आरण्यकपर्वम् अध्यायः 32-58

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

032-अध्यायः

युधिष्ठिर उवाच||

वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः |

उक्तं तच्छ्रुतमस्माभिर्नास्तिक्यं तु प्रभाषसे ||१||

नाहं धर्मफलान्वेषी राजपुत्रि चराम्युत |

ददामि देयमित्येव यजे यष्टव्यमित्युत ||२||

अस्तु वात्र फलं मा वा कर्तव्यं पुरुषेण यत् |

गृहानावसता कृष्णे यथाशक्ति करोमि तत् ||३||

धर्मं चरामि सुश्रोणि न धर्मफलकारणात् |

आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य च ||४||

धर्म एव मनः कृष्णे स्वभावाच्चैव मे धृतम् ||४||

न धर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छति |

यश्चैनं शङ्कते कृत्वा नास्तिक्यात्पापचेतनः ||५||

अतिवादान्मदाच्चैव मा धर्ममतिशङ्किथाः |

धर्मातिशङ्की पुरुषस्तिर्यग्गतिपरायणः ||६||

धर्मो यस्यातिशङ्क्यः स्यादार्षं वा दुर्बलात्मनः |

वेदाच्छूद्र इवापेयात्स लोकादजरामरात् ||७||

वेदाध्यायी धर्मपरः कुले जातो यशस्विनि |

स्थविरेषु स योक्तव्यो राजभिर्धर्मचारिभिः ||८||

पापीयान्हि स शूद्रेभ्यस्तस्करेभ्यो विशेषतः |

शास्त्रातिगो मन्दबुद्धिर्यो धर्ममतिशङ्कते ||९||

प्रत्यक्षं हि त्वया दृष्ट ऋषिर्गच्छन्महातपाः |

मार्कण्डेयोऽप्रमेयात्मा धर्मेण चिरजीविताम् ||१०||

व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः |

अन्ये च ऋषयः सिद्धा धर्मेणैव सुचेतसः ||११||

प्रत्यक्षं पश्यसि ह्येतान्दिव्ययोगसमन्वितान् |

शापानुग्रहणे शक्तान्देवैरपि गरीयसः ||१२||

एते हि धर्ममेवादौ वर्णयन्ति सदा मम |

कर्तव्यममरप्रख्याः प्रत्यक्षागमबुद्धयः ||१३||

अतो नार्हसि कल्याणि धातारं धर्ममेव च |

रजोमूढेन मनसा क्षेप्तुं शङ्कितुमेव च ||१४||

धर्मातिशङ्की नान्यस्मिन्प्रमाणमधिगच्छति |

आत्मप्रमाण उन्नद्धः श्रेयसो ह्यवमन्यकः ||१५||

इन्द्रियप्रीतिसम्बद्धं यदिदं लोकसाक्षिकम् |

एतावान्मन्यते बालो मोहमन्यत्र गच्छति ||१६||

प्रायश्चित्तं न तस्यास्ति यो धर्ममतिशङ्कते |

ध्यायन्स कृपणः पापो न लोकान्प्रतिपद्यते ||१७||

प्रमाणान्यतिवृत्तो हि वेदशास्त्रार्थनिन्दकः |

कामलोभानुगो मूढो नरकं प्रतिपद्यते ||१८||

यस्तु नित्यं कृतमतिर्धर्ममेवाभिपद्यते |

अशङ्कमानः कल्याणि सोऽमुत्रानन्त्यमश्नुते ||१९||

आर्षं प्रमाणमुत्क्रम्य धर्मानपरिपालयन् |

सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति ||२०||

शिष्टैराचरितं धर्मं कृष्णे मा स्मातिशङ्किथाः |

पुराणमृषिभिः प्रोक्तं सर्वज्ञैः सर्वदर्शिभिः ||२१||

धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम् |

सैव नौः सागरस्येव वणिजः पारमृच्छतः ||२२||

अफालो यदि धर्मः स्याच्चरितो धर्मचारिभिः |

अप्रतिष्ठे तमस्येतज्जगन्मज्जेदनिन्दिते ||२३||

निर्वाणं नाधिगच्छेयुर्जीवेयुः पशुजीविकाम् |

विघातेनैव युज्येयुर्न चार्थं किञ्चिदाप्नुयुः ||२४||

तपश्च ब्रह्मचर्यं च यज्ञः स्वाध्याय एव च |

दानमार्जवमेतानि यदि स्युरफलानि वै ||२५||

नाचरिष्यन्परे धर्मं परे परतरे च ये |

विप्रलम्भोऽयमत्यन्तं यदि स्युरफलाः क्रियाः ||२६||

ऋषयश्चैव देवाश्च गन्धर्वासुरराक्षसाः |

ईश्वराः कस्य हेतोस्ते चरेयुर्धर्ममादृताः ||२७||

फलदं त्विह विज्ञाय धातारं श्रेयसि ध्रुवे |

धर्मं ते ह्याचरन्कृष्णे तद्धि धर्मसनातनम् ||२८||

स चायं सफलो धर्मो न धर्मोऽफल उच्यते |

दृश्यन्तेऽपि हि विद्यानां फलानि तपसां तथा ||२९||

त्वय्येतद्वै विजानीहि जन्म कृष्णे यथा श्रुतम् |

वेत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान् ||३०||

एतावदेव पर्याप्तमुपमानं शुचिस्मिते |

कर्मणां फलमस्तीति धीरोऽल्पेनापि तुष्यति ||३१||

बहुनापि ह्यविद्वांसो नैव तुष्यन्त्यबुद्धयः |

तेषां न धर्मजं किञ्चित्प्रेत्य शर्मास्ति कर्म वा ||३२||

कर्मणामुत पुण्यानां पापानां च फलोदयः |

प्रभवश्चाप्ययश्चैव देवगुह्यानि भामिनि ||३३||

नैतानि वेद यः कश्चिन्मुह्यन्त्यत्र प्रजा इमाः |

रक्ष्याण्येतानि देवानां गूढमाया हि देवताः ||३४||

कृशाङ्गाः सुव्रताश्चैव तपसा दग्धकिल्बिषाः |

प्रसन्नैर्मानसैर्युक्ताः पश्यन्त्येतानि वै द्विजाः ||३५||

न फलादर्शनाद्धर्मः शङ्कितव्यो न देवताः |

यष्टव्यं चाप्रमत्तेन दातव्यं चानसूयता ||३६||

कर्मणां फलमस्तीति तथैतद्धर्म शाश्वतम् |

ब्रह्मा प्रोवाच पुत्राणां यदृषिर्वेद कश्यपः ||३७||

तस्मात्ते संशयः कृष्णे नीहार इव नश्यतु |

व्यवस्य सर्वमस्तीति नास्तिक्यं भावमुत्सृज ||३८||

ईश्वरं चापि भूतानां धातारं मा विचिक्षिपः |

शिक्षस्वैनं नमस्वैनं मा ते भूद्बुद्धिरीदृशी ||३९||

यस्य प्रसादात्तद्भक्तो मर्त्यो गच्छत्यमर्त्यताम् |

उत्तमं दैवतं कृष्णे मातिवोचः कथञ्चन ||४०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

033-अध्यायः

द्रौपद्युवाच||

नावमन्ये न गर्हे च धर्मं पार्थ कथञ्चन |

ईश्वरं कुत एवाहमवमंस्ये प्रजापतिम् ||१||

आर्ताहं प्रलपामीदमिति मां विद्धि भारत |

भूयश्च विलपिष्यामि सुमनास्तन्निबोध मे ||२||

कर्म खल्विह कर्तव्यं जातेनामित्रकर्शन |

अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः ||३||

आ मातृस्तनपानाच्च यावच्छय्योपसर्पणम् |

जङ्गमाः कर्मणा वृत्तिमाप्नुवन्ति युधिष्ठिर ||४||

जङ्गमेषु विशेषेण मनुष्या भरतर्षभ |

इच्छन्ति कर्मणा वृत्तिमवाप्तुं प्रेत्य चेह च ||५||

उत्थानमभिजानन्ति सर्वभूतानि भारत |

प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम् ||६||

पश्यामि स्वं समुत्थानमुपजीवन्ति जन्तवः |

अपि धाता विधाता च यथायमुदके बकः ||७||

स्वकर्म कुरु मा ग्लासीः कर्मणा भव दंशितः |

कृत्यं हि योऽभिजानाति सहस्रे नास्ति सोऽस्ति वा ||८||

तस्य चापि भवेत्कार्यं विवृद्धौ रक्षणे तथा |

भक्ष्यमाणो ह्यनावापः क्षीयते हिमवानपि ||९||

उत्सीदेरन्प्रजाः सर्वा न कुर्युः कर्म चेद्यदि |

अपि चाप्यफलं कर्म पश्यामः कुर्वतो जनान् ||१०||

नान्यथा ह्यभिजानन्ति वृत्तिं लोके कथञ्चन ||१०||

यश्च दिष्टपरो लोके यश्चायं हठवादकः |

उभावपसदावेतौ कर्मबुद्धिः प्रशस्यते ||११||

यो हि दिष्टमुपासीनो निर्विचेष्टः सुखं स्वपेत् |

अवसीदेत्सुदुर्बुद्धिरामो घट इवाम्भसि ||१२||

तथैव हठबुद्धिर्यः शक्तः कर्मण्यकर्मकृत् |

आसीत न चिरं जीवेदनाथ इव दुर्बलः ||१३||

अकस्मादपि यः कश्चिदर्थं प्राप्नोति पूरुषः |

तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित् ||१४||

यच्चापि किञ्चित्पुरुषो दिष्टं नाम लभत्युत |

दैवेन विधिना पार्थ तद्दैवमिति निश्चितम् ||१५||

यत्स्वयं कर्मणा किञ्चित्फलमाप्नोति पूरुषः |

प्रत्यक्षं चक्षुषा दृष्टं तत्पौरुषमिति स्मृतम् ||१६||

स्वभावतः प्रवृत्तोऽन्यः प्राप्नोत्यर्थानकारणात् |

तत्स्वभावात्मकं विद्धि फलं पुरुषसत्तम ||१७||

एवं हठाच्च दैवाच्च स्वभावात्कर्मणस्तथा |

यानि प्राप्नोति पुरुषस्तत्फलं पूर्वकर्मणः ||१८||

धातापि हि स्वकर्मैव तैस्तैर्हेतुभिरीश्वरः |

विदधाति विभज्येह फलं पूर्वकृतं नृणाम् ||१९||

यद्ध्ययं पुरुषः किञ्चित्कुरुते वै शुभाशुभम् |

तद्धातृविहितं विद्धि पूर्वकर्मफलोदयम् ||२०||

कारणं तस्य देहोऽयं धातुः कर्मणि कर्मणि |

स यथा प्रेरयत्येनं तथायं कुरुतेऽवशः ||२१||

तेषु तेषु हि कृत्येषु विनियोक्ता महेश्वरः |

सर्वभूतानि कौन्तेय कारयत्यवशान्यपि ||२२||

मनसार्थान्विनिश्चित्य पश्चात्प्राप्नोति कर्मणा |

बुद्धिपूर्वं स्वयं धीरः पुरुषस्तत्र कारणम् ||२३||

सङ्ख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ |

अगारनगराणां हि सिद्धिः पुरुषहैतुकी ||२४||

तिले तैलं गवि क्षीरं काष्ठे पावकमन्ततः |

धिया धीरो विजानीयादुपायं चास्य सिद्धये ||२५||

ततः प्रवर्तते पश्चात्करणेष्वस्य सिद्धये |

तां सिद्धिमुपजीवन्ति कर्मणामिह जन्तवः ||२६||

कुशलेन कृतं कर्म कर्त्रा साधु विनिश्चितम् |

इदं त्वकुशलेनेति विशेषादुपलभ्यते ||२७||

इष्टापूर्तफलं न स्यान्न शिष्यो न गुरुर्भवेत् |

पुरुषः कर्मसाध्येषु स्याच्चेदयमकारणम् ||२८||

कर्तृत्वादेव पुरुषः कर्मसिद्धौ प्रशस्यते |

असिद्धौ निन्द्यते चापि कर्मनाशः कथं त्विह ||२९||

सर्वमेव हठेनैके दिष्टेनैके वदन्त्युत |

पुरुषप्रयत्नजं केचित्त्रैधमेतन्निरुच्यते ||३०||

न चैवैतावता कार्यं मन्यन्त इति चापरे |

अस्ति सर्वमदृश्यं तु दिष्टं चैव तथा हठः ||३१||

दृश्यते हि हठाच्चैव दिष्टाच्चार्थस्य सन्ततिः ||३१||

किञ्चिद्दैवाद्धठात्किञ्चित्किञ्चिदेव स्वकर्मतः |

पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम् ||३२||

कुशलाः प्रतिजानन्ति ये तत्त्वविदुषो जनाः ||३२||

तथैव धाता भूतानामिष्टानिष्टफलप्रदः |

यदि न स्यान्न भूतानां कृपणो नाम कश्चन ||३३||

यं यमर्थमभिप्रेप्सुः कुरुते कर्म पूरुषः |

तत्तत्सफलमेव स्याद्यदि न स्यात्पुराकृतम् ||३४||

त्रिद्वारामर्थसिद्धिं तु नानुपश्यन्ति ये नराः |

तथैवानर्थसिद्धिं च यथा लोकास्तथैव ते ||३५||

कर्तव्यं त्वेव कर्मेति मनोरेष विनिश्चयः |

एकान्तेन ह्यनीहोऽयं पराभवति पूरुषः ||३६||

कुर्वतो हि भवत्येव प्रायेणेह युधिष्ठिर |

एकान्तफलसिद्धिं तु न विन्दत्यलसः क्वचित् ||३७||

असम्भवे त्वस्य हेतुः प्रायश्चित्तं तु लक्ष्यते |

कृते कर्मणि राजेन्द्र तथानृण्यमवाप्यते ||३८||

अलक्ष्मीराविशत्येनं शयानमलसं नरम् |

निःसंशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते ||३९||

अनर्थं संशयावस्थं वृण्वते मुक्तसंशयाः |

धीरा नराः कर्मरता न तु निःसंशयं क्वचित् ||४०||

एकान्तेन ह्यनर्थोऽयं वर्ततेऽस्मासु साम्प्रतम् |

न तु निःसंशयं न स्यात्त्वयि कर्मण्यवस्थिते ||४१||

अथ वा सिद्धिरेव स्यान्महिमा तु तथैव ते |

वृकोदरस्य बीभत्सोर्भ्रात्रोश्च यमयोरपि ||४२||

अन्येषां कर्म सफलमस्माकमपि वा पुनः |

विप्रकर्षेण बुध्येत कृतकर्मा यथा फलम् ||४३||

पृथिवीं लाङ्गलेनैव भित्त्वा बीजं वपत्युत |

आस्तेऽथ कर्षकस्तूष्णीं पर्जन्यस्तत्र कारणम् ||४४||

वृष्टिश्चेन्नानुगृह्णीयादनेनास्तत्र कर्षकः |

यदन्यः पुरुषः कुर्यात्कृतं तत्सकलं मया ||४५||

तच्चेदफलमस्माकं नापराधोऽस्ति नः क्वचित् |

इति धीरोऽन्ववेक्ष्यैव नात्मानं तत्र गर्हयेत् ||४६||

कुर्वतो नार्थसिद्धिर्मे भवतीति ह भारत |

निर्वेदो नात्र गन्तव्यो द्वावेतौ ह्यस्य कर्मणः ||४७||

सिद्धिर्वाप्यथ वासिद्धिरप्रवृत्तिरतोऽन्यथा ||४७||

बहूनां समवाये हि भावानां कर्म सिध्यति |

गुणाभावे फलं न्यूनं भवत्यफलमेव वा ||४८||

अनारम्भे तु न फलं न गुणो दृश्यतेऽच्युत ||४८||

देशकालावुपायांश्च मङ्गलं स्वस्ति वृद्धये |

युनक्ति मेधया धीरो यथाशक्ति यथाबलम् ||४९||

अप्रमत्तेन तत्कार्यमुपदेष्टा पराक्रमः |

भूयिष्ठं कर्मयोगेषु सर्व एव पराक्रमः ||५०||

यं तु धीरोऽन्ववेक्षेत श्रेयांसं बहुभिर्गुणैः |

साम्नैवार्थं ततो लिप्सेत्कर्म चास्मै प्रयोजयेत् ||५१||

व्यसनं वास्य काङ्क्षेत विनाशं वा युधिष्ठिर |

अपि सिन्धोर्गिरेर्वापि किं पुनर्मर्त्यधर्मिणः ||५२||

उत्थानयुक्तः सततं परेषामन्तरैषणे |

आनृण्यमाप्नोति नरः परस्यात्मन एव च ||५३||

न चैवात्मावमन्तव्यः पुरुषेण कदाचन |

न ह्यात्मपरिभूतस्य भूतिर्भवति भारत ||५४||

एवं संस्थितिका सिद्धिरियं लोकस्य भारत |

चित्रा सिद्धिगतिः प्रोक्ता कालावस्थाविभागतः ||५५||

ब्राह्मणं मे पिता पूर्वं वासयामास पण्डितम् |

सोऽस्मा अर्थमिमं प्राह पित्रे मे भरतर्षभ ||५६||

नीतिं बृहस्पतिप्रोक्तां भ्रातॄन्मेऽग्राहयत्पुरा |

तेषां साङ्कथ्यमश्रौषमहमेतत्तदा गृहे ||५७||

स मां राजन्कर्मवतीमागतामाह सान्त्वयन् |

शुश्रूषमाणामासीनां पितुरङ्के युधिष्ठिर ||५८||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

