आरण्यकपर्वम् अध्यायः 173-191

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

173-अध्यायः-आजगरपर्व

जनमेजय उवाच||

तस्मिन्कृतास्त्रे रथिनां प्रधाने; प्रत्यागते भवनाद्वृत्रहन्तुः |

अतः परं किमकुर्वन्त पार्थाः; समेत्य शूरेण धनञ्जयेन ||१||

वैशम्पायन उवाच||

वनेषु तेष्वेव तु ते नरेन्द्राः; सहार्जुनेनेन्द्रसमेन वीराः |

तस्मिंश्च शैलप्रवरे सुरम्ये; धनेश्वराक्रीडगता विजह्रुः ||२||

वेश्मानि तान्यप्रतिमानि पश्य; न्क्रीडाश्च नानाद्रुमसंनिकर्षाः |

चचार धन्वी बहुधा नरेन्द्रः; सोऽस्त्रेषु यत्तः सततं किरीटी ||३||

अवाप्य वासं नरदेवपुत्राः; प्रसादजं वैश्रवणस्य राज्ञः |

न प्राणिनां ते स्पृहयन्ति राज; ञ्शिवश्च कालः स बभूव तेषाम् ||४||

समेत्य पार्थेन यथैकरात्र; मूषुः समास्तत्र तदा चतस्रः |

पूर्वाश्च षट्ता दश पाण्डवानां; शिवा बभूवुर्वसतां वनेषु ||५||

ततोऽब्रवीद्वायुसुतस्तरस्वी; जिष्णुश्च राजानमुपोपविश्य |

यमौ च वीरौ सुरराजकल्पा; वेकान्तमास्थाय हितं प्रियं च ||६||

तव प्रतिज्ञां कुरुराज सत्यां; चिकीर्षमाणास्त्वदनु प्रियं च |

ततोऽनुगच्छाम वनान्यपास्य; सुयोधनं सानुचरं निहन्तुम् ||७||

एकादशं वर्षमिदं वसामः; सुयोधनेनात्तसुखाः सुखार्हाः |

तं वञ्चयित्वाधमबुद्धिशील; मज्ञातवासं सुखमाप्नुयामः ||८||

तवाज्ञया पार्थिव निर्विशङ्का; विहाय मानं विचरन्वनानि |

समीपवासेन विलोभितास्ते; ज्ञास्यन्ति नास्मानपकृष्टदेशान् ||९||

संवत्सरं तं तु विहृत्य गूढं; नराधमं तं सुखमुद्धरेम |

निर्यात्य वैरं सफलं सपुष्पं; तस्मै नरेन्द्राधमपूरुषाय ||१०||

सुयोधनायानुचरैर्वृताय; ततो महीमाहर धर्मराज |

स्वर्गोपमं शैलमिमं चरद्भिः; शक्यो विहन्तुं नरदेव शोकः ||११||

कीर्तिश्च ते भारत पुण्यगन्धा; नश्येत लोकेषु चराचरेषु |

तत्प्राप्य राज्यं कुरुपुङ्गवानां; शक्यं महत्प्राप्तमथ क्रियाश्च ||१२||

इदं तु शक्यं सततं नरेन्द्र; प्राप्तुं त्वया यल्लभसे कुबेरात् |

कुरुष्व बुद्धिं द्विषतां वधाय; कृतागसां भारत निग्रहे च ||१३||

तेजस्तवोग्रं न सहेत राज; न्समेत्य साक्षादपि वज्रपाणिः |

न हि व्यथां जातु करिष्यतस्तौ; समेत्य देवैरपि धर्मराज ||१४||

त्वदर्थसिद्ध्यर्थमभिप्रवृत्तौ; सुपर्णकेतुश्च शिनेश्च नप्ता |

यथैव कृष्णोऽप्रतिमो बलेन; तथैव राजन्स शिनिप्रवीरः ||१५||

तवार्थसिद्ध्यर्थमभिप्रवृत्तौ; यथैव कृष्णः सह यादवैस्तैः |

तथैव चावां नरदेववर्य; यमौ च वीरौ कृतिनौ प्रयोगे ||१६||

त्वदर्थयोगप्रभवप्रधानाः; समं करिष्याम परान्समेत्य ||१६||

ततस्तदाज्ञाय मतं महात्मा; तेषां स धर्मस्य सुतो वरिष्ठः |

प्रदक्षिणं वैश्रवणाधिवासं; चकार धर्मार्थविदुत्तमौजः ||१७||

आमन्त्र्य वेश्मानि नदीः सरांसि; सर्वाणि रक्षांसि च धर्मराजः |

यथागतं मार्गमवेक्षमाणः; पुनर्गिरिं चैव निरीक्षमाणः ||१८||

समाप्तकर्मा सहितः सुहृद्भि; र्जित्वा सपत्नान्प्रतिलभ्य राज्यम् |

शैलेन्द्र भूयस्तपसे धृतात्मा; द्रष्टा तवास्मीति मतिं चकार ||१९||

वृतः स सर्वैरनुजैर्द्विजैश्च; तेनैव मार्गेण पतिः कुरूणाम् |

उवाह चैनान्सगणांस्तथैव; घटोत्कचः पर्वतनिर्झरेषु ||२०||

तान्प्रस्थितान्प्रीतिमना महर्षिः; पितेव पुत्राननुशिष्य सर्वान् |

स लोमशः प्रीतमना जगाम; दिवौकसां पुण्यतमं निवासम् ||२१||

तेनानुशिष्टार्ष्टिषेणेन चैव; तीर्थानि रम्याणि तपोवनानि |

महान्ति चान्यानि सरांसि पार्थाः; सम्पश्यमानाः प्रययुर्नराग्र्याः ||२२||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

174-अध्यायः

वैशम्पायन उवाच||

नगोत्तमं प्रस्रवणैरुपेतं; दिशां गजैः किंनरपक्षिभिश्च |

सुखं निवासं जहतां हि तेषां; न प्रीतिरासीद्भरतर्षभाणाम् ||१||

ततस्तु तेषां पुनरेव हर्षः; कैलासमालोक्य महान्बभूव |

कुबेरकान्तं भरतर्षभाणां; महीधरं वारिधरप्रकाशम् ||२||

समुच्छ्रयान्पर्वतसंनिरोधा; न्गोष्ठान्गिरीणां गिरिसेतुमालाः |

बहून्प्रपातांश्च समीक्ष्य वीराः; स्थलानि निम्नानि च तत्र तत्र ||३||

तथैव चान्यानि महावनानि; मृगद्विजानेकपसेवितानि |

आलोकयन्तोऽभिययुः प्रतीता; स्ते धन्विनः खड्गधरा नराग्र्याः ||४||

वनानि रम्याणि सरांसि नद्यो; गुहा गिरीणां गिरिगह्वराणि |

एते निवासाः सततं बभूवु; र्निशानिशं प्राप्य नरर्षभाणाम् ||५||

ते दुर्गवासं बहुधा निरुष्य; व्यतीत्य कैलासमचिन्त्यरूपम् |

आसेदुरत्यर्थमनोरमं वै; तमाश्रमाग्र्यं वृषपर्वणस्ते ||६||

समेत्य राज्ञा वृषपर्वणस्ते; प्रत्यर्चितास्तेन च वीतमोहाः |

शशंसिरे विस्तरशः प्रवासं; शिवं यथावद्वृषपर्वणस्ते ||७||

सुखोषितास्तत्र त एकरात्रं; पुण्याश्रमे देवमहर्षिजुष्टे |

अभ्याययुस्ते बदरीं विशालां; सुखेन वीराः पुनरेव वासम् ||८||

ऊषुस्ततस्तत्र महानुभावा; नारायणस्थानगता नराग्र्याः |

कुबेरकान्तां नलिनीं विशोकाः; सम्पश्यमानाः सुरसिद्धजुष्टाम् ||९||

तां चाथ दृष्ट्वा नलिनीं विशोकाः; पाण्डोः सुताः सर्वनरप्रवीराः |

ते रेमिरे नन्दनवासमेत्य; द्विजर्षयो वीतभया यथैव ||१०||

ततः क्रमेणोपययुर्नृवीरा; यथागतेनैव पथा समग्राः |

विहृत्य मासं सुखिनो बदर्यां; किरातराज्ञो विषयं सुबाहोः ||११||

चीनांस्तुखारान्दरदान्सदार्वा; न्देशान्कुणिन्दस्य च भूरिरत्नान् |

अतीत्य दुर्गं हिमवत्प्रदेशं; पुरं सुबाहोर्ददृशुर्नृवीराः ||१२||

श्रुत्वा च तान्पार्थिवपुत्रपौत्रा; न्प्राप्तान्सुबाहुर्विषये समग्रान् |

प्रत्युद्ययौ प्रीतियुतः स राजा; तं चाभ्यनन्दन्वृषभाः कुरूणाम् ||१३||

समेत्य राज्ञा तु सुबाहुना ते; सूतैर्विशोकप्रमुखैश्च सर्वैः |

सहेन्द्रसेनैः परिचारकैश्च; पौरोगवैर्ये च महानसस्थाः ||१४||

सुखोषितास्तत्र त एकरात्रं; सूतानुपादाय रथांश्च सर्वान् |

घटोत्कचं सानुचरं विसृज्य; ततोऽभ्ययुर्यामुनमद्रिराजम् ||१५||

तस्मिन्गिरौ प्रस्रवणोपपन्ने; हिमोत्तरीयारुणपाण्डुसानौ |

विशाखयूपं समुपेत्य चक्रु; स्तदा निवासं पुरुषप्रवीराः ||१६||

वराहनानामृगपक्षिजुष्टं; महद्वनं चैत्ररथप्रकाशम् |

शिवेन यात्वा मृगयाप्रधानाः; संवत्सरं तत्र वने विजह्रुः ||१७||

तत्राससादातिबलं भुजङ्गं; क्षुधार्दितं मृत्युमिवोग्ररूपम् |

वृकोदरः पर्वतकन्दरायां; विषादमोहव्यथितान्तरात्मा ||१८||

द्वीपोऽभवद्यत्र वृकोदरस्य; युधिष्ठिरो धर्मभृतां वरिष्ठः |

अमोक्षयद्यस्तमनन्ततेजा; ग्राहेण संवेष्टितसर्वगात्रम् ||१९||

ते द्वादशं वर्षमथोपयान्तं; वने विहर्तुं कुरवः प्रतीताः |

तस्माद्वनाच्चैत्ररथप्रकाशा; च्छ्रिया ज्वलन्तस्तपसा च युक्ताः ||२०||

ततश्च यात्वा मरुधन्वपार्श्वं; सदा धनुर्वेदरतिप्रधानाः |

सरस्वतीमेत्य निवासकामाः; सरस्ततो द्वैतवनं प्रतीयुः ||२१||

समीक्ष्य तान्द्वैतवने निविष्टा; न्निवासिनस्तत्र ततोऽभिजग्मुः |

तपोदमाचारसमाधियुक्ता; स्तृणोदपात्राहरणाश्मकुट्टाः ||२२||

प्लक्षाक्षरौहीतकवेतसाश्च; स्नुहा बदर्यः खदिराः शिरीषाः |

बिल्वेङ्गुदाः पीलुशमीकरीराः; सरस्वतीतीररुहा बभूवुः ||२३||

तां यक्षगन्धर्वमहर्षिकान्ता; मायागभूतामिव देवतानाम् |

सरस्वतीं प्रीतियुताश्चरन्तः; सुखं विजह्रुर्नरदेवपुत्राः ||२४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

175-अध्यायः

जनमेजय उवाच||

कथं नागायुतप्राणो भीमसेनो महाबलः |

भयमाहारयत्तीव्रं तस्मादजगरान्मुने ||१||

पौलस्त्यं योऽऽह्वयद्युद्धे धनदं बलदर्पितः |

नलिन्यां कदनं कृत्वा वराणां यक्षरक्षसाम् ||२||

तं शंससि भयाविष्टमापन्नमरिकर्षणम् |

एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ||३||

वैशम्पायन उवाच||

बह्वाश्चर्ये वने तेषां वसतामुग्रधन्विनाम् |

प्राप्तानामाश्रमाद्राजन्राजर्षेर्वृषपर्वणः ||४||

यदृच्छया धनुष्पाणिर्बद्धखड्गो वृकोदरः |

ददर्श तद्वनं रम्यं देवगन्धर्वसेवितम् ||५||

स ददर्श शुभान्देशान्गिरेर्हिमवतस्तदा |

देवर्षिसिद्धचरितानप्सरोगणसेवितान् ||६||

चकोरैश्चक्रवाकैश्च पक्षिभिर्जीवजीवकैः |

कोकिलैर्भृङ्गराजैश्च तत्र तत्र विनादितान् ||७||

नित्यपुष्पफलैर्वृक्षैर्हिमसंस्पर्शकोमलैः |

उपेतान्बहुलच्छायैर्मनोनयननन्दनैः ||८||

स सम्पश्यन्गिरिनदीर्वैडूर्यमणिसंनिभैः |

सलिलैर्हिमसंस्पर्शैर्हंसकारण्डवायुतैः ||९||

वनानि देवदारूणां मेघानामिव वागुराः |

हरिचन्दनमिश्राणि तुङ्गकालीयकान्यपि ||१०||

मृगयां परिधावन्स समेषु मरुधन्वसु |

विध्यन्मृगाञ्शरैः शुद्धैश्चचार सुमहाबलः ||११||

स ददर्श महाकायं भुजङ्गं लोमहर्षणम् |

गिरिदुर्गे समापन्नं कायेनावृत्य कन्दरम् ||१२||

पर्वताभोगवर्ष्माणं भोगैश्चन्द्रार्कमण्डलैः |

चित्राङ्गमजिनैश्चित्रैर्हरिद्रासदृशच्छविम् ||१३||

गुहाकारेण वक्त्रेण चतुर्दंष्ट्रेण राजता |

दीप्ताक्षेणातिताम्रेण लिहन्तं सृक्किणी मुहुः ||१४||

त्रासनं सर्वभूतानां कालान्तकयमोपमम् |

निःश्वासक्ष्वेडनादेन भर्त्सयन्तमिव स्थितम् ||१५||

स भीमं सहसाभ्येत्य पृदाकुः क्षुधितो भृशम् |

जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात् ||१६||

तेन संस्पृष्टमात्रस्य भिमसेनस्य वै तदा |

सञ्ज्ञा मुमोह सहसा वरदानेन तस्य ह ||१७||

दश नागसहस्राणि धारयन्ति हि यद्बलम् |

तद्बलं भीमसेनस्य भुजयोरसमं परैः ||१८||

स तेजस्वी तथा तेन भुजगेन वशीकृतः |

विस्फुरञ्शनकैर्भीमो न शशाक विचेष्टितुम् ||१९||

नागायुतसमप्राणः सिंहस्कन्धो महाभुजः |

गृहीतो व्यजहात्सत्त्वं वरदानेन मोहितः ||२०||

स हि प्रयत्नमकरोत्तीव्रमात्मविमोक्षणे |

न चैनमशकद्वीरः कथञ्चित्प्रतिबाधितुम् ||२१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

