियया गिरा |

ब्राह्मणस्य पृथा राजन्न चकाराप्रियं तदा ||५||

व्यस्ते काले पुनश्चैति न चैति बहुशो द्विजः |

दुर्लभ्यमपि चैवान्नं दीयतामिति सोऽब्रवीत् ||६||

कृतमेव च तत्सर्वं पृथा तस्मै न्यवेदयत् |

शिष्यवत्पुत्रवच्चैव स्वसृवच्च सुसंयता ||७||

यथोपजोषं राजेन्द्र द्विजातिप्रवरस्य सा |

प्रीतिमुत्पादयामास कन्या यत्नैरनिन्दिता ||८||

तस्यास्तु शीलवृत्तेन तुतोष द्विजसत्तमः |

अवधानेन भूयोऽस्य परं यत्नमथाकरोत् ||९||

तां प्रभाते च साये च पिता पप्रच्छ भारत |

अपि तुष्यति ते पुत्रि ब्राह्मणः परिचर्यया ||१०||

तं सा परममित्येव प्रत्युवाच यशस्विनी |

ततः प्रीतिमवापाग्र्यां कुन्तिभोजो महामनाः ||११||

ततः संवत्सरे पूर्णे यदासौ जपतां वरः |

नापश्यद्दुष्कृतं किञ्चित्पृथायाः सौहृदे रतः ||१२||

ततः प्रीतमना भूत्वा स एनां ब्राह्मणोऽब्रवीत् |

प्रीतोऽस्मि परमं भद्रे परिचारेण ते शुभे ||१३||

वरान्वृणीष्व कल्याणि दुरापान्मानुषैरिह |

यैस्त्वं सीमन्तिनीः सर्वा यशसाभिभविष्यसि ||१४||

कुन्त्युवाच||

कृतानि मम सर्वाणि यस्या मे वेदवित्तम |

त्वं प्रसन्नः पिता चैव कृतं विप्र वरैर्मम ||१५||

ब्राह्मण उवाच||

यदि नेच्छसि भद्रे त्वं वरं मत्तः शुचिस्मिते |

इमं मन्त्रं गृहाण त्वमाह्वानाय दिवौकसाम् ||१६||

यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि |

तेन तेन वशे भद्रे स्थातव्यं ते भविष्यति ||१७||

अकामो वा सकामो वा न स नैष्यति ते वशम् |

विबुधो मन्त्रसंशान्तो वाक्ये भृत्य इवानतः ||१८||

वैशम्पायन उवाच||

न शशाक द्वितीयं सा प्रत्याख्यातुमनिन्दिता |

तं वै द्विजातिप्रवरं तदा शापभयान्नृप ||१९||

ततस्तामनवद्याङ्गीं ग्राहयामास वै द्विजः |

मन्त्रग्रामं तदा राजन्नथर्वशिरसि श्रुतम् ||२०||

तं प्रदाय तु राजेन्द्र कुन्तिभोजमुवाच ह |

उषितोऽस्मि सुखं राजन्कन्यया परितोषितः ||२१||

तव गेहे सुविहितः सदा सुप्रतिपूजितः |

साधयिष्यामहे तावदित्युक्त्वान्तरधीयत ||२२||

स तु राजा द्विजं दृष्ट्वा तत्रैवान्तर्हितं तदा |

बभूव विस्मयाविष्टः पृथां च समपूजयत् ||२३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