034-अध्यायः

वैशम्पायन उवाच||

याज्ञसेन्या वचः श्रुत्वा भीमसेनोऽत्यमर्षणः |

निःश्वसन्नुपसङ्गम्य क्रुद्धो राजानमब्रवीत् ||१||

राज्यस्य पदवीं धर्म्यां व्रज सत्पुरुषोचिताम् |

धर्मकामार्थहीनानां किं नो वस्तुं तपोवने ||२||

नैव धर्मेण तद्राज्यं नार्जवेन न चौजसा |

अक्षकूटमधिष्ठाय हृतं दुर्योधनेन नः ||३||

गोमायुनेव सिंहानां दुर्बलेन बलीयसाम् |

आमिषं विघसाशेन तद्वद्राज्यं हि नो हृतम् ||४||

धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः |

अर्थमुत्सृज्य किं राजन्दुर्गेषु परितप्यसे ||५||

भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम् |

अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना ||६||

कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः |

हृतमैश्वर्यमस्माकं जीवतां भवतः कृते ||७||

भवतः प्रियमित्येवं महद्व्यसनमीदृशम् |

धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत ||८||

कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान् |

आत्मानं भवतः शास्त्रे नियम्य भरतर्षभ ||९||

यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्महि |

भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम् ||१०||

अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः |

अवीराचरितां राजन्न बलस्थैर्निषेविताम् ||११||

यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयः |

न चाहमभिनन्दामि न च माद्रीसुतावुभौ ||१२||

भवान्धर्मो धर्म इति सततं व्रतकर्शितः |

कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम् ||१३||

दुर्मनुष्या हि निर्वेदमफलं सर्वघातिनम् |

अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम् ||१४||

स भवान्दृष्टिमाञ्शक्तः पश्यन्नात्मनि पौरुषम् |

आनृशंस्यपरो राजन्नानर्थमवबुध्यसे ||१५||

अस्मानमी धार्तराष्ट्राः क्षममाणानलं सतः |

अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः ||१६||

तत्र चेद्युध्यमानानामजिह्ममनिवर्तिनाम् |

सर्वशो हि वधः श्रेयान्प्रेत्य लोकाँल्लभेमहि ||१७||

अथ वा वयमेवैतान्निहत्य भरतर्षभ |

आददीमहि गां सर्वां तथापि श्रेय एव नः ||१८||

सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम् |

काङ्क्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम् ||१९||

आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे |

अन्यैरपहृते राज्ये प्रशंसैव न गर्हणा ||२०||

कर्शनार्थो हि यो धर्मो मित्राणामात्मनस्तथा |

व्यसनं नाम तद्राजन्न स धर्मः कुधर्म तत् ||२१||

सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम् |

जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा ||२२||

यस्य धर्मो हि धर्मार्थं क्लेशभाङ्न स पण्डितः |

न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव ||२३||

यस्य चार्थार्थमेवार्थः स च नार्थस्य कोविदः |

रक्षते भृतकोऽरण्यं यथा स्यात्तादृगेव सः ||२४||

अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति |

स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः ||२५||

सततं यश्च कामार्थी नेतरावनुतिष्ठति |

मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते ||२६||

तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम् |

कामतो रममाणस्य मीनस्येवाम्भसः क्षये ||२७||

तस्माद्धर्मार्थयोर्नित्यं न प्रमाद्यन्ति पण्डिताः |

प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा ||२८||

सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः |

इतरेतरयोनी तौ विद्धि मेघोदधी यथा ||२९||

द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते |

स कामश्चित्तसङ्कल्पः शरीरं नास्य विद्यते ||३०||

अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममृच्छति |

अर्थमृच्छति कामार्थी न कामादन्यमृच्छती ||३१||

न हि कामेन कामोऽन्यः साध्यते फलमेव तत् |

उपयोगात्फलस्येव काष्ठाद्भस्मेव पण्डितः ||३२||

इमाञ्शकुनिकान्राजन्हन्ति वैतंसिको यथा |

एतद्रूपमधर्मस्य भूतेषु च विहिंसताम् ||३३||

कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न पश्यति |

स वध्यः सर्वभूतानां प्रेत्य चेह च दुर्मतिः ||३४||

व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः |

प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम् ||३५||

तस्य नाशं विनाशं वा जरया मरणेन वा |

अनर्थमिति मन्यन्ते सोऽयमस्मासु वर्तते ||३६||

इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च |

विषये वर्तमानानां या प्रीतिरुपजायते ||३७||

स काम इति मे बुद्धिः कर्मणां फलमुत्तमम् ||३७||

एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च |

न धर्मपर एव स्यान्न चार्थपरमो नरः ||३८||

न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा ||३८||

धर्मं पूर्वं धनं मध्ये जघन्ये काममाचरेत् |

अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः ||३९||

कामं पूर्वं धनं मध्ये जघन्ये धर्ममाचरेत् |

वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः ||४०||

धर्मं चार्थं च कामं च यथावद्वदतां वर |

विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः ||४१||

मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम् |

प्राप्तिर्वा बुद्धिमास्थाय सोपायं कुरुनन्दन ||४२||

तद्वाशु क्रियतां राजन्प्राप्तिर्वाप्यधिगम्यताम् |

जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः ||४३||

विदितश्चैव ते धर्मः सततं चरितश्च ते |

जानते त्वयि शंसन्ति सुहृदः कर्मचोदनाम् ||४४||

दानं यज्ञः सतां पूजा वेदधारणमार्जवम् |

एष धर्मः परो राजन्फलवान्प्रेत्य चेह च ||४५||

एष नार्थविहीनेन शक्यो राजन्निषेवितुम् |

अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीतरे ||४६||

धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते |

धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम् ||४७||

न चार्थो भैक्षचर्येण नापि क्लैब्येन कर्हिचित् |

वेत्तुं शक्यः सदा राजन्केवलं धर्मबुद्धिना ||४८||

प्रतिषिद्धा हि ते याच्ञा यया सिध्यति वै द्विजः |

तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ ||४९||

भैक्षचर्या न विहिता न च विट्शूद्रजीविका |

क्षत्रियस्य विशेषेण धर्मस्तु बलमौरसम् ||५०||

उदारमेव विद्वांसो धर्मं प्राहुर्मनीषिणः |

उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि ||५१||

अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान् |

क्रूरकर्माभिजातोऽसि यस्मादुद्विजते जनः ||५२||

प्रजापालनसम्भूतं फलं तव न गर्हितम् |

एष ते विहितो राजन्धात्रा धर्मः सनातनः ||५३||

तस्माद्विचलितः पार्थ लोके हास्यं गमिष्यसि |

स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते ||५४||

स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः |

वीर्यमास्थाय कौन्तेय धुरमुद्वह धुर्यवत् ||५५||

न हि केवलधर्मात्मा पृथिवीं जातु कश्चन |

पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम् ||५६||

जिह्वां दत्त्वा बहूनां हि क्षुद्राणां लुब्धचेतसाम् |

निकृत्या लभते राज्यमाहारमिव शल्यकः ||५७||

भ्रातरः पूर्वजाताश्च सुसमृद्धाश्च सर्वशः |

निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ ||५८||

एवं बलवतः सर्वमिति बुद्ध्वा महीपते |

जहि शत्रून्महाबाहो परां निकृतिमास्थितः ||५९||

न ह्यर्जुनसमः कश्चिद्युधि योद्धा धनुर्धरः |

भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः ||६०||

सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि |

न प्रमाणेन नोत्साहात्सत्त्वस्थो भव पाण्डव ||६१||

सत्त्वं हि मूलमर्थस्य वितथं यदतोऽन्यथा |

न तु प्रसक्तं भवति वृक्षच्छायेव हैमनी ||६२||

अर्थत्यागो हि कार्यः स्यादर्थं श्रेयांसमिच्छता |

बीजौपम्येन कौन्तेय मा ते भूदत्र संशयः ||६३||

अर्थेन तु समोऽनर्थो यत्र लभ्येत नोदयः |

न तत्र विपणः कार्यः खरकण्डूयितं हि तत् ||६४||

एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाल्पकं नरः |

बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितः ||६५||

अमित्रं मित्रसम्पन्नं मित्रैर्भिन्दन्ति पण्डिताः |

भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुरुते वशे ||६६||

सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि |

नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः ||६७||

सर्वथा संहतैरेव दुर्बलैर्बलवानपि |

अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव ||६८||

यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः |

अत्ति चैव तथैव त्वं सवितुः सदृशो भव ||६९||

एतद्ध्यपि तपो राजन्पुराणमिति नः श्रुतम् |

विधिना पालनं भूमेर्यत्कृतं नः पितामहैः ||७०||

अपेयात्किल भाः सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा |

इति लोको व्यवसितो दृष्ट्वेमां भवतो व्यथाम् ||७१||

भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च |

कथायुक्ताः परिषदः पृथग्राजन्समागताः ||७२||

इदमभ्यधिकं राजन्ब्राह्मणा गुरवश्च ते |

समेताः कथयन्तीह मुदिताः सत्यसन्धताम् ||७३||

यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि |

अनृतं किञ्चिदुक्तं ते न कामान्नार्थकारणात् ||७४||

यदेनः कुरुते किञ्चिद्राजा भूमिमवाप्नुवन् |

सर्वं तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः ||७५||

ब्राह्मणेभ्यो ददद्ग्रामान्गाश्च राजन्सहस्रशः |

मुच्यते सर्वपापेभ्यस्तमोभ्य इव चन्द्रमाः ||७६||

पौरजानपदाः सर्वे प्रायशः कुरुनन्दन |

सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर ||७७||

श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा |

सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा ||७८||

इति निर्वचनं लोके चिरं चरति भारत |

अपि चैतत्स्त्रियो बालाः स्वाध्यायमिव कुर्वते ||७९||

स भवान्रथमास्थाय सर्वोपकरणान्वितम् |

त्वरमाणोऽभिनिर्यातु चिरमर्थोपपादकम् ||८०||

वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम् |

अस्त्रविद्भिः परिवृतो भ्रातृभिर्दृढधन्विभिः ||८१||

आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा ||८१||

अमित्रांस्तेजसा मृद्नन्नसुरेभ्य इवारिहा |

श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल ||८२||

न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम् |

स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत् ||८३||

न स वीरो न मातङ्गो न सदश्वोऽस्ति भारत |

यः सहेत गदावेगं मम क्रुद्धस्य संयुगे ||८४||

सृञ्जयैः सह कैकेयैर्वृष्णीनामृषभेण च |

कथं स्विद्युधि कौन्तेय राज्यं न प्राप्नुयामहे ||८५||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

035-अध्यायः

युधिष्ठिर उवाच||

असंशयं भारत सत्यमेत; द्यन्मा तुदन्वाक्यशल्यैः क्षिणोषि |

न त्वा विगर्हे प्रतिकूलमेत; न्ममानयाद्धि व्यसनं व आगात् ||१||

अहं ह्यक्षानन्वपद्यं जिहीर्ष; न्राज्यं सराष्ट्रं धृतराष्ट्रस्य पुत्रात् |

तन्मा शठः कितवः प्रत्यदेवी; त्सुयोधनार्थं सुबलस्य पुत्रः ||२||

महामायः शकुनिः पार्वतीयः; सदा सभायां प्रवपन्नक्षपूगान् |

अमायिनं मायया प्रत्यदेवी; त्ततोऽपश्यं वृजिनं भीमसेन ||३||

अक्षान्हि दृष्ट्वा शकुनेर्यथाव; त्कामानुलोमानयुजो युजश्च |

शक्यं नियन्तुमभविष्यदात्मा; मन्युस्तु हन्ति पुरुषस्य धैर्यम् ||४||

यन्तुं नात्मा शक्यते पौरुषेण; मानेन वीर्येण च तात नद्धः |

न ते वाचं भीमसेनाभ्यसूये; मन्ये तथा तद्भवितव्यमासीत् ||५||

स नो राजा धृतराष्ट्रस्य पुत्रो; न्यपातयद्व्यसने राज्यमिच्छन् |

दास्यं च नोऽगमयद्भीमसेन; यत्राभवच्छरणं द्रौपदी नः ||६||

त्वं चापि तद्वेत्थ धनञ्जयश्च; पुनर्द्यूतायागतानां सभां नः |

यन्माब्रवीद्धृतराष्ट्रस्य पुत्र; एकग्लहार्थं भरतानां समक्षम् ||७||

वने समा द्वादश राजपुत्र; यथाकामं विदितमजातशत्रो |

अथापरं चाविदितं चरेथाः; सर्वैः सह भ्रातृभिश्छद्मगूढः ||८||

त्वां चेच्छ्रुत्वा तात तथा चरन्त; मवभोत्स्यन्ते भारतानां चराः स्म |

अन्यांश्चरेथास्तावतोऽब्दांस्ततस्त्वं; निश्चित्य तत्प्रतिजानीहि पार्थ ||९||

चरैश्चेन्नोऽविदितः कालमेतं; युक्तो राजन्मोहयित्वा मदीयान् |

ब्रवीमि सत्यं कुरुसंसदीह; तवैव ता भारत पञ्च नद्यः ||१०||

वयं चैवं भ्रातरः सर्व एव; त्वया जिताः कालमपास्य भोगान् |

वसेम इत्याह पुरा स राजा; मध्ये कुरूणां स मयोक्तस्तथेति ||११||

तत्र द्यूतमभवन्नो जघन्यं; तस्मिञ्जिताः प्रव्रजिताश्च सर्वे |

इत्थं च देशाननुसञ्चरामो; वनानि कृच्छ्राणि च कृच्छ्ररूपाः ||१२||

सुयोधनश्चापि न शान्तिमिच्छ; न्भूयः स मन्योर्वशमन्वगच्छत् |

उद्योजयामास कुरूंश्च सर्वा; न्ये चास्य केचिद्वशमन्वगच्छन् ||१३||

तं सन्धिमास्थाय सतां सकाशे; को नाम जह्यादिह राज्यहेतोः |

आर्यस्य मन्ये मरणाद्गरीयो; यद्धर्ममुत्क्रम्य महीं प्रशिष्यात् ||१४||

तदैव चेद्वीरकर्माकरिष्यो; यदा द्यूते परिघं पर्यमृक्षः |

बाहू दिधक्षन्वारितः फल्गुनेन; किं दुष्कृतं भीम तदाभविष्यत् ||१५||

प्रागेव चैवं समयक्रियायाः; किं नाब्रवीः पौरुषमाविदानः |

प्राप्तं तु कालं त्वभिपद्य पश्चा; त्किं मामिदानीमतिवेलमात्थ ||१६||

भूयोऽपि दुःखं मम भीमसेन; दूये विषस्येव रसं विदित्वा |

यद्याज्ञसेनीं परिकृष्यमाणां; संदृश्य तत्क्षान्तमिति स्म भीम ||१७||

न त्वद्य शक्यं भरतप्रवीर; कृत्वा यदुक्तं कुरुवीरमध्ये |

कालं प्रतीक्षस्व सुखोदयस्य; पक्तिं फलानामिव बीजवापः ||१८||

यदा हि पूर्वं निकृतो निकृत्या; वैरं सपुष्पं सफलं विदित्वा |

महागुणं हरति हि पौरुषेण; तदा वीरो जीवति जीवलोके ||१९||

श्रियं च लोके लभते समग्रां; मन्ये चास्मै शत्रवः संनमन्ते |

मित्राणि चैनमतिरागाद्भजन्ते; देवा इवेन्द्रमनुजीवन्ति चैनम् ||२०||

मम प्रतिज्ञां च निबोध सत्यां; वृणे धर्मममृताज्जीविताच्च |

राज्यं च पुत्राश्च यशो धनं च; सर्वं न सत्यस्य कलामुपैति ||२१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

036-अध्यायः

भीमसेन उवाच||

सन्धिं कृत्वैव कालेन अन्तकेन पतत्रिणा |

अनन्तेनाप्रमेयेन स्रोतसा सर्वहारिणा ||१||

प्रत्यक्षं मन्यसे कालं मर्त्यः सन्कालबन्धनः |

फेनधर्मा महाराज फलधर्मा तथैव च ||२||

निमेषादपि कौन्तेय यस्यायुरपचीयते |

सूच्येवाञ्जनचूर्णस्य किमिति प्रतिपालयेत् ||३||

यो नूनममितायुः स्यादथ वापि प्रमाणवित् |

स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान् ||४||

प्रतीक्षमाणान्कालो नः समा राजंस्त्रयोदश |

आयुषोऽपचयं कृत्वा मरणायोपनेष्यति ||५||

शरीरिणां हि मरणं शरीरे नित्यमाश्रितम् |

प्रागेव मरणात्तस्माद्राज्यायैव घटामहे ||६||

यो न याति प्रसङ्ख्यानमस्पष्टो भूमिवर्धनः |

अयातयित्वा वैराणि सोऽवसीदति गौरिव ||७||

यो न यातयते वैरमल्पसत्त्वोद्यमः पुमान् |

अफलं तस्य जन्माहं मन्ये दुर्जातजायिनः ||८||

हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिव |

हत्वा द्विषन्तं सङ्ग्रामे भुक्त्वा बाह्वर्जितं वसु ||९||

हत्वा चेत्पुरुषो राजन्निकर्तारमरिंदम |

अह्नाय नरकं गच्छेत्स्वर्गेणास्य स संमितः ||१०||

अमर्षजो हि सन्तापः पावकाद्दीप्तिमत्तरः |

येनाहमभिसन्तप्तो न नक्तं न दिवा शये ||११||

अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे |

आस्ते परमसन्तप्तो नूनं सिंह इवाशये ||१२||

योऽयमेकोऽभिमनुते सर्वाँल्लोके धनुर्भृतः |

सोऽयमात्मजमूष्माणं महाहस्तीव यच्छति ||१३||

नकुलः सहदेवश्च वृद्धा माता च वीरसूः |

तवैव प्रियमिच्छन्त आसते जडमूकवत् ||१४||

सर्वे ते प्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः |

अहमेकोऽभिसन्तप्तो माता च प्रतिविन्ध्यतः ||१५||

प्रियमेव तु सर्वेषां यद्ब्रवीम्युत किञ्चन |

सर्वे ही व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः ||१६||

नेतः पापीयसी काचिदापद्राजन्भविष्यति |

यन्नो नीचैरल्पबलै राज्यमाच्छिद्य भुज्यते ||१७||

शीलदोषाद्घृणाविष्ट आनृशंस्यात्परन्तप |

क्लेशांस्तितिक्षसे राजन्नान्यः कश्चित्प्रशंसति ||१८||

घृणी ब्राह्मणरूपोऽसि कथं क्षत्रे अजायथाः |

अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः ||१९||

अश्रौषीस्त्वं राजधर्मान्यथा वै मनुरब्रवीत् |

क्रूरान्निकृतिसंयुक्तान्विहितानशमात्मकान् ||२०||

कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत् |

बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च ||२१||

तृणानां मुष्टिनैकेन हिमवन्तं तु पर्वतम् |

छन्नमिच्छसि कौन्तेय योऽस्मान्संवर्तुमिच्छसि ||२२||

अज्ञातचर्या गूढेन पृथिव्यां विश्रुतेन च |

दिवीव पार्थ सूर्येण न शक्या चरितुं त्वया ||२३||

बृहच्छाल इवानूपे शाखापुष्पपलाशवान् |

हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्यति ||२४||

इमौ च सिंहसङ्काशौ भ्रातरौ सहितौ शिशू |

नकुलः सहदेवश्च कथं पार्थ चरिष्यतः ||२५||

पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूरियम् |

विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति ||२६||

मां चापि राजञ्जानन्ति आकुमारमिमाः प्रजाः |

अज्ञातचर्यां पश्यामि मेरोरिव निगूहनम् ||२७||

तथैव बहवोऽस्माभी राष्ट्रेभ्यो विप्रवासिताः |

राजानो राजपुत्राश्च धृतराष्ट्रमनुव्रताः ||२८||

न हि तेऽप्युपशाम्यन्ति निकृतानां निराकृताः |

अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः ||२९||

तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूञ्जनान् |

आचक्षीरंश्च नो ज्ञात्वा तन्नः स्यात्सुमहद्भयम् ||३०||

अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश |

परिमाणेन तान्पश्य तावतः परिवत्सरान् ||३१||

अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः |

पूतिकानिव सोमस्य तथेदं क्रियतामिति ||३२||

अथ वानडुहे राजन्साधवे साधुवाहिने |

सौहित्यदानादेकस्मादेनसः प्रतिमुच्यते ||३३||

तस्माच्छत्रुवधे राजन्क्रियतां निश्चयस्त्वया |

क्षत्रियस्य तु सर्वस्य नान्यो धर्मोऽस्ति संयुगात् ||३४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