176-अध्यायः

वैशम्पायन उवाच||

स भीमसेनस्तेजस्वी तथा सर्पवशं गतः |

चिन्तयामास सर्पस्य वीर्यमत्यद्भुतं महत् ||१||

उवाच च महासर्पं कामया ब्रूहि पन्नग |

कस्त्वं भो भुजगश्रेष्ठ किं मया च करिष्यसि ||२||

पाण्डवो भिमसेनोऽहं धर्मराजादनन्तरः |

नागायुतसमप्राणस्त्वया नीतः कथं वशम् ||३||

सिंहाः केसरिणो व्याघ्रा महिषा वारणास्तथा |

समागताश्च बहुशो निहताश्च मया मृधे ||४||

दानवाश्च पिशाचाश्च राक्षसाश्च महाबलाः |

भुजवेगमशक्ता मे सोढुं पन्नगसत्तम ||५||

किं नु विद्याबलं किं वा वरदानमथो तव |

उद्योगमपि कुर्वाणो वशगोऽस्मि कृतस्त्वया ||६||

असत्यो विक्रमो नॄणामिति मे निश्चिता मतिः |

यथेदं मे त्वया नाग बलं प्रतिहतं महत् ||७||

इत्येवंवादिनं वीरं भीममक्लिष्टकारिणम् |

भोगेन महता सर्पः समन्तात्पर्यवेष्टयत् ||८||

निगृह्य तं महाबाहुं ततः स भुजगस्तदा |

विमुच्यास्य भुजौ पीनाविदं वचनमब्रवीत् ||९||

दिष्ट्या त्वं क्षुधितस्याद्य देवैर्भक्षो महाभुज |

दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनाम् ||१०||

यथा त्विदं मया प्राप्तं भुजङ्गत्वमरिंदम |

तदवश्यं मया ख्याप्यं तवाद्य शृणु सत्तम ||११||

इमामवस्थां सम्प्राप्तो ह्यहं कोपान्मनीषिणाम् |

शापस्यान्तं परिप्रेप्सुः सर्पस्य कथयामि तत् ||१२||

नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः |

तवैव पूर्वः पूर्वेषामायोर्वंशकरः सुतः ||१३||

सोऽहं शापादगस्त्यस्य ब्राह्मणानवमन्य च |

इमामवस्थामापन्नः पश्य दैवमिदं मम ||१४||

त्वां चेदवध्यमायान्तमतीव प्रियदर्शनम् |

अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम् ||१५||

न हि मे मुच्यते कश्चित्कथञ्चिद्ग्रहणं गतः |

गजो वा महिषो वापि षष्ठे काले नरोत्तम ||१६||

नासि केवलसर्पेण तिर्यग्योनिषु वर्तता |

गृहीतः कौरवश्रेष्ठ वरदानमिदं मम ||१७||

पतता हि विमानाग्रान्मया शक्रासनाद्द्रुतम् |

कुरु शापान्तमित्युक्तो भगवान्मुनिसत्तमः ||१८||

स मामुवाच तेजस्वी कृपयाभिपरिप्लुतः |

मोक्षस्ते भविता राजन्कस्माच्चित्कालपर्ययात् ||१९||

ततोऽस्मि पतितो भूमौ न च मामजहात्स्मृतिः |

स्मार्तमस्ति पुराणं मे यथैवाधिगतं तथा ||२०||

यस्तु ते व्याहृतान्प्रश्नान्प्रतिब्रूयाद्विशेषवित् |

स त्वां मोक्षयिता शापादिति मामब्रवीदृषिः ||२१||

गृहीतस्य त्वया राजन्प्राणिनोऽपि बलीयसः |

सत्त्वभ्रंशोऽधिकस्यापि सर्वस्याशु भविष्यति ||२२||

इति चाप्यहमश्रौषं वचस्तेषां दयावताम् |

मयि सञ्जातहार्दानामथ तेऽन्तर्हिता द्विजाः ||२३||

सोऽहं परमदुष्कर्मा वसामि निरयेऽशुचौ |

सर्पयोनिमिमां प्राप्य कालाकाङ्क्षी महाद्युते ||२४||

तमुवाच महाबाहुर्भीमसेनो भुजङ्गमम् |

न ते कुप्ये महासर्प न चात्मानं विगर्हये ||२५||

यस्मादभावी भावी वा मनुष्यः सुखदुःखयोः |

आगमे यदि वापाये न तत्र ग्लपयेन्मनः ||२६||

दैवं पुरुषकारेण को निवर्तितुमर्हति |

दैवमेव परं मन्ये पुरुषार्थो निरर्थकः ||२७||

पश्य दैवोपघाताद्धि भुजवीर्यव्यपाश्रयम् |

इमामवस्थां सम्प्राप्तमनिमित्तमिहाद्य माम् ||२८||

किं तु नाद्यानुशोचामि तथात्मानं विनाशितम् |

यथा तु विपिने न्यस्तान्भ्रातॄन्राज्यपरिच्युतान् ||२९||

हिमवांश्च सुदुर्गोऽयं यक्षराक्षससङ्कुलः |

मां च ते समुदीक्षन्तः प्रपतिष्यन्ति विह्वलाः ||३०||

विनष्टमथ वा श्रुत्वा भविष्यन्ति निरुद्यमाः |

धर्मशीला मया ते हि बाध्यन्ते राज्यगृद्धिना ||३१||

अथ वा नार्जुनो धीमान्विषादमुपयास्यति |

सर्वास्त्रविदनाधृष्यो देवगन्धर्वराक्षसैः ||३२||

समर्थः स महाबाहुरेकाह्ना सुमहाबलः |

देवराजमपि स्थानात्प्रच्यावयितुमोजसा ||३३||

किं पुनर्धृतराष्ट्रस्य पुत्रं दुर्द्यूतदेविनम् |

विद्विष्टं सर्वलोकस्य दम्भलोभपरायणम् ||३४||

मातरं चैव शोचामि कृपणां पुत्रगृद्धिनीम् |

यास्माकं नित्यमाशास्ते महत्त्वमधिकं परैः ||३५||

कथं नु तस्यानाथाया मद्विनाशाद्भुजङ्गम |

अफलास्ते भविष्यन्ति मयि सर्वे मनोरथाः ||३६||

नकुलः सहदेवश्च यमजौ गुरुवर्तिनौ |

मद्बाहुबलसंस्तब्धौ नित्यं पुरुषमानिनौ ||३७||

निरुत्साहौ भविष्येते भ्रष्टवीर्यपराक्रमौ |

मद्विनाशात्परिद्यूनाविति मे वर्तते मतिः ||३८||

एवंविधं बहु तदा विललाप वृकोदरः |

भुजङ्गभोगसंरुद्धो नाशकच्च विचेष्टितुम् ||३९||

युधिष्ठिरस्तु कौन्तेय बभूवास्वस्थचेतनः |

अनिष्टदर्शनान्घोरानुत्पातान्परिचिन्तयन् ||४०||

दारुणं ह्यशिवं नादं शिवा दक्षिणतः स्थिता |

दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह ||४१||

एकपक्षाक्षिचरणा वर्तिका घोरदर्शना |

रुधिरं वमन्ती ददृशे प्रत्यादित्यमपस्वरा ||४२||

प्रववावनिलो रूक्षश्चण्डः शर्करकर्षणः |

अपसव्यानि सर्वाणि मृगपक्षिरुतानि च ||४३||

पृष्ठतो वायसः कृष्णो याहि याहीति वाशति |

मुहुर्मुहुः प्रस्फुरति दक्षिणोऽस्य भुजस्तथा ||४४||

हृदयं चरणश्चापि वामोऽस्य परिवर्तते |

सव्यस्याक्ष्णो विकारश्चाप्यनिष्टः समपद्यत ||४५||

स धर्मराजो मेधावी शङ्कमानो महद्भयम् |

द्रौपदीं परिपप्रच्छ क्व भीम इति भारत ||४६||

शशंस तस्मै पाञ्चाली चिरयातं वृकोदरम् |

स प्रतस्थे महाबाहुर्धौम्येन सहितो नृपः ||४७||

द्रौपद्या रक्षणं कार्यमित्युवाच धनञ्जयम् |

नकुलं सहदेवं च व्यादिदेश द्विजान्प्रति ||४८||

स तस्य पदमुन्नीय तस्मादेवाश्रमात्प्रभुः |

ददर्श पृथिवीं चिह्नैर्भीमस्य परिचिह्निताम् ||४९||

धावतस्तस्य वीरस्य मृगार्थे वातरंहसः |

ऊरुवातविनिर्भग्नान्द्रुमान्व्यावर्जितान्पथि ||५०||

स गत्वा तैस्तदा चिह्नैर्ददर्श गिरिगह्वरे |

गृहीतं भुजगेन्द्रेण निश्चेष्टमनुजं तथा ||५१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

177-अध्यायः

वैशम्पायन उवाच||

युधिष्ठिरस्तमासाद्य सर्पभोगाभिवेष्टितम् |

दयितं भ्रातरं वीरमिदं वचनमब्रवीत् ||१||

कुन्तीमातः कथमिमामापदं त्वमवाप्तवान् |

कश्चायं पर्वताभोगप्रतिमः पन्नगोत्तमः ||२||

स धर्मराजमालक्ष्य भ्राता भ्रातरमग्रजम् |

कथयामास तत्सर्वं ग्रहणादि विचेष्टितम् ||३||

युधिष्ठिर उवाच||

देवो वा यदि वा दैत्य उरगो वा भवान्यदि |

सत्यं सर्प वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः ||४||

किमाहृत्य विदित्वा वा प्रीतिस्ते स्याद्भुजङ्गम |

किमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम् ||५||

सर्प उवाच||

नहुषो नाम राजाहमासं पूर्वस्तवानघ |

प्रथितः पञ्चमः सोमादायोः पुत्रो नराधिप ||६||

क्रतुभिस्तपसा चैव स्वाध्यायेन दमेन च |

त्रैलोक्यैश्वर्यमव्यग्रं प्राप्तो विक्रमणेन च ||७||

तदैश्वर्यं समासाद्य दर्पो मामगमत्तदा |

सहस्रं हि द्विजातीनामुवाह शिबिकां मम ||८||

ऐश्वर्यमदमत्तोऽहमवमन्य ततो द्विजान् |

इमामगस्त्येन दशामानीतः पृथिवीपते ||९||

न तु मामजहात्प्रज्ञा यावदद्येति पाण्डव |

तस्यैवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः ||१०||

षष्ठे काले ममाहारः प्राप्तोऽयमनुजस्तव |

नाहमेनं विमोक्ष्यामि न चान्यमभिकामये ||११||

प्रश्नानुच्चारितांस्तु त्वं व्याहरिष्यसि चेन्मम |

अथ पश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम् ||१२||

युधिष्ठिर उवाच||

ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः |

अपि चेच्छक्नुयां प्रीतिमाहर्तुं ते भुजङ्गम ||१३||

वेद्यं यद्ब्राह्मणेनेह तद्भवान्वेत्ति केवलम् |

सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः ||१४||

सर्प उवाच||

ब्राह्मणः को भवेद्राजन्वेद्यं किं च युधिष्ठिर |

ब्रवीह्यतिमतिं त्वां हि वाक्यैरनुमिमीमहे ||१५||

युधिष्ठिर उवाच||

सत्यं दानं क्षमा शीलमानृशंस्यं दमो घृणा |

दृश्यन्ते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः ||१६||

वेद्यं सर्प परं ब्रह्म निर्दुःखमसुखं च यत् |

यत्र गत्वा न शोचन्ति भवतः किं विवक्षितम् ||१७||

सर्प उवाच||

चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव ह |

शूद्रेष्वपि च सत्यं च दानमक्रोध एव च ||१८||

आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर ||१८||

वेद्यं यच्चात्थ निर्दुःखमसुखं च नराधिप |

ताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये ||१९||

युधिष्ठिर उवाच||

शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते |

न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः ||२०||

यत्रैतल्लक्ष्यते सर्प वृत्तं स ब्राह्मणः स्मृतः |

यत्रैतन्न भवेत्सर्प तं शूद्रमिति निर्दिशेत् ||२१||

यत्पुनर्भवता प्रोक्तं न वेद्यं विद्यतेति ह |

ताभ्यां हीनमतीत्यात्र पदं नास्तीति चेदपि ||२२||

एवमेतन्मतं सर्प ताभ्यां हीनं न विद्यते |

यथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता ||२३||

एवं वै सुखदुःखाभ्यां हीनमस्ति पदं क्वचित् |

एषा मम मतिः सर्प यथा वा मन्यते भवान् ||२४||

सर्प उवाच||

यदि ते वृत्ततो राजन्ब्राह्मणः प्रसमीक्षितः |

व्यर्था जातिस्तदायुष्मन्कृतिर्यावन्न दृश्यते ||२५||

युधिष्ठिर उवाच||

जातिरत्र महासर्प मनुष्यत्वे महामते |

सङ्करात्सर्ववर्णानां दुष्परीक्ष्येति मे मतिः ||२६||

सर्वे सर्वास्वपत्यानि जनयन्ति यदा नराः |

वाङ्मैथुनमथो जन्म मरणं च समं नृणाम् ||२७||

इदमार्षं प्रमाणं च ये यजामह इत्यपि |

तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः ||२८||

प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते |

तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ||२९||

वृत्त्या शूद्रसमो ह्येष यावद्वेदे न जायते |

अस्मिन्नेवं मतिद्वैधे मनुः स्वायम्भुवोऽब्रवीत् ||३०||

कृतकृत्याः पुनर्वर्णा यदि वृत्तं न विद्यते |

सङ्करस्तत्र नागेन्द्र बलवान्प्रसमीक्षितः ||३१||

यत्रेदानीं महासर्प संस्कृतं वृत्तमिष्यते |

तं ब्राह्मणमहं पूर्वमुक्तवान्भुजगोत्तम ||३२||

सर्प उवाच||

श्रुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर |

भक्षयेयमहं कस्माद्भ्रातरं ते वृकोदरम् ||३३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

178-अध्यायः

युधिष्ठिर उवाच||

भवानेतादृशो लोके वेदवेदाङ्गपारगः |

ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा ||१||

सर्प उवाच||

पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत |

अहिंसानिरतः स्वर्गं गच्छेदिति मतिर्मम ||२||

युधिष्ठिर उवाच||

दानाद्वा सर्प सत्याद्वा किमतो गुरु दृश्यते |

अहिंसाप्रिययोश्चैव गुरुलाघवमुच्यताम् ||३||

सर्प उवाच||

दाने रतत्वं सत्यं च अहिंसा प्रियमेव च |

एषां कार्यगरीयस्त्वाद्दृश्यते गुरुलाघवम् ||४||

कस्माच्चिद्दानयोगाद्धि सत्यमेव विशिष्यते |

सत्यवाक्याच्च राजेन्द्र किञ्चिद्दानं विशिष्यते ||५||

एवमेव महेष्वास प्रियवाक्यान्महीपते |

अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते ||६||

एवमेतद्भवेद्राजन्कार्यापेक्षमनन्तरम् |

यदभिप्रेतमन्यत्ते ब्रूहि यावद्ब्रवीम्यहम् ||७||

युधिष्ठिर उवाच||

कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम् |

अशरीरस्य दृश्येत विषयांश्च ब्रवीहि मे ||८||

सर्प उवाच||

तिस्रो वै गतयो राजन्परिदृष्टाः स्वकर्मभिः |

मानुष्यं स्वर्गवासश्च तिर्यग्योनिश्च तत्त्रिधा ||९||

तत्र वै मानुषाल्लोकाद्दानादिभिरतन्द्रितः |

अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते ||१०||

विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत् |

तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते ||११||

कामक्रोधसमायुक्तो हिंसालोभसमन्वितः |

मनुष्यत्वात्परिभ्रष्टस्तिर्यग्योनौ प्रसूयते ||१२||

तिर्यग्योन्यां पृथग्भावो मनुष्यत्वे विधीयते |

गवादिभ्यस्तथाश्वेभ्यो देवत्वमपि दृश्यते ||१३||

सोऽयमेता गतीः सर्वा जन्तुश्चरति कार्यवान् |

नित्ये महति चात्मानमवस्थापयते नृप ||१४||

जातो जातश्च बलवान्भुङ्क्ते चात्मा स देहवान् |

फलार्थस्तात निष्पृक्तः प्रजालक्षणभावनः ||१५||

युधिष्ठिर उवाच||

शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः |

तस्याधिष्ठानमव्यग्रं ब्रूहि सर्प यथातथम् ||१६||

किं न गृह्णासि विषयान्युगपत्त्वं महामते |

एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम ||१७||

सर्प उवाच||

यदात्मद्रव्यमायुष्मन्देहसंश्रयणान्वितम् |

करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविधि ||१८||

ज्ञानं चैवात्र बुद्धिश्च मनश्च भरतर्षभ |

तस्य भोगाधिकरणे करणानि निबोध मे ||१९||

मनसा तात पर्येति क्रमशो विषयानिमान् |

विषयायतनस्थेन भूतात्मा क्षेत्रनिःसृतः ||२०||

अत्र चापि नरव्याघ्र मनो जन्तोर्विधीयते |

तस्माद्युगपदस्यात्र ग्रहणं नोपपद्यते ||२१||

स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः |

द्रव्येषु सृजते बुद्धिं विविधेषु परावराम् ||२२||

बुद्धेरुत्तरकालं च वेदना दृश्यते बुधैः |

एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः ||२३||

युधिष्ठिर उवाच||

मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम् |

एतदध्यात्मविदुषां परं कार्यं विधीयते ||२४||

सर्प उवाच||

बुद्धिरात्मानुगा तात उत्पातेन विधीयते |

तदाश्रिता हि सञ्ज्ञैषा विधिस्तस्यैषणे भवेत् ||२५||

बुद्धेर्गुणविधिर्नास्ति मनस्तु गुणवद्भवेत् |

बुद्धिरुत्पद्यते कार्ये मनस्तूत्पन्नमेव हि ||२६||

एतद्विशेषणं तात मनोबुद्ध्योर्मयेरितम् |

त्वमप्यत्राभिसम्बुद्धः कथं वा मन्यते भवान् ||२७||

युधिष्ठिर उवाच||

अहो बुद्धिमतां श्रेष्ठ शुभा बुद्धिरियं तव |

विदितं वेदितव्यं ते कस्मान्मामनुपृच्छसि ||२८||

सर्वज्ञं त्वां कथं मोह आविशत्स्वर्गवासिनम् |

एवमद्भुतकर्माणमिति मे संशयो महान् ||२९||

सर्प उवाच||

सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम् |

वर्तमानः सुखे सर्वो नावैतीति मतिर्मम ||३०||

सोऽहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर |

पतितः प्रतिसम्बुद्धस्त्वां तु सम्बोधयाम्यहम् ||३१||

कृतं कार्यं महाराज त्वया मम परन्तप |

क्षीणः शापः सुकृच्छ्रो मे त्वया सम्भाष्य साधुना ||३२||

अहं हि दिवि दिव्येन विमानेन चरन्पुरा |

अभिमानेन मत्तः सन्कञ्चिन्नान्यमचिन्तयम् ||३३||

ब्रह्मर्षिदेवगन्धर्वयक्षराक्षसकिंनराः |

करान्मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः ||३४||

चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते |

तस्य तेजो हराम्याशु तद्धि दृष्टिबलं मम ||३५||

ब्रह्मर्षीणां सहस्रं हि उवाह शिबिकां मम |

स मामपनयो राजन्भ्रंशयामास वै श्रियः ||३६||

तत्र ह्यगस्त्यः पादेन वहन्स्पृष्टो मया मुनिः |

अदृष्टेन ततोऽस्म्युक्तो ध्वंस सर्पेति वै रुषा ||३७||

ततस्तस्माद्विमानाग्रात्प्रच्युतश्च्युतभूषणः |

प्रपतन्बुबुधेऽऽत्मानं व्यालीभूतमधोमुखम् ||३८||

अयाचं तमहं विप्रं शापस्यान्तो भवेदिति |

अज्ञानात्सम्प्रवृत्तस्य भगवन्क्षन्तुमर्हसि ||३९||

ततः स मामुवाचेदं प्रपतन्तं कृपान्वितः |

युधिष्ठिरो धर्मराजः शापात्त्वां मोक्षयिष्यति ||४०||

अभिमानस्य घोरस्य बलस्य च नराधिप |

फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि ||४१||

ततो मे विस्मयो जातस्तद्दृष्ट्वा तपसो बलम् |

ब्रह्म च ब्राह्मणत्वं च येन त्वाहमचूचुदम् ||४२||

सत्यं दमस्तपो योगमहिंसा दाननित्यता |

साधकानि सदा पुंसां न जातिर्न कुलं नृप ||४३||

अरिष्ट एष ते भ्राता भीमो मुक्तो महाभुजः |

स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः ||४४||

वैशम्पायन उवाच||

इत्युक्त्वाजगरं देहं त्यक्त्वा स नहुषो नृपः |

दिव्यं वपुः समास्थाय गतस्त्रिदिवमेव ह ||४५||

युधिष्ठिरोऽपि धर्मात्मा भ्रात्रा भीमेन सङ्गतः |

धौम्येन सहितः श्रीमानाश्रमं पुनरभ्यगात् ||४६||

ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम् |

कथयामास तत्सर्वं धर्मराजो युधिष्ठिरः ||४७||

तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातरश्चास्य ते त्रयः |

आसन्सुव्रीडिता राजन्द्रौपदी च यशस्विनी ||४८||

ते तु सर्वे द्विजश्रेष्ठाः पाण्डवानां हितेप्सया |

मैवमित्यब्रुवन्भीमं गर्हयन्तोऽस्य साहसम् ||४९||

पाण्डवास्तु भयान्मुक्तं प्रेक्ष्य भीमं महाबलम् |

हर्षमाहारयां चक्रुर्विजह्रुश्च मुदा युताः ||५०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

179-अध्यायः-मार्कण्डेयसमास्यापर्व

वैशम्पायन उवाच||

निदाघान्तकरः कालः सर्वभूतसुखावहः |

तत्रैव वसतां तेषां प्रावृट्समभिपद्यत ||१||

छादयन्तो महाघोषाः खं दिशश्च बलाहकाः |

प्रववर्षुर्दिवारात्रमसिताः सततं तदा ||२||

तपात्ययनिकेताश्च शतशोऽथ सहस्रशः |

अपेतार्कप्रभाजालाः सविद्युद्विमलप्रभाः ||३||

विरूढशष्पा पृथिवी मत्तदंशसरीसृपा |

बभूव पयसा सिक्ता शान्तधूमरजोऽरुणा ||४||

न स्म प्रज्ञायते किञ्चिदम्भसा समवस्तृते |

समं वा विषमं वापि नद्यो वा स्थावराणि वा ||५||

क्षुब्धतोया महाघोषाः श्वसमाना इवाशुगाः |

सिन्धवः शोभयां चक्रुः काननानि तपात्यये ||६||

नदतां काननान्तेषु श्रूयन्ते विविधाः स्वनाः |

वृष्टिभिस्ताड्यमानानां वराहमृगपक्षिणाम् ||७||

स्तोककाः शिखिनश्चैव पुंस्कोकिलगणैः सह |

मत्ताः परिपतन्ति स्म दर्दुराश्चैव दर्पिताः ||८||

तथा बहुविधाकारा प्रावृण्मेघानुनादिता |

अभ्यतीता शिवा तेषां चरतां मरुधन्वसु ||९||

क्रौञ्चहंसगणाकीर्णा शरत्प्रणिहिताभवत् |

रूढकक्षवनप्रस्था प्रसन्नजलनिम्नगा ||१०||

विमलाकाशनक्षत्रा शरत्तेषां शिवाभवत् |

मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम् ||११||

पश्यन्तः शान्तरजसः क्षपा जलदशीतलाः |

ग्रहनक्षत्रसङ्घैश्च सोमेन च विराजिताः ||१२||

कुमुदैः पुण्डरीकैश्च शीतवारिधराः शिवाः |

नदीः पुष्करिणीश्चैव ददृशुः समलङ्कृताः ||१३||

आकाशनीकाशतटां नीपनीवारसङ्कुलाम् |

बभूव चरतां हर्षः पुण्यतीर्थां सरस्वतीम् ||१४||

ते वै मुमुदिरे वीराः प्रसन्नसलिलां शिवाम् |

पश्यन्तो दृढधन्वानः परिपूर्णां सरस्वतीम् ||१५||

तेषां पुण्यतमा रात्रिः पर्वसन्धौ स्म शारदी |

तत्रैव वसतामासीत्कार्त्तिकी जनमेजय ||१६||

पुण्यकृद्भिर्महासत्त्वैस्तापसैः सह पाण्डवाः |

तत्सर्वं भरतश्रेष्ठाः समूहुर्योगमुत्तमम् ||१७||

तमिस्राभ्युदये तस्मिन्धौम्येन सह पाण्डवाः |

सूतैः पौरोगवैश्चैव काम्यकं प्रययुर्वनम् ||१८||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

