आरण्यकपर्वम् अध्यायः 82-109

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

082-अध्यायः

पुलस्त्य उवाच||

ततो गच्छेत धर्मज्ञ धर्मतीर्थं पुरातनम् |

तत्र स्नात्वा नरो राजन्धर्मशीलः समाहितः ||१||

आसप्तमं कुलं राजन्पुनीते नात्र संशयः ||१||

ततो गच्छेत धर्मज्ञ कारापतनमुत्तमम् |

अग्निष्टोममवाप्नोति मुनिलोकं च गच्छति ||२||

सौगन्धिकं वनं राजंस्ततो गच्छेत मानवः |

यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ||३||

सिद्धचारणगन्धर्वाः किंनराः समहोरगाः |

तद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते ||४||

ततो हि सा सरिच्छ्रेष्ठा नदीनामुत्तमा नदी |

प्लक्षाद्देवी स्रुता राजन्महापुण्या सरस्वती ||५||

तत्राभिषेकं कुर्वीत वल्मीकान्निःसृते जले |

अर्चयित्वा पितॄन्देवानश्वमेधफलं लभेत् ||६||

ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम् |

षट्सु शम्यानिपातेषु वल्मीकादिति निश्चयः ||७||

कपिलानां सहस्रं च वाजिमेधं च विन्दति |

तत्र स्नात्वा नरव्याघ्र दृष्टमेतत्पुरातने ||८||

सुगन्धां शतकुम्भां च पञ्चयज्ञां च भारत |

अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते ||९||

त्रिशूलखातं तत्रैव तीर्थमासाद्य भारत |

तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ||१०||

गाणपत्यं स लभते देहं त्यक्त्वा न संशयः ||१०||

ततो गच्छेत राजेन्द्र देव्याः स्थानं सुदुर्लभम् |

शाकम्भरीति विख्याता त्रिषु लोकेषु विश्रुता ||११||

दिव्यं वर्षसहस्रं हि शाकेन किल सुव्रत |

आहारं सा कृतवती मासि मासि नराधिप ||१२||

ऋषयोऽभ्यागतास्तत्र देव्या भक्त्या तपोधनाः |

आतिथ्यं च कृतं तेषां शाकेन किल भारत ||१३||

ततः शाकम्भरीत्येव नाम तस्याः प्रतिष्ठितम् ||१३||

शाकम्भरीं समासाद्य ब्रह्मचारी समाहितः |

त्रिरात्रमुषितः शाकं भक्षयेन्नियतः शुचिः ||१४||

शाकाहारस्य यत्सम्यग्वर्षैर्द्वादशभिः फलम् |

तत्फलं तस्य भवति देव्याश्छन्देन भारत ||१५||

ततो गच्छेत्सुवर्णाक्षं त्रिषु लोकेषु विश्रुतम् |

यत्र विष्णुः प्रसादार्थं रुद्रमाराधयत्पुरा ||१६||

वरांश्च सुबहूँल्लेभे दैवतेषु सुदुर्लभान् |

उक्तश्च त्रिपुरघ्नेन परितुष्टेन भारत ||१७||

अपि चास्मत्प्रियतरो लोके कृष्ण भविष्यसि |

त्वन्मुखं च जगत्कृत्स्नं भविष्यति न संशयः ||१८||

तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम् |

अश्वमेधमवाप्नोति गाणपत्यं च विन्दति ||१९||

धूमावतीं ततो गच्छेत्त्रिरत्रोपोषितो नरः |

मनसा प्रार्थितान्कामाँल्लभते नात्र संशयः ||२०||

देव्यास्तु दक्षिणार्धेन रथावर्तो नराधिप |

तत्रारोहेत धर्मज्ञ श्रद्दधानो जितेन्द्रियः ||२१||

महादेवप्रसादाद्धि गच्छेत परमां गतिम् ||२१||

प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ |

धारां नाम महाप्राज्ञ सर्वपापप्रणाशिनीम् ||२२||

तत्र स्नात्वा नरव्याघ्र न शोचति नराधिप ||२२||