037-अध्यायः

वैशम्पायन उवाच||

भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः |

निःश्वस्य पुरुषव्याघ्रः सम्प्रदध्यौ परन्तपः ||१||

स मुहूर्तमिव ध्यात्वा विनिश्चित्येतिकृत्यताम् |

भीमसेनमिदं वाक्यमपदान्तरमब्रवीत् ||२||

एवमेतन्महाबाहो यथा वदसि भारत |

इदमन्यत्समाधत्स्व वाक्यं मे वाक्यकोविद ||३||

महापापानि कर्माणि यानि केवलसाहसात् |

आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत ||४||

सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते |

सिध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम् ||५||

त्वं तु केवलचापल्याद्बलदर्पोच्छ्रितः स्वयम् |

आरब्धव्यमिदं कर्म मन्यसे शृणु तत्र मे ||६||

भूरिश्रवाः शलश्चैव जलसन्धश्च वीर्यवान् |

भीष्मो द्रोणश्च कर्णश्च द्रोणपुत्रश्च वीर्यवान् ||७||

धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः |

सर्व एव कृतास्त्राश्च सततं चाततायिनः ||८||

राजानः पार्थिवाश्चैव येऽस्माभिरुपतापिताः |

संश्रिताः कौरवं पक्षं जातस्नेहाश्च साम्प्रतम् ||९||

दुर्योधनहिते युक्ता न तथास्मासु भारत |

पूर्णकोशा बलोपेताः प्रयतिष्यन्ति रक्षणे ||१०||

सर्वे कौरवसैन्यस्य सपुत्रामात्यसैनिकाः |

संविभक्ता हि मात्राभिर्भोगैरपि च सर्वशः ||११||

दुर्योधनेन ते वीरा मानिताश्च विशेषतः |

प्राणांस्त्यक्ष्यन्ति सङ्ग्रामे इति मे निश्चिता मतिः ||१२||

समा यद्यपि भीष्मस्य वृत्तिरस्मासु तेषु च |

द्रोणस्य च महाबाहो कृपस्य च महात्मनः ||१३||

अवश्यं राजपिण्डस्तैर्निर्वेश्य इति मे मतिः |

तस्मात्त्यक्ष्यन्ति सङ्ग्रामे प्राणानपि सुदुस्त्यजान् ||१४||

सर्वे दिव्यास्त्रविद्वांसः सर्वे धर्मपरायणाः |

अजेयाश्चेति मे बुद्धिरपि देवैः सवासवैः ||१५||

अमर्षी नित्यसंहृष्टस्तत्र कर्णो महारथः |

सर्वास्त्रविदनाधृष्य अभेद्यकवचावृतः ||१६||

अनिर्जित्य रणे सर्वानेतान्पुरुषसत्तमान् |

अशक्यो ह्यसहायेन हन्तुं दुर्योधनस्त्वया ||१७||

न निद्रामधिगच्छामि चिन्तयानो वृकोदर |

अति सर्वान्धनुर्ग्राहान्सूतपुत्रस्य लाघवम् ||१८||

एतद्वचनमाज्ञाय भीमसेनोऽत्यमर्षणः |

बभूव विमनास्त्रस्तो न चैवोवाच किञ्चन ||१९||

तयोः संवदतोरेवं तदा पाण्डवयोर्द्वयोः |

आजगाम महायोगी व्यासः सत्यवतीसुतः ||२०||

सोऽभिगम्य यथान्यायं पाण्डवैः प्रतिपूजितः |

युधिष्ठिरमिदं वाक्यमुवाच वदतां वरः ||२१||

युधिष्ठिर महाबाहो वेद्मि ते हृदि मानसम् |

मनीषया ततः क्षिप्रमागतोऽस्मि नरर्षभ ||२२||

भीष्माद्द्रोणात्कृपात्कर्णाद्द्रोणपुत्राच्च भारत |

यत्ते भयममित्रघ्न हृदि सम्परिवर्तते ||२३||

तत्तेऽहं नाशयिष्यामि विधिदृष्टेन हेतुना |

तच्छ्रुत्वा धृतिमास्थाय कर्मणा प्रतिपादय ||२४||

तत एकान्तमुन्नीय पाराशर्यो युधिष्ठिरम् |

अब्रवीदुपपन्नार्थमिदं वाक्यविशारदः ||२५||

श्रेयसस्ते परः कालः प्राप्तो भरतसत्तम |

येनाभिभविता शत्रून्रणे पार्थो धनञ्जयः ||२६||

गृहाणेमां मया प्रोक्तां सिद्धिं मूर्तिमतीमिव |

विद्यां प्रतिस्मृतिं नाम प्रपन्नाय ब्रवीमि ते ||२७||

यामवाप्य महाबाहुरर्जुनः साधयिष्यति ||२७||

अस्त्रहेतोर्महेन्द्रं च रुद्रं चैवाभिगच्छतु |

वरुणं च धनेशं च धर्मराजं च पाण्डव ||२८||

शक्तो ह्येष सुरान्द्रष्टुं तपसा विक्रमेण च ||२८||

ऋषिरेष महातेजा नारायणसहायवान् |

पुराणः शाश्वतो देवो विष्णोरंशः सनातनः ||२९||

अस्त्राणीन्द्राच्च रुद्राच्च लोकपालेभ्य एव च |

समादाय महाबाहुर्महत्कर्म करिष्यति ||३०||

वनादस्माच्च कौन्तेय वनमन्यद्विचिन्त्यताम् |

निवासार्थाय यद्युक्तं भवेद्वः पृथिवीपते ||३१||

एकत्र चिरवासो हि न प्रीतिजननो भवेत् |

तापसानां च शान्तानां भवेदुद्वेगकारकः ||३२||

मृगाणामुपयोगश्च वीरुदोषधिसङ्क्षयः |

बिभर्षि हि बहून्विप्रान्वेदवेदाङ्गपारगान् ||३३||

एवमुक्त्वा प्रपन्नाय शुचये भगवान्प्रभुः |

प्रोवाच योगतत्त्वज्ञो योगविद्यामनुत्तमाम् ||३४||

धर्मराज्ञे तदा धीमान्व्यासः सत्यवतीसुतः |

अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत ||३५||

युधिष्ठिरस्तु धर्मात्मा तद्ब्रह्म मनसा यतः |

धारयामास मेधावी काले काले समभ्यसन् ||३६||

स व्यासवाक्यमुदितो वनाद्द्वैतवनात्ततः |

ययौ सरस्वतीतीरे काम्यकं नाम काननम् ||३७||

तमन्वयुर्महाराज शिक्षाक्षरविदस्तथा |

ब्राह्मणास्तपसा युक्ता देवेन्द्रमृषयो यथा ||३८||

ततः काम्यकमासाद्य पुनस्ते भरतर्षभाः |

न्यविशन्त महात्मानः सामात्याः सपदानुगाः ||३९||

तत्र ते न्यवसन्राजन्कञ्चित्कालं मनस्विनः |

धनुर्वेदपरा वीराः शृण्वाना वेदमुत्तमम् ||४०||

चरन्तो मृगयां नित्यं शुद्धैर्बाणैर्मृगार्थिनः |

पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि ||४१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

038-अध्यायः

वैशम्पायन उवाच||

कस्यचित्त्वथ कालस्य धर्मराजो युधिष्ठिरः |

संस्मृत्य मुनिसंदेशमिदं वचनमब्रवीत् ||१||

विविक्ते विदितप्रज्ञमर्जुनं भरतर्षभम् |

सान्त्वपूर्वं स्मितं कृत्वा पाणिना परिसंस्पृशन् ||२||

स मुहूर्तमिव ध्यात्वा वनवासमरिंदमः |

धनञ्जयं धर्मराजो रहसीदमुवाच ह ||३||

भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत |

धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः ||४||

ब्राह्मं दैवमासुरं च सप्रयोगचिकित्सितम् |

सर्वास्त्राणां प्रयोगं च तेऽभिजानन्ति कृत्स्नशः ||५||

ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः |

संविभक्ताश्च तुष्टाश्च गुरुवत्तेषु वर्तते ||६||

सर्वयोधेषु चैवास्य सदा वृत्तिरनुत्तमा |

शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः ||७||

अद्य चेयं मही कृत्स्ना दुर्योधनवशानुगा |

त्वयि व्यपाश्रयोऽस्माकं त्वयि भारः समाहितः ||८||

तत्र कृत्यं प्रपश्यामि प्राप्तकालमरिंदम ||८||

कृष्णद्वैपायनात्तात गृहीतोपनिषन्मया |

तया प्रयुक्तया सम्यग्जगत्सर्वं प्रकाशते ||९||

तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः ||९||

देवतानां यथाकालं प्रसादं प्रतिपालय |

तपसा योजयात्मानमुग्रेण भरतर्षभ ||१०||

धनुष्मान्कवची खड्गी मुनिः सारसमन्वितः |

न कस्यचिद्ददन्मार्गं गच्छ तातोत्तरां दिशम् ||११||

इन्द्रे ह्यस्त्राणि दिव्यानि समस्तानि धनञ्जय ||११||

वृत्राद्भीतैस्तदा देवैर्बलमिन्द्रे समर्पितम् |

तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे ||१२||

शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति |

दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरंदरम् ||१३||

एवमुक्त्वा धर्मराजस्तमध्यापयत प्रभुः |

दीक्षितं विधिना तेन यतवाक्कायमानसम् ||१४||

अनुजज्ञे ततो वीरं भ्राता भ्रातरमग्रजः ||१४||

निदेशाद्धर्मराजस्य द्रष्टुं देवं पुरंदरम् |

धनुर्गाण्डीवमादाय तथाक्षय्यौ महेषुधी ||१५||

कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान् |

हुत्वाग्निं ब्राह्मणान्निष्कैः स्वस्ति वाच्य महाभुजः ||१६||

प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः |

वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदीक्ष्य च ||१७||

तं दृष्ट्वा तत्र कौन्तेयं प्रगृहीतशरासनम् |

अब्रुवन्ब्राह्मणाः सिद्धा भूतान्यन्तर्हितानि च ||१८||

क्षिप्रं प्राप्नुहि कौन्तेय मनसा यद्यदिच्छसि ||१८||

तं सिंहमिव गच्छन्तं शालस्कन्धोरुमर्जुनम् |

मनांस्यादाय सर्वेषां कृष्णा वचनमब्रवीत् ||१९||

यत्ते कुन्ती महाबाहो जातस्यैच्छद्धनञ्जय |

तत्तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि ||२०||

मास्माकं क्षत्रियकुले जन्म कश्चिदवाप्नुयात् |

ब्राह्मणेभ्यो नमो नित्यं येषां युद्धे न जीविका ||२१||

नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे |

रंस्यन्ते वीरकर्माणि कीर्तयन्तः पुनः पुनः ||२२||

नैव नः पार्थ भोगेषु न धने नोत जीविते |

तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि ||२३||

त्वयि नः पार्थ सर्वेषां सुखदुःखे समाहिते |

जीवितं मरणं चैव राज्यमैश्वर्यमेव च ||२४||

आपृष्टो मेऽसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव ||२४||

नमो धात्रे विधात्रे च स्वस्ति गच्छ ह्यनामयम् |

स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च भारत ||२५||

दिव्येभ्यश्चैव भूतेभ्यो ये चान्ये परिपन्थिनः ||२५||

ततः प्रदक्षिणं कृत्वा भ्रातॄन्धौम्यं च पाण्डवः |

प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः ||२६||

तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः |

युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः ||२७||

सोऽगच्छत्पर्वतं पुण्यमेकाह्नैव महामनाः |

मनोजवगतिर्भूत्वा योगयुक्तो यथानिलः ||२८||

हिमवन्तमतिक्रम्य गन्धमादनमेव च |

अत्यक्रामत्स दुर्गाणि दिवारात्रमतन्द्रितः ||२९||

इन्द्रकीलं समासाद्य ततोऽतिष्ठद्धनञ्जयः |

अन्तरिक्षे हि शुश्राव तिष्ठेति स वचस्तदा ||३०||

ततोऽपश्यत्सव्यसाची वृक्षमूले तपस्विनम् |

ब्राह्म्या श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम् ||३१||

सोऽब्रवीदर्जुनं तत्र स्थितं दृष्ट्वा महातपाः |

कस्त्वं तातेह सम्प्राप्तो धनुष्मान्कवची शरी ||३२||

निबद्धासितलत्राणः क्षत्रधर्ममनुव्रतः ||३२||

नेह शस्त्रेण कर्तव्यं शान्तानामयमालयः |

विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम् ||३३||

नेहास्ति धनुषा कार्यं न सङ्ग्रामेण कर्हिचित् |

निक्षिपैतद्धनुस्तात प्राप्तोऽसि परमां गतिम् ||३४||

इत्यनन्तौजसं वीरं यथा चान्यं पृथग्जनम् |

तथा वाचमथाभीक्ष्णं ब्राह्मणोऽर्जुनमब्रवीत् ||३५||

न चैनं चालयामास धैर्यात्सुदृढनिश्चयम् ||३५||

तमुवाच ततः प्रीतः स द्विजः प्रहसन्निव |

वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन ||३६||

एवमुक्तः प्रत्युवाच सहस्राक्षं धनञ्जयः |

प्राञ्जलिः प्रणतो भूत्वा शूरः कुरुकुलोद्वहः ||३७||

ईप्सितो ह्येष मे कामो वरं चैनं प्रयच्छ मे |

त्वत्तोऽद्य भगवन्नस्त्रं कृत्स्नमिच्छामि वेदितुम् ||३८||

प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव |

इह प्राप्तस्य किं कार्यमस्त्रैस्तव धनञ्जय ||३९||

कामान्वृणीष्व लोकांश्च प्राप्तोऽसि परमां गतिम् ||३९||

एवमुक्तः प्रत्युवाच सहस्राक्षं धनञ्जयः |

न लोकान्न पुनः कामान्न देवत्वं कुतः सुखम् ||४०||

न च सर्वामरैश्वर्यं कामये त्रिदशाधिप |

भ्रातॄंस्तान्विपिने त्यक्त्वा वैरमप्रतियात्य च ||४१||

अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः ||४१||

एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम् |

सान्त्वयञ्श्लक्ष्णया वाचा सर्वलोकनमस्कृतः ||४२||

यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम् |

तदा दातास्मि ते तात दिव्यान्यस्त्राणि सर्वशः ||४३||

क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः |

दर्शनात्तस्य कौन्तेय संसिद्धः स्वर्गमेष्यसि ||४४||

इत्युक्त्वा फल्गुनं शक्रो जगामादर्शनं ततः |

अर्जुनोऽप्यथ तत्रैव तस्थौ योगसमन्वितः ||४५||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

039-अध्यायः

जनमेजय उवाच||

भगवञ्श्रोतुमिच्छामि पार्थस्याक्लिष्टकर्मणः |

विस्तरेण कथामेतां यथास्त्राण्युपलब्धवान् ||१||

कथं स पुरुषव्याघ्रो दीर्घबाहुर्धनञ्जयः |

वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत् ||२||

किं च तेन कृतं तत्र वसता ब्रह्मवित्तम |

कथं च भगवान्स्थाणुर्देवराजश्च तोषितः ||३||

एतदिच्छाम्यहं श्रोतुं त्वत्प्रसादाद्द्विजोत्तम |

त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ह ||४||

अत्यद्भुतं महाप्राज्ञ रोमहर्षणमर्जुनः |

भवेन सह सङ्ग्रामं चकाराप्रतिमं किल ||५||

पुरा प्रहरतां श्रेष्ठः सङ्ग्रामेष्वपराजितः ||५||

यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात् |

शूराणामपि पार्थानां हृदयानि चकम्पिरे ||६||

यद्यच्च कृतवानन्यत्पार्थस्तदखिलं वद |

न ह्यस्य निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षये ||७||

चरितं तस्य शूरस्य तन्मे सर्वं प्रकीर्तय ||७||

वैशम्पायन उवाच||

कथयिष्यामि ते तात कथामेतां महात्मनः |

दिव्यां कौरवशार्दूल महतीमद्भुतोपमाम् ||८||

गात्रसंस्पर्शसम्बन्धं त्र्यम्बकेण सहानघ |

पार्थस्य देवदेवेन शृणु सम्यक्समागमम् ||९||

युधिष्ठिरनियोगात्स जगामामितविक्रमः |

शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शङ्करम् ||१०||

दिव्यं तद्धनुरादाय खड्गं च पुरुषर्षभः |

महाबलो महाबाहुरर्जुनः कार्यसिद्धये ||११||

दिशं ह्युदीचीं कौरव्यो हिमवच्छिखरं प्रति ||११||

ऐन्द्रिः स्थिरमना राजन्सर्वलोकमहारथः |

त्वरया परया युक्तस्तपसे धृतनिश्चयः ||१२||

वनं कण्टकितं घोरमेक एवान्वपद्यत ||१२||

नानापुष्पफलोपेतं नानापक्षिनिषेवितम् |

नानामृगगणाकीर्णं सिद्धचारणसेवितम् ||१३||

ततः प्रयाते कौन्तेये वनं मानुषवर्जितम् |

शङ्खानां पटहानां च शब्दः समभवद्दिवि ||१४||

पुष्पवर्षं च सुमहन्निपपात महीतले |

मेघजालं च विततं छादयामास सर्वतः ||१५||

अतीत्य वनदुर्गाणि संनिकर्षे महागिरेः |

शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा ||१६||

तत्रापश्यद्द्रुमान्फुल्लान्विहगैर्वल्गु नादितान् |

नदीश्च बहुलावर्ता नीलवैडूर्यसंनिभाः ||१७||

हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा |

पुंस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः ||१८||

मनोहरवनोपेतास्तस्मिन्नतिरथोऽर्जुनः |

पुण्यशीतामलजलाः पश्यन्प्रीतमनाभवत् ||१९||

रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा |

तपस्युग्रे वर्तमान उग्रतेजा महामनाः ||२०||

दर्भचीरं निवस्याथ दण्डाजिनविभूषितः |

पूर्णे पूर्णे त्रिरात्रे तु मासमेकं फलाशनः ||२१||

द्विगुणेनैव कालेन द्वितीयं मासमत्यगात् ||२१||

तृतीयमपि मासं स पक्षेणाहारमाचरन् |

शीर्णं च पतितं भूमौ पर्णं समुपयुक्तवान् ||२२||

चतुर्थे त्वथ सम्प्राप्ते मासि पूर्णे ततः परम् |

वायुभक्षो महाबाहुरभवत्पाण्डुनन्दनः ||२३||

ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रविष्ठितः ||२३||

सदोपस्पर्शनाच्चास्य बभूवुरमितौजसः |

विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः ||२४||

ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम् |

शितिकण्ठं महाभागं प्रणिपत्य प्रसाद्य च ||२५||

सर्वे निवेदयामासुः कर्म तत्फल्गुनस्य ह ||२५||

एष पार्थो महातेजा हिमवत्पृष्ठमाश्रितः |

उग्रे तपसि दुष्पारे स्थितो धूमाययन्दिशः ||२६||

तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम् |

सन्तापयति नः सर्वानसौ साधु निवार्यताम् ||२७||

महेश्वर उवाच||

शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः |

अहमस्य विजानामि सङ्कल्पं मनसि स्थितम् ||२८||

नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य न चायुषः |

यत्त्वस्य काङ्क्षितं सर्वं तत्करिष्येऽहमद्य वै ||२९||

वैशम्पायन उवाच||

ते श्रुत्व शर्ववचनमृषयः सत्यवादिनः |

प्रहृष्टमनसो जग्मुर्यथास्वं पुनराश्रमान् ||३०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