180-अध्यायः

वैशम्पायन उवाच||

काम्यकं प्राप्य कौन्तेया युधिष्ठिरपुरोगमाः |

कृतातिथ्या मुनिगणैर्निषेदुः सह कृष्णया ||१||

ततस्तान्परिविश्वस्तान्वसतः पाण्डुनन्दनान् |

ब्राह्मणा बहवस्तत्र समन्तात्पर्यवारयन् ||२||

अथाब्रवीद्द्विजः कश्चिदर्जुनस्य प्रियः सखा |

एष्यतीह महाबाहुर्वशी शौरिरुदारधीः ||३||

विदिता हि हरेर्यूयमिहायाताः कुरूद्वहाः |

सदा हि दर्शनाकाङ्क्षी श्रेयोऽन्वेषी च वो हरिः ||४||

बहुवत्सरजीवी च मार्कण्डेयो महातपाः |

स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान्समेष्यति ||५||

तथैव तस्य ब्रुवतः प्रत्यदृष्यत केशवः |

सैन्यसुग्रीवयुक्तेन रथेन रथिनां वरः ||६||

मघवानिव पौलोम्या सहितः सत्यभामया |

उपायाद्देवकीपुत्रो दिदृक्षुः कुरुसत्तमान् ||७||

अवतीर्य रथात्कृष्णो धर्मराजं यथाविधि |

ववन्दे मुदितो धीमान्भीमं च बलिनां वरम् ||८||

पूजयामास धौम्यं च यमाभ्यामभिवादितः |

परिष्वज्य गुडाकेशं द्रौपदीं पर्यसान्त्वयत् ||९||

स दृष्ट्वा फल्गुनं वीरं चिरस्य प्रियमागतम् |

पर्यष्वजत दाशार्हः पुनः पुनररिंदमम् ||१०||

तथैव सत्यभामापि द्रौपदीं परिषस्वजे |

पाण्डवानां प्रियां भार्यां कृष्णस्य महिषी प्रिया ||११||

ततस्ते पाण्डवाः सर्वे सभार्याः सपुरोहिताः |

आनर्चुः पुण्डरीकाक्षं परिवव्रुश्च सर्वशः ||१२||

कृष्णस्तु पार्थेन समेत्य विद्वा; न्धनञ्जयेनासुरतर्जनेन |

बभौ यथा भूतपतिर्महात्मा; समेत्य साक्षाद्भगवान्गुहेन ||१३||

ततः समस्तानि किरीटमाली; वनेषु वृत्तानि गदाग्रजाय |

उक्त्वा यथावत्पुनरन्वपृच्छ; त्कथं सुभद्रा च तथाभिमन्युः ||१४||

स पूजयित्वा मधुहा यथाव; त्पार्थांश्च कृष्णां च पुरोहितं च |

उवाच राजानमभिप्रशंस; न्युधिष्ठिरं तत्र सहोपविश्य ||१५||

धर्मः परः पाण्डव राज्यलाभा; त्तस्यार्थमाहुस्तप एव राजन् |

सत्यार्जवाभ्यां चरता स्वधर्मं; जितस्तवायं च परश्च लोकः ||१६||

अधीतमग्रे चरता व्रतानि; सम्यग्धनुर्वेदमवाप्य कृत्स्नम् |

क्षात्रेण धर्मेण वसूनि लब्ध्वा; सर्वे ह्यवाप्ताः क्रतवः पुराणाः ||१७||

न ग्राम्यधर्मेषु रतिस्तवास्ति; कामान्न किञ्चित्कुरुषे नरेन्द्र |

न चार्थलोभात्प्रजहासि धर्मं; तस्मात्स्वभावादसि धर्मराजः ||१८||

दानं च सत्यं च तपश्च राज; ञ्श्रद्धा च शान्तिश्च धृतिः क्षमा च |

अवाप्य राष्ट्राणि वसूनि भोगा; नेषा परा पार्थ सदा रतिस्ते ||१९||

यदा जनौघः कुरुजाङ्गलानां; कृष्णां सभायामवशामपश्यत् |

अपेतधर्मव्यवहारवृत्तं; सहेत तत्पाण्डव कस्त्वदन्यः ||२०||

असंशयं सर्वसमृद्धकामः; क्षिप्रं प्रजाः पालयितासि सम्यक् |

इमे वयं निग्रहणे कुरूणां; यदि प्रतिज्ञा भवतः समाप्ता ||२१||

धौम्यं च कृष्णां च युधिष्ठिरं च; यमौ च भीमं च दशार्हसिंहः |

उवाच दिष्ट्या भवतां शिवेन; प्राप्तः किरीटी मुदितः कृतास्त्रः ||२२||

प्रोवाच कृष्णामपि याज्ञसेनीं; दशार्हभर्ता सहितः सुहृद्भिः |

कृष्णे धनुर्वेदरतिप्रधानाः; सत्यव्रतास्ते शिशवः सुशीलाः ||२३||

सद्भिः सदैवाचरितं समाधिं; चरन्ति पुत्रास्तव याज्ञसेनि ||२३||

राज्येन राष्ट्रैश्च निमन्त्र्यमाणाः; पित्रा च कृष्णे तव सोदरैश्च |

न यज्ञसेनस्य न मातुलानां; गृहेषु बाला रतिमाप्नुवन्ति ||२४||

आनर्तमेवाभिमुखाः शिवेन; गत्वा धनुर्वेदरतिप्रधानाः |

तवात्मजा वृष्णिपुरं प्रविश्य; न दैवतेभ्यः स्पृहयन्ति कृष्णे ||२५||

यथा त्वमेवार्हसि तेषु वृत्तिं; प्रयोक्तुमार्या च यथैव कुन्ती |

तेष्वप्रमादेन सदा करोति; तथा च भूयश्च तथा सुभद्रा ||२६||

यथानिरुद्धस्य यथाभिमन्यो; र्यथा सुनीथस्य यथैव भानोः |

तथा विनेता च गतिश्च कृष्णे; तवात्मजानामपि रौक्मिणेयः ||२७||

गदासिचर्मग्रहणेषु शूरा; नस्त्रेषु शिक्षासु रथाश्वयाने |

सम्यग्विनेता विनयत्यतन्द्री; स्तांश्चाभिमन्युः सततं कुमारः ||२८||

स चापि सम्यक्प्रणिधाय शिक्षा; मस्त्राणि चैषां गुरुवत्प्रदाय |

तवात्मजानां च तथाभिमन्योः; पराक्रमैस्तुष्यति रौक्मिणेयः ||२९||

यदा विहारं प्रसमीक्षमाणाः; प्रयान्ति पुत्रास्तव याज्ञसेनि |

एकैकमेषामनुयान्ति तत्र; रथाश्च यानानि च दन्तिनश्च ||३०||

अथाब्रवीद्धर्मराजं तु कृष्णो; दशार्हयोधाः कुकुरान्धकाश्च |

एते निदेशं तव पालयन्ति; तिष्ठन्ति यत्रेच्छसि तत्र राजन् ||३१||

आवर्ततां कार्मुकवेगवाता; हलायुधप्रग्रहणा मधूनाम् |

सेना तवार्थेषु नरेन्द्र यत्ता; ससादिपत्त्यश्वरथा सनागा ||३२||

प्रस्थाप्यतां पाण्डव धार्तराष्ट्रः; सुयोधनः पापकृतां वरिष्ठः |

स सानुबन्धः ससुहृद्गणश्च; सौभस्य सौभाधिपतेश्च मार्गम् ||३३||

कामं तथा तिष्ठ नरेन्द्र तस्मि; न्यथा कृतस्ते समयः सभायाम् |

दाशार्हयोधैस्तु ससादियोधं; प्रतीक्षतां नागपुरं भवन्तम् ||३४||

व्यपेतमन्युर्व्यपनीतपाप्मा; विहृत्य यत्रेच्छसि तत्र कामम् |

ततः समृद्धं प्रथमं विशोकः; प्रपत्स्यसे नागपुरं सराष्ट्रम् ||३५||

ततस्तदाज्ञाय मतं महात्मा; यथावदुक्तं पुरुषोत्तमेन |

प्रशस्य विप्रेक्ष्य च धर्मराजः; कृताञ्जलिः केशवमित्युवाच ||३६||

असंशयं केशव पाण्डवानां; भवान्गतिस्त्वच्छरणा हि पार्थाः |

कालोदये तच्च ततश्च भूयः; कर्ता भवान्कर्म न संशयोऽस्ति ||३७||

यथाप्रतिज्ञं विहृतश्च कालः; सर्वाः समा द्वादश निर्जनेषु |

अज्ञातचर्यां विधिवत्समाप्य; भवद्गताः केशव पाण्डवेयाः ||३८||

वैशम्पायन उवाच||

तथा वदति वार्ष्णेये धर्मराजे च भारत |

अथ पश्चात्तपोवृद्धो बहुवर्षसहस्रधृक् ||३९||

प्रत्यदृष्यत धर्मात्मा मार्कण्डेयो महातपाः ||३९||

तमागतमृषिं वृद्धं बहुवर्षसहस्रिणम् |

आनर्चुर्ब्राह्मणाः सर्वे कृष्णश्च सह पाण्डवैः ||४०||

तमर्चितं सुविष्वस्तमासीनमृषिसत्तमम् |

ब्राह्मणानां मतेनाह पाण्डवानां च केशवः ||४१||

शुश्रूषवः पाण्डवास्ते ब्राह्मणाश्च समागताः |

द्रौपदी सत्यभामा च तथाहं परमं वचः ||४२||

पुरावृत्ताः कथाः पुण्याः सदाचाराः सनातनाः |

राज्ञां स्त्रीणामृषीणां च मार्कण्डेय विचक्ष्व नः ||४३||

तेषु तत्रोपविष्टेषु देवर्षिरपि नारदः |

आजगाम विशुद्धात्मा पाण्डवानवलोककः ||४४||

तमप्यथ महात्मानं सर्वे तु पुरुषर्षभाः |

पाद्यार्घ्याभ्यां यथान्यायमुपतस्थुर्मनीषिणम् ||४५||

नारदस्त्वथ देवर्षिर्ज्ञात्वा तांस्तु कृतक्षणान् |

मार्कण्डेयस्य वदतस्तां कथामन्वमोदत ||४६||

उवाच चैनं कालज्ञः स्मयन्निव स नारदः |

ब्रह्मर्षे कथ्यतां यत्ते पाण्डवेषु विवक्षितम् ||४७||

एवमुक्तः प्रत्युवाच मार्कण्डेयो महातपाः |

क्षणं कुरुध्वं विपुलमाख्यातव्यं भविष्यति ||४८||

एवमुक्ताः क्षणं चक्रुः पाण्डवाः सह तैर्द्विजैः |

मध्यंदिने यथादित्यं प्रेक्षन्तस्तं महामुनिम् ||४९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

181-अध्यायः

वैशम्पायन उवाच||

तं विवक्षन्तमालक्ष्य कुरुराजो महामुनिम् |

कथासञ्जननार्थाय चोदयामास पाण्डवः ||१||

भवान्दैवतदैत्यानामृषीणां च महात्मनाम् |

राजर्षीणां च सर्वेषां चरितज्ञः सनातनः ||२||

सेव्यश्चोपासितव्यश्च मतो नः काङ्क्षितश्चिरम् |

अयं च देवकीपुत्रः प्राप्तोऽस्मानवलोककः ||३||

भवत्येव हि मे बुद्धिर्दृष्ट्वात्मानं सुखाच्च्युतम् |

धार्तराष्ट्रांश्च दुर्वृत्तानृध्यतः प्रेक्ष्य सर्वशः ||४||

कर्मणः पुरुषः कर्ता शुभस्याप्यशुभस्य च |

स्वफलं तदुपाश्नाति कथं कर्ता स्विदीश्वरः ||५||

अथ वा सुखदुःखेषु नृणां ब्रह्मविदां वर |

इह वा कृतमन्वेति परदेहेऽथ वा पुनः ||६||

देही च देहं सन्त्यज्य मृग्यमाणः शुभाशुभैः |

कथं संयुज्यते प्रेत्य इह वा द्विजसत्तम ||७||

ऐहलौकिकमेवैतदुताहो पारलौकिकम् |

क्व च कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव ||८||

मार्कण्डेय उवाच||

त्वद्युक्तोऽयमनुप्रश्नो यथावद्वदतां वर |

विदितं वेदितव्यं ते स्थित्यर्थमनुपृच्छसि ||९||

अत्र ते वर्तयिष्यामि तदिहैकमनाः शृणु |

यथेहामुत्र च नरः सुखदुःखमुपाश्नुते ||१०||

निर्मलानि शरीराणि विशुद्धानि शरीरिणाम् |

ससर्ज धर्मतन्त्राणि पूर्वोत्पन्नः प्रजापतिः ||११||

अमोघबलसङ्कल्पाः सुव्रताः सत्यवादिनः |

ब्रह्मभूता नराः पुण्याः पुराणाः कुरुनन्दन ||१२||

सर्वे देवैः समायान्ति स्वच्छन्देन नभस्तलम् |

ततश्च पुनरायान्ति सर्वे स्वच्छन्दचारिणः ||१३||

स्वच्छन्दमरणाश्चासन्नराः स्वच्छन्दजीविनः |

अल्पबाधा निरातङ्का सिद्धार्था निरुपद्रवाः ||१४||

द्रष्टारो देवसङ्घानामृषीणां च महात्मनाम् |

प्रत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः ||१५||

आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः |

ततः कालान्तरेऽन्यस्मिन्पृथिवीतलचारिणः ||१६||

कामक्रोधाभिभूतास्ते मायाव्याजोपजीविनः |

लोभमोहाभिभूताश्च त्यक्ता देवैस्ततो नराः ||१७||

अशुभैः कर्मभिः पापास्तिर्यङ्नरकगामिनः |

संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः ||१८||

मोघेष्टा मोघसङ्कल्पा मोघज्ञाना विचेतसः |

सर्वातिशङ्किनश्चैव संवृत्ताः क्लेशभागिनः ||१९||

अशुभैः कर्मभिश्चापि प्रायशः परिचिह्निताः ||१९||

दौष्कुल्या व्याधिबहुला दुरात्मानोऽप्रतापिनः |

भवन्त्यल्पायुषः पापा रौद्रकर्मफलोदयाः ||२०||

नाथन्तः सर्वकामानां नास्तिका भिन्नसेतवः ||२०||

जन्तोः प्रेतस्य कौन्तेय गतिः स्वैरिह कर्मभिः |

प्राज्ञस्य हीनबुद्धेश्च कर्मकोशः क्व तिष्ठति ||२१||

क्वस्थस्तत्समुपाश्नाति सुकृतं यदि वेतरत् |

इति ते दर्शनं यच्च तत्राप्यनुनयं शृणु ||२२||

अयमादिशरीरेण देवसृष्टेन मानवः |

शुभानामशुभानां च कुरुते सञ्चयं महत् ||२३||

आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम् |

सम्भवत्येव युगपद्योनौ नास्त्यन्तराभवः ||२४||

तत्रास्य स्वकृतं कर्म छायेवानुगतं सदा |

फलत्यथ सुखार्हो वा दुःखार्हो वापि जायते ||२५||

कृतान्तविधिसंयुक्तः स जन्तुर्लक्षणैः शुभैः |

अशुभैर्वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः ||२६||

एषा तावदबुद्धीनां गतिरुक्ता युधिष्ठिर |

अतः परं ज्ञानवतां निबोध गतिमुत्तमाम् ||२७||

मनुष्यास्तप्ततपसः सर्वागमपरायणाः |

स्थिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः ||२८||

सुशीलाः शुक्लजातीयाः क्षान्ता दान्ताः सुतेजसः |

शुभयोन्यन्तरगताः प्रायशः शुभलक्षणाः ||२९||

जितेन्द्रियत्वाद्वशिनः शुक्लत्वान्मन्दरोगिणः |

अल्पबाधपरित्रासाद्भवन्ति निरुपद्रवाः ||३०||

च्यवन्तं जायमानं च गर्भस्थं चैव सर्वशः |

स्वमात्मानं परं चैव बुध्यन्ते ज्ञानचक्षुषः ||३१||

कर्मभूमिमिमां प्राप्य पुनर्यान्ति सुरालयम् ||३१||

किञ्चिद्दैवाद्धठात्किञ्चित्किञ्चिदेव स्वकर्मभिः |

प्राप्नुवन्ति नरा राजन्मा तेऽस्त्वन्या विचारणा ||३२||

इमामत्रोपमां चापि निबोध वदतां वर |

मनुष्यलोके यच्छ्रेयः परं मन्ये युधिष्ठिर ||३३||

इह वैकस्य नामुत्र अमुत्रैकस्य नो इह |

इह चामुत्र चैकस्य नामुत्रैकस्य नो इह ||३४||

धनानि येषां विपुलानि सन्ति; नित्यं रमन्ते सुविभूषिताङ्गाः |

तेषामयं शत्रुवरघ्न लोको; नासौ सदा देहसुखे रतानाम् ||३५||

ये योगयुक्तास्तपसि प्रसक्ताः; स्वाध्यायशीला जरयन्ति देहान् |

जितेन्द्रिया भूतहिते निविष्टा; स्तेषामसौ नायमरिघ्न लोकः ||३६||

ये धर्ममेव प्रथमं चरन्ति; धर्मेण लब्ध्वा च धनानि काले |

दारानवाप्य क्रतुभिर्यजन्ते; तेषामयं चैव परश्च लोकः ||३७||

ये नैव विद्यां न तपो न दानं; न चापि मूढाः प्रजने यतन्ते |

न चाधिगच्छन्ति सुखान्यभाग्या; स्तेषामयं चैव परश्च नास्ति ||३८||

सर्वे भवन्तस्त्वतिवीर्यसत्त्वा; दिव्यौजसः संहननोपपन्नाः |

लोकादमुष्मादवनिं प्रपन्नाः; स्वधीतविद्याः सुरकार्यहेतोः ||३९||

कृत्वैव कर्माणि महान्ति शूरा; स्तपोदमाचारविहारशीलाः |

देवानृषीन्प्रेतगणांश्च सर्वा; न्सन्तर्पयित्वा विधिना परेण ||४०||

स्वर्गं परं पुण्यकृतां निवासं; क्रमेण सम्प्राप्स्यथ कर्मभिः स्वैः |

मा भूद्विशङ्का तव कौरवेन्द्र; दृष्ट्वात्मनः क्लेशमिमं सुखार्ह ||४१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

182-अध्यायः

वैशम्पायन उवाच||

मार्कण्डेयं महात्मानमूचुः पाण्डुसुतास्तदा |

माहात्म्यं द्विजमुख्यानां श्रोतुमिच्छाम कथ्यताम् ||१||

एवमुक्तः स भगवान्मार्कण्डेयो महातपाः |

उवाच सुमहातेजाः सर्वशास्त्रविशारदः ||२||

हैहयानां कुलकरो राजा परपुरञ्जयः |

कुमारो रूपसम्पन्नो मृगयामचरद्बली ||३||

चरमाणस्तु सोऽरण्ये तृणवीरुत्समावृते |

कृष्णाजिनोत्तरासङ्गं ददर्श मुनिमन्तिके ||४||

स तेन निहतोऽरण्ये मन्यमानेन वै मृगम् ||४||

व्यथितः कर्म तत्कृत्वा शोकोपहतचेतनः |

जगाम हैहयानां वै सकाशं प्रथितात्मनाम् ||५||

राज्ञां राजीवनेत्रोसौ कुमारः पृथिवीपते |

तेषां च तद्यथावृत्तं कथयामास वै तदा ||६||

तं चापि हिंसितं तात मुनिं मूलफलाशिनम् |

श्रुत्वा दृष्ट्वा च ते तत्र बभूवुर्दीनमानसाः ||७||

कस्यायमिति ते सर्वे मार्गमाणास्ततस्ततः |

जग्मुश्चारिष्टनेमेस्ते तार्क्ष्यस्याश्रममञ्जसा ||८||

तेऽभिवाद्य महात्मानं तं मुनिं संशितव्रतम् |

तस्थुः सर्वे स तु मुनिस्तेषां पूजामथाहरत् ||९||

ते तमूचुर्महात्मानं न वयं सत्क्रियां मुने |

त्वत्तोऽर्हाः कर्मदोषेण ब्राह्मणो हिंसितो हि नः ||१०||

तानब्रवीत्स विप्रर्षिः कथं वो ब्राह्मणो हतः |

क्व चासौ ब्रूत सहिताः पश्यध्वं मे तपोबलम् ||११||

ते तु तत्सर्वमखिलमाख्यायास्मै यथातथम् |

नापश्यंस्तमृषिं तत्र गतासुं ते समागताः ||१२||

अन्वेषमाणाः सव्रीडाः स्वप्नवद्गतमानसाः ||१२||

तानब्रवीत्तत्र मुनिस्तार्क्ष्यः परपुरञ्जयः |

स्यादयं ब्राह्मणः सोऽथ यो युष्माभिर्विनाशितः ||१३||

पुत्रो ह्ययं मम नृपास्तपोबलसमन्वितः ||१३||

ते तु दृष्ट्वैव तमृषिं विस्मयं परमं गताः |

महदाश्चर्यमिति वै विब्रुवाणा महीपते ||१४||

मृतो ह्ययमतो दृष्टः कथं जीवितमाप्तवान् |

किमेतत्तपसो वीर्यं येनायं जीवितः पुनः ||१५||

श्रोतुमिच्छाम विप्रर्षे यदि श्रोतव्यमित्युत ||१५||

स तानुवाच नास्माकं मृत्युः प्रभवते नृपाः |

कारणं वः प्रवक्ष्यामि हेतुयोगं समासतः ||१६||

सत्यमेवाभिजानीमो नानृते कुर्महे मनः |

स्वधर्ममनुतिष्ठामस्तस्मान्मृत्युभयं न नः ||१७||

यद्ब्राह्मणानां कुशलं तदेषां कथयामहे |

नैषां दुश्चरितं ब्रूमस्तस्मान्मृत्युभयं न नः ||१८||

अतिथीनन्नपानेन भृत्यानत्यशनेन च |

तेजस्विदेशवासाच्च तस्मान्मृत्युभयं न नः ||१९||

एतद्वै लेशमात्रं वः समाख्यातं विमत्सराः |

गच्छध्वं सहिताः सर्वे न पापाद्भयमस्ति वः ||२०||

एवमस्त्विति ते सर्वे प्रतिपूज्य महामुनिम् |

स्वदेशमगमन्हृष्टा राजानो भरतर्षभ ||२१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