ततो गच्छेत धर्मज्ञ नमस्कृत्य महागिरिम् |

स्वर्गद्वारेण यत्तुल्यं गङ्गाद्वारं न संशयः ||२३||

तत्राभिषेकं कुर्वीत कोटितीर्थे समाहितः |

पुण्डरीकमवाप्नोति कुलं चैव समुद्धरेत् ||२४||

सप्तगङ्गे त्रिगङ्गे च शक्रावर्ते च तर्पयन् |

देवान्पितॄंश्च विधिवत्पुण्यलोके महीयते ||२५||

ततः कनखले स्नात्वा त्रिरात्रोपोषितो नरः |

अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ||२६||

कपिलावटं च गच्छेत तीर्थसेवी नराधिप |

उष्यैकां रजनीं तत्र गोसहस्रफलं लभेत् ||२७||

नागराजस्य राजेन्द्र कपिलस्य महात्मनाः |

तीर्थं कुरुवरश्रेष्ठ सर्वलोकेषु विश्रुतम् ||२८||

तत्राभिषेकं कुर्वीत नागतीर्थे नराधिप |

कपिलानां सहस्रस्य फलं प्राप्नोति मानवः ||२९||

ततो ललितिकां गच्छेच्छन्तनोस्तीर्थमुत्तमम् |

तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ||३०||

गङ्गासङ्गमयोश्चैव स्नाति यः सङ्गमे नरः |

दशाश्वमेधानाप्नोति कुलं चैव समुद्धरेत् ||३१||

ततो गच्छेत राजेन्द्र सुगन्धां लोकविश्रुताम् |

सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते ||३२||

रुद्रावर्तं ततो गच्छेत्तीर्थसेवी नराधिप |

तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते ||३३||

गङ्गायाश्च नरश्रेष्ठ सरस्वत्याश्च सङ्गमे |

स्नातोऽश्वमेधमाप्नोति स्वर्गलोकं च गच्छति ||३४||

भद्रकर्णेश्वरं गत्वा देवमर्च्य यथाविधि |

न दुर्गतिमवाप्नोति स्वर्गलोकं च गच्छति ||३५||

ततः कुब्जाम्रकं गच्छेत्तीर्थसेवी यथाक्रमम् |

गोसहस्रमवाप्नोति स्वर्गलोकं च गच्छति ||३६||

अरुन्धतीवटं गच्छेत्तीर्थसेवी नराधिप |

सामुद्रकमुपस्पृश्य त्रिरात्रोपोषितो नरः ||३७||

गोसहस्रफलं विन्देत्कुलं चैव समुद्धरेत् ||३७||

ब्रह्मावर्तं ततो गच्छेद्ब्रह्मचारी समाहितः |

अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ||३८||

यमुनाप्रभवं गत्वा उपस्पृश्य च यामुने |

अश्वमेधफलं लब्ध्वा स्वर्गलोके महीयते ||३९||

दर्वीसङ्क्रमणं प्राप्य तीर्थं त्रैलोक्यविश्रुतम् |

अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ||४०||

सिन्धोश्च प्रभवं गत्वा सिद्धगन्धर्वसेवितम् |

तत्रोष्य रजनीः पञ्च विन्द्याद्बहु सुवर्णकम् ||४१||

अथ वेदीं समासाद्य नरः परमदुर्गमाम् |

अश्वमेधमवाप्नोति गच्छेच्चौशनसीं गतिम् ||४२||

ऋषिकुल्यां समासाद्य वासिष्ठं चैव भारत |

वासिष्ठं समतिक्रम्य सर्वे वर्णा द्विजातयः ||४३||

ऋषिकुल्यां नरः स्नात्वा ऋषिलोकं प्रपद्यते |

यदि तत्र वसेन्मासं शाकाहारो नराधिप ||४४||

भृगुतुङ्गं समासाद्य वाजिमेधफलं लभेत् |

गत्वा वीरप्रमोक्षं च सर्वपापैः प्रमुच्यते ||४५||

कृत्तिकामघयोश्चैव तीर्थमासाद्य भारत |

अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति पुण्यकृत् ||४६||

ततः सन्ध्यां समासाद्य विद्यातीर्थमनुत्तमम् |

उपस्पृश्य च विद्यानां सर्वासां पारगो भवेत् ||४७||