290-अध्यायः

वैशम्पायन उवाच||

गते तस्मिन्द्विजश्रेष्ठे कस्मिंश्चित्कालपर्यये |

चिन्तयामास सा कन्या मन्त्रग्रामबलाबलम् ||१||

अयं वै कीदृशस्तेन मम दत्तो महात्मना |

मन्त्रग्रामो बलं तस्य ज्ञास्ये नातिचिरादिव ||२||

एवं सञ्चिन्तयन्ती सा ददर्शर्तुं यदृच्छया |

व्रीडिता साभवद्बाला कन्याभावे रजस्वला ||३||

अथोद्यन्तं सहस्रांशुं पृथा दीप्तं ददर्श ह |

न ततर्प च रूपेण भानोः सन्ध्यागतस्य सा ||४||

तस्या दृष्टिरभूद्दिव्या सापश्यद्दिव्यदर्शनम् |

आमुक्तकवचं देवं कुण्डलाभ्यां विभूषितम् ||५||

तस्याः कौतूहलं त्वासीन्मन्त्रं प्रति नराधिप |

आह्वानमकरोत्साथ तस्य देवस्य भामिनी ||६||

प्राणानुपस्पृश्य तदा आजुहाव दिवाकरम् |

आजगाम ततो राजंस्त्वरमाणो दिवाकरः ||७||

मधुपिङ्गो महाबाहुः कम्बुग्रीवो हसन्निव |

अङ्गदी बद्धमुकुटो दिशः प्रज्वालयन्निव ||८||

योगात्कृत्वा द्विधात्मानमाजगाम तताप च |

आबभाषे ततः कुन्तीं साम्ना परमवल्गुना ||९||

आगतोऽस्मि वशं भद्रे तव मन्त्रबलात्कृतः |

किं करोम्यवशो राज्ञि ब्रूहि कर्ता तदस्मि ते ||१०||

कुन्त्युवाच||

गम्यतां भगवंस्तत्र यतोऽसि समुपागतः |

कौतूहलात्समाहूतः प्रसीद भगवन्निति ||११||

सूर्य उवाच||

गमिष्येऽहं यथा मां त्वं ब्रवीषि तनुमध्यमे |

न तु देवं समाहूय न्याय्यं प्रेषयितुं वृथा ||१२||

तवाभिसन्धिः सुभगे सूर्यात्पुत्रो भवेदिति |

वीर्येणाप्रतिमो लोके कवची कुण्डलीति च ||१३||

सा त्वमात्मप्रदानं वै कुरुष्व गजगामिनि |

उत्पत्स्यति हि पुत्रस्ते यथासङ्कल्पमङ्गने ||१४||

अथ गच्छाम्यहं भद्रे त्वयासङ्गम्य सुस्मिते |

शप्स्यामि त्वामहं क्रुद्धो ब्राह्मणं पितरं च ते ||१५||

त्वत्कृते तान्प्रधक्ष्यामि सर्वानपि न संशयः |

पितरं चैव ते मूढं यो न वेत्ति तवानयम् ||१६||

तस्य च ब्राह्मणस्याद्य योऽसौ मन्त्रमदात्तव |

शीलवृत्तमविज्ञाय धास्यामि विनयं परम् ||१७||

एते हि विबुधाः सर्वे पुरंदरमुखा दिवि |

त्वया प्रलब्धं पश्यन्ति स्मयन्त इव भामिनि ||१८||

पश्य चैनान्सुरगणान्दिव्यं चक्षुरिदं हि ते |

पूर्वमेव मया दत्तं दृष्टवत्यसि येन माम् ||१९||

वैशम्पायन उवाच||

ततोऽपश्यत्त्रिदशान्राजपुत्री; सर्वानेव स्वेषु धिष्ण्येषु खस्थान् |

प्रभासन्तं भानुमन्तं महान्तं; यथादित्यं रोचमानं तथैव ||२०||

सा तान्दृष्ट्वा व्रीडमानेव बाला; सूर्यं देवी वचनं प्राह भीता |

गच्छ त्वं वै गोपते स्वं विमानं; कन्याभावाद्दुःख एषोपचारः ||२१||

पिता माता गुरवश्चैव येऽन्ये; देहस्यास्य प्रभवन्ति प्रदाने |

नाहं धर्मं लोपयिष्यामि लोके; स्त्रीणां वृत्तं पूज्यते देहरक्षा ||२२||

मया मन्त्रबलं ज्ञातुमाहूतस्त्वं विभावसो |

बाल्याद्बालेति कृत्वा तत्क्षन्तुमर्हसि मे विभो ||२३||

सूर्य उवाच||

बालेति कृत्वानुनयं तवाहं; ददानि नान्यानुनयं लभेत |

आत्मप्रदानं कुरु कुन्तिकन्ये; शान्तिस्तवैवं हि भवेच्च भीरु ||२४||

न चापि युक्तं गन्तुं हि मया मिथ्याकृतेन वै |

गमिष्याम्यनवद्याङ्गि लोके समवहास्यताम् ||२५||

सर्वेषां विबुधानां च वक्तव्यः स्यामहं शुभे ||२५||

सा त्वं मया समागच्छ पुत्रं लप्स्यसि मादृशम् |

विशिष्टा सर्वलोकेषु भविष्यसि च भामिनि ||२६||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

291-अध्यायः

वैशम्पायन उवाच||

सा तु कन्या बहुविधं ब्रुवन्ती मधुरं वचः |

अनुनेतुं सहस्रांशुं न शशाक मनस्विनी ||१||

न शशाक यदा बाला प्रत्याख्यातुं तमोनुदम् |

भीता शापात्ततो राजन्दध्यौ दीर्घमथान्तरम् ||२||

अनागसः पितुः शापो ब्राह्मणस्य तथैव च |

मन्निमित्तः कथं न स्यात्क्रुद्धादस्माद्विभावसोः ||३||

बालेनापि सता मोहाद्भृशं सापह्नवान्यपि |

नात्यासादयितव्यानि तेजांसि च तपांसि च ||४||

साहमद्य भृशं भीता गृहीता च करे भृशम् |

कथं त्वकार्यं कुर्यां वै प्रदानं ह्यात्मनः स्वयम् ||५||

सैवं शापपरित्रस्ता बहु चिन्तयती तदा |

मोहेनाभिपरीताङ्गी स्मयमाना पुनः पुनः ||६||

तं देवमब्रवीद्भीता बन्धूनां राजसत्तम |

व्रीडाविह्वलया वाचा शापत्रस्ता विशां पते ||७||

कुन्त्युवाच||

पिता मे ध्रियते देव माता चान्ये च बान्धवाः |

न तेषु ध्रियमाणेषु विधिलोपो भवेदयम् ||८||

त्वया मे सङ्गमो देव यदि स्याद्विधिवर्जितः |

मन्निमित्तं कुलस्यास्य लोके कीर्तिर्नशेत्ततः ||९||

अथ वा धर्ममेतं त्वं मन्यसे तपतां वर |

ऋते प्रदानाद्बन्धुभ्यस्तव कामं करोम्यहम् ||१०||

आत्मप्रदानं दुर्धर्ष तव कृत्वा सती त्वहम् |

त्वयि धर्मो यशश्चैव कीर्तिरायुश्च देहिनाम् ||११||

सूर्य उवाच||

न ते पिता न ते माता गुरवो वा शुचिस्मिते |

प्रभवन्ति वरारोहे भद्रं ते शृणु मे वचः ||१२||

सर्वान्कामयते यस्मात्कनेर्धातोश्च भामिनि |

तस्मात्कन्येह सुश्रोणि स्वतन्त्रा वरवर्णिनि ||१३||

नाधर्मश्चरितः कश्चित्त्वया भवति भामिनि |

अधर्मं कुत एवाहं चरेयं लोककाम्यया ||१४||

अनावृताः स्त्रियः सर्वा नराश्च वरवर्णिनि |

स्वभाव एष लोकानां विकारोऽन्य इति स्मृतः ||१५||

सा मया सह सङ्गम्य पुनः कन्या भविष्यसि |

पुत्रश्च ते महाबाहुर्भविष्यति महायशाः ||१६||

कुन्त्युवाच||

यदि पुत्रो मम भवेत्त्वत्तः सर्वतमोपह |

कुण्डली कवची शूरो महाबाहुर्महाबलः ||१७||

सूर्य उवाच||

भविष्यति महाबाहुः कुण्डली दिव्यवर्मभृत् |

उभयं चामृतमयं तस्य भद्रे भविष्यति ||१८||

कुन्त्युवाच||

यद्येतदमृतादस्ति कुण्डले वर्म चोत्तमम् |

मम पुत्रस्य यं वै त्वं मत्त उत्पादयिष्यसि ||१९||

अस्तु मे सङ्गमो देव यथोक्तं भगवंस्त्वया |

त्वद्वीर्यरूपसत्त्वौजा धर्मयुक्तो भवेत्स च ||२०||

सूर्य उवाच||

अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि |

तेऽस्य दास्यामि वै भीरु वर्म चैवेदमुत्तमम् ||२१||

पृथोवाच||

परमं भगवन्देव सङ्गमिष्ये त्वया सह |

यदि पुत्रो भवेदेवं यथा वदसि गोपते ||२२||

वैशम्पायन उवाच||

तथेत्युक्त्वा तु तां कुन्तीमाविवेश विहङ्गमः |

स्वर्भानुशत्रुर्योगात्मा नाभ्यां पस्पर्श चैव ताम् ||२३||

ततः सा विह्वलेवासीत्कन्या सूर्यस्य तेजसा |

पपाताथ च सा देवी शयने मूढचेतना ||२४||

सूर्य उवाच||

साधयिष्यामि सुश्रोणि पुत्रं वै जनयिष्यसि |

सर्वशस्त्रभृतां श्रेष्ठं कन्या चैव भविष्यसि ||२५||

वैशम्पायन उवाच||

ततः सा व्रीडिता बाला तदा सूर्यमथाब्रवीत् |

एवमस्त्विति राजेन्द्र प्रस्थितं भूरिवर्चसम् ||२६||

इति स्मोक्ता कुन्तिराजात्मजा सा; विवस्वन्तं याचमाना सलज्जा |

तस्मिन्पुण्ये शयनीये पपात; मोहाविष्टा भज्यमाना लतेव ||२७||

तां तिग्मांशुस्तेजसा मोहयित्वा; योगेनाविष्यात्मसंस्थां चकार |

न चैवैनां दूषयामास भानुः; सञ्ज्ञां लेभे भूय एवाथ बाला ||२८||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