183-अध्यायः

मार्कण्डेय उवाच||

भूय एव तु माहात्म्यं ब्राह्मणानां निबोध मे |

वैन्यो नामेह राजर्षिरश्वमेधाय दीक्षितः ||१||

तमत्रिर्गन्तुमारेभे वित्तार्थमिति नः श्रुतम् ||१||

भूयोऽथ नानुरुध्यत्स धर्मव्यक्तिनिदर्शनात् |

सञ्चिन्त्य स महातेजा वनमेवान्वरोचयत् ||२||

धर्मपत्नीं समाहूय पुत्रांश्चेदमुवाच ह ||२||

प्राप्स्यामः फलमत्यन्तं बहुलं निरुपद्रवम् |

अरण्यगमनं क्षिप्रं रोचतां वो गुणाधिकम् ||३||

तं भार्या प्रत्युवाचेदं धर्ममेवानुरुध्यती |

वैन्यं गत्वा महात्मानमर्थयस्व धनं बहु ||४||

स ते दास्यति राजर्षिर्यजमानोऽर्थिने धनम् ||४||

तत आदाय विप्रर्षे प्रतिगृह्य धनं बहु |

भृत्यान्सुतान्संविभज्य ततो व्रज यथेप्सितम् ||५||

एष वै परमो धर्मो धर्मविद्भिरुदाहृतः ||५||

अत्रिरुवाच||

कथितो मे महाभागे गौतमेन महात्मना |

वैन्यो धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः ||६||

किं त्वस्ति तत्र द्वेष्टारो निवसन्ति हि मे द्विजाः |

यथा मे गौतमः प्राह ततो न व्यवसाम्यहम् ||७||

तत्र स्म वाचं कल्याणीं धर्मकामार्थसंहिताम् |

मयोक्तामन्यथा ब्रूयुस्ततस्ते वै निरर्थकाम् ||८||

गमिष्यामि महाप्राज्ञे रोचते मे वचस्तव |

गाश्च मे दास्यते वैन्यः प्रभूतं चार्थसञ्चयम् ||९||

मार्कण्डेय उवाच||

एवमुक्त्वा जगामाशु वैन्ययज्ञं महातपाः |

गत्वा च यज्ञायतनमत्रिस्तुष्टाव तं नृपम् ||१०||

राजन्वैन्य त्वमीशश्च भुवि त्वं प्रथमो नृपः |

स्तुवन्ति त्वां मुनिगणास्त्वदन्यो नास्ति धर्मवित् ||११||

तमब्रवीदृषिस्तत्र वचः क्रुद्धो महातपाः |

मैवमत्रे पुनर्ब्रूया न ते प्रज्ञा समाहिता ||१२||

अत्र नः प्रथमं स्थाता महेन्द्रो वै प्रजापतिः ||१२||

अथात्रिरपि राजेन्द्र गौतमं प्रत्यभाषत |

अयमेव विधाता च यथैवेन्द्रः प्रजापतिः ||१३||

त्वमेव मुह्यसे मोहान्न प्रज्ञानं तवास्ति ह ||१३||

गौतम उवाच||

जानामि नाहं मुह्यामि त्वं विवक्षुर्विमुह्यसे |

स्तोष्यसेऽभ्युदयप्रेप्सुस्तस्य दर्शनसंश्रयात् ||१४||

न वेत्थ परमं धर्मं न चावैषि प्रयोजनम् |

बालस्त्वमसि मूढश्च वृद्धः केनापि हेतुना ||१५||

मार्कण्डेय उवाच||

विवदन्तौ तथा तौ तु मुनीनां दर्शने स्थितौ |

ये तस्य यज्ञे संवृत्तास्तेऽपृच्छन्त कथं त्विमौ ||१६||

प्रवेशः केन दत्तोऽयमनयोर्वैन्यसंसदि |

उच्चैः समभिभाषन्तौ केन कार्येण विष्ठितौ ||१७||

ततः परमधर्मात्मा काश्यपः सर्वधर्मवित् |

विवादिनावनुप्राप्तौ तावुभौ प्रत्यवेदयत् ||१८||

अथाब्रवीत्सदस्यांस्तु गौतमो मुनिसत्तमान् |

आवयोर्व्याहृतं प्रश्नं शृणुत द्विजपुङ्गवाः ||१९||

वैन्यो विधातेत्याहात्रिरत्र नः संशयो महान् ||१९||

श्रुत्वैव तु महात्मानो मुनयोऽभ्यद्रवन्द्रुतम् |

सनत्कुमारं धर्मज्ञं संशयच्छेदनाय वै ||२०||

स च तेषां वचः श्रुत्वा यथातत्त्वं महातपाः |

प्रत्युवाचाथ तानेवं धर्मार्थसहितं वचः ||२१||

सनत्कुमार उवाच||

ब्रह्म क्षत्रेण सहितं क्षत्रं च ब्रह्मणा सह |

राजा वै प्रथमो धर्मः प्रजानां पतिरेव च ||२२||

स एव शक्रः शुक्रश्च स धाता स बृहस्पतिः ||२२||

प्रजापतिर्विराट्सम्राट्क्षत्रियो भूपतिर्नृपः |

य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति ||२३||

पुरायोनिर्युधाजिच्च अभिया मुदितो भवः |

स्वर्णेता सहजिद्बभ्रुरिति राजाभिधीयते ||२४||

सत्यमन्युर्युधाजीवः सत्यधर्मप्रवर्तकः |

अधर्मादृषयो भीता बलं क्षत्रे समादधन् ||२५||

आदित्यो दिवि देवेषु तमो नुदति तेजसा |

तथैव नृपतिर्भूमावधर्मं नुदते भृशम् ||२६||

अतो राज्ञः प्रधानत्वं शास्त्रप्रामाण्यदर्शनात् |

उत्तरः सिध्यते पक्षो येन राजेति भाषितम् ||२७||

मार्कण्डेय उवाच||

ततः स राजा संहृष्टः सिद्धे पक्षे महामनाः |

तमत्रिमब्रवीत्प्रीतः पूर्वं येनाभिसंस्तुतः ||२८||

यस्मात्सर्वमनुष्येषु ज्यायांसं मामिहाब्रवीः |

सर्वदेवैश्च विप्रर्षे संमितं श्रेष्ठमेव च ||२९||

तस्मात्तेऽहं प्रदास्यामि विविधं वसु भूरि च ||२९||

दासीसहस्रं श्यामानां सुवस्त्राणामलङ्कृतम् |

दश कोट्यो हिरण्यस्य रुक्मभारांस्तथा दश ||३०||

एतद्ददानि ते विप्र सर्वज्ञस्त्वं हि मे मतः ||३०||

तदत्रिर्न्यायतः सर्वं प्रतिगृह्य महामनाः |

प्रत्याजगाम तेजस्वी गृहानेव महातपाः ||३१||

प्रदाय च धनं प्रीतः पुत्रेभ्यः प्रयतात्मवान् |

तपः समभिसन्धाय वनमेवान्वपद्यत ||३२||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

184-अध्यायः

मार्कण्डेय उवाच||

अत्रैव च सरस्वत्या गीतं परपुरञ्जय |

पृष्टया मुनिना वीर शृणु तार्क्ष्येण धीमता ||१||

तार्क्ष्य उवाच||

किं नु श्रेयः पुरुषस्येह भद्रे; कथं कुर्वन्न च्यवते स्वधर्मात् |

आचक्ष्व मे चारुसर्वाङ्गि सर्वं; त्वयानुशिष्टो न च्यवेयं स्वधर्मात् ||२||

कथं चाग्निं जुहुयां पूजये वा; कस्मिन्काले केन धर्मो न नश्येत् |

एतत्सर्वं सुभगे प्रब्रवीहि; यथा लोकान्विरजाः सञ्चरेयम् ||३||

मार्कण्डेय उवाच||

एवं पृष्टा प्रीतियुक्तेन तेन; शुश्रूषुमीक्ष्योत्तमबुद्धियुक्तम् |

तार्क्ष्यं विप्रं धर्मयुक्तं हितं च; सरस्वती वाक्यमिदं बभाषे ||४||

सरस्वत्युवाच||

यो ब्रह्म जानाति यथाप्रदेशं; स्वाध्यायनित्यः शुचिरप्रमत्तः |

स वै पुरो देवपुरस्य गन्ता; सहामरैः प्राप्नुयात्प्रीतियोगम् ||५||

तत्र स्म रम्या विपुला विशोकाः; सुपुष्पिताः पुष्करिण्यः सुपुण्याः |

अकर्दमा मीनवत्यः सुतीर्था; हिरण्मयैरावृताः पुण्डरीकैः ||६||

तासां तीरेष्वासते पुण्यकर्मा; महीयमानः पृथगप्सरोभिः |

सुपुण्यगन्धाभिरलङ्कृताभि; र्हिरण्यवर्णाभिरतीव हृष्टः ||७||

परं लोकं गोप्रदास्त्वाप्नुवन्ति; दत्त्वानड्वाहं सूर्यलोकं व्रजन्ति |

वासो दत्त्वा चन्द्रमसः स लोकं; दत्त्वा हिरण्यममृतत्वमेति ||८||

धेनुं दत्त्वा सुव्रतां साधुदोहां; कल्याणवत्सामपलायिनीं च |

यावन्ति रोमाणि भवन्ति तस्या; स्तावद्वर्षाण्यश्नुते स्वर्गलोकम् ||९||

अनड्वाहं सुव्रतं यो ददाति; हलस्य वोढारमनन्तवीर्यम् |

धुरन्धरं बलवन्तं युवानं; प्राप्नोति लोकान्दश धेनुदस्य ||१०||

यः सप्त वर्षाणि जुहोति तार्क्ष्य; हव्यं त्वग्नौ सुव्रतः साधुशीलः |

सप्तावरान्सप्त पूर्वान्पुनाति; पितामहानात्मनः कर्मभिः स्वैः ||११||

तार्क्ष्य उवाच||

किमग्निहोत्रस्य व्रतं पुराण; माचक्ष्व मे पृच्छतश्चारुरूपे |

त्वयानुशिष्टोऽहमिहाद्य विद्यां; यदग्निहोत्रस्य व्रतं पुराणम् ||१२||

सरस्वत्युवाच||

न चाशुचिर्नाप्यनिर्णिक्तपाणि; र्नाब्रह्मविज्जुहुयान्नाविपश्चित् |

बुभुक्षवः शुचिकामा हि देवा; नाश्रद्दधानाद्धि हविर्जुषन्ति ||१३||

नाश्रोत्रियं देवहव्ये नियुञ्ज्या; न्मोघं परा सिञ्चति तादृशो हि |

अपूर्णमश्रोत्रियमाह तार्क्ष्य; न वै तादृग्जुहुयादग्निहोत्रम् ||१४||

कृशानुं ये जुह्वति श्रद्दधानाः; सत्यव्रता हुतशिष्टाशिनश्च |

गवां लोकं प्राप्य ते पुण्यगन्धं; पश्यन्ति देवं परमं चापि सत्यम् ||१५||

तार्क्ष्य उवाच||

क्षेत्रज्ञभूतां परलोकभावे; कर्मोदये बुद्धिमतिप्रविष्टाम् |

प्रज्ञां च देवीं सुभगे विमृश्य; पृच्छामि त्वां का ह्यसि चारुरूपे ||१६||

सरस्वत्युवाच||

अग्निहोत्रादहमभ्यागतास्मि; विप्रर्षभाणां संशयच्छेदनाय |

त्वत्संयोगादहमेतदब्रुवं; भावे स्थिता तथ्यमर्थं यथावत् ||१७||

तार्क्ष्य उवाच||

न हि त्वया सदृशी काचिदस्ति; विभ्राजसे ह्यतिमात्रं यथा श्रीः |

रूपं च ते दिव्यमत्यन्तकान्तं; प्रज्ञां च देवीं सुभगे बिभर्षि ||१८||

सरस्वत्युवाच||

श्रेष्ठानि यानि द्विपदां वरिष्ठ; यज्ञेषु विद्वन्नुपपादयन्ति |

तैरेवाहं सम्प्रवृद्धा भवामि; आप्यायिता रूपवती च विप्र ||१९||

यच्चापि द्रव्यमुपयुज्यते ह; वानस्पत्यमायसं पार्थिवं वा |

दिव्येन रूपेण च प्रज्ञया च; तेनैव सिद्धिरिति विद्धि विद्वन् ||२०||

तार्क्ष्य उवाच||

इदं श्रेयः परमं मन्यमाना; व्यायच्छन्ते मुनयः सम्प्रतीताः |

आचक्ष्व मे तं परमं विशोकं; मोक्षं परं यं प्रविशन्ति धीराः ||२१||

सरस्वत्युवाच||

तं वै परं वेदविदः प्रपन्नाः; परं परेभ्यः प्रथितं पुराणम् |

स्वाध्यायदानव्रतपुण्ययोगै; स्तपोधना वीतशोका विमुक्ताः ||२२||

तस्याथ मध्ये वेतसः पुण्यगन्धः; सहस्रशाखो विमलो विभाति |

तस्य मूलात्सरितः प्रस्रवन्ति; मधूदकप्रस्रवणा रमण्यः ||२३||

शाखां शाखां महानद्यः संयान्ति सिकतासमाः |

धानापूपा मांसशाकाः सदा पायसकर्दमाः ||२४||

यस्मिन्नग्निमुखा देवाः सेन्द्राः सह मरुद्गणैः |

ईजिरे क्रतुभिः श्रेष्ठैस्तत्पदं परमं मुने ||२५||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