040-अध्यायः

वैशम्पायन उवाच||

गतेषु तेषु सर्वेषु तपस्विषु महात्मसु |

पिनाकपाणिर्भगवान्सर्वपापहरो हरः ||१||

कैरातं वेषमास्थाय काञ्चनद्रुमसंनिभम् |

विभ्राजमानो वपुषा गिरिर्मेरुरिवापरः ||२||

श्रीमद्धनुरुपादाय शरांश्चाशीविषोपमान् |

निष्पपात महार्चिष्मान्दहन्कक्षमिवानलः ||३||

देव्या सहोमया श्रीमान्समानव्रतवेषया |

नानावेषधरैर्हृष्टैर्भूतैरनुगतस्तदा ||४||

किरातवेषप्रच्छन्नः स्त्रीभिश्चानु सहस्रशः |

अशोभत तदा राजन्स देवोऽतीव भारत ||५||

क्षणेन तद्वनं सर्वं निःशब्दमभवत्तदा |

नादः प्रस्रवणानां च पक्षिणां चाप्युपारमत् ||६||

स संनिकर्षमागम्य पार्थस्याक्लिष्टकर्मणः |

मूकं नाम दितेः पुत्रं ददर्शाद्भुतदर्शनम् ||७||

वाराहं रूपमास्थाय तर्कयन्तमिवार्जुनम् |

हन्तुं परमदुष्टात्मा तमुवाचाथ फल्गुनः ||८||

गाण्डीवं धनुरादाय शरांश्चाशीविषोपमान् |

सज्यं धनुर्वरं कृत्वा ज्याघोषेण निनादयन् ||९||

यन्मां प्रार्थयसे हन्तुमनागसमिहागतम् |

तस्मात्त्वां पूर्वमेवाहं नेष्यामि यमसादनम् ||१०||

तं दृष्ट्वा प्रहरिष्यन्तं फल्गुनं दृढधन्विनम् |

किरातरूपी सहसा वारयामास शङ्करः ||११||

मयैष प्रार्थितः पूर्वं नीलमेघसमप्रभः |

अनादृत्यैव तद्वाक्यं प्रजहाराथ फल्गुनः ||१२||

किरातश्च समं तस्मिन्नेकलक्ष्ये महाद्युतिः |

प्रमुमोचाशनिप्रख्यं शरमग्निशिखोपमम् ||१३||

तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः |

मूकस्य गात्रे विस्तीर्णे शैलसंहनने तदा ||१४||

यथाशनिविनिष्पेषो वज्रस्येव च पर्वते |

तथा तयोः संनिपातः शरयोरभवत्तदा ||१५||

स विद्धो बहुभिर्बाणैर्दीप्तास्यैः पन्नगैरिव |

ममार राक्षसं रूपं भूयः कृत्वा विभीषणम् ||१६||

ददर्शाथ ततो जिष्णुः पुरुषं काञ्चनप्रभम् |

किरातवेषप्रच्छन्नं स्त्रीसहायममित्रहा ||१७||

तमब्रवीत्प्रीतमनाः कौन्तेयः प्रहसन्निव ||१७||

को भवानटते शून्ये वने स्त्रीगणसंवृतः |

न त्वमस्मिन्वने घोरे बिभेषि कनकप्रभ ||१८||

किमर्थं च त्वया विद्धो मृगोऽयं मत्परिग्रहः |

मयाभिपन्नः पूर्वं हि राक्षसोऽयमिहागतः ||१९||

कामात्परिभवाद्वापि न मे जीवन्विमोक्ष्यसे |

न ह्येष मृगयाधर्मो यस्त्वयाद्य कृतो मयि ||२०||

तेन त्वां भ्रंशयिष्यामि जीवितात्पर्वताश्रय ||२०||

इत्युक्तः पाण्डवेयेन किरातः प्रहसन्निव |

उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनम् ||२१||

ममैवायं लक्ष्यभूतः पूर्वमेव परिग्रहः |

ममैव च प्रहारेण जीविताद्व्यवरोपितः ||२२||

दोषान्स्वान्नार्हसेऽन्यस्मै वक्तुं स्वबलदर्पितः |

अभिषक्तोऽस्मि मन्दात्मन्न मे जीवन्विमोक्ष्यसे ||२३||

स्थिरो भवस्व मोक्ष्यामि सायकानशनीनिव |

घटस्व परया शक्त्या मुञ्च त्वमपि सायकान् ||२४||

ततस्तौ तत्र संरब्धौ गर्जमानौ मुहुर्मुहुः |

शरैराशीविषाकारैस्ततक्षाते परस्परम् ||२५||

ततोऽर्जुनः शरवर्षं किराते समवासृजत् |

तत्प्रसन्नेन मनसा प्रतिजग्राह शङ्करः ||२६||

मुहूर्तं शरवर्षं तत्प्रतिगृह्य पिनाकधृक् |

अक्षतेन शरीरेण तस्थौ गिरिरिवाचलः ||२७||

स दृष्ट्वा बाणवर्षं तन्मोघीभूतं धनञ्जयः |

परमं विस्मयं चक्रे साधु साध्विति चाब्रवीत् ||२८||

अहोऽयं सुकुमाराङ्गो हिमवच्छिखरालयः |

गाण्डीवमुक्तान्नाराचान्प्रतिगृह्णात्यविह्वलः ||२९||

कोऽयं देवो भवेत्साक्षाद्रुद्रो यक्षः सुरेश्वरः |

विद्यते हि गिरिश्रेष्ठे त्रिदशानां समागमः ||३०||

न हि मद्बाणजालानामुत्सृष्टानां सहस्रशः |

शक्तोऽन्यः सहितुं वेगमृते देवं पिनाकिनम् ||३१||

देवो वा यदि वा यक्षो रुद्रादन्यो व्यवस्थितः |

अहमेनं शरैस्तीक्ष्णैर्नयामि यमसादनम् ||३२||

ततो हृष्टमना जिष्णुर्नाराचान्मर्मभेदिनः |

व्यसृजच्छतधा राजन्मयूखानिव भास्करः ||३३||

तान्प्रसन्नेन मनसा भगवाँल्लोकभावनः |

शूलपाणिः प्रत्यगृह्णाच्छिलावर्षमिवाचलः ||३४||

क्षणेन क्षीणबाणोऽथ संवृत्तः फल्गुनस्तदा |

वित्रासं च जगामाथ तं दृष्ट्वा शरसङ्क्षयम् ||३५||

चिन्तयामास जिष्णुस्तु भगवन्तं हुताशनम् |

पुरस्तादक्षयौ दत्तौ तूणौ येनास्य खाण्डवे ||३६||

किं नु मोक्ष्यामि धनुषा यन्मे बाणाः क्षयं गताः |

अयं च पुरुषः कोऽपि बाणान्ग्रसति सर्वशः ||३७||

अहमेनं धनुष्कोट्या शूलाग्रेणेव कुञ्जरम् |

नयामि दण्डधारस्य यमस्य सदनं प्रति ||३८||

सम्प्रायुध्यद्धनुष्कोट्या कौन्तेयः परवीरहा |

तदप्यस्य धनुर्दिव्यं जग्रास गिरिगोचरः ||३९||

ततोऽर्जुनो ग्रस्तधनुः खड्गपाणिरतिष्ठत |

युद्धस्यान्तमभीप्सन्वै वेगेनाभिजगाम तम् ||४०||

तस्य मूर्ध्नि शितं खड्गमसक्तं पर्वतेष्वपि |

मुमोच भुजवीर्येण विक्रम्य कुरुनन्दनः ||४१||

तस्य मूर्धानमासाद्य पफालासिवरो हि सः ||४१||

ततो वृक्षैः शिलाभिश्च योधयामास फल्गुनः |

यथा वृक्षान्महाकायः प्रत्यगृह्णादथो शिलाः ||४२||

किरातरूपी भगवांस्ततः पार्थो महाबलः |

मुष्टिभिर्वज्रसंस्पर्शैर्धूममुत्पादयन्मुखे ||४३||

प्रजहार दुराधर्षे किरातसमरूपिणि ||४३||

ततः शक्राशनिसमैर्मुष्टिभिर्भृशदारुणैः |

किरातरूपी भगवानर्दयामास फल्गुनम् ||४४||

ततश्चटचटाशब्दः सुघोरः समजायत |

पाण्डवस्य च मुष्टीनां किरातस्य च युध्यतः ||४५||

सुमुहूर्तं महद्युद्धमासीत्तल्लोमहर्षणम् |

भुजप्रहारसंयुक्तं वृत्रवासवयोरिव ||४६||

जहाराथ ततो जिष्णुः किरातमुरसा बली |

पाण्डवं च विचेष्टन्तं किरातोऽप्यहनद्बलात् ||४७||

तयोर्भुजविनिष्पेषात्सङ्घर्षेणोरसोस्तथा |

समजायत गात्रेषु पावकोऽङ्गारधूमवान् ||४८||

तत एनं महादेवः पीड्य गात्रैः सुपीडितम् |

तेजसा व्याक्रमद्रोषाच्चेतस्तस्य विमोहयन् ||४९||

ततो निपीडितैर्गात्रैः पिण्डीकृत इवाबभौ |

फल्गुनो गात्रसंरुद्धो देवदेवेन भारत ||५०||

निरुच्छ्वासोऽभवच्चैव संनिरुद्धो महात्मना |

ततः पपात संमूढस्ततः प्रीतोऽभवद्भवः ||५१||

भगवानुवाच||

भो भो फल्गुन तुष्टोऽस्मि कर्मणाप्रतिमेन ते |

शौर्येणानेन धृत्या च क्षत्रियो नास्ति ते समः ||५२||

समं तेजश्च वीर्यं च ममाद्य तव चानघ |

प्रीतस्तेऽहं महाबाहो पश्य मां पुरुषर्षभ ||५३||

ददानि ते विशालाक्ष चक्षुः पूर्वऋषिर्भवान् |

विजेष्यसि रणे शत्रूनपि सर्वान्दिवौकसः ||५४||

वैशम्पायन उवाच||

ततो देवं महादेवं गिरिशं शूलपाणिनम् |

ददर्श फल्गुनस्तत्र सह देव्या महाद्युतिम् ||५५||

स जानुभ्यां महीं गत्वा शिरसा प्रणिपत्य च |

प्रसादयामास हरं पार्थः परपुरञ्जयः ||५६||

अर्जुन उवाच||

कपर्दिन्सर्वभूतेश भगनेत्रनिपातन |

व्यतिक्रमं मे भगवन्क्षन्तुमर्हसि शङ्कर ||५७||

भवगद्दर्शनाकाङ्क्षी प्राप्तोऽस्मीमं महागिरिम् |

दयितं तव देवेश तापसालयमुत्तमम् ||५८||

प्रसादये त्वां भगवन्सर्वभूतनमस्कृत |

न मे स्यादपराधोऽयं महादेवातिसाहसात् ||५९||

कृतो मया यदज्ञानाद्विमर्दोऽयं त्वया सह |

शरणं सम्प्रपन्नाय तत्क्षमस्वाद्य शङ्कर ||६०||

वैशम्पायन उवाच||

तमुवाच महातेजाः प्रहस्य वृषभध्वजः |

प्रगृह्य रुचिरं बाहुं क्षान्तमित्येव फल्गुनम् ||६१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

041-अध्यायः

भगवानुवाच||

नरस्त्वं पूर्वदेहे वै नारायणसहायवान् |

बदर्यां तप्तवानुग्रं तपो वर्षायुतान्बहून् ||१||

त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमे |

युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत् ||२||

शक्राभिषेके सुमहद्धनुर्जलदनिस्वनम् |

प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो ||३||

एतत्तदेव गाण्डीवं तव पार्थ करोचितम् |

मायामास्थाय यद्ग्रस्तं मया पुरुषसत्तम ||४||

तूणौ चाप्यक्षयौ भूयस्तव पार्थ यथोचितौ ||४||

प्रीतिमानस्मि वै पार्थ तव सत्यपराक्रम |

गृहाण वरमस्मत्तः काङ्क्षितं यन्नरर्षभ ||५||

न त्वया सदृशः कश्चित्पुमान्मर्त्येषु मानद |

दिवि वा विद्यते क्षत्रं त्वत्प्रधानमरिंदम ||६||

अर्जुन उवाच||

भगवन्ददासि चेन्मह्यं कामं प्रीत्या वृषध्वज |

कामये दिव्यमस्त्रं तद्घोरं पाशुपतं प्रभो ||७||

यत्तद्ब्रह्मशिरो नाम रौद्रं भीमपराक्रमम् |

युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत् ||८||

दहेयं येन सङ्ग्रामे दानवान्राक्षसांस्तथा |

भूतानि च पिशाचांश्च गन्धर्वानथ पन्नगान् ||९||

यतः शूलसहस्राणि गदाश्चोग्रप्रदर्शनाः |

शराश्चाशीविषाकाराः सम्भवन्त्यनुमन्त्रिताः ||१०||

युध्येयं येन भीष्मेण द्रोणेन च कृपेण च |

सूतपुत्रेण च रणे नित्यं कटुकभाषिणा ||११||

एष मे प्रथमः कामो भगवन्भगनेत्रहन् |

त्वत्प्रसादाद्विनिर्वृत्तः समर्थः स्यामहं यथा ||१२||

भगवानुवाच||

ददानि तेऽस्त्रं दयितमहं पाशुपतं महत् |

समर्थो धारणे मोक्षे संहारे चापि पाण्डव ||१३||

नैतद्वेद महेन्द्रोऽपि न यमो न च यक्षराट् |

वरुणो वाथ वा वायुः कुतो वेत्स्यन्ति मानवाः ||१४||

न त्वेतत्सहसा पार्थ मोक्तव्यं पुरुषे क्वचित् |

जगद्विनिर्दहेत्सर्वमल्पतेजसि पातितम् ||१५||

अवध्यो नाम नास्त्यस्य त्रैलोक्ये सचराचरे |

मनसा चक्षुषा वाचा धनुषा च निपात्यते ||१६||

वैशम्पायन उवाच||

तच्छ्रुत्वा त्वरितः पार्थः शुचिर्भूत्वा समाहितः |

उपसङ्गृह्य विश्वेशमधीष्वेति च सोऽब्रवीत् ||१७||

ततस्त्वध्यापयामास सरहस्य निवर्तनम् |

तदस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तमिवान्तकम् ||१८||

उपतस्थे महात्मानं यथा त्र्यक्षमुमापतिम् |

प्रतिजग्राह तच्चापि प्रीतिमानर्जुनस्तदा ||१९||

ततश्चचाल पृथिवी सपर्वतवनद्रुमा |

ससागरवनोद्देशा सग्रामनगराकरा ||२०||

शङ्खदुन्दुभिघोषाश्च भेरीणां च सहस्रशः |

तस्मिन्मुहूर्ते सम्प्राप्ते निर्घातश्च महानभूत् ||२१||

अथास्त्रं जाज्वलद्घोरं पाण्डवस्यामितौजसः |

मूर्तिमद्विष्ठितं पार्श्वे ददृशुर्देवदानवाः ||२२||

स्पृष्टस्य च त्र्यम्बकेन फल्गुनस्यामितौजसः |

यत्किञ्चिदशुभं देहे तत्सर्वं नाशमेयिवत् ||२३||

स्वर्गं गच्छेत्यनुज्ञातस्त्र्यम्बकेन तदार्जुनः |

प्रणम्य शिरसा पार्थः प्राञ्जलिर्देवमैक्षत ||२४||

ततः प्रभुस्त्रिदिवनिवासिनां वशी; महामतिर्गिरिश उमापतिः शिवः |

धनुर्महद्दितिजपिशाचसूदनं; ददौ भवः पुरुषवराय गाण्डिवम् ||२५||

ततः शुभं गिरिवरमीश्वरस्तदा; सहोमया सिततटसानुकन्दरम् |

विहाय तं पतगमहर्षिसेवितं; जगाम खं पुरुषवरस्य पश्यतः ||२६||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

042-अध्यायः

वैशम्पायन उवाच||

तस्य सम्पश्यतस्त्वेव पिनाकी वृषभध्वजः |

जगामादर्शनं भानुर्लोकस्येवास्तमेयिवान् ||१||

ततोऽर्जुनः परं चक्रे विस्मयं परवीरहा |

मया साक्षान्महादेवो दृष्ट इत्येव भारत ||२||

धन्योऽस्म्यनुगृहीतोऽस्मि यन्मया त्र्यम्बको हरः |

पिनाकी वरदो रूपी दृष्टः स्पृष्टश्च पाणिना ||३||

कृतार्थं चावगच्छामि परमात्मानमात्मना |

शत्रूंश्च विजितान्सर्वान्निर्वृत्तं च प्रयोजनम् ||४||

ततो वैडूर्यवर्णाभो भासयन्सर्वतो दिशः |

यादोगणवृतः श्रीमानाजगाम जलेश्वरः ||५||

नागैर्नदैर्नदीभिश्च दैत्यैः साध्यैश्च दैवतैः |

वरुणो यादसां भर्ता वशी तं देशमागमत् ||६||

अथ जाम्बूनदवपुर्विमानेन महार्चिषा |

कुबेरः समनुप्राप्तो यक्षैरनुगतः प्रभुः ||७||

विद्योतयन्निवाकाशमद्भुतोपमदर्शनः |

धनानामीश्वरः श्रीमानर्जुनं द्रष्टुमागतः ||८||

तथा लोकान्तकृच्छ्रीमान्यमः साक्षात्प्रतापवान् |

मूर्त्यमूर्तिधरैः सार्धं पितृभिर्लोकभावनैः ||९||

दण्डपाणिरचिन्त्यात्मा सर्वभूतविनाशकृत् |

वैवस्वतो धर्मराजो विमानेनावभासयन् ||१०||

त्रीँल्लोकान्गुह्यकांश्चैव गन्धर्वांश्च सपन्नगान् |

द्वितीय इव मार्तण्डो युगान्ते समुपस्थिते ||११||

भानुमन्ति विचित्राणि शिखराणि महागिरेः |

समास्थायार्जुनं तत्र ददृशुस्तपसान्वितम् ||१२||

ततो मुहूर्ताद्भगवानैरावतशिरोगतः |

आजगाम सहेन्द्राण्या शक्रः सुरगणैर्वृतः ||१३||

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि |

शुशुभे तारकाराजः सितमभ्रमिवास्थितः ||१४||

संस्तूयमानो गन्धर्वैरृषिभिश्च तपोधनैः |

शृङ्गं गिरेः समासाद्य तस्थौ सूर्य इवोदितः ||१५||

अथ मेघस्वनो धीमान्व्याजहार शुभां गिरम् |

यमः परमधर्मज्ञो दक्षिणां दिशमास्थितः ||१६||

अर्जुनार्जुन पश्यास्माँल्लोकपालान्समागतान् |

दृष्टिं ते वितरामोऽद्य भवानर्हो हि दर्शनम् ||१७||

पूर्वर्षिरमितात्मा त्वं नरो नाम महाबलः |

नियोगाद्ब्रह्मणस्तात मर्त्यतां समुपागतः ||१८||

त्वं वासवसमुद्भूतो महावीर्यपराक्रमः ||१८||

क्षत्रं चाग्निसमस्पर्शं भारद्वाजेन रक्षितम् |

दानवाश्च महावीर्या ये मनुष्यत्वमागताः ||१९||

निवातकवचाश्चैव संसाध्याः कुरुनन्दन ||१९||

पितुर्ममांशो देवस्य सर्वलोकप्रतापिनः |

कर्णः स सुमहावीर्यस्त्वया वध्यो धनञ्जय ||२०||

अंशाश्च क्षितिसम्प्राप्ता देवगन्धर्वरक्षसाम् |

तया निपातिता युद्धे स्वकर्मफलनिर्जिताम् ||२१||

गतिं प्राप्स्यन्ति कौन्तेय यथास्वमरिकर्शन ||२१||

अक्षया तव कीर्तिश्च लोके स्थास्यति फल्गुन |

त्वया साक्षान्महादेवस्तोषितो हि महामृधे ||२२||

लघ्वी वसुमती चापि कर्तव्या विष्णुना सह ||२२||

गृहाणास्त्रं महाबाहो दण्डमप्रतिवारणम् |

अनेनास्त्रेण सुमहत्त्वं हि कर्म करिष्यसि ||२३||

प्रतिजग्राह तत्पार्थो विधिवत्कुरुनन्दनः |

समन्त्रं सोपचारं च समोक्षं सनिवर्तनम् ||२४||

ततो जलधरश्यामो वरुणो यादसां पतिः |

पश्चिमां दिशमास्थाय गिरमुच्चारयन्प्रभुः ||२५||

पार्थ क्षत्रियमुख्यस्त्वं क्षत्रधर्मे व्यवस्थितः |

पश्य मां पृथुताम्राक्ष वरुणोऽस्मि जलेश्वरः ||२६||

मया समुद्यतान्पाशान्वारुणाननिवारणान् |

प्रतिगृह्णीष्व कौन्तेय सरहस्यनिवर्तनान् ||२७||

एभिस्तदा मया वीर सङ्ग्रामे तारकामये |

दैतेयानां सहस्राणि संयतानि महात्मनाम् ||२८||

तस्मादिमान्महासत्त्व मत्प्रसादात्समुत्थितान् |

गृहाण न हि ते मुच्येदन्तकोऽप्याततायिनः ||२९||

अनेन त्वं यदास्त्रेण सङ्ग्रामे विचरिष्यसि |

तदा निःक्षत्रिया भूमिर्भविष्यति न संशयः ||३०||

ततः कैलासनिलयो धनाध्यक्षोऽभ्यभाषत |

दत्तेष्वस्त्रेषु दिव्येषु वरुणेन यमेन च ||३१||

सव्यसाचिन्महाबाहो पूर्वदेव सनातन |

सहास्माभिर्भवाञ्श्रान्तः पुराकल्पेषु नित्यशः ||३२||

मत्तोऽपि त्वं गृहाणास्त्रमन्तर्धानं प्रियं मम |

ओजस्तेजोद्युतिहरं प्रस्वापनमरातिहन् ||३३||

ततोऽर्जुनो महाबाहुर्विधिवत्कुरुनन्दनः |

कौबेरमपि जग्राह दिव्यमस्त्रं महाबलः ||३४||

ततोऽब्रवीद्देवराजः पार्थमक्लिष्टकारिणम् |

सान्त्वयञ्श्लक्ष्णया वाचा मेघदुन्दुभिनिस्वनः ||३५||

कुन्तीमातर्महाबाहो त्वमीशानः पुरातनः |

परां सिद्धिमनुप्राप्तः साक्षाद्देवगतिं गतः ||३६||

देवकार्यं हि सुमहत्त्वया कार्यमरिंदम |

आरोढव्यस्त्वया स्वर्गः सज्जीभव महाद्युते ||३७||

रथो मातलिसंयुक्त आगन्ता त्वत्कृते महीम् |

तत्र तेऽहं प्रदास्यामि दिव्यान्यस्त्राणि कौरव ||३८||

तान्दृष्ट्वा लोकपालांस्तु समेतान्गिरिमूर्धनि |

जगाम विस्मयं धीमान्कुन्तीपुत्रो धनञ्जयः ||३९||

ततोऽर्जुनो महातेजा लोकपालान्समागतान् |

पूजयामास विधिवद्वाग्भिरद्भिः फलैरपि ||४०||

ततः प्रतिययुर्देवाः प्रतिपूज्य धनञ्जयम् |

यथागतेन विबुधाः सर्वे काममनोजवाः ||४१||

ततोऽर्जुनो मुदं लेभे लब्धास्त्रः पुरुषर्षभः |

कृतार्थमिव चात्मानं स मेने पूर्णमानसः ||४२||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