292-अध्यायः

वैशम्पायन उवाच||

ततो गर्भः समभवत्पृथायाः पृथिवीपते |

शुक्ले दशोत्तरे पक्षे तारापतिरिवाम्बरे ||१||

सा बान्धवभयाद्बाला तं गर्भं विनिगूहती |

धारयामास सुश्रोणी न चैनां बुबुधे जनः ||२||

न हि तां वेद नार्यन्या काचिद्धात्रेयिकामृते |

कन्यापुरगतां बालां निपुणां परिरक्षणे ||३||

ततः कालेन सा गर्भं सुषुवे वरवर्णिनी |

कन्यैव तस्य देवस्य प्रसादादमरप्रभम् ||४||

तथैव बद्धकवचं कनकोज्ज्वलकुण्डलम् |

हर्यक्षं वृषभस्कन्धं यथास्य पितरं तथा ||५||

जातमात्रं च तं गर्भं धात्र्या संमन्त्र्य भामिनी |

मञ्जूषायामवदधे स्वास्तीर्णायां समन्ततः ||६||

मधूच्छिष्टस्थितायां सा सुखायां रुदती तथा |

श्लक्ष्णायां सुपिधानायामश्वनद्यामवासृजत् ||७||

जानती चाप्यकर्तव्यं कन्याया गर्भधारणम् |

पुत्रस्नेहेन राजेन्द्र करुणं पर्यदेवयत् ||८||

समुत्सृजन्ती मञ्जूषामश्वनद्यास्तदा जले |

उवाच रुदती कुन्ती यानि वाक्यानि तच्छृणु ||९||

स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च पुत्रक |

दिव्येभ्यश्चैव भूतेभ्यस्तथा तोयचराश्च ये ||१०||

शिवास्ते सन्तु पन्थानो मा च ते परिपन्थिनः |

आगमाश्च तथा पुत्र भवन्त्वद्रोहचेतसः ||११||

पातु त्वां वरुणो राजा सलिले सलिलेश्वरः |

अन्तरिक्षेऽन्तरिक्षस्थः पवनः सर्वगस्तथा ||१२||

पिता त्वां पातु सर्वत्र तपनस्तपतां वरः |

येन दत्तोऽसि मे पुत्र दिव्येन विधिना किल ||१३||

आदित्या वसवो रुद्राः साध्या विश्वे च देवताः |

मरुतश्च सहेन्द्रेण दिशश्च सदिगीश्वराः ||१४||

रक्षन्तु त्वां सुराः सर्वे समेषु विषमेषु च |

वेत्स्यामि त्वां विदेशेऽपि कवचेनोपसूचितम् ||१५||

धन्यस्ते पुत्र जनको देवो भानुर्विभावसुः |

यस्त्वां द्रक्ष्यति दिव्येन चक्षुषा वाहिनीगतम् ||१६||

धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति |

यस्यास्त्वं तृषितः पुत्र स्तनं पास्यसि देवज ||१७||

को नु स्वप्नस्तया दृष्टो या त्वामादित्यवर्चसम् |

दिव्यवर्मसमायुक्तं दिव्यकुण्डलभूषितम् ||१८||

पद्मायतविशालाक्षं पद्मताम्रतलोज्ज्वलम् |

सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति ||१९||

धन्या द्रक्ष्यन्ति पुत्र त्वां भूमौ संसर्पमाणकम् |

अव्यक्तकलवाक्यानि वदन्तं रेणुगुण्ठितम् ||२०||

धन्या द्रक्ष्यन्ति पुत्र त्वां पुनर्यौवनगे मुखे |

हिमवद्वनसम्भूतं सिंहं केसरिणं यथा ||२१||

एवं बहुविधं राजन्विलप्य करुणं पृथा |

अवासृजत मञ्जूषामश्वनद्यास्तदा जले ||२२||

रुदती पुत्रशोकार्ता निशीथे कमलेक्षणा |

धात्र्या सह पृथा राजन्पुत्रदर्शनलालसा ||२३||

विसर्जयित्वा मञ्जूषां सम्बोधनभयात्पितुः |

विवेश राजभवनं पुनः शोकातुरा ततः ||२४||

मञ्जूषा त्वश्वनद्याः सा ययौ चर्मण्वतीं नदीम् |

चर्मण्वत्याश्च यमुनां ततो गङ्गां जगाम ह ||२५||

गङ्गायाः सूतविषयं चम्पामभ्याययौ पुरीम् |

स मञ्जूषागतो गर्भस्तरङ्गैरुह्यमानकः ||२६||

अमृतादुत्थितं दिव्यं तत्तु वर्म सकुण्डलम् |

धारयामास तं गर्भं दैवं च विधिनिर्मितम् ||२७||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

293-अध्यायः

वैशम्पायन उवाच||

एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा |

सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ ||१||

तस्य भार्याभवद्राजन्रूपेणासदृशी भुवि |

राधा नाम महाभागा न सा पुत्रमविन्दत ||२||

अपत्यार्थे परं यत्नमकरोच्च विशेषतः ||२||

सा ददर्शाथ मञ्जूषामुह्यमानां यदृच्छया |

दत्तरक्षाप्रतिसरामन्वालभनशोभिताम् ||३||

ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम् ||३||

सा तां कौतूहलात्प्राप्तां ग्राहयामास भामिनी |

ततो निवेदयामास सूतस्याधिरथस्य वै ||४||

स तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात् |

यन्त्रैरुद्घाटयामास सोऽपश्यत्तत्र बालकम् ||५||

तरुणादित्यसङ्काशं हेमवर्मधरं तथा |

मृष्टकुण्डलयुक्तेन वदनेन विराजता ||६||

स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः |

अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत् ||७||

इदमत्यद्भुतं भीरु यतो जातोऽस्मि भामिनि |

दृष्टवान्देवगर्भोऽयं मन्येऽस्मान्समुपागतः ||८||

अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम |

इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते ||९||

प्रतिजग्राह तं राधा विधिवद्दिव्यरूपिणम् |

पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम् ||१०||

पुपोष चैनं विधिवद्ववृधे स च वीर्यवान् |

ततः प्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः ||११||

वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम् |

नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः ||१२||

एवं स सूतपुत्रत्वं जगामामितविक्रमः |

वसुषेण इति ख्यातो वृष इत्येव च प्रभुः ||१३||

स ज्येष्ठपुत्रः सूतस्य ववृधेऽङ्गेषु वीर्यवान् |

चारेण विदितश्चासीत्पृथाया दिव्यवर्मभृत् ||१४||

सूतस्त्वधिरथः पुत्रं विवृद्धं समये ततः |

दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम् ||१५||

तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि |

सख्यं दुर्योधनेनैवमगच्छत्स च वीर्यवान् ||१६||

द्रोणात्कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम् |

लब्ध्वा लोकेऽभवत्ख्यातः परमेष्वासतां गतः ||१७||

सन्धाय धार्तराष्ट्रेण पार्थानां विप्रिये स्थितः |

योद्धुमाशंसते नित्यं फल्गुनेन महात्मना ||१८||

सदा हि तस्य स्पर्धासीदर्जुनेन विशां पते |

अर्जुनस्य च कर्णेन यतो दृष्टो बभूव सः ||१९||

तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम् |

अवध्यं समरे मत्वा पर्यतप्यद्युधिष्ठिरः ||२०||

यदा तु कर्णो राजेन्द्र भानुमन्तं दिवाकरम् |

स्तौति मध्यंदिने प्राप्ते प्राञ्जलिः सलिले स्थितः ||२१||

तत्रैनमुपतिष्ठन्ति ब्राह्मणा धनहेतवः |

नादेयं तस्य तत्काले किञ्चिदस्ति द्विजातिषु ||२२||

तमिन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः |

स्वागतं चेति राधेयस्तमथ प्रत्यभाषत ||२३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