185-अध्यायः

मत्स्योपाख्यानम्

वैशम्पायन उवाच||

ततः स पाण्डवो भूयो मार्कण्डेयमुवाच ह |

कथयस्वेह चरितं मनोर्वैवस्वतस्य मे ||१||

मार्कण्डेय उवाच||

विवस्वतः सुतो राजन्परमर्षिः प्रतापवान् |

बभूव नरशार्दूल प्रजापतिसमद्युतिः ||२||

ओजसा तेजसा लक्ष्म्या तपसा च विशेषतः |

अतिचक्राम पितरं मनुः स्वं च पितामहम् ||३||

ऊर्ध्वबाहुर्विशालायां बदर्यां स नराधिपः |

एकपादस्थितस्तीव्रं चचार सुमहत्तपः ||४||

अवाक्षिरास्तथा चापि नेत्रैरनिमिषैर्दृढम् |

सोऽतप्यत तपो घोरं वर्षाणामयुतं तदा ||५||

तं कदाचित्तपस्यन्तमार्द्रचीरजटाधरम् |

वीरिणीतीरमागम्य मत्स्यो वचनमब्रवीत् ||६||

भगवन्क्षुद्रमत्स्योऽस्मि बलवद्भ्यो भयं मम |

मत्स्येभ्यो हि ततो मां त्वं त्रातुमर्हसि सुव्रत ||७||

दुर्बलं बलवन्तो हि मत्स्यं मत्स्या विशेषतः |

भक्षयन्ति यथा वृत्तिर्विहिता नः सनातनी ||८||

तस्माद्भयौघान्महतो मज्जन्तं मां विशेषतः |

त्रातुमर्हसि कर्तास्मि कृते प्रतिकृतं तव ||९||

स मत्स्यवचनं श्रुत्वा कृपयाभिपरिप्लुतः |

मनुर्वैवस्वतोऽगृह्णात्तं मत्स्यं पाणिना स्वयम् ||१०||

उदकान्तमुपानीय मत्स्यं वैवस्वतो मनुः |

अलिञ्जरे प्राक्षिपत्स चन्द्रांशुसदृशप्रभम् ||११||

स तत्र ववृधे राजन्मत्स्यः परमसत्कृतः |

पुत्रवच्चाकरोत्तस्मिन्मनुर्भावं विशेषतः ||१२||

अथ कालेन महता स मत्स्यः सुमहानभूत् |

अलिञ्जरे जले चैव नासौ समभवत्किल ||१३||

अथ मत्स्यो मनुं दृष्ट्वा पुनरेवाभ्यभाषत |

भगवन्साधु मेऽद्यान्यत्स्थानं सम्प्रतिपादय ||१४||

उद्धृत्यालिञ्जरात्तस्मात्ततः स भगवान्मुनिः |

तं मत्स्यमनयद्वापीं महतीं स मनुस्तदा ||१५||

तत्र तं प्राक्षिपच्चापि मनुः परपुरञ्जय |

अथावर्धत मत्स्यः स पुनर्वर्षगणान्बहून् ||१६||

द्वियोजनायता वापी विस्तृता चापि योजनम् |

तस्यां नासौ समभवन्मत्स्यो राजीवलोचन ||१७||

विचेष्टितुं वा कौन्तेय मत्स्यो वाप्यां विशां पते ||१७||

मनुं मत्स्यस्ततो दृष्ट्वा पुनरेवाभ्यभाषत |

नय मां भगवन्साधो समुद्रमहिषीं प्रभो ||१८||

गङ्गां तत्र निवत्स्यामि यथा वा तात मन्यसे ||१८||

एवमुक्तो मनुर्मत्स्यमनयद्भगवान्वशी |

नदीं गङ्गां तत्र चैनं स्वयं प्राक्षिपदच्युतः ||१९||

स तत्र ववृधे मत्स्यः किञ्चित्कालमरिंदम |

ततः पुनर्मनुं दृष्ट्वा मत्स्यो वचनमब्रवीत् ||२०||

गङ्गायां हि न शक्नोमि बृहत्त्वाच्चेष्टितुं प्रभो |

समुद्रं नय मामाशु प्रसीद भगवन्निति ||२१||

उद्धृत्य गङ्गासलिलात्ततो मत्स्यं मनुः स्वयम् |

समुद्रमनयत्पार्थ तत्र चैनमवासृजत् ||२२||

सुमहानपि मत्स्यः सन्स मनोर्मनसस्तदा |

आसीद्यथेष्टहार्यश्च स्पर्शगन्धसुखश्च वै ||२३||

यदा समुद्रे प्रक्षिप्तः स मत्स्यो मनुना तदा |

तत एनमिदं वाक्यं स्मयमान इवाब्रवीत् ||२४||

भगवन्कृता हि मे रक्षा त्वया सर्वा विशेषतः |

प्राप्तकालं तु यत्कार्यं त्वया तच्छ्रूयतां मम ||२५||

अचिराद्भगवन्भौममिदं स्थावरजङ्गमम् |

सर्वमेव महाभाग प्रलयं वै गमिष्यति ||२६||

सम्प्रक्षालनकालोऽयं लोकानां समुपस्थितः |

तस्मात्त्वां बोधयाम्यद्य यत्ते हितमनुत्तमम् ||२७||

त्रसानां स्थावराणां च यच्चेङ्गं यच्च नेङ्गति |

तस्य सर्वस्य सम्प्राप्तः कालः परमदारुणः ||२८||

नौश्च कारयितव्या ते दृढा युक्तवटाकरा |

तत्र सप्तर्षिभिः सार्धमारुहेथा महामुने ||२९||

बीजानि चैव सर्वाणि यथोक्तानि मया पुरा |

तस्यामारोहयेर्नावि सुसङ्गुप्तानि भागशः ||३०||

नौस्थश्च मां प्रतीक्षेथास्तदा मुनिजनप्रिय |

आगमिष्याम्यहं शृङ्गी विज्ञेयस्तेन तापस ||३१||

एवमेतत्त्वया कार्यमापृष्टोऽसि व्रजाम्यहम् |

नातिशङ्क्यमिदं चापि वचनं ते ममाभिभो ||३२||

एवं करिष्य इति तं स मत्स्यं प्रत्यभाषत |

जग्मतुश्च यथाकाममनुज्ञाप्य परस्परम् ||३३||

ततो मनुर्महाराज यथोक्तं मत्स्यकेन ह |

बीजान्यादाय सर्वाणि सागरं पुप्लुवे तदा ||३४||

नावा तु शुभया वीर महोर्मिणमरिंदम ||३४||

चिन्तयामास च मनुस्तं मत्स्यं पृथिवीपते |

स च तच्चिन्तितं ज्ञात्वा मत्स्यः परपुरञ्जय ||३५||

शृङ्गी तत्राजगामाशु तदा भरतसत्तम ||३५||

तं दृष्ट्वा मनुजेन्द्रेन्द्र मनुर्मत्स्यं जलार्णवे |

शृङ्गिणं तं यथोक्तेन रूपेणाद्रिमिवोच्छ्रितम् ||३६||

वटाकरमयं पाशमथ मत्स्यस्य मूर्धनि |

मनुर्मनुजशार्दूल तस्मिञ्शृङ्गे न्यवेशयत् ||३७||

संयतस्तेन पाशेन मत्स्यः परपुरञ्जय |

वेगेन महता नावं प्राकर्षल्लवणाम्भसि ||३८||

स ततार तया नावा समुद्रं मनुजेश्वर |

नृत्यमानमिवोर्मीभिर्गर्जमानमिवाम्भसा ||३९||

क्षोभ्यमाणा महावातैः सा नौस्तस्मिन्महोदधौ |

घूर्णते चपलेव स्त्री मत्ता परपुरञ्जय ||४०||

नैव भूमिर्न च दिशः प्रदिशो वा चकाशिरे |

सर्वमाम्भसमेवासीत्खं द्यौश्च नरपुङ्गव ||४१||

एवम्भूते तदा लोके सङ्कुले भरतर्षभ |

अदृश्यन्त सप्तर्षयो मनुर्मत्स्यः सहैव ह ||४२||

एवं बहून्वर्षगणांस्तां नावं सोऽथ मत्स्यकः |

चकर्षातन्द्रितो राजंस्तस्मिन्सलिलसञ्चये ||४३||

ततो हिमवतः शृङ्गं यत्परं पुरुषर्षभ |

तत्राकर्षत्ततो नावं स मत्स्यः कुरुनन्दन ||४४||

ततोऽब्रवीत्तदा मत्स्यस्तानृषीन्प्रहसञ्शनैः |

अस्मिन्हिमवतः शृङ्गे नावं बध्नीत माचिरम् ||४५||

सा बद्धा तत्र तैस्तूर्णमृषिभिर्भरतर्षभ |

नौर्मत्स्यस्य वचः श्रुत्वा शृङ्गे हिमवतस्तदा ||४६||

तच्च नौबन्धनं नाम शृङ्गं हिमवतः परम् |

ख्यातमद्यापि कौन्तेय तद्विद्धि भरतर्षभ ||४७||

अथाब्रवीदनिमिषस्तानृषीन्सहितांस्तदा |

अहं प्रजापतिर्ब्रह्मा मत्परं नाधिगम्यते ||४८||

मत्स्यरूपेण यूयं च मयास्मान्मोक्षिता भयात् ||४८||

मनुना च प्रजाः सर्वाः सदेवासुरमानवाः |

स्रष्टव्याः सर्वलोकाश्च यच्चेङ्गं यच्च नेङ्गति ||४९||

तपसा चातितीव्रेण प्रतिभास्य भविष्यति |

मत्प्रसादात्प्रजासर्गे न च मोहं गमिष्यति ||५०||

इत्युक्त्वा वचनं मत्स्यः क्षणेनादर्शनं गतः |

स्रष्टुकामः प्रजाश्चापि मनुर्वैवस्वतः स्वयम् ||५१||

प्रमूढोऽभूत्प्रजासर्गे तपस्तेपे महत्ततः ||५१||

तपसा महता युक्तः सोऽथ स्रष्टुं प्रचक्रमे |

सर्वाः प्रजा मनुः साक्षाद्यथावद्भरतर्षभ ||५२||

इत्येतन्मात्स्यकं नाम पुराणं परिकीर्तितम् |

आख्यानमिदमाख्यातं सर्वपापहरं मया ||५३||

य इदं शृणुयान्नित्यं मनोश्चरितमादितः |

स सुखी सर्वसिद्धार्थः स्वर्गलोकमियान्नरः ||५४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