043-अध्यायः-इन्द्रलोकाभिगमनपर्व

वैशम्पायन उवाच||

गतेषु लोकपालेषु पार्थः शत्रुनिबर्हणः |

चिन्तयामास राजेन्द्र देवराजरथागमम् ||१||

ततश्चिन्तयमानस्य गुडाकेशस्य धीमतः |

रथो मातलिसंयुक्त आजगाम महाप्रभः ||२||

नभो वितिमिरं कुर्वञ्जलदान्पाटयन्निव |

दिशः सम्पूरयन्नादैर्महामेघरवोपमैः ||३||

असयः शक्तयो भीमा गदाश्चोग्रप्रदर्शनाः |

दिव्यप्रभावाः प्रासाश्च विद्युतश्च महाप्रभाः ||४||

तथैवाशनयस्तत्र चक्रयुक्ता हुडागुडाः |

वायुस्फोटाः सनिर्घाता बर्हिमेघनिभस्वनाः ||५||

तत्र नागा महाकाया ज्वलितास्याः सुदारुणाः |

सिताभ्रकूटप्रतिमाः संहताश्च यथोपलाः ||६||

दश वाजिसहस्राणि हरीणां वातरंहसाम् |

वहन्ति यं नेत्रमुषं दिव्यं मायामयं रथम् ||७||

तत्रापश्यन्महानीलं वैजयन्तं महाप्रभम् |

ध्वजमिन्दीवरश्यामं वंशं कनकभूषणम् ||८||

तस्मिन्रथे स्थितं सूतं तप्तहेमविभूषितम् |

दृष्ट्वा पार्थो महाबाहुर्देवमेवान्वतर्कयत् ||९||

तथा तर्कयतस्तस्य फल्गुनस्याथ मातलिः |

संनतः प्रश्रितो भूत्वा वाक्यमर्जुनमब्रवीत् ||१०||

भो भो शक्रात्मज श्रीमाञ्शक्रस्त्वां द्रष्टुमिच्छति |

आरोहतु भवाञ्शीघ्रं रथमिन्द्रस्य संमतम् ||११||

आह माममरश्रेष्ठः पिता तव शतक्रतुः |

कुन्तीसुतमिह प्राप्तं पश्यन्तु त्रिदशालयाः ||१२||

एष शक्रः परिवृतो देवैरृषिगणैस्तथा |

गन्धर्वैरप्सरोभिश्च त्वां दिदृक्षुः प्रतीक्षते ||१३||

अस्माल्लोकाद्देवलोकं पाकशासनशासनात् |

आरोह त्वं मया सार्धं लब्धास्त्रः पुनरेष्यसि ||१४||

अर्जुन उवाच||

मातले गच्छ शीघ्रं त्वमारोहस्व रथोत्तमम् |

राजसूयाश्वमेधानां शतैरपि सुदुर्लभम् ||१५||

पार्थिवैः सुमहाभागैर्यज्वभिर्भूरिदक्षिणैः |

दैवतैर्वा समारोढुं दानवैर्वा रथोत्तमम् ||१६||

नातप्ततपसा शक्य एष दिव्यो महारथः |

द्रष्टुं वाप्यथ वा स्प्रष्टुमारोढुं कुत एव तु ||१७||

त्वयि प्रतिष्ठिते साधो रथस्थे स्थिरवाजिनि |

पश्चादहमथारोक्ष्ये सुकृती सत्पथं यथा ||१८||

वैशम्पायन उवाच||

तस्य तद्वचनं श्रुत्वा मातलिः शक्रसारथिः |

आरुरोह रथं शीघ्रं हयान्येमे च रश्मिभिः ||१९||

ततोऽर्जुनो हृष्टमना गङ्गायामाप्लुतः शुचिः |

जजाप जप्यं कौन्तेयो विधिवत्कुरुनन्दनः ||२०||

ततः पितॄन्यथान्यायं तर्पयित्वा यथाविधि |

मन्दरं शैलराजं तमाप्रष्टुमुपचक्रमे ||२१||

साधूनां धर्मशीलानां मुनीनां पुण्यकर्मणाम् |

त्वं सदा संश्रयः शैल स्वर्गमार्गाभिकाङ्क्षिणाम् ||२२||

त्वत्प्रसादात्सदा शैल ब्राह्मणाः क्षत्रिया विशः |

स्वर्गं प्राप्ताश्चरन्ति स्म देवैः सह गतव्यथाः ||२३||

अद्रिराज महाशैल मुनिसंश्रय तीर्थवन् |

गच्छाम्यामन्त्रयामि त्वां सुखमस्म्युषितस्त्वयि ||२४||

तव सानूनि कुञ्जाश्च नद्यः प्रस्रवणानि च |

तीर्थानि च सुपुण्यानि मया दृष्टान्यनेकशः ||२५||

एवमुक्त्वार्जुनः शैलमामन्त्र्य परवीरहा |

आरुरोह रथं दिव्यं द्योतयन्निव भास्करः ||२६||

स तेनादित्यरूपेण दिव्येनाद्भुतकर्मणा |

ऊर्ध्वमाचक्रमे धीमान्प्रहृष्टः कुरुनन्दनः ||२७||

सोऽदर्शनपथं यात्वा मर्त्यानां भूमिचारिणाम् |

ददर्शाद्भुतरूपाणि विमानानि सहस्रशः ||२८||

न तत्र सूर्यः सोमो वा द्योतते न च पावकः |

स्वयैव प्रभया तत्र द्योतन्ते पुण्यलब्धया ||२९||

तारारूपाणि यानीह दृश्यन्ते द्युतिमन्ति वै |

दीपवद्विप्रकृष्टत्वादणूनि सुमहान्त्यपि ||३०||

तानि तत्र प्रभास्वन्ति रूपवन्ति च पाण्डवः |

ददर्श स्वेषु धिष्ण्येषु दीप्तिमन्ति स्वयार्चिषा ||३१||

तत्र राजर्षयः सिद्धा वीराश्च निहता युधि |

तपसा च जितस्वर्गाः सम्पेतुः शतसङ्घशः ||३२||

गन्धर्वाणां सहस्राणि सूर्यज्वलनतेजसाम् |

गुह्यकानामृषीणां च तथैवाप्सरसां गणाः ||३३||

लोकानात्मप्रभान्पश्यन्फल्गुनो विस्मयान्वितः |

पप्रच्छ मातलिं प्रीत्या स चाप्येनमुवाच ह ||३४||

एते सुकृतिनः पार्थ स्वेषु धिष्ण्येष्ववस्थिताः |

यान्दृष्टवानसि विभो तारारूपाणि भूतले ||३५||

ततोऽपश्यत्स्थितं द्वारि सितं वैजयिनं गजम् |

ऐरावतं चतुर्दन्तं कैलासमिव शृङ्गिणम् ||३६||

स सिद्धमार्गमाक्रम्य कुरुपाण्डवसत्तमः |

व्यरोचत यथा पूर्वं मान्धाता पार्थिवोत्तमः ||३७||

अतिचक्राम लोकान्स राज्ञां राजीवलोचनः |

ततो ददर्श शक्रस्य पुरीं ताममरावतीम् ||३८||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

044-अध्यायः

वैशम्पायन उवाच||

स ददर्श पुरीं रम्यां सिद्धचारणसेविताम् |

सर्वर्तुकुसुमैः पुण्यैः पादपैरुपशोभिताम् ||१||

तत्र सौगन्धिकानां स द्रुमाणां पुण्यगन्धिनाम् |

उपवीज्यमानो मिश्रेण वायुना पुण्यगन्धिना ||२||

नन्दनं च वनं दिव्यमप्सरोगणसेवितम् |

ददर्श दिव्यकुसुमैराह्वयद्भिरिव द्रुमैः ||३||

नातप्ततपसा शक्यो द्रष्टुं नानाहिताग्निना |

स लोकः पुण्यकर्तॄणां नापि युद्धपराङ्मुखैः ||४||

नायज्वभिर्नानृतकैर्न वेदश्रुतिवर्जितैः |

नानाप्लुताङ्गैस्तीर्थेषु यज्ञदानबहिष्कृतैः ||५||

नापि यज्ञहनैः क्षुद्रैर्द्रष्टुं शक्यः कथञ्चन |

पानपैर्गुरुतल्पैश्च मांसादैर्वा दुरात्मभिः ||६||

स तद्दिव्यं वनं पश्यन्दिव्यगीतनिनादितम् |

प्रविवेश महाबाहुः शक्रस्य दयितां पुरीम् ||७||

तत्र देवविमानानि कामगानि सहस्रशः |

संस्थितान्यभियातानि ददर्शायुतशस्तदा ||८||

संस्तूयमानो गन्धर्वैरप्सरोभिश्च पाण्डवः |

पुष्पगन्धवहैः पुण्यैर्वायुभिश्चानुवीजितः ||९||

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः |

हृष्टाः सम्पूजयामासुः पार्थमक्लिष्टकारिणम् ||१०||

आशीर्वादैः स्तूयमानो दिव्यवादित्रनिस्वनैः |

प्रतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम् ||११||

नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम् |

इन्द्राज्ञया ययौ पार्थः स्तूयमानः समन्ततः ||१२||

तत्र साध्यास्तथा विश्वे मरुतोऽथाश्विनावपि |

आदित्या वसवो रुद्रास्तथा ब्रह्मर्षयोऽमलाः ||१३||

राजर्षयश्च बहवो दिलीपप्रमुखा नृपाः |

तुम्बुरुर्नारदश्चैव गन्धर्वौ च हहाहुहू ||१४||

तान्सर्वान्स समागम्य विधिवत्कुरुनन्दनः |

ततोऽपश्यद्देवराजं शतक्रतुमरिंदमम् ||१५||

ततः पार्थो महाबाहुरवतीर्य रथोत्तमात् |

ददर्श साक्षाद्देवेन्द्रं पितरं पाकशासनम् ||१६||

पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा |

दिव्यगन्धाधिवासेन व्यजनेन विधूयता ||१७||

विश्वावसुप्रभृतिभिर्गन्धर्वैः स्तुतिवन्दनैः |

स्तूयमानं द्विजाग्र्यैश्च ऋग्यजुःसामसंस्तवैः ||१८||

ततोऽभिगम्य कौन्तेयः शिरसाभ्यनमद्बली |

स चैनमनुवृत्ताभ्यां भुजाभ्यां प्रत्यगृह्णत ||१९||

ततः शक्रासने पुण्ये देवराजर्षिपूजिते |

शक्रः पाणौ गृहीत्वैनमुपावेशयदन्तिके ||२०||

मूर्ध्नि चैनमुपाघ्राय देवेन्द्रः परवीरहा |

अङ्कमारोपयामास प्रश्रयावनतं तदा ||२१||

सहस्राक्षनियोगात्स पार्थः शक्रासनं तदा |

अध्यक्रामदमेयात्मा द्वितीय इव वासवः ||२२||

ततः प्रेम्णा वृत्रशत्रुरर्जुनस्य शुभं मुखम् |

पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन् ||२३||

परिमार्जमानः शनकैर्बाहू चास्यायतौ शुभौ |

ज्याशरक्षेपकठिनौ स्तम्भाविव हिरण्मयौ ||२४||

वज्रग्रहणचिह्नेन करेण बलसूदनः |

मुहुर्मुहुर्वज्रधरो बाहू संस्फालयञ्शनैः ||२५||

स्मयन्निव गुडाकेशं प्रेक्षमाणः सहस्रदृक् |

हर्षेणोत्फुल्लनयनो न चातृप्यत वृत्रहा ||२६||

एकासनोपविष्टौ तौ शोभयां चक्रतुः सभाम् |

सूर्याचन्द्रमसौ व्योम्नि चतुर्दश्यामिवोदितौ ||२७||

तत्र स्म गाथा गायन्ति साम्ना परमवल्गुना |

गन्धर्वास्तुम्बुरुश्रेष्ठाः कुशला गीतसामसु ||२८||

घृताची मेनका रम्भा पूर्वचित्तिः स्वयम्प्रभा |

उर्वशी मिश्रकेशी च डुण्डुर्गौरी वरूथिनी ||२९||

गोपाली सहजन्या च कुम्भयोनिः प्रजागरा |

चित्रसेना चित्रलेखा सहा च मधुरस्वरा ||३०||

एताश्चान्याश्च ननृतुस्तत्र तत्र वराङ्गनाः |

चित्तप्रमथने युक्ताः सिद्धानां पद्मलोचनाः ||३१||

महाकटितटश्रोण्यः कम्पमानैः पयोधरैः |

कटाक्षहावमाधुर्यैश्चेतोबुद्धिमनोहराः ||३२||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

045-अध्यायः

वैशम्पायन उवाच||

ततो देवाः सगन्धर्वाः समादायार्घ्यमुत्तमम् |

शक्रस्य मतमाज्ञाय पार्थमानर्चुरञ्जसा ||१||

पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजम् |

प्रवेशयामासुरथो पुरंदरनिवेशनम् ||२||

एवं सम्पूजितो जिष्णुरुवास भवने पितुः |

उपशिक्षन्महास्त्राणि ससंहाराणि पाण्डवः ||३||

शक्रस्य हस्ताद्दयितं वज्रमस्त्रं दुरुत्सहम् |

अशनीश्च महानादा मेघबर्हिणलक्षणाः ||४||

गृहीतास्त्रस्तु कौन्तेयो भ्रातॄन्सस्मार पाण्डवः |

पुरंदरनियोगाच्च पञ्चाब्दमवसत्सुखी ||५||

ततः शक्रोऽब्रवीत्पार्थं कृतास्त्रं काल आगते |

नृत्तं गीतं च कौन्तेय चित्रसेनादवाप्नुहि ||६||

वादित्रं देवविहितं नृलोके यन्न विद्यते |

तदर्जयस्व कौन्तेय श्रेयो वै ते भविष्यति ||७||

सखायं प्रददौ चास्य चित्रसेनं पुरंदरः |

स तेन सह सङ्गम्य रेमे पार्थो निरामयः ||८||

कदाचिदटमानस्तु महर्षिरुत लोमशः |

जगाम शक्रभवनं पुरंदरदिदृक्षया ||९||

स समेत्य नमस्कृत्य देवराजं महामुनिः |

ददर्शार्धासनगतं पाण्डवं वासवस्य ह ||१०||

ततः शक्राभ्यनुज्ञात आसने विष्टरोत्तरे |

निषसाद द्विजश्रेष्ठः पूज्यमानो महर्षिभिः ||११||

तस्य दृष्ट्वाभवद्बुद्धिः पार्थमिन्द्रासने स्थितम् |

कथं नु क्षत्रियः पार्थः शक्रासनमवाप्तवान् ||१२||

किं त्वस्य सुकृतं कर्म लोका वा के विनिर्जिताः |

य एवमुपसम्प्राप्तः स्थानं देवनमस्कृतम् ||१३||

तस्य विज्ञाय सङ्कल्पं शक्रो वृत्रनिषूदनः |

लोमशं प्रहसन्वाक्यमिदमाह शचीपतिः ||१४||

ब्रह्मर्षे श्रूयतां यत्ते मनसैतद्विवक्षितम् |

नायं केवलमर्त्यो वै क्षत्रियत्वमुपागतः ||१५||

महर्षे मम पुत्रोऽयं कुन्त्यां जातो महाभुजः |

अस्त्रहेतोरिह प्राप्तः कस्माच्चित्कारणान्तरात् ||१६||

अहो नैनं भवान्वेत्ति पुराणमृषिसत्तमम् |

शृणु मे वदतो ब्रह्मन्योऽयं यच्चास्य कारणम् ||१७||

नरनारायणौ यौ तौ पुराणावृषिसत्तमौ |

ताविमावभिजानीहि हृषीकेशधनञ्जयौ ||१८||

यन्न शक्यं सुरैर्द्रष्टुमृषिभिर्वा महात्मभिः |

तदाश्रमपदं पुण्यं बदरी नाम विश्रुतम् ||१९||

स निवासोऽभवद्विप्र विष्णोर्जिष्णोस्तथैव च |

यतः प्रववृते गङ्गा सिद्धचारणसेविता ||२०||

तौ मन्नियोगाद्ब्रह्मर्षे क्षितौ जातौ महाद्युती |

भूमेर्भारावतरणं महावीर्यौ करिष्यतः ||२१||

उद्वृत्ता ह्यसुराः केचिन्निवातकवचा इति |

विप्रियेषु स्थितास्माकं वरदानेन मोहिताः ||२२||

तर्कयन्ते सुरान्हन्तुं बलदर्पसमन्विताः |

देवान्न गणयन्ते च तथा दत्तवरा हि ते ||२३||

पातालवासिनो रौद्रा दनोः पुत्रा महाबलाः |

सर्वे देवनिकाया हि नालं योधयितुं स्म तान् ||२४||

योऽसौ भूमिगतः श्रीमान्विष्णुर्मधुनिषूदनः |

कपिलो नाम देवोऽसौ भगवानजितो हरिः ||२५||

येन पूर्वं महात्मानः खनमाना रसातलम् |

दर्शनादेव निहताः सगरस्यात्मजा विभो ||२६||

तेन कार्यं महत्कार्यमस्माकं द्विजसत्तम |

पार्थेन च महायुद्धे समेताभ्यामसंशयम् ||२७||

अयं तेषां समस्तानां शक्तः प्रतिसमासने |

तान्निहत्य रणे शूरः पुनर्यास्यति मानुषान् ||२८||

भवांश्चास्मन्नियोगेन यातु तावन्महीतलम् |

काम्यके द्रक्ष्यसे वीरं निवसन्तं युधिष्ठिरम् ||२९||

स वाच्यो मम संदेशाद्धर्मात्मा सत्यसङ्गरः |

नोत्कण्ठा फल्गुने कार्या कृतास्त्रः शीघ्रमेष्यति ||३०||

नाशुद्धबाहुवीर्येण नाकृतास्त्रेण वा रणे |

भीष्मद्रोणादयो युद्धे शक्याः प्रतिसमासितुम् ||३१||

गृहीतास्त्रो गुडाकेशो महाबाहुर्महामनाः |

नृत्तवादित्रगीतानां दिव्यानां पारमेयिवान् ||३२||

भवानपि विविक्तानि तीर्थानि मनुजेश्वर |

भ्रातृभिः सहितः सर्वैर्द्रष्टुमर्हत्यरिंदम ||३३||

तीर्थेष्वाप्लुत्य पुण्येषु विपाप्मा विगतज्वरः |

राज्यं भोक्ष्यसि राजेन्द्र सुखी विगतकल्मषः ||३४||

भवांश्चैनं द्विजश्रेष्ठ पर्यटन्तं महीतले |

त्रातुमर्हति विप्राग्र्य तपोबलसमन्वितः ||३५||

गिरिदुर्गेषु हि सदा देशेषु विषमेषु च |

वसन्ति राक्षसा रौद्रास्तेभ्यो रक्षेत्सदा भवान् ||३६||

स तथेति प्रतिज्ञाय लोमशः सुमहातपाः |

काम्यकं वनमुद्दिश्य समुपायान्महीतलम् ||३७||

ददर्श तत्र कौन्तेयं धर्मराजमरिंदमम् |

तापसैर्भ्रातृभिश्चैव सर्वतः परिवारितम् ||३८||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