महाश्रमे वसेद्रात्रिं सर्वपापप्रमोचने |

एककालं निराहारो लोकानावसते शुभान् ||४८||

षष्ठकालोपवासेन मासमुष्य महालये |

सर्वपापविशुद्धात्मा विन्द्याद्बहु सुवर्णकम् ||४९||

अथ वेतसिकां गत्वा पितामहनिषेविताम् |

अश्वमेधमवाप्नोति गच्छेच्चौशनसीं गतिम् ||५०||

अथ सुन्दरिकातीर्थं प्राप्य सिद्धनिषेवितम् |

रूपस्य भागी भवति दृष्टमेतत्पुरातने ||५१||

ततो वै ब्राह्मणीं गत्वा ब्रह्मचारी जितेन्द्रियः |

पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते ||५२||

ततश्च नैमिषं गच्छेत्पुण्यं सिद्धनिषेवितम् |

तत्र नित्यं निवसति ब्रह्मा देवगणैर्वृतः ||५३||

नैमिषं प्रार्थयानस्य पापस्यार्धं प्रणश्यति |

प्रविष्टमात्रस्तु नरः सर्वपापैः प्रमुच्यते ||५४||

तत्र मासं वसेद्धीरो नैमिषे तीर्थतत्परः |

पृथिव्यां यानि तीर्थानि नैमिषे तानि भारत ||५५||

अभिषेककृतस्तत्र नियतो नियताशनः |

गवामयस्य यज्ञस्य फलं प्राप्नोति भारत ||५६||

पुनात्यासप्तमं चैव कुलं भरतसत्तम ||५६||

यस्त्यजेन्नैमिषे प्राणानुपवासपरायणः |

स मोदेत्स्वर्गलोकस्थ एवमाहुर्मनीषिणः ||५७||

नित्यं पुण्यं च मेध्यं च नैमिषं नृपसत्तम ||५७||

गङ्गोद्भेदं समासाद्य त्रिरात्रोपोषितो नरः |

वाजपेयमवाप्नोति ब्रह्मभूतश्च जायते ||५८||

सरस्वतीं समासाद्य तर्पयेत्पितृदेवताः |

सारस्वतेषु लोकेषु मोदते नात्र संशयः ||५९||

ततश्च बाहुदां गच्छेद्ब्रह्मचारी समाहितः |

देवसत्रस्य यज्ञस्य फलं प्राप्नोति मानवः ||६०||

ततश्चीरवतीं गच्छेत्पुण्यां पुण्यतमैर्वृताम् |

पितृदेवार्चनरतो वाजपेयमवाप्नुयात् ||६१||

विमलाशोकमासाद्य विराजति यथा शशी |

तत्रोष्य रजनीमेकां स्वर्गलोके महीयते ||६२||

गोप्रतारं ततो गच्छेत्सरय्वास्तीर्थमुत्तमम् |

यत्र रामो गतः स्वर्गं सभृत्यबलवाहनः ||६३||

देहं त्यक्त्वा दिवं यातस्तस्य तीर्थस्य तेजसा |

रामस्य च प्रसादेन व्यवसायाच्च भारत ||६४||

तस्मिंस्तीर्थे नरः स्नात्वा गोप्रतारे नराधिप |

सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ||६५||

रामतीर्थे नरः स्नात्वा गोमत्यां कुरुनन्दन |

अश्वमेधमवाप्नोति पुनाति च कुलं नरः ||६६||

शतसाहस्रिकं तत्र तीर्थं भरतसत्तम |

तत्रोपस्पर्शनं कृत्वा नियतो नियताशनः ||६७||

गोसहस्रफलं पुण्यं प्राप्नोति भरतर्षभ ||६७||

ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम् |

कोटितीर्थे नरः स्नात्वा अर्चयित्वा गुहं नृप ||६८||

गोसहस्रफलं विन्देत्तेजस्वी च भवेन्नरः ||६८||

ततो वाराणसीं गत्वा अर्चयित्वा वृषध्वजम् |

कपिलाह्रदे नरः स्नात्वा राजसूयफलं लभेत् ||६९||

मार्कण्डेयस्य राजेन्द्र तीर्थमासाद्य दुर्लभम् |

गोमतीगङ्गयोश्चैव सङ्गमे लोकविश्रुते ||७०||

अग्निष्टोममवाप्नोति कुलं चैव समुद्धरेत् ||७०||

ततो गयां समासाद्य ब्रह्मचारी जितेन्द्रियः |

अश्वमेधमवाप्नोति गमनादेव भारत ||७१||

तत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः |

पितॄणां तत्र वै दत्तमक्षयं भवति प्रभो ||७२||

महानद्यामुपस्पृश्य तर्पयेत्पितृदेवताः |

अक्षयान्प्राप्नुयाल्लोकान्कुलं चैव समुद्धरेत् ||७३||

ततो ब्रह्मसरो गच्छेद्धर्मारण्योपशोभितम् |

पौण्डरीकमवाप्नोति प्रभातामेव शर्वरीम् ||७४||

तस्मिन्सरसि राजेन्द्र ब्रह्मणो यूप उच्छ्रितः |

यूपं प्रदक्षिणं कृत्वा वाजपेयफलं लभेत् ||७५||

ततो गच्छेत राजेन्द्र धेनुकां लोकविश्रुताम् |

एकरात्रोषितो राजन्प्रयच्छेत्तिलधेनुकाम् ||७६||

सर्वपापविशुद्धात्मा सोमलोकं व्रजेद्ध्रुवम् ||७६||

तत्र चिह्नं महाराज अद्यापि हि न संशयः |

कपिला सह वत्सेन पर्वते विचरत्युत ||७७||

सवत्सायाः पदानि स्म दृश्यन्तेऽद्यापि भारत ||७७||

तेषूपस्पृश्य राजेन्द्र पदेषु नृपसत्तम |

यत्किञ्चिदशुभं कर्म तत्प्रणश्यति भारत ||७८||

ततो गृध्रवटं गच्छेत्स्थानं देवस्य धीमतः |

स्नायीत भस्मना तत्र अभिगम्य वृषध्वजम् ||७९||

ब्राह्मणेन भवेच्चीर्णं व्रतं द्वादशवार्षिकम् |

इतरेषां तु वर्णानां सर्वपापं प्रणश्यति ||८०||

गच्छेत तत उद्यन्तं पर्वतं गीतनादितम् |

सावित्रं तु पदं तत्र दृश्यते भरतर्षभ ||८१||

तत्र सन्ध्यामुपासीत ब्राह्मणः संशितव्रतः |

उपास्ता च भवेत्सन्ध्या तेन द्वादशवार्षिकी ||८२||

योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ |

तत्राभिगम्य मुच्येत पुरुषो योनिसङ्करात् ||८३||

कृष्णशुक्लावुभौ पक्षौ गयायां यो वसेन्नरः |

पुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः ||८४||

एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् |

यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ||८५||

ततः फल्गुं व्रजेद्राजंस्तीर्थसेवी नराधिप |

अश्वमेधमवाप्नोति सिद्धिं च महतीं व्रजेत् ||८६||

ततो गच्छेत राजेन्द्र धर्मपृष्ठं समाहितः |

यत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर ||८७||

अभिगम्य ततस्तत्र वाजिमेधफलं लभेत् ||८७||

ततो गच्छेत राजेन्द्र ब्रह्मणस्तीर्थमुत्तमम् |

तत्रार्चयित्वा राजेन्द्र ब्रह्माणममितौजसम् ||८८||

राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ||८८||

ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप |

उपस्पृश्य तपोदेषु काक्षीवानिव मोदते ||८९||

यक्षिण्या नैत्यकं तत्र प्राश्नीत पुरुषः शुचिः |

यक्षिण्यास्तु प्रसादेन मुच्यते भ्रूणहत्यया ||९०||

मणिनागं ततो गत्वा गोसहस्रफलं लभेत् |

नैत्यकं भुञ्जते यस्तु मणिनागस्य मानवः ||९१||

दष्टस्याशीविषेणापि न तस्य क्रमते विषम् |

तत्रोष्य रजनीमेकां सर्वपापैः प्रमुच्यते ||९२||

ततो गच्छेत ब्रह्मर्षेर्गौतमस्य वनं नृप |

अहल्याया ह्रदे स्नात्वा व्रजेत परमां गतिम् ||९३||

अभिगम्य श्रियं राजन्विन्दते श्रियमुत्तमाम् ||९३||

तत्रोदपानो धर्मज्ञ त्रिषु लोकेषु विश्रुतः |

तत्राभिषेकं कृत्वा तु वाजिमेधमवाप्नुयात् ||९४||