294-अध्यायः

वैशम्पायन उवाच||

देवराजमनुप्राप्तं ब्राह्मणच्छद्मना वृषः |

दृष्ट्वा स्वागतमित्याह न बुबोधास्य मानसम् ||१||

हिरण्यकण्ठीः प्रमदा ग्रामान्वा बहुगोकुलान् |

किं ददानीति तं विप्रमुवाचाधिरथिस्ततः ||२||

ब्राह्मण उवाच||

हिरण्यकण्ठ्यः प्रमदा यच्चान्यत्प्रीतिवर्धनम् |

नाहं दत्तमिहेच्छामि तदर्थिभ्यः प्रदीयताम् ||३||

यदेतत्सहजं वर्म कुण्डले च तवानघ |

एतदुत्कृत्य मे देहि यदि सत्यव्रतो भवान् ||४||

एतदिच्छाम्यहं क्षिप्रं त्वया दत्तं परन्तप |

एष मे सर्वलाभानां लाभः परमको मतः ||५||

कर्ण उवाच||

अवनिं प्रमदा गाश्च निर्वापं बहुवार्षिकम् |

तत्ते विप्र प्रदास्यामि न तु वर्म न कुण्डले ||६||

वैशम्पायन उवाच||

एवं बहुविधैर्वाक्यैर्याच्यमानः स तु द्विजः |

कर्णेन भरतश्रेष्ठ नान्यं वरमयाचत ||७||

सान्त्वितश्च यथाशक्ति पूजितश्च यथाविधि |

नैवान्यं स द्विजश्रेष्ठः कामयामास वै वरम् ||८||

यदा नान्यं प्रवृणुते वरं वै द्विजसत्तमः |

तदैनमब्रवीद्भूयो राधेयः प्रहसन्निव ||९||

सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे |

तेनावध्योऽस्मि लोकेषु ततो नैतद्ददाम्यहम् ||१०||

विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम् |

प्रतिगृह्णीष्व मत्तस्त्वं साधु ब्राह्मणपुङ्गव ||११||

कुण्डलाभ्यां विमुक्तोऽहं वर्मणा सहजेन च |

गमनीयो भविष्यामि शत्रूणां द्विजसत्तम ||१२||

यदा नान्यं वरं वव्रे भगवान्पाकशासनः |

ततः प्रहस्य कर्णस्तं पुनरित्यब्रवीद्वचः ||१३||

विदितो देवदेवेश प्रागेवासि मम प्रभो |

न तु न्याय्यं मया दातुं तव शक्र वृथा वरम् ||१४||

त्वं हि देवेश्वरः साक्षात्त्वया देयो वरो मम |

अन्येषां चैव भूतानामीश्वरो ह्यसि भूतकृत् ||१५||

यदि दास्यामि ते देव कुण्डले कवचं तथा |

वध्यतामुपयास्यामि त्वं च शक्रावहास्यताम् ||१६||

तस्माद्विनिमयं कृत्वा कुण्डले वर्म चोत्तमम् |

हरस्व शक्र कामं मे न दद्यामहमन्यथा ||१७||

शक्र उवाच||

विदितोऽहं रवेः पूर्वमायन्नेव तवान्तिकम् |

तेन ते सर्वमाख्यातमेवमेतन्न संशयः ||१८||

काममस्तु तथा तात तव कर्ण यथेच्छसि |

वर्जयित्वा तु मे वज्रं प्रवृणीष्व यदिच्छसि ||१९||

वैशम्पायन उवाच||

ततः कर्णः प्रहृष्टस्तु उपसङ्गम्य वासवम् |

अमोघां शक्तिमभ्येत्य वव्रे सम्पूर्णमानसः ||२०||

कर्ण उवाच||

वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव |

अमोघां शत्रुसङ्घानां घातनीं पृतनामुखे ||२१||

वैशम्पायन उवाच||

ततः सञ्चिन्त्य मनसा मुहूर्तमिव वासवः |

शक्त्यर्थं पृथिवीपाल कर्णं वाक्यमथाब्रवीत् ||२२||

कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम् |

गृहाण कर्ण शक्तिं त्वमनेन समयेन मे ||२३||

अमोघा हन्ति शतशः शत्रून्मम करच्युता |

पुनश्च पाणिमभ्येति मम दैत्यान्विनिघ्नतः ||२४||

सेयं तव करं प्राप्य हत्वैकं रिपुमूर्जितम् |

गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज ||२५||

कर्ण उवाच||

एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे |

गर्जन्तं प्रतपन्तं च यतो मम भयं भवेत् ||२६||

इन्द्र उवाच||

एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे |

त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना ||२७||

यमाहुर्वेदविद्वांसो वराहमजितं हरिम् |

नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते ||२८||

कर्ण उवाच||

एवमप्यस्तु भगवन्नेकवीरवधे मम |

अमोघा प्रवरा शक्तिर्येन हन्यां प्रतापिनम् ||२९||

उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते |

निकृत्तेषु च गात्रेषु न मे बीभत्सता भवेत् ||३०||

इन्द्र उवाच||

न ते बीभत्सता कर्ण भविष्यति कथञ्चन |

व्रणश्चापि न गात्रेषु यस्त्वं नानृतमिच्छसि ||३१||

यादृशस्ते पितुर्वर्णस्तेजश्च वदतां वर |

तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः ||३२||

विद्यमानेषु शस्त्रेषु यद्यमोघामसंशये |

प्रमत्तो मोक्ष्यसे चापि त्वय्येवैषा पतिष्यति ||३३||

कर्ण उवाच||

संशयं परमं प्राप्य विमोक्ष्ये वासवीमिमाम् |

यथा मामात्थ शक्र त्वं सत्यमेतद्ब्रवीमि ते ||३४||

वैशम्पायन उवाच||

ततः शक्तिं प्रज्वलितां प्रतिगृह्य विशां पते |

शस्त्रं गृहीत्वा निशितं सर्वगात्राण्यकृन्तत ||३५||

ततो देवा मानवा दानवाश्च; निकृन्तन्तं कर्णमात्मानमेवम् |

दृष्ट्वा सर्वे सिद्धसङ्घाश्च नेदु; र्न ह्यस्यासीद्दुःखजो वै विकारः ||३६||

ततो दिव्या दुन्दुभयः प्रणेदुः; पपातोच्चैः पुष्पवर्षं च दिव्यम् |

दृष्ट्वा कर्णं शस्त्रसङ्कृत्तगात्रं; मुहुश्चापि स्मयमानं नृवीरम् ||३७||

ततश्छित्त्वा कवचं दिव्यमङ्गा; त्तथैवार्द्रं प्रददौ वासवाय |

तथोत्कृत्य प्रददौ कुण्डले ते; वैकर्तनः कर्मणा तेन कर्णः ||३८||

ततः शक्रः प्रहसन्वञ्चयित्वा; कर्णं लोके यशसा योजयित्वा |

कृतं कार्यं पाण्डवानां हि मेने; ततः पश्चाद्दिवमेवोत्पपात ||३९||

श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा; दीनाः सर्वे भग्नदर्पा इवासन् |

तां चावस्थां गमितं सूतपुत्रं; श्रुत्वा पार्था जहृषुः काननस्थाः ||४०||

जनमेजय उवाच||

क्वस्था वीराः पाण्डवास्ते बभूवुः; कुतश्चैतच्छ्रुतवन्तः प्रियं ते |

किं वाकार्षुर्द्वादशेऽब्दे व्यतीते; तन्मे सर्वं भगवान्व्याकरोतु ||४१||

वैशम्पायन उवाच||

लब्ध्वा कृष्णां सैन्धवं द्रावयित्वा; विप्रैः सार्धं काम्यकादाश्रमात्ते |

मार्कण्डेयाच्छ्रुतवन्तः पुराणं; देवर्षीणां चरितं विस्तरेण ||४२||

प्रत्याजग्मुः सरथाः सानुयात्राः; सर्वैः सार्धं सूदपौरोगवैश्च |

ततः पुण्यं द्वैतवनं नृवीरा; निस्तीर्योग्रं वनवासं समग्रम् ||४३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