046-अध्यायः

जनमेजय उवाच||

अत्यद्भुतमिदं कर्म पार्थस्यामिततेजसः |

धृतराष्ट्रो महातेजाः श्रुत्वा विप्र किमब्रवीत् ||१||

वैशम्पायन उवाच||

शक्रलोकगतं पार्थं श्रुत्वा राजाम्बिकासुतः |

द्वैपायनादृषिश्रेष्ठात्सञ्जयं वाक्यमब्रवीत् ||२||

श्रुतं मे सूत कार्त्स्न्येन कर्म पार्थस्य धीमतः |

कच्चित्तवापि विदितं यथातथ्येन सारथे ||३||

प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयः |

मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति ||४||

यस्य नित्यमृता वाचः स्वैरेष्वपि महात्मनः |

त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनञ्जयः ||५||

अस्यतः कर्णिनाराचांस्तीक्ष्णाग्रांश्च शिलाशितान् |

कोऽर्जुनस्याग्रतस्तिष्ठेदपि मृत्युर्जरातिगः ||६||

मम पुत्रा दुरात्मानः सर्वे मृत्युवशं गताः |

येषां युद्धं दुराधर्षैः पाण्डवैः प्रत्युपस्थितम् ||७||

तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः |

अनिशं चिन्तयानोऽपि य एनमुदियाद्रथी ||८||

द्रोणकर्णौ प्रतीयातां यदि भीष्मोऽपि वा रणे |

महान्स्यात्संशयो लोके न तु पश्यामि नो जयम् ||९||

घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः |

अमर्षी बलवान्पार्थः संरम्भी दृढविक्रमः ||१०||

भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजितम् |

सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः ||११||

अपि सर्वेश्वरत्वं हि न वाञ्छेरन्पराजिताः |

वधे नूनं भवेच्छान्तिस्तेषां वा फल्गुनस्य वा ||१२||

न तु हन्तार्जुनस्यास्ति जेता वास्य न विद्यते |

मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति समुत्थितः ||१३||

त्रिदशेशसमो वीरः खाण्डवेऽग्निमतर्पयत् |

जिगाय पार्थिवान्सर्वान्राजसूये महाक्रतौ ||१४||

शेषं कुर्याद्गिरेर्वज्रं निपतन्मूर्ध्नि सञ्जय |

न तु कुर्युः शराः शेषमस्तास्तात किरीटिना ||१५||

यथा हि किरणा भानोस्तपन्तीह चराचरम् |

तथा पार्थभुजोत्सृष्टाः शरास्तप्स्यन्ति मे सुतान् ||१६||

अपि वा रथघोषेण भयार्ता सव्यसाचिनः |

प्रतिभाति विदीर्णेव सर्वतो भारती चमूः ||१७||

यदुद्वपन्प्रवपंश्चैव बाणा; न्स्थाताततायी समरे किरीटी |

सृष्टोऽन्तकः सर्वहरो विधात्रा; भवेद्यथा तद्वदपारणीयः ||१८||

सञ्जय उवाच||

यदेतत्कथितं राजंस्त्वया दुर्योधनं प्रति |

सर्वमेतद्यथात्थ त्वं नैतन्मिथ्या महीपते ||१९||

मन्युना हि समाविष्टाः पाण्डवास्तेऽमितौजसः |

दृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीम् ||२०||

दुःशासनस्य ता वाचः श्रुत्वा ते दारुणोदयाः |

कर्णस्य च महाराज न स्वप्स्यन्तीति मे मतिः ||२१||

श्रुतं हि ते महाराज यथा पार्थेन संयुगे |

एकादशतनुः स्थाणुर्धनुषा परितोषितः ||२२||

कैरातं वेषमास्थाय योधयामास फल्गुनम् |

जिज्ञासुः सर्वदेवेशः कपर्दी भगवान्स्वयम् ||२३||

तत्रैनं लोकपालास्ते दर्शयामासुरर्जुनम् |

अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम् ||२४||

नैतदुत्सहतेऽन्यो हि लब्धुमन्यत्र फल्गुनात् |

साक्षाद्दर्शनमेतेषामीश्वराणां नरो भुवि ||२५||

महेश्वरेण यो राजन्न जीर्णो ग्रस्तमूर्तिमान् |

कस्तमुत्सहते वीरं युद्धे जरयितुं पुमान् ||२६||

आसादितमिदं घोरं तुमुलं लोमहर्षणम् |

द्रौपदीं परिकर्षद्भिः कोपयद्भिश्च पाण्डवान् ||२७||

यत्र विस्फुरमाणोष्ठो भीमः प्राह वचो महत् |

दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शितावुभौ ||२८||

ऊरू भेत्स्यामि ते पाप गदया वज्रकल्पया |

त्रयोदशानां वर्षाणामन्ते दुर्द्यूतदेविनः ||२९||

सर्वे प्रहरतां श्रेष्ठाः सर्वे चामिततेजसः |

सर्वे सर्वास्त्रविद्वांसो देवैरपि सुदुर्जयाः ||३०||

मन्ये मन्युसमुद्धूताः पुत्राणां तव संयुगे |

अन्तं पार्थाः करिष्यन्ति वीर्यामर्षसमन्विताः ||३१||

धृतराष्ट्र उवाच||

किं कृतं सूत कर्णेन वदता परुषं वचः |

पर्याप्तं वैरमेतावद्यत्कृष्णा सा सभां गता ||३२||

अपीदानीं मम सुतास्तिष्ठेरन्मन्दचेतसः |

येषां भ्राता गुरुर्ज्येष्ठो विनये नावतिष्ठते ||३३||

ममापि वचनं सूत न शुश्रूषति मन्दभाक् |

दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टमचेतनम् ||३४||

ये चास्य सचिवा मन्दाः कर्णसौबलकादयः |

तेऽप्यस्य भूयसो दोषान्वर्धयन्ति विचेतसः ||३५||

स्वैरमुक्ता अपि शराः पार्थेनामिततेजसा |

निर्दहेयुर्मम सुतान्किं पुनर्मन्युनेरिताः ||३६||

पार्थबाहुबलोत्सृष्टा महाचापविनिःसृताः |

दिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरानपि ||३७||

यस्य मन्त्री च गोप्ता च सुहृच्चैव जनार्दनः |

हरिस्त्रैलोक्यनाथः स किं नु तस्य न निर्जितम् ||३८||

इदं च सुमहच्चित्रमर्जुनस्येह सञ्जय |

महादेवेन बाहुभ्यां यत्समेत इति श्रुतिः ||३९||

प्रत्यक्षं सर्वलोकस्य खाण्डवे यत्कृतं पुरा |

फल्गुनेन सहायार्थे वह्नेर्दामोदरेण च ||४०||

सर्वथा नास्ति मे पुत्रः सामात्यः सहबान्धवः |

क्रुद्धे पार्थे च भीमे च वासुदेवे च सात्वते ||४१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

047-अध्यायः

जनमेजय उवाच||

यदिदं शोचितं राज्ञा धृतराष्ट्रेण वै मुने |

प्रव्राज्य पाण्डवान्वीरान्सर्वमेतन्निरर्थकम् ||१||

कथं हि राजा पुत्रं स्वमुपेक्षेताल्पचेतसम् |

दुर्योधनं पाण्डुपुत्रान्कोपयानं महारथान् ||२||

किमासीत्पाण्डुपुत्राणां वने भोजनमुच्यताम् |

वानेयमथ वा कृष्टमेतदाख्यातु मे भवान् ||३||

वैशम्पायन उवाच||

वानेयं च मृगांश्चैव शुद्धैर्बाणैर्निपातितान् |

ब्राह्मणानां निवेद्याग्रमभुञ्जन्पुरुषर्षभाः ||४||

तांस्तु शूरान्महेष्वासांस्तदा निवसतो वने |

अन्वयुर्ब्राह्मणा राजन्साग्नयोऽनग्नयस्तथा ||५||

ब्राह्मणानां सहस्राणि स्नातकानां महात्मनाम् |

दश मोक्षविदां तद्वद्यान्बिभर्ति युधिष्ठिरः ||६||

रुरून्कृष्णमृगांश्चैव मेध्यांश्चान्यान्वनेचरान् |

बाणैरुन्मथ्य विधिवद्ब्राह्मणेभ्यो न्यवेदयत् ||७||

न तत्र कश्चिद्दुर्वर्णो व्याधितो वाप्यदृश्यत |

कृशो वा दुर्बलो वापि दीनो भीतोऽपि वा नरः ||८||

पुत्रानिव प्रियाञ्ज्ञातीन्भ्रातॄनिव सहोदरान् |

पुपोष कौरवश्रेष्ठो धर्मराजो युधिष्ठिरः ||९||

पतींश्च द्रौपदी सर्वान्द्विजांश्चैव यशस्विनी |

मातेव भोजयित्वाग्रे शिष्टमाहारयत्तदा ||१०||

प्राचीं राजा दक्षिणां भीमसेनो; यमौ प्रतीचीमथ वाप्युदीचीम् |

धनुर्धरा मांसहेतोर्मृगाणां; क्षयं चक्रुर्नित्यमेवोपगम्य ||११||

तथा तेषां वसतां काम्यके वै; विहीनानामर्जुनेनोत्सुकानाम् |

पञ्चैव वर्षाणि तदा व्यतीयु; रधीयतां जपतां जुह्वतां च ||१२||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

048-अध्यायः

वैशम्पायन उवाच||

सुदीर्घमुष्णं निःश्वस्य धृतराष्ट्रोऽम्बिकासुतः |

अब्रवीत्सञ्जयं सूतमामन्त्र्य भरतर्षभ ||१||

देवपुत्रौ महाभागौ देवराजसमद्युती |

नकुलः सहदेवश्च पाण्डवौ युद्धदुर्मदौ ||२||

दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ |

शीघ्रहस्तौ दृढक्रोधौ नित्ययुक्तौ तरस्विनौ ||३||

भीमार्जुनौ पुरोधाय यदा तौ रणमूर्धनि |

स्थास्येते सिंहविक्रान्तावश्विनाविव दुःसहौ ||४||

न शेषमिह पश्यामि तदा सैन्यस्य सञ्जय ||४||

तौ ह्यप्रतिरथौ युद्धे देवपुत्रौ महारथौ |

द्रौपद्यास्तं परिक्लेशं न क्षंस्येते त्वमर्षिणौ ||५||

वृष्णयो वा महेष्वासा पाञ्चाला वा महौजसः |

युधि सत्याभिसन्धेन वासुदेवेन रक्षिताः ||६||

प्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम् ||६||

रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दन |

न शक्यः सहितुं वेगः पर्वतैरपि संयुगे ||७||

तेषां मध्ये महेष्वासो भीमो भीमपराक्रमः |

शैक्यया वीरघातिन्या गदया विचरिष्यति ||८||

तथा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः |

गदावेगं च भीमस्य नालं सोढुं नराधिपाः ||९||

ततोऽहं सुहृदां वाचो दुर्योधनवशानुगः |

स्मरणीयाः स्मरिष्यामि मया या न कृताः पुरा ||१०||

सञ्जय उवाच||

व्यतिक्रमोऽयं सुमहांस्त्वया राजन्नुपेक्षितः |

समर्थेनापि यन्मोहात्पुत्रस्ते न निवारितः ||११||

श्रुत्वा हि निर्जितान्द्यूते पाण्डवान्मधुसूदनः |

त्वरितः काम्यके पार्थान्समभावयदच्युतः ||१२||

द्रुपदस्य तथा पुत्रा धृष्टद्युम्नपुरोगमाः |

विराटो धृष्टकेतुश्च केकयाश्च महारथाः ||१३||

तैश्च यत्कथितं तत्र दृष्ट्वा पार्थान्पराजितान् |

चारेण विदितं सर्वं तन्मया वेदितं च ते ||१४||

समागम्य वृतस्तत्र पाण्डवैर्मधुसूदनः |

सारथ्ये फल्गुनस्याजौ तथेत्याह च तान्हरिः ||१५||

अमर्षितो हि कृष्णोऽपि दृष्ट्वा पार्थांस्तथागतान् |

कृष्णाजिनोत्तरासङ्गानब्रवीच्च युधिष्ठिरम् ||१६||

या सा समृद्धिः पार्थानामिन्द्रप्रस्थे बभूव ह |

राजसूये मया दृष्टा नृपैरन्यैः सुदुर्लभा ||१७||

यत्र सर्वान्महीपालाञ्शस्त्रतेजोभयार्दितान् |

सवङ्गाङ्गान्सपौण्ड्रोड्रान्सचोलद्रविडान्धकान् ||१८||

सागरानूपगांश्चैव ये च पत्तनवासिनः |

सिंहलान्बर्बरान्म्लेच्छान्ये च जाङ्गलवासिनः ||१९||

पश्चिमानि च राज्यानि शतशः सागरान्तिकान् |

पह्लवान्दरदान्सर्वान्किरातान्यवनाञ्शकान् ||२०||

हारहूणांश्च चीनांश्च तुखारान्सैन्धवांस्तथा |

जागुडान्रमठान्मुण्डान्स्त्रीराज्यानथ तङ्गणान् ||२१||

एते चान्ये च बहवो ये च ते भरतर्षभ |

आगतानहमद्राक्षं यज्ञे ते परिवेषकान् ||२२||

सा ते समृद्धिर्यैरात्ता चपला प्रतिसारिणी |

आदाय जीवितं तेषामाहरिष्यामि तामहम् ||२३||

रामेण सह कौरव्य भीमार्जुनयमैस्तथा |

अक्रूरगदसाम्बैश्च प्रद्युम्नेनाहुकेन च ||२४||

धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च ||२४||

दुर्योधनं रणे हत्वा सद्यः कर्णं च भारत |

दुःशासनं सौबलेयं यश्चान्यः प्रतियोत्स्यते ||२५||

ततस्त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन् |

धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीमिमाम् ||२६||

अथैनमब्रवीद्राजा तस्मिन्वीरसमागमे |

शृण्वत्सु तेषु सर्वेषु धृष्टद्युम्नमुखेषु च ||२७||

प्रतिगृह्णामि ते वाचं सत्यामेतां जनार्दन |

अमित्रान्मे महाबाहो सानुबन्धान्हनिष्यसि ||२८||

वर्षात्त्रयोदशादूर्ध्वं सत्यं मां कुरु केशव |

प्रतिज्ञातो वने वासो राजमध्ये मया ह्ययम् ||२९||

तद्धर्मराजवचनं प्रतिश्रुत्य सभासदः |

धृष्टद्युम्नपुरोगास्ते शमयामासुरञ्जसा ||३०||

केशवं मधुरैर्वाक्यैः कालयुक्तैरमर्षितम् ||३०||

पाञ्चालीं चाहुरक्लिष्टां वासुदेवस्य शृण्वतः |

दुर्योधनस्तव क्रोधाद्देवि त्यक्ष्यति जीवितम् ||३१||

प्रतिजानीम ते सत्यं मा शुचो वरवर्णिनि ||३१||

ये स्म ते कुपितां कृष्णे दृष्ट्वा त्वां प्राहसंस्तदा |

मांसानि तेषां खादन्तो हसिष्यन्ति मृगद्विजाः ||३२||

पास्यन्ति रुधिरं तेषां गृध्रा गोमायवस्तथा |

उत्तमाङ्गानि कर्षन्तो यैस्त्वं कृष्टा सभातले ||३३||

तेषां द्रक्ष्यसि पाञ्चालि गात्राणि पृथिवीतले |

क्रव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत् ||३४||

परिक्लिष्टासि यैस्तत्र यैश्चापि समुपेक्षिता |

तेषामुत्कृत्तशिरसां भूमिः पास्यति शोणितम् ||३५||

एवं बहुविधा वाचस्तदोचुः पुरुषर्षभाः |

सर्वे तेजस्विनः शूराः सर्वे चाहतलक्षणाः ||३६||

ते धर्मराजेन वृता वर्षादूर्ध्वं त्रयोदशात् |

पुरस्कृत्योपयास्यन्ति वासुदेवं महारथाः ||३७||

रामश्च कृष्णश्च धनञ्जयश्च; प्रद्युम्नसाम्बौ युयुधानभीमौ |

माद्रीसुतौ केकयराजपुत्राः; पाञ्चालपुत्राः सह धर्मराज्ञा ||३८||

एतान्सर्वाँल्लोकवीरानजेया; न्महात्मनः सानुबन्धान्ससैन्यान् |

को जीवितार्थी समरे प्रत्युदीया; त्क्रुद्धान्सिंहान्केसरिणो यथैव ||३९||

धृतराष्ट्र उवाच||

यन्माब्रवीद्विदुरो द्यूतकाले; त्वं पाण्डवाञ्जेष्यसि चेन्नरेन्द्र |

ध्रुवं कुरूणामयमन्तकालो; महाभयो भविता शोणितौघः ||४०||

मन्ये तथा तद्भवितेति सूत; यथा क्षत्ता प्राह वचः पुरा माम् |

असंशयं भविता युद्धमेत; द्गते काले पाण्डवानां यथोक्तम् ||४१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