186-अध्यायः

वैशम्पायन उवाच||

ततः स पुनरेवाथ मार्कण्डेयं यशस्विनम् |

पप्रच्छ विनयोपेतो धर्मराजो युधिष्ठिरः ||१||

नैके युगसहस्रान्तास्त्वया दृष्टा महामुने |

न चापीह समः कश्चिदायुषा तव विद्यते ||२||

वर्जयित्वा महात्मानं ब्राह्मणं परमेष्ठिनम् ||२||

अनन्तरिक्षे लोकेऽस्मिन्देवदानववर्जिते |

त्वमेव प्रलये विप्र ब्रह्माणमुपतिष्ठसि ||३||

प्रलये चापि निर्वृत्ते प्रबुद्धे च पितामहे |

त्वमेव सृज्यमानानि भूतानीह प्रपश्यसि ||४||

चतुर्विधानि विप्रर्षे यथावत्परमेष्ठिना |

वायुभूता दिशः कृत्वा विक्षिप्यापस्ततस्ततः ||५||

त्वया लोकगुरुः साक्षात्सर्वलोकपितामहः |

आराधितो द्विजश्रेष्ठ तत्परेण समाधिना ||६||

तस्मात्सर्वान्तको मृत्युर्जरा वा देहनाशिनी |

न त्वा विशति विप्रर्षे प्रसादात्परमेष्ठिनः ||७||

यदा नैव रविर्नाग्निर्न वायुर्न च चन्द्रमाः |

नैवान्तरिक्षं नैवोर्वी शेषं भवति किञ्चन ||८||

तस्मिन्नेकार्णवे लोके नष्टे स्थावरजङ्गमे |

नष्टे देवासुरगणे समुत्सन्नमहोरगे ||९||

शयानममितात्मानं पद्मे पद्मनिकेतनम् |

त्वमेकः सर्वभूतेशं ब्रह्माणमुपतिष्ठसि ||१०||

एतत्प्रत्यक्षतः सर्वं पूर्ववृत्तं द्विजोत्तम |

तस्मादिच्छामहे श्रोतुं सर्वहेत्वात्मिकां कथाम् ||११||

अनुभूतं हि बहुशस्त्वयैकेन द्विजोत्तम |

न तेऽस्त्यविदितं किञ्चित्सर्वलोकेषु नित्यदा ||१२||

मार्कण्डेय उवाच||

हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे |

पुरुषाय पुराणाय शाश्वतायाव्ययाय च ||१३||

य एष पृथुदीर्घाक्षः पीतवासा जनार्दनः |

एष कर्ता विकर्ता च सर्वभावनभूतकृत् ||१४||

अचिन्त्यं महदाश्चर्यं पवित्रमपि चोत्तमम् |

अनादिनिधनं भूतं विश्वमक्षयमव्ययम् ||१५||

एष कर्ता न क्रियते कारणं चापि पौरुषे |

यो ह्येनं पुरुषं वेत्ति देवा अपि न तं विदुः ||१६||

सर्वमाश्चर्यमेवैतन्निर्वृत्तं राजसत्तम |

आदितो मनुजव्याघ्र कृत्स्नस्य जगतः क्षये ||१७||

चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् |

तस्य तावच्छती सन्ध्या सन्ध्यांशश्च ततः परम् ||१८||

त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते |

तस्य तावच्छती सन्ध्या सन्ध्यांशश्च ततः परम् ||१९||

तथा वर्षसहस्रे द्वे द्वापरं परिमाणतः |

तस्यापि द्विशती सन्ध्या सन्ध्यांशश्च ततः परम् ||२०||

सहस्रमेकं वर्षाणां ततः कलियुगं स्मृतम् |

तस्य वर्षशतं सन्ध्या सन्ध्यांशश्च ततः परम् ||२१||

सन्ध्यासन्ध्यांशयोस्तुल्यं प्रमाणमुपधारय ||२१||

क्षीणे कलियुगे चैव प्रवर्तति कृतं युगम् |

एषा द्वादशसाहस्री युगाख्या परिकीर्तिता ||२२||

एतत्सहस्रपर्यन्तमहो ब्राह्ममुदाहृतम् |

विश्वं हि ब्रह्मभवने सर्वशः परिवर्तते ||२३||

लोकानां मनुजव्याघ्र प्रलयं तं विदुर्बुधाः ||२३||

अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ |

सहस्रान्ते नराः सर्वे प्रायशोऽनृतवादिनः ||२४||

यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस्तथा |

व्रतप्रतिनिधिश्चैव तस्मिन्काले प्रवर्तते ||२५||

ब्राह्मणाः शूद्रकर्माणस्तथा शूद्रा धनार्जकाः |

क्षत्रधर्मेण वाप्यत्र वर्तयन्ति गते युगे ||२६||

निवृत्तयज्ञस्वाध्यायाः पिण्डोदकविवर्जिताः |

ब्राह्मणाः सर्वभक्षाश्च भविष्यन्ति कलौ युगे ||२७||

अजपा ब्राह्मणास्तात शूद्रा जपपरायणाः |

विपरीते तदा लोके पूर्वरूपं क्षयस्य तत् ||२८||

बहवो म्लेच्छराजानः पृथिव्यां मनुजाधिप |

मिथ्यानुशासिनः पापा मृषावादपरायणाः ||२९||

आन्ध्राः शकाः पुलिन्दाश्च यवनाश्च नराधिपाः |

काम्बोजा और्णिकाः शूद्रास्तथाभीरा नरोत्तम ||३०||

न तदा ब्राह्मणः कश्चित्स्वधर्ममुपजीवति |

क्षत्रिया अपि वैश्याश्च विकर्मस्था नराधिप ||३१||

अल्पायुषः स्वल्पबला अल्पतेजःपराक्रमाः |

अल्पदेहाल्पसाराश्च तथा सत्याल्पभाषिणः ||३२||

बहुशून्या जनपदा मृगव्यालावृता दिशः |

युगान्ते समनुप्राप्ते वृथा च ब्रह्मचारिणः ||३३||

भोवादिनस्तथा शूद्रा ब्राह्मणाश्चार्यवादिनः ||३३||

युगान्ते मनुजव्याघ्र भवन्ति बहुजन्तवः |

न तथा घ्राणयुक्ताश्च सर्वगन्धा विशां पते ||३४||

रसाश्च मनुजव्याघ्र न तथा स्वादुयोगिनः ||३४||

बहुप्रजा ह्रस्वदेहाः शीलाचारविवर्जिताः |

मुखेभगाः स्त्रियो राजन्भविष्यन्ति युगक्षये ||३५||

अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः |

केशशूलाः स्त्रियो राजन्भविष्यन्ति युगक्षये ||३६||

अल्पक्षीरास्तथा गावो भविष्यन्ति जनाधिप |

अल्पपुष्पफलाश्चापि पादपा बहुवायसाः ||३७||

ब्रह्मवध्यावलिप्तानां तथा मिथ्याभिशंसिनाम् |

नृपाणां पृथिवीपाल प्रतिगृह्णन्ति वै द्विजाः ||३८||

लोभमोहपरीताश्च मिथ्याधर्मध्वजावृताः |

भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते द्विजैर्दिशः ||३९||

करभारभयात्पुंसो गृहस्थाः परिमोषकाः |

मुनिच्छद्माकृतिच्छन्ना वाणिज्यमुपजीवते ||४०||

मिथ्या च नखरोमाणि धारयन्ति नरास्तदा |

अर्थलोभान्नरव्याघ्र वृथा च ब्रह्मचारिणः ||४१||

आश्रमेषु वृथाचाराः पानपा गुरुतल्पगाः |

ऐहलौकिकमीहन्ते मांसशोणितवर्धनम् ||४२||

बहुपाषण्डसङ्कीर्णाः परान्नगुणवादिनः |

आश्रमा मनुजव्याघ्र न भवन्ति युगक्षये ||४३||

यथर्तुवर्षी भगवान्न तथा पाकशासनः |

न तदा सर्वबीजानि सम्यग्रोहन्ति भारत ||४४||

अधर्मफलमत्यर्थं तदा भवति चानघ ||४४||

तथा च पृथिवीपाल यो भवेद्धर्मसंयुतः |

अल्पायुः स हि मन्तव्यो न हि धर्मोऽस्ति कश्चन ||४५||

भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते जनाः |

वणिजश्च नरव्याघ्र बहुमाया भवन्त्युत ||४६||

धर्मिष्ठाः परिहीयन्ते पापीयान्वर्धते जनः |

धर्मस्य बलहानिः स्यादधर्मश्च बली तथा ||४७||

अल्पायुषो दरिद्राश्च धर्मिष्ठा मानवास्तदा |

दीर्घायुषः समृद्धाश्च विधर्माणो युगक्षये ||४८||

अधर्मिष्ठैरुपायैश्च प्रजा व्यवहरन्त्युत |

सञ्चयेनापि चाल्पेन भवन्त्याढ्या मदान्विताः ||४९||

धनं विश्वासतो न्यस्तं मिथो भूयिष्ठशो नराः |

हर्तुं व्यवसिता राजन्मायाचारसमन्विताः ||५०||

पुरुषादानि सत्त्वानि पक्षिणोऽथ मृगास्तथा |

नगराणां विहारेषु चैत्येष्वपि च शेरते ||५१||

सप्तवर्षाष्टवर्षाश्च स्त्रियो गर्भधरा नृप |

दशद्वादशवर्षाणां पुंसां पुत्रः प्रजायते ||५२||

भवन्ति षोडशे वर्षे नराः पलितिनस्तथा |

आयुःक्षयो मनुष्याणां क्षिप्रमेव प्रपद्यते ||५३||

क्षीणे युगे महाराज तरुणा वृद्धशीलिनः |

तरुणानां च यच्छीलं तद्वृद्धेषु प्रजायते ||५४||

विपरीतास्तदा नार्यो वञ्चयित्वा रहः पतीन् |

व्युच्चरन्त्यपि दुःशीला दासैः पशुभिरेव च ||५५||

तस्मिन्युगसहस्रान्ते सम्प्राप्ते चायुषः क्षये |

अनावृष्टिर्महाराज जायते बहुवार्षिकी ||५६||

ततस्तान्यल्पसाराणि सत्त्वानि क्षुधितानि च |

प्रलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते ||५७||

ततो दिनकरैर्दीप्तैः सप्तभिर्मनुजाधिप |

पीयते सलिलं सर्वं समुद्रेषु सरित्सु च ||५८||

यच्च काष्ठं तृणं चापि शुष्कं चार्द्रं च भारत |

सर्वं तद्भस्मसाद्भूतं दृश्यते भरतर्षभ ||५९||

ततः संवर्तको वह्निर्वायुना सह भारत |

लोकमाविशते पूर्वमादित्यैरुपशोषितम् ||६०||

ततः स पृथिवीं भित्त्वा समाविश्य रसातलम् |

देवदानवयक्षाणां भयं जनयते महत् ||६१||

निर्दहन्नागलोकं च यच्च किञ्चित्क्षिताविह |

अधस्तात्पृथिवीपाल सर्वं नाशयते क्षणात् ||६२||

ततो योजनविंशानां सहस्राणि शतानि च |

निर्दहत्यशिवो वायुः स च संवर्तकोऽनलः ||६३||

सदेवासुरगन्धर्वं सयक्षोरगराक्षसम् |

ततो दहति दीप्तः स सर्वमेव जगद्विभुः ||६४||

ततो गजकुलप्रख्यास्तडिन्मालाविभूषिताः |

उत्तिष्ठन्ति महामेघा नभस्यद्भुतदर्शनाः ||६५||

केचिन्नीलोत्पलश्यामाः केचित्कुमुदसंनिभाः |

केचित्किञ्जल्कसङ्काशाः केचित्पीताः पयोधराः ||६६||

केचिद्धारिद्रसङ्काशाः काकाण्डकनिभास्तथा |

केचित्कमलपत्राभाः केचिद्धिङ्गुलकप्रभाः ||६७||

केचित्पुरवराकाराः केचिद्गजकुलोपमाः |

केचिदञ्जनसङ्काशाः केचिन्मकरसंस्थिताः ||६८||

विद्युन्मालापिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः ||६८||

घोररूपा महाराज घोरस्वननिनादिताः |

ततो जलधराः सर्वे व्याप्नुवन्ति नभस्तलम् ||६९||

तैरियं पृथिवी सर्वा सपर्वतवनाकरा |

आपूर्यते महाराज सलिलौघपरिप्लुता ||७०||

ततस्ते जलदा घोरा राविणः पुरुषर्षभ |

सर्वतः प्लावयन्त्याशु चोदिताः परमेष्ठिना ||७१||

वर्षमाणा महत्तोयं पूरयन्तो वसुन्धराम् |

सुघोरमशिवं रौद्रं नाशयन्ति च पावकम् ||७२||

ततो द्वादश वर्षाणि पयोदास्त उपप्लवे |

धाराभिः पूरयन्तो वै चोद्यमाना महात्मना ||७३||

ततः समुद्रः स्वां वेलामतिक्रामति भारत |

पर्वताश्च विशीर्यन्ते मही चापि विशीर्यते ||७४||

सर्वतः सहसा भ्रान्तास्ते पयोदा नभस्तलम् |

संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः ||७५||

ततस्तं मारुतं घोरं स्वयम्भूर्मनुजाधिप |

आदिपद्मालयो देवः पीत्वा स्वपिति भारत ||७६||

तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे |

नष्टे देवासुरगणे यक्षराक्षसवर्जिते ||७७||

निर्मनुष्ये महीपाल निःश्वापदमहीरुहे |

अनन्तरिक्षे लोकेऽस्मिन्भ्रमाम्येकोऽहमादृतः ||७८||

एकार्णवे जले घोरे विचरन्पार्थिवोत्तम |

अपश्यन्सर्वभूतानि वैक्लव्यमगमं परम् ||७९||

ततः सुदीर्घं गत्वा तु प्लवमानो नराधिप |

श्रान्तः क्वचिन्न शरणं लभाम्यहमतन्द्रितः ||८०||

ततः कदाचित्पश्यामि तस्मिन्सलिलसम्प्लवे |

न्यग्रोधं सुमहान्तं वै विशालं पृथिवीपते ||८१||

शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप |

पर्यङ्के पृथिवीपाल दिव्यास्तरणसंस्तृते ||८२||

उपविष्टं महाराज पूर्णेन्दुसदृशाननम् |

फुल्लपद्मविशालाक्षं बालं पश्यामि भारत ||८३||

ततो मे पृथिवीपाल विस्मयः सुमहानभूत् |

कथं त्वयं शिशुः शेते लोके नाशमुपागते ||८४||

तपसा चिन्तयंश्चापि तं शिशुं नोपलक्षये |

भूतं भव्यं भविष्यच्च जानन्नपि नराधिप ||८५||

अतसीपुष्पवर्णाभः श्रीवत्सकृतलक्षणः |

साक्षाल्लक्ष्म्या इवावासः स तदा प्रतिभाति मे ||८६||

ततो मामब्रवीद्बालः स पद्मनिभलोचनः |

श्रीवत्सधारी द्युतिमान्वाक्यं श्रुतिसुखावहम् ||८७||

जानामि त्वा परिश्रान्तं तात विश्रामकाङ्क्षिणम् |

मार्कण्डेय इहास्स्व त्वं यावदिच्छसि भार्गव ||८८||

अभ्यन्तरं शरीरं मे प्रविश्य मुनिसत्तम |

आस्स्व भो विहितो वासः प्रसादस्ते कृतो मया ||८९||

ततो बालेन तेनैवमुक्तस्यासीत्तदा मम |

निर्वेदो जीविते दीर्घे मनुष्यत्वे च भारत ||९०||

ततो बालेन तेनास्यं सहसा विवृतं कृतम् |

तस्याहमवशो वक्त्रं दैवयोगात्प्रवेशितः ||९१||

ततः प्रविष्टस्तत्कुक्षिं सहसा मनुजाधिप |

सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम् ||९२||

गङ्गां शतद्रुं सीतां च यमुनामथ कौशिकीम् |

चर्मण्वतीं वेत्रवतीं चन्द्रभागां सरस्वतीम् ||९३||

सिन्धुं चैव विपाशां च नदीं गोदावरीमपि |

वस्वोकसारां नलिनीं नर्मदां चैव भारत ||९४||

नदीं ताम्रां च वेण्णां च पुण्यतोयां शुभावहाम् |

सुवेणां कृष्णवेणां च इरामां च महानदीम् ||९५||

शोणं च पुरुषव्याघ्र विशल्यां कम्पुनामपि ||९५||

एताश्चान्याश्च नद्योऽहं पृथिव्यां या नरोत्तम |

परिक्रामन्प्रपश्यामि तस्य कुक्षौ महात्मनः ||९६||

ततः समुद्रं पश्यामि यादोगणनिषेवितम् |

रत्नाकरममित्रघ्न निधानं पयसो महत् ||९७||

ततः पश्यामि गगनं चन्द्रसूर्यविराजितम् |

जाज्वल्यमानं तेजोभिः पावकार्कसमप्रभैः ||९८||

पश्यामि च महीं राजन्काननैरुपशोभिताम् ||९८||

यजन्ते हि तदा राजन्ब्राह्मणा बहुभिः सवैः |

क्षत्रियाश्च प्रवर्तन्ते सर्ववर्णानुरञ्जने ||९९||

वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप |

शुश्रूषायां च निरता द्विजानां वृषलास्तथा ||१००||

ततः परिपतन्राजंस्तस्य कुक्षौ महात्मनः |

हिमवन्तं च पश्यामि हेमकूटं च पर्वतम् ||१०१||

निषधं चापि पश्यामि श्वेतं च रजताचितम् |

पश्यामि च महीपाल पर्वतं गन्धमादनम् ||१०२||

मन्दरं मनुजव्याघ्र नीलं चापि महागिरिम् |

पश्यामि च महाराज मेरुं कनकपर्वतम् ||१०३||

महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिमुत्तमम् |

मलयं चापि पश्यामि पारियात्रं च पर्वतम् ||१०४||

एते चान्ये च बहवो यावन्तः पृथिवीधराः |

तस्योदरे मया दृष्टाः सर्वरत्नविभूषिताः ||१०५||

सिंहान्व्याघ्रान्वराहांश्च नागांश्च मनुजाधिप |

पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते ||१०६||

तानि सर्वाण्यहं तत्र पश्यन्पर्यचरं तदा ||१०६||

कुक्षौ तस्य नरव्याघ्र प्रविष्टः सञ्चरन्दिशः |

शक्रादींश्चापि पश्यामि कृत्स्नान्देवगणांस्तथा ||१०७||

गन्धर्वाप्सरसो यक्षानृषींश्चैव महीपते |

दैत्यदानवसङ्घांश्च कालेयांश्च नराधिप ||१०८||

सिंहिकातनयांश्चापि ये चान्ये सुरशत्रवः ||१०८||

यच्च किञ्चिन्मया लोके दृष्टं स्थावरजङ्गमम् |

तदपश्यमहं सर्वं तस्य कुक्षौ महात्मनः ||१०९||

फलाहारः प्रविचरन्कृत्स्नं जगदिदं तदा ||१०९||

अन्तः शरीरे तस्याहं वर्षाणामधिकं शतम् |

न च पश्यामि तस्याहमन्तं देहस्य कुत्रचित् ||११०||

सततं धावमानश्च चिन्तयानो विशां पते |

आसादयामि नैवान्तं तस्य राजन्महात्मनः ||१११||

ततस्तमेव शरणं गतोऽस्मि विधिवत्तदा |

वरेण्यं वरदं देवं मनसा कर्मणैव च ||११२||

ततोऽहं सहसा राजन्वायुवेगेन निःसृतः |

महात्मनो मुखात्तस्य विवृतात्पुरुषोत्तम ||११३||

ततस्तस्यैव शाखायां न्यग्रोधस्य विशां पते |

आस्ते मनुजशार्दूल कृत्स्नमादाय वै जगत् ||११४||

तेनैव बालवेषेण श्रीवत्सकृतलक्षणम् |

आसीनं तं नरव्याघ्र पश्याम्यमिततेजसम् ||११५||

ततो मामब्रवीद्वीर स बालः प्रहसन्निव |

श्रीवत्सधारी द्युतिमान्पीतवासा महाद्युतिः ||११६||

अपीदानीं शरीरेऽस्मिन्मामके मुनिसत्तम |

उषितस्त्वं सुविश्रान्तो मार्कण्डेय ब्रवीहि मे ||११७||

मुहूर्तादथ मे दृष्टिः प्रादुर्भूता पुनर्नवा |

यया निर्मुक्तमात्मानमपश्यं लब्धचेतसम् ||११८||

तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ |

सुजातौ मृदुरक्ताभिरङ्गुलीभिरलङ्कृतौ ||११९||

प्रयतेन मया मूर्ध्ना गृहीत्वा ह्यभिवन्दितौ |

दृष्ट्वापरिमितं तस्य प्रभावममितौजसः ||१२०||

विनयेनाञ्जलिं कृत्वा प्रयत्नेनोपगम्य च |

दृष्टो मया स भूतात्मा देवः कमललोचनः ||१२१||

तमहं प्राञ्जलिर्भूत्वा नमस्कृत्येदमब्रुवम् |

ज्ञातुमिच्छामि देव त्वां मायां चेमां तवोत्तमाम् ||१२२||

आस्येनानुप्रविष्टोऽहं शरीरं भगवंस्तव |

दृष्टवानखिलाँल्लोकान्समस्ताञ्जठरे तव ||१२३||

तव देव शरीरस्था देवदानवराक्षसाः |

यक्षगन्धर्वनागाश्च जगत्स्थावरजङ्गमम् ||१२४||

त्वत्प्रसादाच्च मे देव स्मृतिर्न परिहीयते |

द्रुतमन्तः शरीरे ते सततं परिधावतः ||१२५||

इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वाहमनिन्दित |

इह भूत्वा शिशुः साक्षात्किं भवानवतिष्ठते ||१२६||

पीत्वा जगदिदं विश्वमेतदाख्यातुमर्हसि ||१२६||

किमर्थं च जगत्सर्वं शरीरस्थं तवानघ |

कियन्तं च त्वया कालमिह स्थेयमरिंदम ||१२७||

एतदिच्छामि देवेश श्रोतुं ब्राह्मणकाम्यया |

त्वत्तः कमलपत्राक्ष विस्तरेण यथातथम् ||१२८||

महद्ध्येतदचिन्त्यं च यदहं दृष्टवान्प्रभो ||१२८||

इत्युक्तः स मया श्रीमान्देवदेवो महाद्युतिः |

सान्त्वयन्मामिदं वाक्यमुवाच वदतां वरः ||१२९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

187-अध्यायः

देव उवाच||

कामं देवापि मां विप्र न विजानन्ति तत्त्वतः |

त्वत्प्रीत्या तु प्रवक्ष्यामि यथेदं विसृजाम्यहम् ||१||

पितृभक्तोऽसि विप्रर्षे मां चैव शरणं गतः |

अतो दृष्टोऽस्मि ते साक्षाद्ब्रह्मचर्यं च ते महत् ||२||

आपो नारा इति प्रोक्ताः सञ्ज्ञानाम कृतं मया |

तेन नारायणोऽस्म्युक्तो मम तद्ध्ययनं सदा ||३||

अहं नारायणो नाम प्रभवः शाश्वतोऽव्ययः |

विधाता सर्वभूतानां संहर्ता च द्विजोत्तम ||४||

अहं विष्णुरहं ब्रह्मा शक्रश्चाहं सुराधिपः |

अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा ||५||

अहं शिवश्च सोमश्च कश्यपश्च प्रजापतिः |

अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम ||६||

अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने |

सदिशं च नभः कायो वायुर्मनसि मे स्थितः ||७||

मया क्रतुशतैरिष्टं बहुभिः स्वाप्तदक्षिणैः |

यजन्ते वेदविदुषो मां देवयजने स्थितम् ||८||

पृथिव्यां क्षत्रियेन्द्राश्च पार्थिवाः स्वर्गकाङ्क्षिणः |

यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः ||९||

चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम् |

शेषो भूत्वाहमेवैतां धारयामि वसुन्धराम् ||१०||

वाराहं रूपमास्थाय मयेयं जगती पुरा |

मज्जमाना जले विप्र वीर्येणासीत्समुद्धृता ||११||

अग्निश्च वडवावक्त्रो भूत्वाहं द्विजसत्तम |

पिबाम्यपः समाविद्धास्ताश्चैव विसृजाम्यहम् ||१२||

ब्रह्म वक्त्रं भुजौ क्षत्रमूरू मे संश्रिता विशः |

पादौ शूद्रा भजन्ते मे विक्रमेण क्रमेण च ||१३||

ऋग्वेदः सामवेदश्च यजुर्वेदोऽप्यथर्वणः |

मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च ||१४||

यतयः शान्तिपरमा यतात्मानो मुमुक्षवः |

कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः ||१५||

सत्त्वस्था निरहङ्कारा नित्यमध्यात्मकोविदाः |

मामेव सततं विप्राश्चिन्तयन्त उपासते ||१६||

अहं संवर्तको ज्योतिरहं सर्वर्तको यमः |

अहं संवर्तकः सूर्यो अहं संवर्तकोऽनिलः ||१७||

तारारूपाणि दृश्यन्ते यान्येतानि नभस्तले |

मम रूपाण्यथैतानि विद्धि त्वं द्विजसत्तम ||१८||

रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशम् |

वसनं शयनं चैव निलयं चैव विद्धि मे ||१९||

कामं क्रोधं च हर्षं च भयं मोहं तथैव च |

ममैव विद्धि रूपाणि सर्वाण्येतानि सत्तम ||२०||

प्राप्नुवन्ति नरा विप्र यत्कृत्वा कर्मशोभनम् |

सत्यं दानं तपश्चोग्रमहिंसा चैव जन्तुषु ||२१||

मद्विधानेन विहिता मम देहविहारिणः |

मयाभिभूतविज्ञाना विचेष्टन्ते न कामतः ||२२||

सम्यग्वेदमधीयाना यजन्तो विविधैर्मखैः |

शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः ||२३||

प्राप्तुं न शक्यो यो विद्वन्नरैर्दुष्कृतकर्मभिः |

लोभाभिभूतैः कृपणैरनार्यैरकृतात्मभिः ||२४||

तं मां महाफलं विद्धि पदं सुकृतकर्मणः |

दुष्प्रापं विप्रमूढानां मार्गं योगैर्निषेवितम् ||२५||

यदा यदा च धर्मस्य ग्लानिर्भवति सत्तम |

अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ||२६||

दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः |

राक्षसाश्चापि लोकेऽस्मिन्यदोत्पत्स्यन्ति दारुणाः ||२७||

तदाहं सम्प्रसूयामि गृहेषु शुभकर्मणाम् |

प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम् ||२८||

सृष्ट्वा देवमनुष्यांश्च गन्धर्वोरगराक्षसान् |

स्थावराणि च भूतानि संहराम्यात्ममायया ||२९||

कर्मकाले पुनर्देहमनुचिन्त्य सृजाम्यहम् |

प्रविश्य मानुषं देहं मर्यादाबन्धकारणात् ||३०||

श्वेतः कृतयुगे वर्णः पीतस्त्रेतायुगे मम |

रक्तो द्वापरमासाद्य कृष्णः कलियुगे तथा ||३१||

त्रयो भागा ह्यधर्मस्य तस्मिन्काले भवन्त्युत |

अन्तकाले च सम्प्राप्ते कालो भूत्वातिदारुणः ||३२||

त्रैलोक्यं नाशयाम्येकः कृत्स्नं स्थावरजङ्गमम् ||३२||

अहं त्रिवर्त्मा सर्वात्मा सर्वलोकसुखावहः |

अभिभूः सर्वगोऽनन्तो हृषीकेश उरुक्रमः ||३३||

कालचक्रं नयाम्येको ब्रह्मन्नहमरूपि वै |

शमनं सर्वभूतानां सर्वलोककृतोद्यमम् ||३४||

एवं प्रणिहितः सम्यङ्मयात्मा मुनिसत्तम |

सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन ||३५||

यच्च किञ्चित्त्वया प्राप्तं मयि क्लेषात्मकं द्विज |

सुखोदयाय तत्सर्वं श्रेयसे च तवानघ ||३६||

यच्च किञ्चित्त्वया लोके दृष्टं स्थावरजङ्गमम् |

विहितः सर्वथैवासौ ममात्मा मुनिसत्तम ||३७||

अर्धं मम शरीरस्य सर्वलोकपितामहः |

अहं नारायणो नाम शङ्खचक्रगदाधरः ||३८||

यावद्युगानां विप्रर्षे सहस्रपरिवर्तनम् |

तावत्स्वपिमि विश्वात्मा सर्वलोकपितामहः ||३९||

एवं सर्वमहं कालमिहासे मुनिसत्तम |

अशिशुः शिशुरूपेण यावद्ब्रह्मा न बुध्यते ||४०||

मया च विप्र दत्तोऽयं वरस्ते ब्रह्मरूपिणा |

असकृत्परितुष्टेन विप्रर्षिगणपूजित ||४१||

सर्वमेकार्णवं दृष्ट्वा नष्टं स्थावरजङ्गमम् |

विक्लवोऽसि मया ज्ञातस्ततस्ते दर्शितं जगत् ||४२||

अभ्यन्तरं शरीरस्य प्रविष्टोऽसि यदा मम |

दृष्ट्वा लोकं समस्तं च विस्मितो नावबुध्यसे ||४३||

ततोऽसि वक्त्राद्विप्रर्षे द्रुतं निःसारितो मया |

आख्यातस्ते मया चात्मा दुर्ज्ञेयोऽपि सुरासुरैः ||४४||

यावत्स भगवान्ब्रह्मा न बुध्यति महातपाः |

तावत्त्वमिह विप्रर्षे विश्रब्धश्चर वै सुखम् ||४५||

ततो विबुद्धे तस्मिंस्तु सर्वलोकपितामहे |

एकीभूतो हि स्रक्ष्यामि शरीराद्द्विजसत्तम ||४६||

आकाशं पृथिवीं ज्योतिर्वायुं सलिलमेव च |

लोके यच्च भवेच्छेषमिह स्थावरजङ्गमम् ||४७||

मार्कण्डेय उवाच||

इत्युक्त्वान्तर्हितस्तात स देवः परमाद्भुतः |

प्रजाश्चेमाः प्रपश्यामि विचित्रा बहुधाकृताः ||४८||

एतद्दृष्टं मया राजंस्तस्मिन्प्राप्ते युगक्षये |

आश्चर्यं भरतश्रेष्ठ सर्वधर्मभृतां वर ||४९||

यः स देवो मया दृष्टः पुरा पद्मनिभेक्षणः |

स एष पुरुषव्याघ्र सम्बन्धी ते जनार्दनः ||५०||

अस्यैव वरदानाद्धि स्मृतिर्न प्रजहाति माम् |

दीर्घमायुश्च कौन्तेय स्वच्छन्दमरणं तथा ||५१||

स एष कृष्णो वार्ष्णेयः पुराणपुरुषो विभुः |

आस्ते हरिरचिन्त्यात्मा क्रीडन्निव महाभुजः ||५२||

एष धाता विधाता च संहर्ता चैव सात्वतः |

श्रीवत्सवक्षा गोविन्दः प्रजापतिपतिः प्रभुः ||५३||

दृष्ट्वेमं वृष्णिशार्दूलं स्मृतिर्मामियमागता |

आदिदेवमजं विष्णुं पुरुषं पीतवाससम् ||५४||

सर्वेषामेव भूतानां पिता माता च माधवः |

गच्छध्वमेनं शरणं शरण्यं कौरवर्षभाः ||५५||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