295-अध्यायः-आरणेयपर्व

जनमेजय उवाच||

एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् |

प्रतिलभ्य ततः कृष्णां किमकुर्वत पाण्डवाः ||१||

वैशम्पायन उवाच||

एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् |

विहाय काम्यकं राजा सह भ्रातृभिरच्युतः ||२||

पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः |

स्वादुमूलफलं रम्यं मार्कण्डेयाश्रमं प्रति ||३||

अनुगुप्तफलाहाराः सर्व एव मिताशनाः |

न्यवसन्पाण्डवास्तत्र कृष्णया सह भारत ||४||

वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः |

भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ||५||

ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः |

क्लेशमार्छन्त विपुलं सुखोदर्कं परन्तपाः ||६||

अजातशत्रुमासीनं भ्रातृभिः सहितं वने |

आगम्य ब्राह्मणस्तूर्णं सन्तप्त इदमब्रवीत् ||७||

अरणीसहितं मह्यं समासक्तं वनस्पतौ |

मृगस्य घर्षमाणस्य विषाणे समसज्जत ||८||

तदादाय गतो राजंस्त्वरमाणो महामृगः |

आश्रमात्त्वरितः शीघ्रं प्लवमानो महाजवः ||९||

तस्य गत्वा पदं शीघ्रमासाद्य च महामृगम् |

अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः ||१०||

ब्राह्मणस्य वचः श्रुत्वा सन्तप्तोऽथ युधिष्ठिरः |

धनुरादाय कौन्तेयः प्राद्रवद्भ्रातृभिः सह ||११||

सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुङ्गवाः |

ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम् ||१२||

कर्णिनालीकनाराचानुत्सृजन्तो महारथाः |

नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात् ||१३||

तेषां प्रयतमानानां नादृश्यत महामृगः |

अपश्यन्तो मृगं श्रान्ता दुःखं प्राप्ता मनस्विनः ||१४||

शीतलच्छायमासाद्य न्यग्रोधं गहने वने |

क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन् ||१५||

तेषां समुपविष्टानां नकुलो दुःखितस्तदा |

अब्रवीद्भ्रातरं ज्येष्ठममर्षात्कुरुसत्तम ||१६||

नास्मिन्कुले जातु ममज्ज धर्मो; न चालस्यादर्थलोपो बभूव |

अनुत्तराः सर्वभूतेषु भूयः; सम्प्राप्ताः स्मः संशयं केन राजन् ||१७||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

296-अध्यायः

युधिष्ठिर उवाच||

नापदामस्ति मर्यादा न निमित्तं न कारणम् |

धर्मस्तु विभजत्यत्र उभयोः पुण्यपापयोः ||१||

भीम उवाच||

प्रातिकाम्यनयत्कृष्णां सभायां प्रेष्यवत्तदा |

न मया निहतस्तत्र तेन प्राप्ताः स्म संशयम् ||२||

अर्जुन उवाच||

वाचस्तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः |

अतितीक्ष्णा मया क्षान्तास्तेन प्राप्ताः स्म संशयम् ||३||

सहदेव उवाच||

शकुनिस्त्वां यदाजैषीदक्षद्यूतेन भारत |

स मया न हतस्तत्र तेन प्राप्ताः स्म संशयम् ||४||

वैशम्पायन उवाच||

ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत् |

आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश ||५||

पानीयमन्तिके पश्य वृक्षान्वाप्युदकाश्रयान् |

इमे हि भ्रातरः श्रान्तास्तव तात पिपासिताः ||६||

नकुलस्तु तथेत्युक्त्वा शीघ्रमारुह्य पादपम् |

अब्रवीद्भ्रातरं ज्येष्ठमभिवीक्ष्य समन्ततः ||७||

पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान् |

सारसानां च निर्ह्रादमत्रोदकमसंशयम् ||८||

ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः |

गच्छ सौम्य ततः शीघ्रं तूर्णं पानीयमानय ||९||

नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात् |

प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत ||१०||

स दृष्ट्वा विमलं तोयं सारसैः परिवारितम् |

पातुकामस्ततो वाचमन्तरिक्षात्स शुश्रुवे ||११||

मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः |

प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च ||१२||

अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः |

अपिबच्छीतलं तोयं पीत्वा च निपपात ह ||१३||

चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः |

अब्रवीद्भ्रातरं वीरं सहदेवमरिंदमम् ||१४||

भ्राता चिरायते तात सहदेव तवाग्रजः |

तं चैवानय सोदर्यं पानीयं च त्वमानय ||१५||

सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत |

ददर्श च हतं भूमौ भ्रातरं नकुलं तदा ||१६||

भ्रातृशोकाभिसन्तप्तस्तृषया च प्रपीडितः |

अभिदुद्राव पानीयं ततो वागभ्यभाषत ||१७||

मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः |

प्रश्नानुक्त्वा यथाकामं ततः पिब हरस्व च ||१८||

अनादृत्य तु तद्वाक्यं सहदेवः पिपासितः |

अपिबच्छीतलं तोयं पीत्वा च निपपात ह ||१९||

अथाब्रवीत्स विजयं कुन्तीपुत्रो युधिष्ठिरः |

भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन ||२०||

तौ चैवानय भद्रं ते पानीयं च त्वमानय ||२०||

एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः |

आमुक्तखड्गो मेधावी तत्सरः प्रत्यपद्यत ||२१||

यतः पुरुषशार्दूलौ पानीयहरणे गतौ |

तौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः ||२२||

प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः |

धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम् ||२३||

नापश्यत्तत्र किञ्चित्स भूतं तस्मिन्महावने |

सव्यसाची ततः श्रान्तः पानीयं सोऽभ्यधावत ||२४||

अभिधावंस्ततो वाचमन्तरिक्षात्स शुश्रुवे |

किमासीदसि पानीयं नैतच्छक्यं बलात्त्वया ||२५||

कौन्तेय यदि वै प्रश्नान्मयोक्तान्प्रतिपत्स्यसे |

ततः पास्यसि पानीयं हरिष्यसि च भारत ||२६||

वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारय |

यावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि ||२७||

एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः |

ववर्ष तां दिशं कृत्स्नां शब्दवेधं च दर्शयन् ||२८||

कर्णिनालीकनाराचानुत्सृजन्भरतर्षभ |

अनेकैरिषुसङ्घातैरन्तरिक्षं ववर्ष ह ||२९||

यक्ष उवाच||

किं विघातेन ते पार्थ प्रश्नानुक्त्वा ततः पिब |

अनुक्त्वा तु ततः प्रश्नान्पीत्वैव न भविष्यसि ||३०||

वैशम्पायन उवाच||

स त्वमोघानिषून्मुक्त्वा तृष्णयाभिप्रपीडितः |

अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ||३१||

अथाब्रवीद्भीमसेनं कुन्तीपुत्रो युधिष्ठिरः |

नकुलः सहदेवश्च बीभत्सुश्चापराजितः ||३२||

चिरं गतास्तोयहेतोर्न चागच्छन्ति भारत |

तांश्चैवानय भद्रं ते पानीयं च त्वमानय ||३३||

भीमसेनस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत |

यत्र ते पुरुषव्याघ्रा भ्रातरोऽस्य निपातिताः ||३४||

तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः |

अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम् ||३५||

स चिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे ||३५||

पास्यामि तावत्पानीयमिति पार्थो वृकोदरः |

ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः ||३६||

यक्ष उवाच||

मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः |

प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ||३७||

वैशम्पायन उवाच||

एवमुक्तस्ततो भीमो यक्षेणामिततेजसा |

अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ||३८||

ततः कुन्तीसुतो राजा विचिन्त्य पुरुषर्षभः |

समुत्थाय महाबाहुर्दह्यमानेन चेतसा ||३९||

अपेतजननिर्घोषं प्रविवेश महावनम् |

रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम् ||४०||

नीलभास्वरवर्णैश्च पादपैरुपशोभितम् |

भ्रमरैरुपगीतं च पक्षिभिश्च महायशाः ||४१||

स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम् |

ददर्श तत्सरः श्रीमान्विश्वकर्मकृतं यथा ||४२||

उपेतं नलिनीजालैः सिन्धुवारैश्च वेतसैः |

केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम् ||४३||

श्रमार्तस्तदुपागम्य सरो दृष्ट्वाथ विस्मितः ||४३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