जनकस्य तु राजर्षेः कूपस्त्रिदशपूजितः |

तत्राभिषेकं कृत्वा तु विष्णुलोकमवाप्नुयात् ||९५||

ततो विनशनं गच्छेत्सर्वपापप्रमोचनम् |

वाजपेयमवाप्नोति सोमलोकं च गच्छति ||९६||

गण्डकीं तु समासाद्य सर्वतीर्थजलोद्भवाम् |

वाजपेयमवाप्नोति सूर्यलोकं च गच्छति ||९७||

ततोऽधिवंश्यं धर्मज्ञ समाविश्य तपोवनम् |

गुह्यकेषु महाराज मोदते नात्र संशयः ||९८||

कम्पनां तु समासाद्य नदीं सिद्धनिषेविताम् |

पुण्डरीकमवाप्नोति सूर्यलोकं च गच्छति ||९९||

ततो विशालामासाद्य नदीं त्रैलोक्यविश्रुताम् |

अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति ||१००||

अथ माहेश्वरीं धारां समासाद्य नराधिप |

अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ||१०१||

दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः |

न दुर्गतिमवाप्नोति वाजपेयं च विन्दति ||१०२||

महेश्वरपदं गच्छेद्ब्रह्मचारी समाहितः |

महेश्वरपदे स्नात्वा वाजिमेधफलं लभेत् ||१०३||

तत्र कोटिस्तु तीर्थानां विश्रुता भरतर्षभ |

कूर्मरूपेण राजेन्द्र असुरेण दुरात्मना ||१०४||

ह्रियमाणाहृता राजन्विष्णुना प्रभविष्णुना ||१०४||

तत्राभिषेकं कुर्वाणस्तीर्थकोट्यां युधिष्ठिर |

पुण्डरीकमवाप्नोति विष्णुलोकं च गच्छति ||१०५||

ततो गच्छेत राजेन्द्र स्थानं नारायणस्य तु |

सदा संनिहितो यत्र हरिर्वसति भारत ||१०६||

शालग्राम इति ख्यातो विष्णोरद्भुतकर्मणः ||१०६||

अभिगम्य त्रिलोकेशं वरदं विष्णुमव्ययम् |

अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ||१०७||

तत्रोदपानो धर्मज्ञ सर्वपापप्रमोचनः |

समुद्रास्तत्र चत्वारः कूपे संनिहिताः सदा ||१०८||

तत्रोपस्पृश्य राजेन्द्र न दुर्गतिमवाप्नुयात् ||१०८||

अभिगम्य महादेवं वरदं विष्णुमव्ययम् |

विराजति यथा सोम ऋणैर्मुक्तो युधिष्ठिर ||१०९||

जातिस्मर उपस्पृश्य शुचिः प्रयतमानसः |

जातिस्मरत्वं प्राप्नोति स्नात्वा तत्र न संशयः ||११०||

वटेश्वरपुरं गत्वा अर्चयित्वा तु केशवम् |

ईप्सिताँल्लभते कामानुपवासान्न संशयः ||१११||

ततस्तु वामनं गत्वा सर्वपापप्रमोचनम् |

अभिवाद्य हरिं देवं न दुर्गतिमवाप्नुयात् ||११२||

भरतस्याश्रमं गत्वा सर्वपापप्रमोचनम् |

कौशिकीं तत्र सेवेत महापातकनाशिनीम् ||११३||

राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः ||११३||

ततो गच्छेत धर्मज्ञ चम्पकारण्यमुत्तमम् |

तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ||११४||

अथ ज्येष्ठिलमासाद्य तीर्थं परमसंमतम् |

उपोष्य रजनीमेकामग्निष्टोमफलं लभेत् ||११५||

तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम् |

मित्रावरुणयोर्लोकानाप्नोति पुरुषर्षभ ||११६||

कन्यासंवेद्यमासाद्य नियतो नियताशनः |

मनोः प्रजापतेर्लोकानाप्नोति भरतर्षभ ||११७||

कन्यायां ये प्रयच्छन्ति पानमन्नं च भारत |

तदक्षयमिति प्राहुरृषयः संशितव्रताः ||११८||

निश्चीरां च समासाद्य त्रिषु लोकेषु विश्रुताम् |

अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ||११९||

ये तु दानं प्रयच्छन्ति निश्चीरासङ्गमे नराः |

ते यान्ति नरशार्दूल ब्रह्मलोकं न संशयः ||१२०||

तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः |

तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयात् ||१२१||

देवकूटं समासाद्य ब्रह्मर्षिगणसेवितम् |

अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ||१२२||

ततो गच्छेत राजेन्द्र कौशिकस्य मुनेर्ह्रदम् |

यत्र सिद्धिं परां प्राप्तो विश्वामित्रोऽथ कौशिकः ||१२३||

तत्र मासं वसेद्वीर कौशिक्यां भरतर्षभ |

अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति ||१२४||

सर्वतीर्थवरे चैव यो वसेत महाह्रदे |

न दुर्गतिमवाप्नोति विन्देद्बहु सुवर्णकम् ||१२५||

कुमारमभिगत्वा च वीराश्रमनिवासिनम् |

अश्वमेधमवाप्नोति नरो नास्त्यत्र संशयः ||१२६||

अग्निधारां समासाद्य त्रिषु लोकेषु विश्रुताम् |

अग्निष्टोममवाप्नोति न च स्वर्गान्निवर्तते ||१२७||

पितामहसरो गत्वा शैलराजप्रतिष्ठितम् |

तत्राभिषेकं कुर्वाणो अग्निष्टोमफलं लभेत् ||१२८||

पितामहस्य सरसः प्रस्रुता लोकपावनी |

कुमारधारा तत्रैव त्रिषु लोकेषु विश्रुता ||१२९||

यत्र स्नात्वा कृतार्थोऽस्मीत्यात्मानमवगच्छति |

षष्ठकालोपवासेन मुच्यते ब्रह्महत्यया ||१३०||

शिखरं वै महादेव्या गौर्यास्त्रैलोक्यविश्रुतम् |

समारुह्य नरः श्राद्धः स्तनकुण्डेषु संविशेत् ||१३१||

तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः |

हयमेधमवाप्नोति शक्रलोकं च गच्छति ||१३२||

ताम्रारुणं समासाद्य ब्रह्मचारी समाहितः |

अश्वमेधमवाप्नोति शक्रलोकं च गच्छति ||१३३||

नन्दिन्यां च समासाद्य कूपं त्रिदशसेवितम् |

नरमेधस्य यत्पुण्यं तत्प्राप्नोति कुरूद्वह ||१३४||

कालिकासङ्गमे स्नात्वा कौशिक्यारुणयोर्यतः |

त्रिरात्रोपोषितो विद्वान्सर्वपापैः प्रमुच्यते ||१३५||

उर्वशीतीर्थमासाद्य ततः सोमाश्रमं बुधः |

कुम्भकर्णाश्रमे स्नात्वा पूज्यते भुवि मानवः ||१३६||

स्नात्वा कोकामुखे पुण्ये ब्रह्मचारी यतव्रतः |

जातिस्मरत्वं प्राप्नोति दृष्टमेतत्पुरातने ||१३७||

सकृन्नन्दां समासाद्य कृतात्मा भवति द्विजः |

सर्वपापविशुद्धात्मा शक्रलोकं च गच्छति ||१३८||

ऋषभद्वीपमासाद्य सेव्यं क्रौञ्चनिषूदनम् |

सरस्वत्यामुपस्पृश्य विमानस्थो विराजते ||१३९||

औद्दालकं महाराज तीर्थं मुनिनिषेवितम् |

तत्राभिषेकं कुर्वीत सर्वपापैः प्रमुच्यते ||१४०||

धर्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम् |

वाजपेयमवाप्नोति नरो नास्त्यत्र संशयः ||१४१||

तथा चम्पां समासाद्य भागीरथ्यां कृतोदकः |

दण्डार्कमभिगम्यैव गोसहस्रफलं लभेत् ||१४२||

लवेडिकां ततो गच्छेत्पुण्यां पुण्योपसेविताम् |

वाजपेयमवाप्नोति विमानस्थश्च पूज्यते ||१४३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