049-अध्यायः

जनमेजय उवाच||

अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि |

युधिष्ठिरप्रभृतयः किमकुर्वन्त पाण्डवाः ||१||

वैशम्पायन उवाच||

अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि |

न्यवसन्कृष्णया सार्धं काम्यके पुरुषर्षभाः ||२||

ततः कदाचिदेकान्ते विविक्त इव शाद्वले |

दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया ||३||

धनञ्जयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः ||३||

तद्वियोगाद्धि तान्सर्वाञ्शोकः समभिपुप्लुवे |

धनञ्जयवियोगाच्च राज्यनाशाच्च दुःखिताः ||४||

अथ भीमो महाबाहुर्युधिष्ठिरमभाषत |

निदेशात्ते महाराज गतोऽसौ पुरुषर्षभः ||५||

अर्जुनः पाण्डुपुत्राणां यस्मिन्प्राणाः प्रतिष्ठिताः ||५||

यस्मिन्विनष्टे पाञ्चालाः सह पुत्रैस्तथा वयम् |

सात्यकिर्वासुदेवश्च विनश्येयुरसंशयम् ||६||

योऽसौ गच्छति तेजस्वी बहून्क्लेशानचिन्तयन् |

भवन्नियोगाद्बीभत्सुस्ततो दुःखतरं नु किम् ||७||

यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः |

मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् ||८||

यस्य प्रभावान्न मया सभामध्ये धनुष्मतः |

नीता लोकममुं सर्वे धार्तराष्ट्राः ससौबलाः ||९||

ते वयं बाहुबलिनः क्रोधमुत्थितमात्मनः |

सहामहे भवन्मूलं वासुदेवेन पालिताः ||१०||

वयं हि सह कृष्णेन हत्वा कर्णमुखान्परान् |

स्वबाहुविजितां कृत्स्नां प्रशासेम वसुन्धराम् ||११||

भवतो द्यूतदोषेण सर्वे वयमुपप्लुताः |

अहीनपौरुषा राजन्बलिभिर्बलवत्तमाः ||१२||

क्षात्रं धर्मं महाराज समवेक्षितुमर्हसि |

न हि धर्मो महाराज क्षत्रियस्य वनाश्रयः ||१३||

राज्यमेव परं धर्मं क्षत्रियस्य विदुर्बुधाः ||१३||

स क्षत्रधर्मविद्राजन्मा धर्म्यान्नीनशः पथः |

प्राग्द्वादश समा राजन्धार्तराष्ट्रान्निहन्महि ||१४||

निवर्त्य च वनात्पार्थमानाय्य च जनार्दनम् |

व्यूढानीकान्महाराज जवेनैव महाहवे ||१५||

धार्तराष्ट्रानमुं लोकं गमयामि विशां पते ||१५||

सर्वानहं हनिष्यामि धार्तराष्ट्रान्ससौबलान् |

दुर्योधनं च कर्णं च यो वान्यः प्रतियोत्स्यते ||१६||

मया प्रशमिते पश्चात्त्वमेष्यसि वनात्पुनः |

एवं कृते न ते दोषो भविष्यति विशां पते ||१७||

यज्ञैश्च विविधैस्तात कृतं पापमरिंदम |

अवधूय महाराज गच्छेम स्वर्गमुत्तमम् ||१८||

एवमेतद्भवेद्राजन्यदि राजा न बालिशः |

अस्माकं दीर्घसूत्रः स्याद्भवान्धर्मपरायणः ||१९||

निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः |

न हि नैकृतिकं हत्वा निकृत्या पापमुच्यते ||२०||

तथा भारत धर्मेषु धर्मज्ञैरिह दृश्यते |

अहोरात्रं महाराज तुल्यं संवत्सरेण हि ||२१||

तथैव वेदवचनं श्रूयते नित्यदा विभो |

संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः ||२२||

यदि वेदाः प्रमाणं ते दिवसादूर्ध्वमच्युत |

त्रयोदश समाः कालो ज्ञायतां परिनिष्ठितः ||२३||

कालो दुर्योधनं हन्तुं सानुबन्धमरिंदम |

एकाग्रां पृथिवीं सर्वां पुरा राजन्करोति सः ||२४||

एवं ब्रुवाणं भीमं तु धर्मराजो युधिष्ठिरः |

उवाच सान्त्वयन्राजा मूर्ध्न्युपाघ्राय पाण्डवम् ||२५||

असंशयं महाबाहो हनिष्यसि सुयोधनम् |

वर्षात्त्रयोदशादूर्ध्वं सह गाण्डीवधन्वना ||२६||

यच्च मा भाषसे पार्थ प्राप्तः काल इति प्रभो |

अनृतं नोत्सहे वक्तुं न ह्येतन्मयि विद्यते ||२७||

अन्तरेणापि कौन्तेय निकृतिं पापनिश्चयम् |

हन्ता त्वमसि दुर्धर्ष सानुबन्धं सुयोधनम् ||२८||

एवं ब्रुवति भीमं तु धर्मराजे युधिष्ठिरे |

आजगाम महाभागो बृहदश्वो महानृषिः ||२९||

तमभिप्रेक्ष्य धर्मात्मा सम्प्राप्तं धर्मचारिणम् |

शास्त्रवन्मधुपर्केण पूजयामास धर्मराट् ||३०||

आश्वस्तं चैनमासीनमुपासीनो युधिष्ठिरः |

अभिप्रेक्ष्य महाबाहुः कृपणं बह्वभाषत ||३१||

अक्षद्यूतेन भगवन्धनं राज्यं च मे हृतम् |

आहूय निकृतिप्रज्ञैः कितवैरक्षकोविदैः ||३२||

अनक्षज्ञस्य हि सतो निकृत्या पापनिश्चयैः |

भार्या च मे सभां नीता प्राणेभ्योऽपि गरीयसी ||३३||

अस्ति राजा मया कश्चिदल्पभाग्यतरो भुवि |

भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् ||३४||

न मत्तो दुःखिततरः पुमानस्तीति मे मतिः ||३४||

बृहदश्व उवाच||

यद्ब्रवीषि महाराज न मत्तो विद्यते क्वचित् |

अल्पभाग्यतरः कश्चित्पुमानस्तीति पाण्डव ||३५||

अत्र ते कथयिष्यामि यदि शुश्रूषसेऽनघ |

यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते ||३६||

वैशम्पायन उवाच||

अथैनमब्रवीद्राजा ब्रवीतु भगवानिति |

इमामवस्थां सम्प्राप्तं श्रोतुमिच्छामि पार्थिवम् ||३७||

बृहदश्व उवाच||

शृणु राजन्नवहितः सह भ्रातृभिरच्युत |

यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते ||३८||

निषधेषु महीपालो वीरसेन इति स्म ह |

तस्य पुत्रोऽभवन्नाम्ना नलो धर्मार्थदर्शिवान् ||३९||

स निकृत्या जितो राजा पुष्करेणेति नः श्रुतम् |

वनवासमदुःखार्हो भार्यया न्यवसत्सह ||४०||

न तस्याश्वो न च रथो न भ्राता न च बान्धवाः |

वने निवसतो राजञ्शिष्यन्ते स्म कदाचन ||४१||

भवान्हि संवृतो वीरैर्भ्रातृभिर्देवसंमितैः |

ब्रह्मकल्पैर्द्विजाग्र्यैश्च तस्मान्नार्हसि शोचितुम् ||४२||

युधिष्ठिर उवाच||

विस्तरेणाहमिच्छामि नलस्य सुमहात्मनः |

चरितं वदतां श्रेष्ठ तन्ममाख्यातुमर्हसि ||४३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

050-अध्यायः

नलोपाख्यानम्

बृहदश्व उवाच||

आसीद्राजा नलो नाम वीरसेनसुतो बली |

उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः ||१||

अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा |

उपर्युपरि सर्वेषामादित्य इव तेजसा ||२||

ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः |

अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः ||३||

ईप्सितो वरनारीणामुदारः संयतेन्द्रियः |

रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम् ||४||

तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः |

शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजः ||५||

स प्रजार्थे परं यत्नमकरोत्सुसमाहितः |

तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत ||६||

तं स भीमः प्रजाकामस्तोषयामास धर्मवित् |

महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम् ||७||

तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ |

कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः ||८||

दमयन्तीं दमं दान्तं दमनं च सुवर्चसम् |

उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान् ||९||

दमयन्ती तु रूपेण तेजसा यशसा श्रिया |

सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा ||१०||

अथ तां वयसि प्राप्ते दासीनां समलङ्कृतम् |

शतं सखीनां च तथा पर्युपास्ते शचीमिव ||११||

तत्र स्म भ्राजते भैमी सर्वाभरणभूषिता |

सखीमध्येऽनवद्याङ्गी विद्युत्सौदामिनी यथा ||१२||

अतीव रूपसम्पन्ना श्रीरिवायतलोचना ||१२||

न देवेषु न यक्षेषु तादृग्रूपवती क्वचित् |

मानुषेष्वपि चान्येषु दृष्टपूर्वा न च श्रुता ||१३||

चित्तप्रमाथिनी बाला देवानामपि सुन्दरी ||१३||

नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि |

कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम् ||१४||

तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात् |

नैषधस्य समीपे तु दमयन्तीं पुनः पुनः ||१५||

तयोरदृष्टकामोऽभूच्छृण्वतोः सततं गुणान् |

अन्योन्यं प्रति कौन्तेय स व्यवर्धत हृच्छयः ||१६||

अशक्नुवन्नलः कामं तदा धारयितुं हृदा |

अन्तःपुरसमीपस्थे वन आस्ते रहोगतः ||१७||

स ददर्श तदा हंसाञ्जातरूपपरिच्छदान् |

वने विचरतां तेषामेकं जग्राह पक्षिणम् ||१८||

ततोऽन्तरिक्षगो वाचं व्याजहार तदा नलम् |

न हन्तव्योऽस्मि ते राजन्करिष्यामि हि ते प्रियम् ||१९||

दमयन्तीसकाशे त्वां कथयिष्यामि नैषध |

यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित् ||२०||

एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः |

ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः ||२१||

विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके |

निपेतुस्ते गरुत्मन्तः सा ददर्शाथ तान्खगान् ||२२||

सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता |

हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे ||२३||

अथ हंसा विससृपुः सर्वतः प्रमदावने |

एकैकशस्ततः कन्यास्तान्हंसान्समुपाद्रवन् ||२४||

दमयन्ती तु यं हंसं समुपाधावदन्तिके |

स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत् ||२५||

दमयन्ति नलो नाम निषधेषु महीपतिः |

अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः ||२६||

तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि |

सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे ||२७||

वयं हि देवगन्धर्वमनुष्योरगराक्षसान् |

दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः ||२८||

त्वं चापि रत्नं नारीणां नरेषु च नलो वरः |

विशिष्टाया विशिष्टेन सङ्गमो गुणवान्भवेत् ||२९||

एवमुक्ता तु हंसेन दमयन्ती विशां पते |

अब्रवीत्तत्र तं हंसं तमप्येवं नलं वद ||३०||

तथेत्युक्त्वाण्डजः कन्यां वैदर्भस्य विशां पते |

पुनरागम्य निषधान्नले सर्वं न्यवेदयत् ||३१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

051-अध्यायः

बृहदश्व उवाच||

दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत |

तदा प्रभृति नस्वस्था नलं प्रति बभूव सा ||१||

ततश्चिन्तापरा दीना विवर्णवदना कृशा |

बभूव दमयन्ती तु निःश्वासपरमा तदा ||२||

ऊर्ध्वदृष्टिर्ध्यानपरा बभूवोन्मत्तदर्शना |

न शय्यासनभोगेषु रतिं विन्दति कर्हिचित् ||३||

न नक्तं न दिवा शेते हा हेति वदती मुहुः |

तामस्वस्थां तदाकारां सख्यस्ता जज्ञुरिङ्गितैः ||४||

ततो विदर्भपतये दमयन्त्याः सखीगणः |

न्यवेदयत नस्वस्थां दमयन्तीं नरेश्वर ||५||

तच्छ्रुत्वा नृपतिर्भीमो दमयन्तीसखीगणात् |

चिन्तयामास तत्कार्यं सुमहत्स्वां सुतां प्रति ||६||

स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम् |

अपश्यदात्मनः कार्यं दमयन्त्याः स्वयंवरम् ||७||

स संनिपातयामास महीपालान्विशां पते |

अनुभूयतामयं वीराः स्वयंवर इति प्रभो ||८||

श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम् |

अभिजग्मुस्तदा भीमं राजानो भीमशासनात् ||९||

हस्त्यश्वरथघोषेण नादयन्तो वसुन्धराम् |

विचित्रमाल्याभरणैर्बलैर्दृश्यैः स्वलङ्कृतैः ||१०||

एतस्मिन्नेव काले तु पुराणावृषिसत्तमौ |

अटमानौ महात्मानाविन्द्रलोकमितो गतौ ||११||

नारदः पर्वतश्चैव महात्मानौ महाव्रतौ |

देवराजस्य भवनं विविशाते सुपूजितौ ||१२||

तावर्चित्वा सहस्राक्षस्ततः कुशलमव्ययम् |

पप्रच्छानामयं चापि तयोः सर्वगतं विभुः ||१३||

नारद उवाच||

आवयोः कुशलं देव सर्वत्रगतमीश्वर |

लोके च मघवन्कृत्स्ने नृपाः कुशलिनो विभो ||१४||

बृहदश्व उवाच||

नारदस्य वचः श्रुत्वा पप्रच्छ बलवृत्रहा |

धर्मज्ञाः पृथिवीपालास्त्यक्तजीवितयोधिनः ||१५||

शस्त्रेण निधनं काले ये गच्छन्त्यपराङ्मुखाः |

अयं लोकोऽक्षयस्तेषां यथैव मम कामधुक् ||१६||

क्व नु ते क्षत्रियाः शूरा न हि पश्यामि तानहम् |

आगच्छतो महीपालानतिथीन्दयितान्मम ||१७||

एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत |

शृणु मे भगवन्येन न दृश्यन्ते महीक्षितः ||१८||

विदर्भराजदुहिता दमयन्तीति विश्रुता |

रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः ||१९||

तस्याः स्वयंवरः शक्र भविता नचिरादिव |

तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः ||२०||

तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः |

काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन ||२१||

एतस्मिन्कथ्यमाने तु लोकपालाश्च साग्निकाः |

आजग्मुर्देवराजस्य समीपममरोत्तमाः ||२२||

ततस्तच्छुश्रुवुः सर्वे नारदस्य वचो महत् |

श्रुत्वा चैवाब्रुवन्हृष्टा गच्छामो वयमप्युत ||२३||

ततः सर्वे महाराज सगणाः सहवाहनाः |

विदर्भानभितो जग्मुर्यत्र सर्वे महीक्षितः ||२४||

नलोऽपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम् |

अभ्यगच्छददीनात्मा दमयन्तीमनुव्रतः ||२५||

अथ देवाः पथि नलं ददृशुर्भूतले स्थितम् |

साक्षादिव स्थितं मूर्त्या मन्मथं रूपसम्पदा ||२६||

तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथा रविम् |

तस्थुर्विगतसङ्कल्पा विस्मिता रूपसम्पदा ||२७||

ततोऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः |

अब्रुवन्नैषधं राजन्नवतीर्य नभस्तलात् ||२८||

भो भो नैषध राजेन्द्र नल सत्यव्रतो भवान् |

अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम ||२९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

052-अध्यायः

बृहदश्व उवाच||

तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारत |

अथैनान्परिपप्रच्छ कृताञ्जलिरवस्थितः ||१||

के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः |

किं च तत्र मया कार्यं कथयध्वं यथातथम् ||२||

एवमुक्ते नैषधेन मघवान्प्रत्यभाषत |

अमरान्वै निबोधास्मान्दमयन्त्यर्थमागतान् ||३||

अहमिन्द्रोऽयमग्निश्च तथैवायमपाम्पतिः |

शरीरान्तकरो नॄणां यमोऽयमपि पार्थिव ||४||

स वै त्वमागतानस्मान्दमयन्त्यै निवेदय |

लोकपालाः सहेन्द्रास्त्वां समायान्ति दिदृक्षवः ||५||

प्राप्तुमिच्छन्ति देवास्त्वां शक्रोऽग्निर्वरुणो यमः |

तेषामन्यतमं देवं पतित्वे वरयस्व ह ||६||

एवमुक्तः स शक्रेण नलः प्राञ्जलिरब्रवीत् |

एकार्थसमवेतं मां न प्रेषयितुमर्हथ ||७||

देवा ऊचुः||

करिष्य इति संश्रुत्य पूर्वमस्मासु नैषध |

न करिष्यसि कस्मात्त्वं व्रज नैषध माचिरम् ||८||

बृहदश्व उवाच||

एवमुक्तः स देवैस्तैर्नैषधः पुनरब्रवीत् |

सुरक्षितानि वेश्मानि प्रवेष्टुं कथमुत्सहे ||९||

प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषत |

जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम् ||१०||

ददर्श तत्र वैदर्भीं सखीगणसमावृताम् |

देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम् ||११||

अतीव सुकुमाराङ्गीं तनुमध्यां सुलोचनाम् |

आक्षिपन्तीमिव च भाः शशिनः स्वेन तेजसा ||१२||

तस्य दृष्ट्वैव ववृधे कामस्तां चारुहासिनीम् |

सत्यं चिकीर्षमाणस्तु धारयामास हृच्छयम् ||१३||

ततस्ता नैषधं दृष्ट्वा सम्भ्रान्ताः परमाङ्गनाः |

आसनेभ्यः समुत्पेतुस्तेजसा तस्य धर्षिताः ||१४||

प्रशशंसुश्च सुप्रीता नलं ता विस्मयान्विताः |

न चैनमभ्यभाषन्त मनोभिस्त्वभ्यचिन्तयन् ||१५||

अहो रूपमहो कान्तिरहो धैर्यं महात्मनः |

कोऽयं देवो नु यक्षो नु गन्धर्वो नु भविष्यति ||१६||

न त्वेनं शक्नुवन्ति स्म व्याहर्तुमपि किञ्चन |

तेजसा धर्षिताः सर्वा लज्जावत्यो वराङ्गनाः ||१७||

अथैनं स्मयमानेव स्मितपूर्वाभिभाषिणी |

दमयन्ती नलं वीरमभ्यभाषत विस्मिता ||१८||

कस्त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन |

प्राप्तोऽस्यमरवद्वीर ज्ञातुमिच्छामि तेऽनघ ||१९||

कथमागमनं चेह कथं चासि न लक्षितः |

सुरक्षितं हि मे वेश्म राजा चैवोग्रशासनः ||२०||

एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह |

नलं मां विद्धि कल्याणि देवदूतमिहागतम् ||२१||

देवास्त्वां प्राप्तुमिच्छन्ति शक्रोऽग्निर्वरुणो यमः |

तेषामन्यतमं देवं पतिं वरय शोभने ||२२||

तेषामेव प्रभावेन प्रविष्टोऽहमलक्षितः |

प्रविशन्तं हि मां कश्चिन्नापश्यन्नाप्यवारयत् ||२३||

एतदर्थमहं भद्रे प्रेषितः सुरसत्तमैः |

एतच्छ्रुत्वा शुभे बुद्धिं प्रकुरुष्व यथेच्छसि ||२४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

053-अध्यायः

बृहदश्व उवाच||

सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत् |

प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते ||१||

अहं चैव हि यच्चान्यन्ममास्ति वसु किञ्चन |

सर्वं तत्तव विश्रब्धं कुरु प्रणयमीश्वर ||२||

हंसानां वचनं यत्तत्तन्मां दहति पार्थिव |

त्वत्कृते हि मया वीर राजानः संनिपातिताः ||३||

यदि चेद्भजमानां मां प्रत्याख्यास्यसि मानद |

विषमग्निं जलं रज्जुमास्थास्ये तव कारणात् ||४||

एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह |

तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि ||५||

येषामहं लोककृतामीश्वराणां महात्मनाम् |

न पादरजसा तुल्यो मनस्ते तेषु वर्तताम् ||६||

विप्रियं ह्याचरन्मर्त्यो देवानां मृत्युमृच्छति |

त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान् ||७||

ततो बाष्पकलां वाचं दमयन्ती शुचिस्मिता |

प्रव्याहरन्ती शनकैर्नलं राजानमब्रवीत् ||८||

अस्त्युपायो मया दृष्टो निरपायो नरेश्वर |

येन दोषो न भविता तव राजन्कथञ्चन ||९||

त्वं चैव हि नरश्रेष्ठ देवाश्चाग्निपुरोगमाः |

आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः ||१०||

ततोऽहं लोकपालानां संनिधौ त्वां नरेश्वर |

वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति ||११||

एवमुक्तस्तु वैदर्भ्या नलो राजा विशां पते |

आजगाम पुनस्तत्र यत्र देवाः समागताः ||१२||

तमपश्यंस्तथायान्तं लोकपालाः सहेश्वराः |

दृष्ट्वा चैनं ततोऽपृच्छन्वृत्तान्तं सर्वमेव तत् ||१३||

देवा ऊचुः||

कच्चिद्दृष्टा त्वया राजन्दमयन्ती शुचिस्मिता |

किमब्रवीच्च नः सर्वान्वद भूमिपतेऽनघ ||१४||

नल उवाच||

भवद्भिरहमादिष्टो दमयन्त्या निवेशनम् |

प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर्वृतम् ||१५||

प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः |

ऋते तां पार्थिवसुतां भवतामेव तेजसा ||१६||

सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः |

विस्मिताश्चाभवन्दृष्ट्वा सर्वा मां विबुधेश्वराः ||१७||

वर्ण्यमानेषु च मया भवत्सु रुचिरानना |

मामेव गतसङ्कल्पा वृणीते सुरसत्तमाः ||१८||

अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः |

त्वया सह नरश्रेष्ठ मम यत्र स्वयंवरः ||१९||

तेषामहं संनिधौ त्वां वरयिष्ये नरोत्तम |

एवं तव महाबाहो दोषो न भवितेति ह ||२०||

एतावदेव विबुधा यथावृत्तमुदाहृतम् |

मयाशेषं प्रमाणं तु भवन्तस्त्रिदशेश्वराः ||२१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