297-अध्यायः

यक्षप्रश्नाः

वैशम्पायन उवाच||

स ददर्श हतान्भ्रातॄँल्लोकपालानिव च्युतान् |

युगान्ते समनुप्राप्ते शक्रप्रतिमगौरवान् ||१||

विप्रकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम् |

भीमसेनं यमौ चोभौ निर्विचेष्टान्गतायुषः ||२||

स दीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः |

बुद्ध्या विचिन्तयामास वीराः केन निपातिताः ||३||

नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्यचित् |

भूतं महदिदं मन्ये भ्रातरो येन मे हताः ||४||

एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् ||४||

स्यात्तु दुर्योधनेनेदमुपांशुविहितं कृतम् |

गान्धारराजरचितं सततं जिह्मबुद्धिना ||५||

यस्य कार्यमकार्यं वा सममेव भवत्युत |

कस्तस्य विश्वसेद्वीरो दुर्मतेरकृतात्मनः ||६||

अथ वा पुरुषैर्गूढैः प्रयोगोऽयं दुरात्मनः |

भवेदिति महाबाहुर्बहुधा समचिन्तयत् ||७||

तस्यासीन्न विषेणेदमुदकं दूषितं यथा |

मुखवर्णाः प्रसन्ना मे भ्रातॄणामित्यचिन्तयत् ||८||

एकैकशश्चौघबलानिमान्पुरुषसत्तमान् |

कोऽन्यः प्रतिसमासेत कालान्तकयमादृते ||९||

एतेनाध्यवसायेन तत्तोयमवगाढवान् |

गाहमानश्च तत्तोयमन्तरिक्षात्स शुश्रुवे ||१०||

यक्ष उवाच||

अहं बकः शैवलमत्स्यभक्षो; मया नीताः प्रेतवशं तवानुजाः |

त्वं पञ्चमो भविता राजपुत्र; न चेत्प्रश्नान्पृच्छतो व्याकरोषि ||११||

मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः |

प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ||१२||

युधिष्ठिर उवाच||

रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक् |

पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम् ||१३||

हिमवान्पारियात्रश्च विन्ध्यो मलय एव च |

चत्वारः पर्वताः केन पातिता भुवि तेजसा ||१४||

अतीव ते महत्कर्म कृतं बलवतां वर |

यन्न देवा न गन्धर्वा नासुरा न च राक्षसाः ||१५||

विषहेरन्महायुद्धे कृतं ते तन्महाद्भुतम् ||१५||

न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षितम् |

कौतूहलं महज्जातं साध्वसं चागतं मम ||१६||

येनास्म्युद्विग्नहृदयः समुत्पन्नशिरोज्वरः |

पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति ||१७||

यक्ष उवाच||

यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः |

मयैते निहताः सर्वे भ्रातरस्ते महौजसः ||१८||

वैशम्पायन उवाच||

ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम् |

यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदा स्थितः ||१९||

विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम् |

ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम् ||२०||

सेतुमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः |

मेघगम्भीरया वाचा तर्जयन्तं महाबलम् ||२१||

यक्ष उवाच||

इमे ते भ्रातरो राजन्वार्यमाणा मयासकृत् |

बलात्तोयं जिहीर्षन्तस्ततो वै सूदिता मया ||२२||

न पेयमुदकं राजन्प्राणानिह परीप्सता |

पार्थ मा साहसं कार्षीर्मम पूर्वपरिग्रहः ||२३||

प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ||२३||

युधिष्ठिर उवाच||

नैवाहं कामये यक्ष तव पूर्वपरिग्रहम् |

कामं नैतत्प्रशंसन्ति सन्तो हि पुरुषाः सदा ||२४||

यदात्मना स्वमात्मानं प्रशंसेत्पुरुषः प्रभो |

यथाप्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम् ||२५||

यक्ष उवाच||

किं स्विदादित्यमुन्नयति के च तस्याभितश्चराः |

कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति ||२६||

युधिष्ठिर उवाच||

ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः |

धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति ||२७||

यक्ष उवाच||

केन स्विच्छ्रोत्रियो भवति केन स्विद्विन्दते महत् |

केन द्वितीयवान्भवति राजन्केन च बुद्धिमान् ||२८||

युधिष्ठिर उवाच||

श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् |

धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया ||२९||

यक्ष उवाच||

किं ब्राह्मणानां देवत्वं कश्च धर्मः सतामिव |

कश्चैषां मानुषो भावः किमेषामसतामिव ||३०||

युधिष्ठिर उवाच||

स्वाध्याय एषां देवत्वं तप एषां सतामिव |

मरणं मानुषो भावः परिवादोऽसतामिव ||३१||

यक्ष उवाच||

किं क्षत्रियाणां देवत्वं कश्च धर्मः सतामिव |

कश्चैषां मानुषो भावः किमेषामसतामिव ||३२||

युधिष्ठिर उवाच||

इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव |

भयं वै मानुषो भावः परित्यागोऽसतामिव ||३३||

यक्ष उवाच||

किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः |

का चैका वृश्चते यज्ञं कां यज्ञो नातिवर्तते ||३४||

युधिष्ठिर उवाच||

प्राणो वै यज्ञियं साम मनो वै यज्ञियं यजुः |

वागेका वृश्चते यज्ञं तां यज्ञो नातिवर्तते ||३५||

यक्ष उवाच||

किं स्विदापततां श्रेष्ठं किं स्विन्निपततां वरम् |

किं स्वित्प्रतिष्ठमानानां किं स्वित्प्रवदतां वरम् ||३६||

युधिष्ठिर उवाच||

वर्षमापततां श्रेष्ठं बीजं निपततां वरम् |

गावः प्रतिष्ठमानानां पुत्रः प्रवदतां वरः ||३७||

यक्ष उवाच||

इन्द्रियार्थाननुभवन्बुद्धिमाँल्लोकपूजितः |

संमतः सर्वभूतानामुच्छ्वसन्को न जीवति ||३८||