083-अध्यायः

पुलस्त्य उवाच||

अथ सन्ध्यां समासाद्य संवेद्यं तीर्थमुत्तमम् |

उपस्पृश्य नरो विद्वान्भवेन्नास्त्यत्र संशयः ||१||

रामस्य च प्रसादेन तीर्थं राजन्कृतं पुरा |

तल्लोहित्यं समासाद्य विन्द्याद्बहु सुवर्णकम् ||२||

करतोयां समासाद्य त्रिरात्रोपोषितो नरः |

अश्वमेधमवाप्नोति कृते पैतामहे विधौ ||३||

गङ्गायास्त्वथ राजेन्द्र सागरस्य च सङ्गमे |

अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ||४||

गङ्गायास्त्वपरं द्वीपं प्राप्य यः स्नाति भारत |

त्रिरात्रोपोषितो राजन्सर्वकामानवाप्नुयात् ||५||

ततो वैतरणीं गत्वा नदीं पापप्रमोचनीम् |

विरजं तीर्थमासाद्य विराजति यथा शशी ||६||

प्रभवेच्च कुले पुण्ये सर्वपापं व्यपोहति |

गोसहस्रफलं लब्ध्वा पुनाति च कुलं नरः ||७||

शोणस्य ज्योतिरथ्याश्च सङ्गमे निवसञ्शुचिः |

तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ||८||

शोणस्य नर्मदायाश्च प्रभवे कुरुनन्दन |

वंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत् ||९||

ऋषभं तीर्थमासाद्य कोशलायां नराधिप |

वाजपेयमवाप्नोति त्रिरात्रोपोषितो नरः ||१०||

कोशलायां समासाद्य कालतीर्थ उपस्पृशेत् |

वृशभैकादशफलं लभते नात्र संशयः ||११||

पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः |

गोसहस्रफलं विन्द्यात्कुलं चैव समुद्धरेत् ||१२||

ततो बदरिकातीर्थे स्नात्वा प्रयतमानसः |

दीर्घमायुरवाप्नोति स्वर्गलोकं च गच्छति ||१३||

ततो महेन्द्रमासाद्य जामदग्न्यनिषेवितम् |

रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् ||१४||

मतङ्गस्य तु केदारस्तत्रैव कुरुनन्दन |

तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ||१५||

श्रीपर्वतं समासाद्य नदीतीर उपस्पृशेत् |

अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ||१६||

श्रीपर्वते महादेवो देव्या सह महाद्युतिः |

न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैर्वृतः ||१७||

तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः |

अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति ||१८||

ऋषभं पर्वतं गत्वा पाण्ड्येषु सुरपूजितम् |

वाजपेयमवाप्नोति नाकपृष्ठे च मोदते ||१९||

ततो गच्छेत कावेरीं वृतामप्सरसां गणैः |

तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ||२०||

ततस्तीरे समुद्रस्य कन्यातीर्थ उपस्पृशेत् |

तत्रोपस्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते ||२१||

अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतम् |

समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम् ||२२||

यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः |

भूतयक्षपिशाचाश्च किंनराः समहोरगाः ||२३||

सिद्धचारणगन्धर्वा मानुषाः पन्नगास्तथा |

सरितः सागराः शैला उपासन्त उमापतिम् ||२४||

तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः |

दशाश्वमेधमाप्नोति गाणपत्यं च विन्दति ||२५||

उष्य द्वादशरात्रं तु कृतात्मा भवते नरः ||२५||

तत एव तु गायत्र्याः स्थानं त्रैलोक्यविश्रुतम् |

त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत् ||२६||

निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप |

गायत्रीं पठते यस्तु योनिसङ्करजस्तथा ||२७||

गाथा वा गीतिका वापि तस्य सम्पद्यते नृप ||२७||

संवर्तस्य तु विप्रर्षेर्वापीमासाद्य दुर्लभाम् |

रूपस्य भागी भवति सुभगश्चैव जायते ||२८||

ततो वेण्णां समासाद्य तर्पयेत्पितृदेवताः |

मयूरहंससंयुक्तं विमानं लभते नरः ||२९||

ततो गोदावरीं प्राप्य नित्यं सिद्धनिषेविताम् |

गवामयमवाप्नोति वासुकेर्लोकमाप्नुयात् ||३०||

वेण्णायाः सङ्गमे स्नात्वा वाजपेयफलं लभेत् |

वरदासङ्गमे स्नात्वा गोसहस्रफलं लभेत् ||३१||

ब्रह्मस्थानं समासाद्य त्रिरात्रमुषितो नरः |

गोसहस्रफलं विन्देत्स्वर्गलोकं च गच्छति ||३२||

कुशप्लवनमासाद्य ब्रह्मचारी समाहितः |

त्रिरात्रमुषितः स्नात्वा अश्वमेधफलं लभेत् ||३३||

ततो देवह्रदे रम्ये कृष्णवेण्णाजलोद्भवे |

जातिमात्रह्रदे चैव तथा कन्याश्रमे नृप ||३४||

यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः |

अग्निष्टोमशतं विन्देद्गमनादेव भारत ||३५||

सर्वदेवह्रदे स्नात्वा गोसहस्रफलं लभेत् |

जातिमात्रह्रदे स्नात्वा भवेज्जातिस्मरो नरः ||३६||

ततोऽवाप्य महापुण्यां पयोष्णीं सरितां वराम् |