054-अध्यायः

बृहदश्व उवाच||

अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा |

आजुहाव महीपालान्भीमो राजा स्वयंवरे ||१||

तच्छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः |

त्वरिताः समुपाजग्मुर्दमयन्तीमभीप्सवः ||२||

कनकस्तम्भरुचिरं तोरणेन विराजितम् |

विविशुस्ते महारङ्गं नृपाः सिंहा इवाचलम् ||३||

तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः |

सुरभिस्रग्धराः सर्वे सुमृष्टमणिकुण्डलाः ||४||

तां राजसमितिं पूर्णां नागैर्भोगवतीमिव |

सम्पूर्णां पुरुषव्याघ्रैर्व्याघ्रैर्गिरिगुहामिव ||५||

तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः |

आकारवन्तः सुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः ||६||

सुकेशान्तानि चारूणि सुनासानि शुभानि च |

मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि ||७||

दमयन्ती ततो रङ्गं प्रविवेश शुभानना |

मुष्णन्ती प्रभया राज्ञां चक्षूंषि च मनांसि च ||८||

तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम् |

तत्र तत्रैव सक्ताभून्न चचाल च पश्यताम् ||९||

ततः सङ्कीर्त्यमानेषु राज्ञां नामसु भारत |

ददर्श भैमी पुरुषान्पञ्च तुल्याकृतीनिव ||१०||

तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान् |

संदेहादथ वैदर्भी नाभ्यजानान्नलं नृपम् ||११||

यं यं हि ददृशे तेषां तं तं मेने नलं नृपम् ||११||

सा चिन्तयन्ती बुद्ध्याथ तर्कयामास भामिनी |

कथं नु देवाञ्जानीयां कथं विद्यां नलं नृपम् ||१२||

एवं सञ्चिन्तयन्ती सा वैदर्भी भृशदुःखिता |

श्रुतानि देवलिङ्गानि चिन्तयामास भारत ||१३||

देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे |

तानीह तिष्ठतां भूमावेकस्यापि न लक्षये ||१४||

सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः |

शरणं प्रति देवानां प्राप्तकालममन्यत ||१५||

वाचा च मनसा चैव नमस्कारं प्रयुज्य सा |

देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत् ||१६||

हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः |

पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे ||१७||

वाचा च मनसा चैव यथा नाभिचराम्यहम् |

तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे ||१८||

यथा देवैः स मे भर्ता विहितो निषधाधिपः |

तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे ||१९||

स्वं चैव रूपं पुष्यन्तु लोकपालाः सहेश्वराः |

यथाहमभिजानीयां पुण्यश्लोकं नराधिपम् ||२०||

निशम्य दमयन्त्यास्तत्करुणं परिदेवितम् |

निश्चयं परमं तथ्यमनुरागं च नैषधे ||२१||

मनोविशुद्धिं बुद्धिं च भक्तिं रागं च भारत |

यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे ||२२||

सापश्यद्विबुधान्सर्वानस्वेदान्स्तब्धलोचनान् |

हृषितस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम् ||२३||

छायाद्वितीयो म्लानस्रग्रजःस्वेदसमन्वितः |

भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः ||२४||

सा समीक्ष्य ततो देवान्पुण्यश्लोकं च भारत |

नैषधं वरयामास भैमी धर्मेण भारत ||२५||

विलज्जमाना वस्त्रान्ते जग्राहायतलोचना |

स्कन्धदेशेऽसृजच्चास्य स्रजं परमशोभनाम् ||२६||

वरयामास चैवैनं पतित्वे वरवर्णिनी ||२६||

ततो हा हेति सहसा शब्दो मुक्तो नराधिपैः |

देवैर्महर्षिभिश्चैव साधु साध्विति भारत ||२७||

विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम् ||२७||

वृते तु नैषधे भैम्या लोकपाला महौजसः |

प्रहृष्टमनसः सर्वे नलायाष्टौ वरान्ददुः ||२८||

प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम् |

नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः ||२९||

अग्निरात्मभवं प्रादाद्यत्र वाञ्छति नैषधः |

लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः ||३०||

यमस्त्वन्नरसं प्रादाद्धर्मे च परमां स्थितिम् |

अपाम्पतिरपां भावं यत्र वाञ्छति नैषधः ||३१||

स्रजं चोत्तमगन्धाढ्यां सर्वे च मिथुनं ददुः |

वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः ||३२||

पार्थिवाश्चानुभूयास्या विवाहं विस्मयान्विताः |

दमयन्त्याः प्रमुदिताः प्रतिजग्मुर्यथागतम् ||३३||

अवाप्य नारीरत्नं तत्पुण्यश्लोकोऽपि पार्थिवः |

रेमे सह तया राजा शच्येव बलवृत्रहा ||३४||

अतीव मुदितो राजा भ्राजमानोंऽशुमानिव |

अरञ्जयत्प्रजा वीरो धर्मेण परिपालयन् ||३५||

ईजे चाप्यश्वमेधेन ययातिरिव नाहुषः |

अन्यैश्च क्रतुभिर्धीमान्बहुभिश्चाप्तदक्षिणैः ||३६||

पुनश्च रमणीयेषु वनेषूपवनेषु च |

दमयन्त्या सह नलो विजहारामरोपमः ||३७||

एवं स यजमानश्च विहरंश्च नराधिपः |

ररक्ष वसुसम्पूर्णां वसुधां वसुधाधिपः ||३८||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

055-अध्यायः

बृहदश्व उवाच||

वृते तु नैषधे भैम्या लोकपाला महौजसः |

यान्तो ददृशुरायान्तं द्वापरं कलिना सह ||१||

अथाब्रवीत्कलिं शक्रः सम्प्रेक्ष्य बलवृत्रहा |

द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि ||२||

ततोऽब्रवीत्कलिः शक्रं दमयन्त्याः स्वयंवरम् |

गत्वाहं वरयिष्ये तां मनो हि मम तद्गतम् ||३||

तमब्रवीत्प्रहस्येन्द्रो निर्वृत्तः स स्वयंवरः |

वृतस्तया नलो राजा पतिरस्मत्समीपतः ||४||

एवमुक्तस्तु शक्रेण कलिः कोपसमन्वितः |

देवानामन्त्र्य तान्सर्वानुवाचेदं वचस्तदा ||५||

देवानां मानुषं मध्ये यत्सा पतिमविन्दत |

ननु तस्या भवेन्न्याय्यं विपुलं दण्डधारणम् ||६||

एवमुक्ते तु कलिना प्रत्यूचुस्ते दिवौकसः |

अस्माभिः समनुज्ञातो दमयन्त्या नलो वृतः ||७||

कश्च सर्वगुणोपेतं नाश्रयेत नलं नृपम् |

यो वेद धर्मानखिलान्यथावच्चरितव्रतः ||८||

यस्मिन्सत्यं धृतिर्दानं तपः शौचं दमः शमः |

ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे ||९||

आत्मानं स शपेन्मूढो हन्याच्चात्मानमात्मना |

एवङ्गुणं नलं यो वै कामयेच्छपितुं कले ||१०||

कृच्छ्रे स नरके मज्जेदगाधे विपुलेऽप्लवे |

एवमुक्त्वा कलिं देवा द्वापरं च दिवं ययुः ||११||

ततो गतेषु देवेषु कलिर्द्वापरमब्रवीत् |

संहर्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर ||१२||

भ्रंशयिष्यामि तं राज्यान्न भैम्या सह रंस्यते |

त्वमप्यक्षान्समाविश्य कर्तुं साहाय्यमर्हसि ||१३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

056-अध्यायः

बृहदश्व उवाच||

एवं स समयं कृत्वा द्वापरेण कलिः सह |

आजगाम ततस्तत्र यत्र राजा स नैषधः ||१||

स नित्यमन्तरप्रेक्षी निषधेष्ववसच्चिरम् |

अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम् ||२||

कृत्वा मूत्रमुपस्पृश्य सन्ध्यामास्ते स्म नैषधः |

अकृत्वा पादयोः शौचं तत्रैनं कलिराविशत् ||३||

स समाविश्य तु नलं समीपं पुष्करस्य ह |

गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै ||४||

अक्षद्यूते नलं जेता भवान्हि सहितो मया |

निषधान्प्रतिपद्यस्व जित्वा राजन्नलं नृपम् ||५||

एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात् |

कलिश्चैव वृषो भूत्वा गवां पुष्करमभ्ययात् ||६||

आसाद्य तु नलं वीरं पुष्करः परवीरहा |

दीव्यावेत्यब्रवीद्भ्राता वृषेणेति मुहुर्मुहुः ||७||

न चक्षमे ततो राजा समाह्वानं महामनाः |

वैदर्भ्याः प्रेक्षमाणायाः पणकालममन्यत ||८||

हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम् |

आविष्टः कलिना द्यूते जीयते स्म नलस्तदा ||९||

तमक्षमदसंमत्तं सुहृदां न तु कश्चन |

निवारणेऽभवच्छक्तो दीव्यमानमचेतसम् ||१०||

ततः पौरजनः सर्वो मन्त्रिभिः सह भारत |

राजानं द्रष्टुमागच्छन्निवारयितुमातुरम् ||११||

ततः सूत उपागम्य दमयन्त्यै न्यवेदयत् |

एष पौरजनः सर्वो द्वारि तिष्ठति कार्यवान् ||१२||

निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः |

अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः ||१३||

ततः सा बाष्पकलया वाचा दुःखेन कर्शिता |

उवाच नैषधं भैमी शोकोपहतचेतना ||१४||

राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः |

मन्त्रिभिः सहितः सर्वै राजभक्तिपुरस्कृतः ||१५||

तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत ||१५||

तां तथा रुचिरापाङ्गीं विलपन्तीं सुमध्यमाम् |

आविष्टः कलिना राजा नाभ्यभाषत किञ्चन ||१६||

ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः |

नायमस्तीति दुःखार्ता व्रीडिता जग्मुरालयान् ||१७||

तथा तदभवद्द्यूतं पुष्करस्य नलस्य च |

युधिष्ठिर बहून्मासान्पुण्यश्लोकस्त्वजीयत ||१८||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

057-अध्यायः

बृहदश्व उवाच||

दमयन्ती ततो दृष्ट्वा पुण्यश्लोकं नराधिपम् |

उन्मत्तवदनुन्मत्ता देवने गतचेतसम् ||१||

भयशोकसमाविष्टा राजन्भीमसुता ततः |

चिन्तयामास तत्कार्यं सुमहत्पार्थिवं प्रति ||२||

सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम् |

नलं च हृतसर्वस्वमुपलभ्येदमब्रवीत् ||३||

बृहत्सेने व्रजामात्यानानाय्य नलशासनात् |

आचक्ष्व यद्धृतं द्रव्यमवशिष्टं च यद्वसु ||४||

ततस्ते मन्त्रिणः सर्वे विज्ञाय नलशासनम् |

अपि नो भागधेयं स्यादित्युक्त्वा पुनराव्रजन् ||५||

तास्तु सर्वाः प्रकृतयो द्वितीयं समुपस्थिताः |

न्यवेदयद्भीमसुता न च तत्प्रत्यनन्दत ||६||

वाक्यमप्रतिनन्दन्तं भर्तारमभिवीक्ष्य सा |

दमयन्ती पुनर्वेश्म व्रीडिता प्रविवेश ह ||७||

निशम्य सततं चाक्षान्पुण्यश्लोकपराङ्मुखान् |

नलं च हृतसर्वस्वं धात्रीं पुनरुवाच ह ||८||

बृहत्सेने पुनर्गच्छ वार्ष्णेयं नलशासनात् |

सूतमानय कल्याणि महत्कार्यमुपस्थितम् ||९||

बृहत्सेना तु तच्छ्रुत्वा दमयन्त्याः प्रभाषितम् |

वार्ष्णेयमानयामास पुरुषैराप्तकारिभिः ||१०||

वार्ष्णेयं तु ततो भैमी सान्त्वयञ्श्लक्ष्णया गिरा |

उवाच देशकालज्ञा प्राप्तकालमनिन्दिता ||११||

जानीषे त्वं यथा राजा सम्यग्वृत्तः सदा त्वयि |

तस्य त्वं विषमस्थस्य साहाय्यं कर्तुमर्हसि ||१२||

यथा यथा हि नृपतिः पुष्करेणेह जीयते |

तथा तथास्य द्यूते वै रागो भूयोऽभिवर्धते ||१३||

यथा च पुष्करस्याक्षा वर्तन्ते वशवर्तिनः |

तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते ||१४||

सुहृत्स्वजनवाक्यानि यथावन्न शृणोति च |

नूनं मन्ये न शेषोऽस्ति नैषधस्य महात्मनः ||१५||

यत्र मे वचनं राजा नाभिनन्दति मोहितः |

शरणं त्वां प्रपन्नास्मि सारथे कुरु मद्वचः ||१६||

न हि मे शुध्यते भावः कदाचिद्विनशेदिति ||१६||

नलस्य दयितानश्वान्योजयित्वा महाजवान् |

इदमारोप्य मिथुनं कुण्डिनं यातुमर्हसि ||१७||

मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा |

अश्वांश्चैतान्यथाकामं वस वान्यत्र गच्छ वा ||१८||

दमयन्त्यास्तु तद्वाक्यं वार्ष्णेयो नलसारथिः |

न्यवेदयदशेषेण नलामात्येषु मुख्यशः ||१९||

तैः समेत्य विनिश्चित्य सोऽनुज्ञातो महीपते |

ययौ मिथुनमारोप्य विदर्भांस्तेन वाहिना ||२०||

हयांस्तत्र विनिक्षिप्य सूतो रथवरं च तम् |

इन्द्रसेनां च तां कन्यामिन्द्रसेनं च बालकम् ||२१||

आमन्त्र्य भीमं राजानमार्तः शोचन्नलं नृपम् |

अटमानस्ततोऽयोध्यां जगाम नगरीं तदा ||२२||

ऋतुपर्णं स राजानमुपतस्थे सुदुःखितः |

भृतिं चोपययौ तस्य सारथ्येन महीपते ||२३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

058-अध्यायः

बृहदश्व उवाच||

ततस्तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः |

पुष्करेण हृतं राज्यं यच्चान्यद्वसु किञ्चन ||१||

हृतराज्यं नलं राजन्प्रहसन्पुष्करोऽब्रवीत् |

द्यूतं प्रवर्ततां भूयः प्रतिपाणोऽस्ति कस्तव ||२||

शिष्टा ते दमयन्त्येका सर्वमन्यद्धृतं मया |

दमयन्त्याः पणः साधु वर्ततां यदि मन्यसे ||३||

पुष्करेणैवमुक्तस्य पुण्यश्लोकस्य मन्युना |

व्यदीर्यतेव हृदयं न चैनं किञ्चिदब्रवीत् ||४||

ततः पुष्करमालोक्य नलः परममन्युमान् |

उत्सृज्य सर्वगात्रेभ्यो भूषणानि महायशाः ||५||

एकवासा असंवीतः सुहृच्छोकविवर्धनः |

निश्चक्राम तदा राजा त्यक्त्वा सुविपुलां श्रियम् ||६||

दमयन्त्येकवस्त्रा तं गच्छन्तं पृष्ठतोऽन्वियात् |

स तया बाह्यतः सार्धं त्रिरात्रं नैषधोऽवसत् ||७||

पुष्करस्तु महाराज घोषयामास वै पुरे |

नले यः सम्यगातिष्ठेत्स गच्छेद्वध्यतां मम ||८||

पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च |

पौरा न तस्मिन्सत्कारं कृतवन्तो युधिष्ठिर ||९||

स तथा नगराभ्याशे सत्कारार्हो न सत्कृतः |

त्रिरात्रमुषितो राजा जलमात्रेण वर्तयन् ||१०||

क्षुधा सम्पीड्यमानस्तु नलो बहुतिथेऽहनि |

अपश्यच्छकुनान्कांश्चिद्धिरण्यसदृशच्छदान् ||११||

स चिन्तयामास तदा निषधाधिपतिर्बली |

अस्ति भक्षो ममाद्यायं वसु चेदं भविष्यति ||१२||

ततस्तानन्तरीयेण वाससा समवास्तृणोत् |

तस्यान्तरीयमादाय जग्मुः सर्वे विहायसा ||१३||

उत्पतन्तः खगास्ते तु वाक्यमाहुस्तदा नलम् |

दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनमधोमुखम् ||१४||

वयमक्षाः सुदुर्बुद्धे तव वासो जिहीर्षवः |

आगता न हि नः प्रीतिः सवाससि गते त्वयि ||१५||

तान्समीक्ष्य गतानक्षानात्मानं च विवाससम् |

पुण्यश्लोकस्ततो राजा दमयन्तीमथाब्रवीत् ||१६||

येषां प्रकोपादैश्वर्यात्प्रच्युतोऽहमनिन्दिते |

प्राणयात्रां न विन्दे च दुःखितः क्षुधयार्दितः ||१७||

येषां कृते न सत्कारमकुर्वन्मयि नैषधाः |

त इमे शकुना भूत्वा वासोऽप्यपहरन्ति मे ||१८||

वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः |

भर्ता तेऽहं निबोधेदं वचनं हितमात्मनः ||१९||

एते गच्छन्ति बहवः पन्थानो दक्षिणापथम् |

अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम् ||२०||

एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा |

आश्रमाश्च महर्षीणाममी पुष्पफलान्विताः ||२१||

एष पन्था विदर्भाणामयं गच्छति कोसलान् |

अतः परं च देशोऽयं दक्षिणे दक्षिणापथः ||२२||

ततः सा बाष्पकलया वाचा दुःखेन कर्शिता |

उवाच दमयन्ती तं नैषधं करुणं वचः ||२३||

उद्वेपते मे हृदयं सीदन्त्यङ्गानि सर्वशः |

तव पार्थिव सङ्कल्पं चिन्तयन्त्याः पुनः पुनः ||२४||

हृतराज्यं हृतधनं विवस्त्रं क्षुच्छ्रमान्वितम् |

कथमुत्सृज्य गच्छेयमहं त्वां विजने वने ||२५||

श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखम् |

वने घोरे महाराज नाशयिष्यामि ते क्लमम् ||२६||

न च भार्यासमं किञ्चिद्विद्यते भिषजां मतम् |

औषधं सर्वदुःखेषु सत्यमेतद्ब्रवीमि ते ||२७||

नल उवाच||

एवमेतद्यथात्थ त्वं दमयन्ति सुमध्यमे |

नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम् ||२८||

न चाहं त्यक्तुकामस्त्वां किमर्थं भीरु शङ्कसे |

त्यजेयमहमात्मानं न त्वेव त्वामनिन्दिते ||२९||

दमयन्त्युवाच||

यदि मां त्वं महाराज न विहातुमिहेच्छसि |

तत्किमर्थं विदर्भाणां पन्थाः समुपदिश्यते ||३०||

अवैमि चाहं नृपते न त्वं मां त्यक्तुमर्हसि |

चेतसा त्वपकृष्टेन मां त्यजेथा महापते ||३१||

पन्थानं हि ममाभीक्ष्णमाख्यासि नरसत्तम |

अतोनिमित्तं शोकं मे वर्धयस्यमरप्रभ ||३२||

यदि चायमभिप्रायस्तव राजन्व्रजेदिति |

सहितावेव गच्छावो विदर्भान्यदि मन्यसे ||३३||

विदर्भराजस्तत्र त्वां पूजयिष्यति मानद |

तेन त्वं पूजितो राजन्सुखं वत्स्यसि नो गृहे ||३४||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.