युधिष्ठिर उवाच||

देवतातिथिभृत्यानां पितॄणामात्मनश्च यः |

न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ||३९||

यक्ष उवाच||

किं स्विद्गुरुतरं भूमेः किं स्विदुच्चतरं च खात् |

किं स्विच्छीघ्रतरं वायोः किं स्विद्बहुतरं नृणाम् ||४०||

युधिष्ठिर उवाच||

माता गुरुतरा भूमेः पिता उच्चतरश्च खात् |

मनः शीघ्रतरं वायोश्चिन्ता बहुतरी नृणाम् ||४१||

यक्ष उवाच||

किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति |

कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्धते ||४२||

युधिष्ठिर उवाच||

मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति |

अश्मनो हृदयं नास्ति नदी वेगेन वर्धते ||४३||

यक्ष उवाच||

किं स्वित्प्रवसतो मित्रं किं स्विन्मित्रं गृहे सतः |

आतुरस्य च किं मित्रं किं स्विन्मित्रं मरिष्यतः ||४४||

युधिष्ठिर उवाच||

सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः |

आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः ||४५||

यक्ष उवाच||

किं स्विदेको विचरति जातः को जायते पुनः |

किं स्विद्धिमस्य भैषज्यं किं स्विदावपनं महत् ||४६||

युधिष्ठिर उवाच||

सूर्य एको विचरति चन्द्रमा जायते पुनः |

अग्निर्हिमस्य भैषज्यं भूमिरावपनं महत् ||४७||

यक्ष उवाच||

किं स्विदेकपदं धर्म्यं किं स्विदेकपदं यशः |

किं स्विदेकपदं स्वर्ग्यं किं स्विदेकपदं सुखम् ||४८||

युधिष्ठिर उवाच||

दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः |

सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम् ||४९||

यक्ष उवाच||

किं स्विदात्मा मनुष्यस्य किं स्विद्दैवकृतः सखा |

उपजीवनं किं स्विदस्य किं स्विदस्य परायणम् ||५०||

युधिष्ठिर उवाच||

पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा |

उपजीवनं च पर्जन्यो दानमस्य परायणम् ||५१||

यक्ष उवाच||

धन्यानामुत्तमं किं स्विद्धनानां किं स्विदुत्तमम् |

लाभानामुत्तमं किं स्वित्किं सुखानां तथोत्तमम् ||५२||

युधिष्ठिर उवाच||

धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् |

लाभानां श्रेष्ठमारोग्यं सुखानां तुष्टिरुत्तमा ||५३||

यक्ष उवाच||

कश्च धर्मः परो लोके कश्च धर्मः सदाफलः |

किं नियम्य न शोचन्ति कैश्च सन्धिर्न जीर्यते ||५४||

युधिष्ठिर उवाच||

आनृशंस्यं परो धर्मस्त्रयीधर्मः सदाफलः |

मनो यम्य न शोचन्ति सद्भिः सन्धिर्न जीर्यते ||५५||

यक्ष उवाच||

किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति |

किं नु हित्वार्थवान्भवति किं नु हित्वा सुखी भवेत् ||५६||

युधिष्ठिर उवाच||

मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति |

कामं हित्वार्थवान्भवति लोभं हित्वा सुखी भवेत् ||५७||

यक्ष उवाच||

मृतः कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवेत् |

श्राद्धं मृतं कथं च स्यात्कथं यज्ञो मृतो भवेत् ||५८||

युधिष्ठिर उवाच||

मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् |

मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः ||५९||

यक्ष उवाच||

का दिक्किमुदकं प्रोक्तं किमन्नं पार्थ किं विषम् |

श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च ||६०||

युधिष्ठिर उवाच||

सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम् |

श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे ||६१||

यक्ष उवाच||

व्याख्याता मे त्वया प्रश्ना याथातथ्यं परन्तप |

पुरुषं त्विदानीमाख्याहि यश्च सर्वधनी नरः ||६२||

युधिष्ठिर उवाच||

दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः |

यावत्स शब्दो भवति तावत्पुरुष उच्यते ||६३||

तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च |

अतीतानागते चोभे स वै सर्वधनी नरः ||६४||

यक्ष उवाच||

व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः |

तस्मात्तवैको भ्रातॄणां यमिच्छसि स जीवतु ||६५||

युधिष्ठिर उवाच||

श्यामो य एष रक्ताक्षो बृहच्छाल इवोद्गतः |

व्यूढोरस्को महाबाहुर्नकुलो यक्ष जीवतु ||६६||

यक्ष उवाच||

प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् |

स कस्मान्नकुलं राजन्सापत्नं जीवमिच्छसि ||६७||

यस्य नागसहस्रेण दशसङ्ख्येन वै बलम् |

तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि ||६८||

तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव |

अथ केनानुभावेन सापत्नं जीवमिच्छसि ||६९||

यस्य बाहुबलं सर्वे पाण्डवाः समुपाश्रिताः |

अर्जुनं तमपाहाय नकुलं जीवमिच्छसि ||७०||

युधिष्ठिर उवाच||

आनृशंस्यं परो धर्मः परमार्थाच्च मे मतम् |

आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु ||७१||

धर्मशीलः सदा राजा इति मां मानवा विदुः |

स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु ||७२||

यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः |

मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु ||७३||

यक्ष उवाच||

यस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम् |

तस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ ||७४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