188-अध्यायः

वैशम्पायन उवाच||

एवमुक्तास्तु ते पार्था यमौ च पुरुषर्षभौ |

द्रौपद्या कृष्णया सार्धं नमश्चक्रुर्जनार्दनम् ||१||

स चैतान्पुरुषव्याघ्र साम्ना परमवल्गुना |

सान्त्वयामास मानार्हान्मन्यमानो यथाविधि ||२||

युधिष्ठिरस्तु कौन्तेयो मार्कण्डेयं महामुनिम् |

पुनः पप्रच्छ साम्राज्ये भविष्यां जगतो गतिम् ||३||

आश्चर्यभूतं भवतः श्रुतं नो वदतां वर |

मुने भार्गव यद्वृत्तं युगादौ प्रभवाप्ययौ ||४||

अस्मिन्कलियुगेऽप्यस्ति पुनः कौतूहलं मम |

समाकुलेषु धर्मेषु किं नु शेषं भविष्यति ||५||

किंवीर्या मानवास्तत्र किमाहारविहारिणः |

किमायुषः किंवसना भविष्यन्ति युगक्षये ||६||

कां च काष्ठां समासाद्य पुनः सम्पत्स्यते कृतम् |

विस्तरेण मुने ब्रूहि विचित्राणीह भाषसे ||७||

इत्युक्तः स मुनिश्रेष्ठः पुनरेवाभ्यभाषत |

रमयन्वृष्णिशार्दूलं पाण्डवांश्च महामुनिः ||८||

मार्कण्डेय उवाच||

भविष्यं सर्वलोकस्य वृत्तान्तं भरतर्षभ |

कलुषं कालमासाद्य कथ्यमानं निबोध मे ||९||

कृते चतुष्पात्सकलो निर्व्याजोपाधिवर्जितः |

वृषः प्रतिष्ठितो धर्मो मनुष्येष्वभवत्पुरा ||१०||

अधर्मपादविद्धस्तु त्रिभिरंशैः प्रतिष्ठितः |

त्रेतायां द्वापरेऽर्धेन व्यामिश्रो धर्म उच्यते ||११||

त्रिभिरंशैरधर्मस्तु लोकानाक्रम्य तिष्ठति |

चतुर्थांशेन धर्मस्तु मनुष्यानुपतिष्ठति ||१२||

आयुर्वीर्यमथो बुद्धिर्बलं तेजश्च पाण्डव |

मनुष्याणामनुयुगं ह्रसतीति निबोध मे ||१३||

राजानो ब्राह्मणा वैश्याः शूद्राश्चैव युधिष्ठिर |

व्याजैर्धर्मं चरिष्यन्ति धर्मवैतंसिका नराः ||१४||

सत्यं सङ्क्षेप्स्यते लोके नरैः पण्डितमानिभिः |

सत्यहान्या ततस्तेषामायुरल्पं भविष्यति ||१५||

आयुषः प्रक्षयाद्विद्यां न शक्ष्यन्त्युपशिक्षितुम् |

विद्याहीनानविज्ञानाल्लोभोऽप्यभिभविष्यति ||१६||

लोभक्रोधपरा मूढाः कामसक्ताश्च मानवाः |

वैरबद्धा भविष्यन्ति परस्परवधेप्सवः ||१७||

ब्राह्मणाः क्षत्रिया वैश्याः सङ्कीर्यन्तः परस्परम् |

शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः ||१८||

अन्त्या मध्या भविष्यन्ति मध्याश्चान्तावसायिनः |

ईदृशो भविता लोको युगान्ते पर्युपस्थिते ||१९||

वस्त्राणां प्रवरा शाणी धान्यानां कोरदूषकाः |

भार्यामित्राश्च पुरुषा भविष्यन्ति युगक्षये ||२०||

मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजैडकम् |

गोषु नष्टासु पुरुषा भविष्यन्ति युगक्षये ||२१||

अन्योन्यं परिमुष्णन्तो हिंसयन्तश्च मानवाः |

अजपा नास्तिकाः स्तेना भविष्यन्ति युगक्षये ||२२||

सरित्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः |

ताश्चाप्यल्पफलास्तेषां भविष्यन्ति युगक्षये ||२३||

श्राद्धे दैवे च पुरुषा ये च नित्यं धृतव्रताः |

तेऽपि लोभसमायुक्ता भोक्ष्यन्तीह परस्परम् ||२४||

पिता पुत्रस्य भोक्ता च पितुः पुत्रस्तथैव च |

अतिक्रान्तानि भोज्यानि भविष्यन्ति युगक्षये ||२५||

न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः |

न यक्ष्यन्ति न होष्यन्ति हेतुवादविलोभिताः ||२६||

निम्ने कृषिं करिष्यन्ति योक्ष्यन्ति धुरि धेनुकाः |

एकहायनवत्सांश्च वाहयिष्यन्ति मानवाः ||२७||

पुत्रः पितृवधं कृत्वा पिता पुत्रवधं तथा |

निरुद्वेगो बृहद्वादी न निन्दामुपलप्स्यते ||२८||

म्लेच्छभूतं जगत्सर्वं निश्क्रियं यज्ञवर्जितम् |

भविष्यति निरानन्दमनुत्सवमथो तथा ||२९||

प्रायशः कृपणानां हि तथा बन्धुमतामपि |

विधवानां च वित्तानि हरिष्यन्तीह मानवाः ||३०||

अल्पवीर्यबलाः स्तब्धा लोभमोहपरायणाः |

तत्कथादानसन्तुष्टा दुष्टानामपि मानवाः ||३१||

परिग्रहं करिष्यन्ति पापाचारपरिग्रहाः ||३१||

सङ्घातयन्तः कौन्तेय राजानः पापबुद्धयः |

परस्परवधोद्युक्ता मूर्खाः पण्डितमानिनः ||३२||

भविष्यन्ति युगस्यान्ते क्षत्रिया लोककण्टकाः ||३२||

अरक्षितारो लुब्धाश्च मानाहङ्कारदर्पिताः |

केवलं दण्डरुचयो भविष्यन्ति युगक्षये ||३३||

आक्रम्याक्रम्य साधूनां दारांश्चैव धनानि च |

भोक्ष्यन्ते निरनुक्रोशा रुदतामपि भारत ||३४||

न कन्यां याचते कश्चिन्नापि कन्या प्रदीयते |

स्वयङ्ग्राहा भविष्यन्ति युगान्ते पर्युपस्थिते ||३५||

राजानश्चाप्यसन्तुष्टाः परार्थान्मूढचेतसः |

सर्वोपायैर्हरिष्यन्ति युगान्ते पर्युपस्थिते ||३६||

म्लेच्छीभूतं जगत्सर्वं भविष्यति च भारत |

हस्तो हस्तं परिमुषेद्युगान्ते पर्युपस्थिते ||३७||

सत्यं सङ्क्षिप्यते लोके नरैः पण्डितमानिभिः |

स्थविरा बालमतयो बालाः स्थविरबुद्धयः ||३८||

भीरवः शूरमानीनः शूरा भीरुविषादिनः |

न विश्वसन्ति चान्योन्यं युगान्ते पर्युपस्थिते ||३९||

एकाहार्यं जगत्सर्वं लोभमोहव्यवस्थितम् |

अधर्मो वर्धति महान्न च धर्मः प्रवर्तते ||४०||

ब्राह्मणाः क्षत्रिया वैश्या न शिष्यन्ति जनाधिप |

एकवर्णस्तदा लोको भविष्यति युगक्षये ||४१||

न क्षंस्यति पिता पुत्रं पुत्रश्च पितरं तथा |

भार्या च पतिशुश्रूषां न करिष्यति काचन ||४२||

ये यवान्ना जनपदा गोधूमान्नास्तथैव च |

तान्देशान्संश्रयिष्यन्ति युगान्ते पर्युपस्थिते ||४३||

स्वैराहाराश्च पुरुषा योषितश्च विशां पते |

अन्योन्यं न सहिष्यन्ति युगान्ते पर्युपस्थिते ||४४||

म्लेच्छभूतं जगत्सर्वं भविष्यति युधिष्ठिर |

न श्राद्धैर्हि पितॄंश्चापि तर्पयिष्यन्ति मानवाः ||४५||

न कश्चित्कस्यचिच्छ्रोता न कश्चित्कस्यचिद्गुरुः |

तमोग्रस्तस्तदा लोको भविष्यति नराधिप ||४६||

परमायुश्च भविता तदा वर्षाणि षोडश |

ततः प्राणान्विमोक्ष्यन्ति युगान्ते पर्युपस्थिते ||४७||

पञ्चमे वाथ षष्ठे वा वर्षे कन्या प्रसूयते |

सप्तवर्षाष्टवर्षाश्च प्रजास्यन्ति नरास्तदा ||४८||

पत्यौ स्त्री तु तदा राजन्पुरुषो वा स्त्रियं प्रति |

युगान्ते राजशार्दूल न तोषमुपयास्यति ||४९||

अल्पद्रव्या वृथालिङ्गा हिंसा च प्रभविष्यति |

न कश्चित्कस्यचिद्दाता भविष्यति युगक्षये ||५०||

अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः |

केशशूलाः स्त्रियश्चापि भविष्यन्ति युगक्षये ||५१||

म्लेच्छाः क्रूराः सर्वभक्षा दारुणाः सर्वकर्मसु |

भाविनः पश्चिमे काले मनुष्या नात्र संशयः ||५२||

क्रयविक्रयकाले च सर्वः सर्वस्य वञ्चनम् |

युगान्ते भरतश्रेष्ठ वृत्तिलोभात्करिष्यति ||५३||

ज्ञानानि चाप्यविज्ञाय करिष्यन्ति क्रियास्तथा |

आत्मच्छन्देन वर्तन्ते युगान्ते पर्युपस्थिते ||५४||

स्वभावात्क्रूरकर्माणश्चान्योन्यमभिशङ्किनः |

भवितारो जनाः सर्वे सम्प्राप्ते युगसङ्क्षये ||५५||

आरामांश्चैव वृक्षांश्च नाशयिष्यन्ति निर्व्यथाः |

भविता सङ्क्षयो लोके जीवितस्य च देहिनाम् ||५६||

तथा लोभाभिभूताश्च चरिष्यन्ति महीमिमाम् |

ब्राह्मणाश्च भविष्यन्ति ब्रह्मस्वानि च भुञ्जते ||५७||

हाहाकृता द्विजाश्चैव भयार्ता वृषलार्दिताः |

त्रातारमलभन्तो वै भ्रमिष्यन्ति महीमिमाम् ||५८||

जीवितान्तकरा रौद्राः क्रूराः प्राणिविहिंसकाः |

यदा भविष्यन्ति नरास्तदा सङ्क्षेप्स्यते युगम् ||५९||

आश्रयिष्यन्ति च नदीः पर्वतान्विषमाणि च |

प्रधावमाना वित्रस्ता द्विजाः कुरुकुलोद्वह ||६०||

दस्युप्रपीडिता राजन्काका इव द्विजोत्तमाः |

कुराजभिश्च सततं करभारप्रपीडिताः ||६१||

धैर्यं त्यक्त्वा महीपाल दारुणे युगसङ्क्षये |

विकर्माणि करिष्यन्ति शूद्राणां परिचारकाः ||६२||

शूद्रा धर्मं प्रवक्ष्यन्ति ब्राह्मणाः पर्युपासकाः |

श्रोतारश्च भविष्यन्ति प्रामाण्येन व्यवस्थिताः ||६३||

विपरीतश्च लोकोऽयं भविष्यत्यधरोत्तरः |

एडूकान्पूजयिष्यन्ति वर्जयिष्यन्ति देवताः ||६४||

शूद्राः परिचरिष्यन्ति न द्विजान्युगसङ्क्षये ||६४||

आश्रमेषु महर्षीणां ब्राह्मणावसथेषु च |

देवस्थानेषु चैत्येषु नागानामालयेषु च ||६५||

एडूकचिह्ना पृथिवी न देवगृहभूषिता |

भविष्यति युगे क्षीणे तद्युगान्तस्य लक्षणम् ||६६||

यदा रौद्रा धर्महीना मांसादाः पानपास्तथा |

भविष्यन्ति नरा नित्यं तदा सङ्क्षेप्स्यते युगम् ||६७||

पुष्पे पुष्पं यदा राजन्फले फलमुपाश्रितम् |

प्रजास्यति महाराज तदा सङ्क्षेप्स्यते युगम् ||६८||

अकालवर्षी पर्जन्यो भविष्यति गते युगे |

अक्रमेण मनुष्याणां भविष्यति तदा क्रिया ||६९||

विरोधमथ यास्यन्ति वृषला ब्राह्मणैः सह ||६९||

मही म्लेच्छसमाकीर्णा भविष्यति ततोऽचिरात् |

करभारभयाद्विप्रा भजिष्यन्ति दिशो दश ||७०||

निर्विशेषा जनपदा नरावृष्टिभिरर्दिताः |

आश्रमानभिपत्स्यन्ति फलमूलोपजीविनः ||७१||

एवं पर्याकुले लोके मर्यादा न भविष्यति |

न स्थास्यन्त्युपदेशे च शिष्या विप्रियकारिणः ||७२||

आचार्योपनिधिश्चैव वत्स्यते तदनन्तरम् |

अर्थयुक्त्या प्रवत्स्यन्ति मित्रसम्बन्धिबान्धवाः ||७३||

अभावः सर्वभूतानां युगान्ते च भविष्यति ||७३||

दिशः प्रज्वलिताः सर्वा नक्षत्राणि चलानि च |

ज्योतींषि प्रतिकूलानि वाताः पर्याकुलास्तथा ||७४||

उल्कापाताश्च बहवो महाभयनिदर्शकाः ||७४||

षड्भिरन्यैश्च सहितो भास्करः प्रतपिष्यति |

तुमुलाश्चापि निर्ह्रादा दिग्दाहाश्चापि सर्वशः ||७५||

कबन्धान्तर्हितो भानुरुदयास्तमये तदा ||७५||

अकालवर्षी च तदा भविष्यति सहस्रदृक् |

सस्यानि च न रोक्ष्यन्ति युगान्ते पर्युपस्थिते ||७६||

अभीक्ष्णं क्रूरवादिन्यः परुषा रुदितप्रियाः |

भर्तॄणां वचने चैव न स्थास्यन्ति तदा स्त्रियः ||७७||

पुत्राश्च मातापितरौ हनिष्यन्ति युगक्षये |

सूदयिष्यन्ति च पतीन्स्त्रियः पुत्रानपाश्रिताः ||७८||

अपर्वणि महाराज सूर्यं राहुरुपैष्यति |

युगान्ते हुतभुक्चापि सर्वतः प्रज्वलिष्यति ||७९||

पानीयं भोजनं चैव याचमानास्तदाध्वगाः |

न लप्स्यन्ते निवासं च निरस्ताः पथि शेरते ||८०||

निर्घातवायसा नागाः शकुनाः समृगद्विजाः |

रूक्षा वाचो विमोक्ष्यन्ति युगान्ते पर्युपस्थिते ||८१||

मित्रसम्बन्धिनश्चापि सन्त्यक्ष्यन्ति नरास्तदा |

जनं परिजनं चापि युगान्ते पर्युपस्थिते ||८२||

अथ देशान्दिशश्चापि पत्तनानि पुराणि च |

क्रमशः संश्रयिष्यन्ति युगान्ते पर्युपस्थिते ||८३||

हा तात हा सुतेत्येवं तदा वाचः सुदारुणाः |

विक्रोशमानश्चान्योन्यं जनो गां पर्यटिष्यति ||८४||

ततस्तुमुलसङ्घाते वर्तमाने युगक्षये |

द्विजातिपूर्वको लोकः क्रमेण प्रभविष्यति ||८५||

ततः कालान्तरेऽन्यस्मिन्पुनर्लोकविवृद्धये |

भविष्यति पुनर्दैवमनुकूलं यदृच्छया ||८६||

यदा चन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती |

एकराशौ समेष्यन्ति प्रपत्स्यति तदा कृतम् ||८७||

कालवर्षी च पर्जन्यो नक्षत्राणि शुभानि च |

प्रदक्षिणा ग्रहाश्चापि भविष्यन्त्यनुलोमगाः ||८८||

क्षेमं सुभिक्षमारोग्यं भविष्यति निरामयम् ||८८||

कल्किर्विष्णुयशा नाम द्विजः कालप्रचोदितः |

उत्पत्स्यते महावीर्यो महाबुद्धिपराक्रमः ||८९||

सम्भूतः सम्भलग्रामे ब्राह्मणावसथे शुभे |

मनसा तस्य सर्वाणि वाहनान्यायुधानि च ||९०||

उपस्थास्यन्ति योधाश्च शस्त्राणि कवचानि च ||९०||

स धर्मविजयी राजा चक्रवर्ती भविष्यति |

स चेमं सङ्कुलं लोकं प्रसादमुपनेष्यति ||९१||

उत्थितो ब्राह्मणो दीप्तः क्षयान्तकृदुदारधीः |

स सङ्क्षेपो हि सर्वस्य युगस्य परिवर्तकः ||९२||

स सर्वत्र गतान्क्षुद्रान्ब्राह्मणैः परिवारितः |

उत्सादयिष्यति तदा सर्वान्म्लेच्छगणान्द्विजः ||९३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

189-अध्यायः

मार्कण्डेय उवाच||

ततश्चोरक्षयं कृत्वा द्विजेभ्यः पृथिवीमिमाम् |

वाजिमेधे महायज्ञे विधिवत्कल्पयिष्यति ||१||

स्थापयित्वा स मर्यादाः स्वयम्भुविहिताः शुभाः |

वनं पुण्ययशःकर्मा जरावान्संश्रयिष्यति ||२||

तच्छीलमनुवर्त्स्यन्ते मनुष्या लोकवासिनः |

विप्रैश्चोरक्षये चैव कृते क्षेमं भविष्यति ||३||

कृष्णाजिनानि शक्तीश्च त्रिशूलान्यायुधानि च |

स्थापयन्विप्रशार्दूलो देशेषु विजितेषु च ||४||

संस्तूयमानो विप्रेन्द्रैर्मानयानो द्विजोत्तमान् |

कल्किश्चरिष्यति महीं सदा दस्युवधे रतः ||५||

हा तात हा सुतेत्येवं तास्ता वाचः सुदारुणाः |

विक्रोशमानान्सुभृशं दस्यून्नेष्यति सङ्क्षयम् ||६||

ततोऽधर्मविनाशो वै धर्मवृद्धिश्च भारत |

भविष्यति कृते प्राप्ते क्रियावांश्च जनस्तथा ||७||

आरामाश्चैव चैत्याश्च तटाकान्यवटास्तथा |

यज्ञक्रियाश्च विविधा भविष्यन्ति कृते युगे ||८||

ब्राह्मणाः साधवश्चैव मुनयश्च तपस्विनः |

आश्रमाः सहपाषण्डाः स्थिताः सत्ये जनाः प्रजाः ||९||

जास्यन्ति सर्वबीजानि उप्यमानानि चैव ह |

सर्वेष्वृतुषु राजेन्द्र सर्वं सस्यं भविष्यति ||१०||

नरा दानेषु निरता व्रतेषु नियमेषु च |

जपयज्ञपरा विप्रा धर्मकामा मुदा युताः ||११||

पालयिष्यन्ति राजानो धर्मेणेमां वसुन्धराम् ||११||

व्यवहाररता वैश्या भविष्यन्ति कृते युगे |

षट्कर्मनिरता विप्राः क्षत्रिया रक्षणे रताः ||१२||

शुश्रूषायां रताः शूद्रास्तथा वर्णत्रयस्य च |

एष धर्मः कृतयुगे त्रेतायां द्वापरे तथा ||१३||

पश्चिमे युगकाले च यः स ते सम्प्रकीर्तितः ||१३||

सर्वलोकस्य विदिता युगसङ्ख्या च पाण्डव |

एतत्ते सर्वमाख्यातमतीतानागतं मया ||१४||

वायुप्रोक्तमनुस्मृत्य पुराणमृषिसंस्तुतम् ||१४||

एवं संसारमार्गा मे बहुशश्चिरजीविना |

दृष्टाश्चैवानुभूताश्च तांस्ते कथितवानहम् ||१५||

इदं चैवापरं भूयः सह भ्रातृभिरच्युत |

धर्मसंशयमोक्षार्थं निबोध वचनं मम ||१६||

धर्मे त्वयात्मा संयोज्यो नित्यं धर्मभृतां वर |

धर्मात्मा हि सुखं राजा प्रेत्य चेह च नन्दति ||१७||

निबोध च शुभां वाणीं यां प्रवक्ष्यामि तेऽनघ |

न ब्राह्मणे परिभवः कर्तव्यस्ते कदाचन ||१८||

ब्राह्मणो रुषितो हन्यादपि लोकान्प्रतिज्ञया ||१८||

वैशम्पायन उवाच||

मार्कण्डेयवचः श्रुत्वा कुरूणां प्रवरो नृपः |

उवाच वचनं धीमान्परमं परमद्युतिः ||१९||

कस्मिन्धर्मे मया स्थेयं प्रजाः संरक्षता मुने |

कथं च वर्तमानो वै न च्यवेयं स्वधर्मतः ||२०||

मार्कण्डेय उवाच||

दयावान्सर्वभूतेषु हितो रक्तोऽनसूयकः |

अपत्यानामिव स्वेषां प्रजानां रक्षणे रतः ||२१||

चर धर्मं त्यजाधर्मं पितॄन्देवांश्च पूजय ||२१||

प्रमादाद्यत्कृतं तेऽभूत्संयग्दानेन तज्जय |

अलं ते मानमाश्रित्य सततं परवान्भव ||२२||

विजित्य पृथिवीं सर्वां मोदमानः सुखी भव |

एष भूतो भविष्यश्च धर्मस्ते समुदीरितः ||२३||

न तेऽस्त्यविदितं किञ्चिदतीतानागतं भुवि |

तस्मादिमं परिक्लेशं त्वं तात हृदि मा कृथाः ||२४||

एष कालो महाबाहो अपि सर्वदिवौकसाम् |

मुह्यन्ति हि प्रजास्तात कालेनाभिप्रचोदिताः ||२५||

मा च तेऽत्र विचारो भूद्यन्मयोक्तं तवानघ |

अतिशङ्क्य वचो ह्येतद्धर्मलोपो भवेत्तव ||२६||

जातोऽसि प्रथिते वंशे कुरूणां भरतर्षभ |

कर्मणा मनसा वाचा सर्वमेतत्समाचर ||२७||

युधिष्ठिर उवाच||

यत्त्वयोक्तं द्विजश्रेष्ठ वाक्यं श्रुतिमनोहरम् |

तथा करिष्ये यत्नेन भवतः शासनं विभो ||२८||

न मे लोभोऽस्ति विप्रेन्द्र न भयं न च मत्सरः |

करिष्यामि हि तत्सर्वमुक्तं यत्ते मयि प्रभो ||२९||

वैशम्पायन उवाच||

श्रुत्वा तु वचनं तस्य पाण्डवस्य महात्मनः |

प्रहृष्टाः पाण्डवा राजन्सहिताः शार्ङ्गधन्वना ||३०||

तथा कथां शुभां श्रुत्वा मार्कण्डेयस्य धीमतः |

विस्मिताः समपद्यन्त पुराणस्य निवेदनात् ||३१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