298-अध्यायः

वैशम्पायन उवाच||

ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाः |

क्षुत्पिपासे च सर्वेषां क्षणे तस्मिन्व्यगच्छताम् ||१||

युधिष्ठिर उवाच||

सरस्येकेन पादेन तिष्ठन्तमपराजितम् |

पृच्छामि को भवान्देवो न मे यक्षो मतो भवान् ||२||

वसूनां वा भवानेको रुद्राणामथ वा भवान् |

अथ वा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः ||३||

मम हि भ्रातर इमे सहस्रशतयोधिनः |

न तं योगं प्रपश्यामि येन स्युर्विनिपातिताः ||४||

सुखं प्रतिविबुद्धानामिन्द्रियाण्युपलक्षये |

स भवान्सुहृदस्माकमथ वा नः पिता भवान् ||५||

यक्ष उवाच||

अहं ते जनकस्तात धर्मो मृदुपराक्रम |

त्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ ||६||

यशः सत्यं दमः शौचमार्जवं ह्रीरचापलम् |

दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम ||७||

अहिंसा समता शान्तिस्तपः शौचममत्सरः |

द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सदा मम ||८||

दिष्ट्या पञ्चसु रक्तोऽसि दिष्ट्या ते षट्पदी जिता |

द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते साम्परायिके ||९||

धर्मोऽहमस्मि भद्रं ते जिज्ञासुस्त्वामिहागतः |

आनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ ||१०||

वरं वृणीष्व राजेन्द्र दाता ह्यस्मि तवानघ |

ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः ||११||

युधिष्ठिर उवाच||

अरणीसहितं यस्य मृग आदाय गच्छति |

तस्याग्नयो न लुप्येरन्प्रथमोऽस्तु वरो मम ||१२||

धर्म उवाच||

अरणीसहितं तस्य ब्राह्मणस्य हृतं मया |

मृगवेषेण कौन्तेय जिज्ञासार्थं तव प्रभो ||१३||

वैशम्पायन उवाच||

ददानीत्येव भगवानुत्तरं प्रत्यपद्यत |

अन्यं वरय भद्रं ते वरं त्वममरोपम ||१४||

युधिष्ठिर उवाच||

वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम् |

तत्र नो नाभिजानीयुर्वसतो मनुजाः क्वचित् ||१५||

वैशम्पायन उवाच||

ददानीत्येव भगवानुत्तरं प्रत्यपद्यत |

भूयश्चाश्वासयामास कौन्तेयं सत्यविक्रमम् ||१६||

यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम् |

न वो विज्ञास्यते कश्चित्त्रिषु लोकेषु भारत ||१७||

वर्षं त्रयोदशं चेदं मत्प्रसादात्कुरूद्वहाः |

विराटनगरे गूढा अविज्ञाताश्चरिष्यथ ||१८||

यद्वः सङ्कल्पितं रूपं मनसा यस्य यादृशम् |

तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ ||१९||

अरणीसहितं चेदं ब्राह्मणाय प्रयच्छत |

जिज्ञासार्थं मया ह्येतदाहृतं मृगरूपिणा ||२०||

तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत् |

त्वं हि मत्प्रभवो राजन्विदुरश्च ममांशभाक् ||२१||

युधिष्ठिर उवाच||

देवदेवो मया दृष्टो भवान्साक्षात्सनातनः |

यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः ||२२||

जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो |

दाने तपसि सत्ये च मनो मे सततं भवेत् ||२३||

धर्म उवाच||

उपपन्नो गुणैः सर्वैः स्वभावेनासि पाण्डव |

भवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति ||२४||

वैशम्पायन उवाच||

इत्युक्त्वान्तर्दधे धर्मो भगवाँल्लोकभावनः |

समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः ||२५||

अभ्येत्य चाश्रमं वीराः सर्व एव गतक्लमाः |

आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने ||२६||

इदं समुत्थानसमागमं मह; त्पितुश्च पुत्रस्य च कीर्तिवर्धनम् |

पठन्नरः स्याद्विजितेन्द्रियो वशी; सपुत्रपौत्रः शतवर्षभाग्भवेत् ||२७||

न चाप्यधर्मे न सुहृद्विभेदने; परस्वहारे परदारमर्शने |

कदर्यभावे न रमेन्मनः सदा; नृणां सदाख्यानमिदं विजानताम् ||२८||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

299-अध्यायः

वैशम्पायन उवाच||

धर्मेण तेऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः |

अज्ञातवासं वत्स्यन्तश्छन्ना वर्षं त्रयोदशम् ||१||

उपोपविश्य विद्वांसः सहिताः संशितव्रताः ||१||

ये तद्भक्ता वसन्ति स्म वनवासे तपस्विनः |

तानब्रुवन्महात्मानः शिष्टाः प्राञ्जलयस्तदा ||२||

अभ्यनुज्ञापयिष्यन्तस्तं निवासं धृतव्रताः ||२||

विदितं भवतां सर्वं धार्तराष्ट्रैर्यथा वयम् |

छद्मना हृतराज्याश्च निःस्वाश्च बहुशः कृताः ||३||

उषिताश्च वने कृच्छ्रं यत्र द्वादश वत्सरान् |

अज्ञातवाससमयं शेषं वर्षं त्रयोदशम् ||४||

तद्वत्स्यामो वयं छन्नास्तदनुज्ञातुमर्हथ ||४||

सुयोधनश्च दुष्टात्मा कर्णश्च सहसौबलः |

जानन्तो विषमं कुर्युरस्मास्वत्यन्तवैरिणः ||५||

युक्ताचाराश्च युक्ताश्च पौरस्य स्वजनस्य च ||५||

अपि नस्तद्भवेद्भूयो यद्वयं ब्राह्मणैः सह |

समस्ताः स्वेषु राष्ट्रेषु स्वराज्यस्था भवेमहि ||६||

इत्युक्त्वा दुःखशोकार्तः शुचिर्धर्मसुतस्तदा |

संमूर्छितोऽभवद्राजा साश्रुकण्ठो युधिष्ठिरः ||७||

तमथाश्वासयन्सर्वे ब्राह्मणा भ्रातृभिः सह |

अथ धौम्योऽब्रवीद्वाक्यं महार्थं नृपतिं तदा ||८||

राजन्विद्वान्भवान्दान्तः सत्यसन्धो जितेन्द्रियः |

नैवंविधाः प्रमुह्यन्ति नराः कस्याञ्चिदापदि ||९||

देवैरप्यापदः प्राप्ताश्छन्नैश्च बहुशस्तथा |

तत्र तत्र सपत्नानां निग्रहार्थं महात्मभिः ||१०||

इन्द्रेण निषधान्प्राप्य गिरिप्रस्थाश्रमे तदा |

छन्नेनोष्य कृतं कर्म द्विषतां बलनिग्रहे ||११||

विष्णुनाश्वशिरः प्राप्य तथादित्यां निवत्स्यता |

गर्भे वधार्थं दैत्यानामज्ञातेनोषितं चिरम् ||१२||

प्राप्य वामनरूपेण प्रच्छन्नं ब्रह्मरूपिणा |

बलेर्यथा हृतं राज्यं विक्रमैस्तच्च ते श्रुतम् ||१३||

और्वेण वसता छन्नमूरौ ब्रह्मर्षिणा तदा |

यत्कृतं तात लोकेषु तच्च सर्वं श्रुतं त्वया ||१४||

प्रच्छन्नं चापि धर्मज्ञ हरिणा वृत्रनिग्रहे |

वज्रं प्रविश्य शक्रस्य यत्कृतं तच्च ते श्रुतम् ||१५||

हुताशनेन यच्चापः प्रविश्य छन्नमासता |

विबुधानां कृतं कर्म तच्च सर्वं श्रुतं त्वया ||१६||

एवं विवस्वता तात छन्नेनोत्तमतेजसा |

निर्दग्धाः शत्रवः सर्वे वसता भुवि सर्वशः ||१७||

विष्णुना वसता चापि गृहे दशरथस्य वै |

दशग्रीवो हतश्छन्नं संयुगे भीमकर्मणा ||१८||

एवमेते महात्मानः प्रच्छन्नास्तत्र तत्र ह |

अजयञ्शात्रवान्युद्धे तथा त्वमपि जेष्यसि ||१९||

तथा धौम्येन धर्मज्ञो वाक्यैः सम्परितोषितः |

शास्त्रबुद्ध्या स्वबुद्ध्या च न चचाल युधिष्ठिरः ||२०||

अथाब्रवीन्महाबाहुर्भीमसेनो महाबलः |

राजानं बलिनां श्रेष्ठो गिरा सम्परिहर्षयन् ||२१||

अवेक्षया महाराज तव गाण्डीवधन्वना |

धर्मानुगतया बुद्ध्या न किञ्चित्साहसं कृतम् ||२२||

सहदेवो मया नित्यं नकुलश्च निवारितौ |

शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ ||२३||

न वयं तत्प्रहास्यामो यस्मिन्योक्ष्यति नो भवान् |

भवान्विधत्तां तत्सर्वं क्षिप्रं जेष्यामहे परान् ||२४||

इत्युक्ते भीमसेनेन ब्राह्मणाः परमाशिषः |

प्रयुज्यापृच्छ्य भरतान्यथास्वान्स्वान्ययुर्गृहान् ||२५||

सर्वे वेदविदो मुख्या यतयो मुनयस्तथा |

आशीरुक्त्वा यथान्यायं पुनर्दर्शनकाङ्क्षिणः ||२६||

सह धौम्येन विद्वांसस्तथा ते पञ्च पाण्डवाः |

उत्थाय प्रययुर्वीराः कृष्णामादाय भारत ||२७||

क्रोशमात्रमतिक्रम्य तस्माद्देशान्निमित्ततः |

श्वोभूते मनुजव्याघ्राश्छन्नवासार्थमुद्यताः ||२८||

पृथक्षास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः |

सन्धिविग्रहकालज्ञा मन्त्राय समुपाविशन् ||२९||

आरण्यकपर्व सम्पूर्णम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.