190-अध्यायः

मण्डूकोपाख्यानम्

वैशम्पायन उवाच||

भूय एव ब्राह्मणमहाभाग्यं वक्तुमर्हसीत्यब्रवीत्पाण्डवेयो मार्कण्डेयम् ||१||

अथाचष्ट मार्कण्डेयः ||२||

अयोध्यायामिक्ष्वाकुकुलोत्पन्नः पार्थिवः परिक्षिन्नाम मृगयामगमत् ||३||

तमेकाश्वेन मृगमनुसरन्तं मृगो दूरमपाहरत् ||४||

अथाध्वनि जातश्रमः क्षुत्तृष्णाभिभूतश्च कस्मिंश्चिदुद्देशे नीलं वनषण्डमपश्यत्

तच्च विवेश ||५||

ततस्तस्य वनषण्डस्य मध्येऽतीव रमणीयं सरो दृष्ट्वा साश्व एव व्यगाहत ||६||

अथाश्वस्तः स बिसमृणालमश्वस्याग्रे निक्षिप्य पुष्करिणीतीरे समाविशत् ||७||

ततः शयानो मधुरं गीतशब्दमशृणोत् ||८||

स श्रुत्वाचिन्तयत्

नेह मनुष्यगतिं पश्यामि

कस्य खल्वयं गीतशब्द इति ||९||

अथापश्यत्कन्यां परमरूपदर्शनीयां पुष्पाण्यवचिन्वतीं गायन्तीं च ||१०||

अथ सा राज्ञः समीपे पर्यक्रामत् ||११||

तामब्रवीद्राजा

कस्यासि सुभगे त्वमिति ||१२||

सा प्रत्युवाच

कन्यास्मीति ||१३||

तां राजोवाच

अर्थी त्वयाहमिति ||१४||

अथोवाच कन्या

समयेनाहं शक्या त्वया लब्धुम्

नान्यथेति ||१५||

तां राजा समयमपृच्छत् ||१६||

ततः कन्येदमुवाच

उदकं मे न दर्शयितव्यमिति ||१७||

स राजा बाढमित्युक्त्वा तां समागम्य तया सहास्ते ||१८||

तत्रैवासीने राजनि सेनान्वगच्छत्

पदेनानुपदं दृष्ट्वा राजानं परिवार्यातिष्ठत् ||१९||

पर्याश्वस्तश्च राजा तयैव सह शिबिकया प्रायादविघाटितया

स्वनगरमनुप्राप्य रहसि तया सह रमन्नास्ते

नान्यत्किञ्चनापश्यत् ||२०||

अथ प्रधानामात्यस्तस्याभ्याशचराः स्त्रियोऽपृच्छत्

किमत्र प्रयोजनं वर्तत इति ||२१||

अथाब्रुवंस्ताः स्त्रियः

अपूर्वमिव पश्याम उदकं नात्र नीयतेति ||२२||

अथामात्योऽनुदकं वनं कारयित्वोदारवृक्षं बहुमूलपुष्पफलं रहस्युपगम्य राजानमब्रवीत्

वनमिदमुदारमनुदकम्

साध्वत्र रम्यतामिति ||२३||

स तस्य वचनात्तयैव सह देव्या तद्वनं प्राविशत्

स कदाचित्तस्मिन्वने रम्ये तयैव सह व्यवहरत्

अथ क्षुत्तृष्णार्दितः श्रान्तोऽतिमात्रमतिमुक्तागारमपश्यत् ||२४||

तत्प्रविश्य राजा सह प्रियया सुधातलसुकृतां विमलसलिलपूर्णां वापीमपश्यत् ||२५||

दृष्ट्वैव च तां तस्या एव तीरे सहैव तया देव्या व्यतिष्ठत् ||२६||

अथ तां देवीं स राजाब्रवीत्

साध्ववतर वापीसलिलमिति ||२७||

सा तद्वचः श्रुत्वावतीर्य वापीं न्यमज्जत्

न पुनरुदमज्जत् ||२८||

तां मृगयमाणो राजा नापश्यत् ||२९||

वापीमपि निःस्राव्य मण्डूकं श्वभ्रमुखे दृष्ट्वा क्रुद्ध आज्ञापयामास

सर्वमण्डूकवधः क्रियतामिति

यो मयार्थी स मृतकैर्मण्डूकैरुपायनैर्मामुपतिष्ठेदिति ||३०||

अथ मण्डूकवधे घोरे क्रियमाणे दिक्षु सर्वासु मण्डूकान्भयमाविशत्

ते भीता मण्डूकराज्ञे यथावृत्तं न्यवेदयन् ||३१||

ततो मण्डूकराट्तापसवेषधारी राजानमभ्यगच्छत् ||३२||

उपेत्य चैनमुवाच

मा राजन्क्रोधवशं गमः

प्रसादं कुरु

नार्हसि मण्डूकानामनपराधिनां वधं कर्तुमिति ||३३||

श्लोकौ चात्र भवतः

मा मण्डूकाञ्जिघांस त्वं कोपं सन्धारयाच्युत |

प्रक्षीयते धनोद्रेको जनानामविजानताम् ||३४||

प्रतिजानीहि नैतांस्त्वं प्राप्य क्रोधं विमोक्ष्यसे |

अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर्हि ते ||३५||

तमेवंवादिनमिष्टजनशोकपरीतात्मा राजा प्रोवाच

न हि क्षम्यते तन्मया

हनिष्याम्येतान्

एतैर्दुरात्मभिः प्रिया मे भक्षिता

सर्वथैव मे वध्या मण्डूकाः

नार्हसि विद्वन्मामुपरोद्धुमिति ||३६||

स तद्वाक्यमुपलभ्य व्यथितेन्द्रियमनाः प्रोवाच

प्रसीद राजन्

अहमायुर्नाम मण्डूकराजः

मम सा दुहिता सुशोभना नाम

तस्या दौःशील्यमेतत्

बहवो हि राजानस्तया विप्रलब्धपूर्वा इति ||३७||

तमब्रवीद्राजा

तयास्म्यर्थी

सा मे दीयतामिति ||३८||

अथैनां राज्ञे पितादात्

अब्रवीच्चैनाम्

एनं राजानं शुश्रूषस्वेति ||३९||

स उवाच दुहितरम्

यस्मात्त्वया राजानो विप्रलब्धास्तस्मादब्रह्मण्यानि तवापत्यानि भविष्यन्त्यनृतकत्वात्तवेति ||४०||

स च राजा तामुपलभ्य तस्यां सुरतगुणनिबद्धहृदयो लोकत्रयैश्वर्यमिवोपलभ्य हर्षबाष्पकलया वाचा प्रणिपत्याभिपूज्य मण्डूकराजानमब्रवीत्

अनुगृहीतोऽस्मीति ||४१||

स च मण्डूकराजो जामातरमनुज्ञाप्य यथागतमगच्छत् ||४२||

अथ कस्यचित्कालस्य तस्यां कुमारास्त्रयस्तस्य राज्ञः सम्बभूवुः शलो दलो बलश्चेति

ततस्तेषां ज्येष्ठं शलं समये पिता राज्येऽभिषिच्य तपसि धृतात्मा वनं जगाम ||४३||

अथ कदाचिच्छलो मृगयामचरत्

मृगं चासाद्य रथेनान्वधावत् ||४४||

सूतं चोवाच

शीघ्रं मां वहस्वेति ||४५||

स तथोक्तः सूतो राजानमब्रवीत्

मा क्रियतामनुबन्धः

नैष शक्यस्त्वया मृगो ग्रहीतुं यद्यपि ते रथे युक्तौ वाम्यौ स्यातामिति ||४६||

ततोऽब्रवीद्राजा सूतम्

आचक्ष्व मे वाम्यौ

हन्मि वा त्वामिति ||४७||

स एवमुक्तो राजभयभीतो वामदेवशापभीतश्च सन्नाचख्यौ राज्ञे

वामदेवस्याश्वौ वाम्यौ मनोजवाविति ||४८||

अथैनमेवं ब्रुवाणमब्रवीद्राजा

वामदेवाश्रमं याहीति ||४९||

स गत्वा वामदेवाश्रमं तमृषिमब्रवीत्

भगवन्मृगो मया विद्धः पलायते

तं सम्भावयेयम्

अर्हसि मे वाम्यौ दातुमिति ||५०||

तमब्रवीदृषिः

ददानि ते वाम्यौ

कृतकार्येण भवता ममैव निर्यात्यौ क्षिप्रमिति ||५१||

स च तावश्वौ प्रतिगृह्यानुज्ञाप्य चर्षिं प्रायाद्वाम्यसंयुक्तेन रथेन मृगं प्रति

गच्छंश्चाब्रवीत्सूतम्

अश्वरत्नाविमावयोग्यौ ब्राह्मणानाम्

नैतौ प्रतिदेयौ वामदेवायेति ||५२||

एवमुक्त्वा मृगमवाप्य स्वनगरमेत्याश्वावन्तःपुरेऽस्थापयत् ||५३||

अथर्षिश्चिन्तयामास

तरुणो राजपुत्रः कल्याणं पत्रमासाद्य रमते

न मे प्रतिनिर्यातयति

अहो कष्टमिति ||५४||

मनसा निश्चित्य मासि पूर्णे शिष्यमब्रवीत्

गच्छात्रेय

राजानं ब्रूहि

यदि पर्याप्तं निर्यातयोपाध्यायवाम्याविति ||५५||

स गत्वैवं तं राजानमब्रवीत् ||५६||

तं राजा प्रत्युवाच

राज्ञामेतद्वाहनम्

अनर्हा ब्राह्मणा रत्नानामेवंविधानाम्

किं च ब्राह्मणानामश्वैः कार्यम्

साधु प्रतिगम्यतामिति ||५७||

स गत्वैवमुपाध्यायायाचष्ट ||५८||

तच्छ्रुत्वा वचनमप्रियं वामदेवः क्रोधपरीतात्मा स्वयमेव राजानमभिगम्याश्वार्थमभ्यचोदयत्

न चादाद्राजा ||५९||

वामदेव उवाच||

प्रयच्छ वाम्यौ मम पार्थिव त्वं; कृतं हि ते कार्यमन्यैरशक्यम् |

मा त्वा वधीद्वरुणो घोरपाशै; र्ब्रह्मक्षत्रस्यान्तरे वर्तमानः ||६०||

राजोवाच||

अनड्वाहौ सुव्रतौ साधु दान्ता; वेतद्विप्राणां वाहनं वामदेव |

ताभ्यां याहि त्वं यत्र कामो महर्षे; छन्दांसि वै त्वादृशं संवहन्ति ||६१||

वामदेव उवाच||

छन्दांसि वै मादृशं संवहन्ति; लोकेऽमुष्मिन्पार्थिव यानि सन्ति |

अस्मिंस्तु लोके मम यानमेत; दस्मद्विधानामपरेषां च राजन् ||६२||

राजोवाच||

चत्वारो वा गर्दभास्त्वां वहन्तु; श्रेष्ठाश्वतर्यो हरयो वा तुरङ्गाः |

तैस्त्वं याहि क्षत्रियस्यैष वाहो; मम वाम्यौ न तवैतौ हि विद्धि ||६३||

वामदेव उवाच||

घोरं व्रतं ब्राह्मणस्यैतदाहु; रेतद्राजन्यदिहाजीवमानः |

अयस्मया घोररूपा महान्तो; वहन्तु त्वां शितशूलाश्चतुर्धा ||६४||

राजोवाच||

ये त्वा विदुर्ब्राह्मणं वामदेव; वाचा हन्तुं मनसा कर्मणा वा |

ते त्वां सशिष्यमिह पातयन्तु; मद्वाक्यनुन्नाः शितशूलासिहस्ताः ||६५||

वामदेव उवाच||

नानुयोगा ब्राह्मणानां भवन्ति; वाचा राजन्मनसा कर्मणा वा |

यस्त्वेवं ब्रह्म तपसान्वेति विद्वां; स्तेन श्रेष्ठो भवति हि जीवमानः ||६६||

मार्कण्डेय उवाच||

एवमुक्ते वामदेवेन राज; न्समुत्तस्थू राक्षसा घोररूपाः |

तैः शूलहस्तैर्वध्यमानः स राजा; प्रोवाचेदं वाक्यमुच्चैस्तदानीम् ||६७||

इक्ष्वाकवो यदि ब्रह्मन्दलो वा; विधेया मे यदि वान्ये विशोऽपि |

नोत्स्रक्ष्येऽहं वामदेवस्य वाम्यौ; नैवंविधा धर्मशीला भवन्ति ||६८||

एवं ब्रुवन्नेव स यातुधानै; र्हतो जगामाशु महीं क्षितीशः |

ततो विदित्वा नृपतिं निपातित; मिक्ष्वाकवो वै दलमभ्यषिञ्चन् ||६९||

राज्ये तदा तत्र गत्वा स विप्रः; प्रोवाचेदं वचनं वामदेवः |

दलं राजानं ब्राह्मणानां हि देय; मेवं राजन्सर्वधर्मेषु दृष्टम् ||७०||

बिभेषि चेत्त्वमधर्मान्नरेन्द्र; प्रयच्छ मे शीघ्रमेवाद्य वाम्यौ |

एतच्छ्रुत्वा वामदेवस्य वाक्यं; स पार्थिवः सूतमुवाच रोषात् ||७१||

एकं हि मे सायकं चित्ररूपं; दिग्धं विषेणाहर सङ्गृहीतम् |

येन विद्धो वामदेवः शयीत; संदश्यमानः श्वभिरार्तरूपः ||७२||

वामदेव उवाच||

जानामि पुत्रं दशवर्षं तवाहं; जातं महिष्यां श्येनजितं नरेन्द्र |

तं जहि त्वं मद्वचनात्प्रणुन्न; स्तूर्णं प्रियं सायकैर्घोररूपैः ||७३||

मार्कण्डेय उवाच||

एवमुक्तो वामदेवेन राज; न्नन्तःपुरे राजपुत्रं जघान |

स सायकस्तिग्मतेजा विसृष्टः; श्रुत्वा दलस्तच्च वाक्यं बभाषे ||७४||

इक्ष्वाकवो हन्त चरामि वः प्रियं; निहन्मीमं विप्रमद्य प्रमथ्य |

आनीयतामपरस्तिग्मतेजाः; पश्यध्वं मे वीर्यमद्य क्षितीशाः ||७५||

वामदेव उवाच||

यं त्वमेनं सायकं घोररूपं; विषेण दिग्धं मम संदधासि |

न त्वमेनं शरवर्यं विमोक्तुं; सन्धातुं वा शक्ष्यसि मानवेन्द्र ||७६||

राजोवाच||

इक्ष्वाकवः पश्यत मां गृहीतं; न वै शक्नोम्येष शरं विमोक्तुम् |

न चास्य कर्तुं नाशमभ्युत्सहामि; आयुष्मान्वै जीवतु वामदेवः ||७७||

वामदेव उवाच||

संस्पृशैनां महिषीं सायकेन; ततस्तस्मादेनसो मोक्ष्यसे त्वम् |

मार्कण्डेय उवाच||

ततस्तथा कृतवान्पार्थिवस्तु; ततो मुनिं राजपुत्री बभाषे |

यथा युक्तं वामदेवाहमेनं; दिने दिने संविशन्ती व्यशंसम् ||७९||

ब्राह्मणेभ्यो मृगयन्ती सूनृतानि; तथा ब्रह्मन्पुण्यलोकं लभेयम् ||७९||

वामदेव उवाच||

त्वया त्रातं राजकुलं शुभेक्षणे; वरं वृणीष्वाप्रतिमं ददानि ते |

प्रशाधीमं स्वजनं राजपुत्रि; इक्ष्वाकुराज्यं सुमहच्चाप्यनिन्द्ये ||८०||

राजपुत्र्युवाच||

वरं वृणे भगवन्नेकमेव; विमुच्यतां किल्बिषादद्य भर्ता |

शिवेन चाध्याहि सपुत्रबान्धवं; वरो वृतो ह्येष मया द्विजाग्र्य ||८१||

मार्कण्डेय उवाच||

श्रुत्वा वचः स मुनी राजपुत्र्या; स्तथास्त्विति प्राह कुरुप्रवीर |

ततः स राजा मुदितो बभूव; वाम्यौ चास्मै सम्प्रददौ प्रणम्य ||८२||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

191-अध्यायः

इन्द्रद्युम्नोपाख्यानम्

वैशम्पायन उवाच||

मार्कण्डेयमृषयः पाण्डवाश्च पर्यपृच्छन्

अस्ति कश्चिद्भवतश्चिरजाततर इति ||१||

स तानुवाच

अस्ति खलु राजर्षिरिन्द्रद्युम्नो नाम क्षीणपुण्यस्त्रिदिवात्प्रच्युतः

कीर्तिस्ते व्युच्छिन्नेति

स मामुपातिष्ठत्

अथ प्रत्यभिजानाति मां भवानिति ||२||

तमहमब्रुवम्

न वयं रासायनिकाः शरीरोपतापेनात्मनः समारभामहेऽर्थानामनुष्ठानम् ||३||

अस्ति खलु हिमवति प्राकारकर्णो नामोलूकः

स भवन्तं यदि जानीयात्

प्रकृष्टे चाध्वनि हिमवान्

तत्रासौ प्रतिवसतीति ||४||

स मामश्वो भूत्वा तत्रावहद्यत्र बभूवोलूकः ||५||

अथैनं स राजर्षिः पर्यपृच्छत्

प्रत्यभिजानाति मां भवानिति ||६||

स मुहूर्तं ध्यात्वाब्रवीदेनम्

नाभिजाने भवन्तमिति ||७||

स एवमुक्तो राजर्षिरिन्द्रद्युम्नः पुनस्तमुलूकमब्रवीत्

अस्ति कश्चिद्भवतश्चिरजाततर इति ||८||

स एवमुक्तोऽब्रवीदेनम्

अस्ति खल्विन्द्रद्युम्नसरो नाम

तस्मिन्नाडीजङ्घो नाम बकः प्रतिवसति

सोऽस्मत्तश्चिरजाततरः

तं पृच्छेति ||९||

तत इन्द्रद्युम्नो मां चोलूकं चादाय तत्सरोऽगच्छद्यत्रासौ नाडीजङ्घो नाम बको बभूव ||१०||

सोऽस्माभिः पृष्टः

भवानिन्द्रद्युम्नं राजानं प्रत्यभिजानातीति ||११||

स एवमुक्तोऽब्रवीन्मुहूर्तं ध्यात्वा

नाभिजानाम्यहमिन्द्रद्युम्नं राजानमिति ||१२||

ततः सोऽस्माभिः पृष्टः

अस्ति कश्चिदन्यो भवतश्चिरजाततर इति ||१३||

स नोऽब्रवीदस्ति खल्विहैव सरस्यकूपारो नाम कच्छपः प्रतिवसति

स मत्तश्चिरजाततर इति

स यदि कथञ्चिदभिजानीयादिमं राजानं तमकूपारं पृच्छाम इति ||१४||

ततः स बकस्तमकूपारं कच्छपं विज्ञापयामास

अस्त्यस्माकमभिप्रेतं भवन्तं कञ्चिदर्थमभिप्रष्टुम्

साध्वागम्यतां तावदिति ||१५||

एतच्छ्रुत्वा स कच्छपस्तस्मात्सरस उत्थायाभ्यगच्छद्यत्र तिष्ठामो वयं तस्य सरसस्तीरे ||१६||

आगतं चैनं वयमपृच्छाम

भवानिन्द्रद्युम्नं राजानमभिजानातीति ||१७||

स मुहूर्तं ध्यात्वा बाष्पपूर्णनयन उद्विग्नहृदयो वेपमानो विसञ्ज्ञकल्पः प्राञ्जलिरब्रवीत्

किमहमेनं न प्रत्यभिजानामि

अहं ह्यनेन सहस्रकृत्वः पूर्वमग्निचितिषूपहितपूर्वः

सरश्चेदमस्य दक्षिणादत्ताभिर्गोभिरतिक्रममाणाभिः कृतम्

अत्र चाहं प्रतिवसामीति ||१८||

अथैतत्कच्छपेनोदाहृतं श्रुत्वा समनन्तरं देवलोकाद्देवरथः प्रादुरासीत् ||१९||

वाचश्चाश्रूयन्तेन्द्रद्युम्नं प्रति

प्रस्तुतस्ते स्वर्गः

यथोचितं स्थानमभिपद्यस्व

कीर्तिमानसि

अव्यग्रो याहीति ||२०||

दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः |

यावत्स शब्दो भवति तावत्पुरुष उच्यते ||२१||

अकीर्तिः कीर्त्यते यस्य लोके भूतस्य कस्यचित् |

पतत्येवाधमाँल्लोकान्यावच्छब्दः स कीर्त्यते ||२२||

तस्मात्कल्याणवृत्तः स्यादत्यन्ताय नरो भुवि |

विहाय वृत्तं पापिष्ठं धर्ममेवाभिसंश्रयेत् ||२३||

इत्येतच्छ्रुत्वा स राजाब्रवीत्

तिष्ठ तावद्यावदिदानीमिमौ वृद्धौ यथास्थानं प्रतिपादयामीति ||२४||

स मां प्राकारकर्णं चोलूकं यथोचिते स्थाने प्रतिपाद्य तेनैव यानेन संसिद्धो यथोचितं स्थानं प्रतिपन्नः ||२५||

एतन्मयानुभूतं चिरजीविना दृष्टमिति पाण्डवानुवाच मार्कण्डेयः ||२६||

पाण्डवाश्चोचुः प्रीताः

साधु

शोभनं कृतं भवता राजानमिन्द्रद्युम्नं स्वर्गलोकाच्च्युतं स्वे स्थाने स्वर्गे पुनः प्रतिपादयतेति ||२७||

अथैनानब्रवीदसौ

ननु देवकीपुत्रेणापि कृष्णेन नरके मज्जमानो राजर्षिर्नृगस्तस्मात्कृच्छ्रात्समुद्धृत्य पुनः स्वर्गं प्रतिपादित इति ||२८||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.