पितृदेवार्चनरतो गोसहस्रफलं लभेत् ||३७||

दण्डकारण्यमासाद्य महाराज उपस्पृशेत् |

गोसहस्रफलं तत्र स्नातमात्रस्य भारत ||३८||

शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः |

न दुर्गतिमवाप्नोति पुनाति च कुलं नरः ||३९||

ततः शूर्पारकं गच्छेज्जामदग्न्यनिषेवितम् |

रामतीर्थे नरः स्नात्वा विन्द्याद्बहु सुवर्णकम् ||४०||

सप्तगोदावरे स्नात्वा नियतो नियताशनः |

महत्पुण्यमवाप्नोति देवलोकं च गच्छति ||४१||

ततो देवपथं गच्छेन्नियतो नियताशनः |

देवसत्रस्य यत्पुण्यं तदवाप्नोति मानवः ||४२||

तुङ्गकारण्यमासाद्य ब्रह्मचारी जितेन्द्रियः |

वेदानध्यापयत्तत्र ऋषिः सारस्वतः पुरा ||४३||

तत्र वेदान्प्रनष्टांस्तु मुनेरङ्गिरसः सुतः |

उपविष्टो महर्षीणामुत्तरीयेषु भारत ||४४||

ओङ्कारेण यथान्यायं सम्यगुच्चारितेन च |

येन यत्पूर्वमभ्यस्तं तत्तस्य समुपस्थितम् ||४५||

ऋषयस्तत्र देवाश्च वरुणोऽग्निः प्रजापतिः |

हरिर्नारायणो देवो महादेवस्तथैव च ||४६||

पितामहश्च भगवान्देवैः सह महाद्युतिः |

भृगुं नियोजयामास याजनार्थे महाद्युतिम् ||४७||

ततः स चक्रे भगवानृषीणां विधिवत्तदा |

सर्वेषां पुनराधानं विधिदृष्टेन कर्मणा ||४८||

आज्यभागेन वै तत्र तर्पितास्तु यथाविधि |

देवास्त्रिभुवणं याता ऋषयश्च यथासुखम् ||४९||

तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम |

पापं प्रणश्यते सर्वं स्त्रियो वा पुरुषस्य वा ||५०||

तत्र मासं वसेद्धीरो नियतो नियताशनः |

ब्रह्मलोकं व्रजेद्राजन्पुनीते च कुलं नरः ||५१||

मेधाविकं समासाद्य पितॄन्देवांश्च तर्पयेत् |

अग्निष्टोममवाप्नोति स्मृतिं मेधां च विन्दति ||५२||

ततः कालञ्जरं गत्वा पर्वतं लोकविश्रुतम् |

तत्र देवह्रदे स्नात्वा गोसहस्रफलं लभेत् ||५३||

आत्मानं साधयेत्तत्र गिरौ कालञ्जरे नृप |

स्वर्गलोके महीयेत नरो नास्त्यत्र संशयः ||५४||

ततो गिरिवरश्रेष्ठे चित्रकूटे विशां पते |

मन्दाकिनीं समासाद्य नदीं पापप्रमोचनीम् ||५५||

तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः |

अश्वमेधमवाप्नोति गतिं च परमां व्रजेत् ||५६||

ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम् |

यत्र देवो महासेनो नित्यं संनिहितो नृपः ||५७||

पुमांस्तत्र नरश्रेष्ठ गमनादेव सिध्यति |

कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ||५८||

प्रदक्षिणमुपावृत्य ज्येष्ठस्थानं व्रजेन्नरः |

अभिगम्य महादेवं विराजति यथा शशी ||५९||

तत्र कूपो महाराज विश्रुतो भरतर्षभ |

समुद्रास्तत्र चत्वारो निवसन्ति युधिष्ठिर ||६०||

तत्रोपस्पृश्य राजेन्द्र कृत्वा चापि प्रदक्षिणम् |

नियतात्मा नरः पूतो गच्छेत परमां गतिम् ||६१||

ततो गच्छेत्कुरुश्रेष्ठ शृङ्गवेरपुरं महत् |

यत्र तीर्णो महाराज रामो दाशरथिः पुरा ||६२||

गङ्गायां तु नरः स्नात्वा ब्रह्मचारी समाहितः |

विधूतपाप्मा भवति वाजपेयं च विन्दति ||६३||

अभिगम्य महादेवमभ्यर्च्य च नराधिप |

प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात् ||६४||

ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्तुतम् |

यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ||६५||

लोकपालाश्च साध्याश्च नैरृताः पितरस्तथा |

सनत्कुमारप्रमुखास्तथैव परमर्षयः ||६६||

अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयोऽपरे |

तथा नागाः सुपर्णाश्च सिद्धाश्चक्रचरास्तथा ||६७||

सरितः सागराश्चैव गन्धर्वाप्सरसस्तथा |

हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः ||६८||

तत्र त्रीण्यग्निकुण्डानि येषां मध्ये च जाह्नवी |

प्रयागादभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता ||६९||

तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता |

यमुना गङ्गया सार्धं सङ्गता लोकपावनी ||७०||

गङ्गायमुनयोर्मध्यं पृथिव्या जघनं स्मृतम् |

प्रयागं जघनस्यान्तमुपस्थमृषयो विदुः ||७१||

प्रयागं सप्रतिष्ठानं कम्बलाश्वतरौ तथा |

तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः ||७२||

तत्र वेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर |

प्रजापतिमुपासन्ते ऋषयश्च महाव्रताः ||७३||

यजन्ते क्रतुभिर्देवास्तथा चक्रचरा नृप ||७३||

ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत |

प्रयागः सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो ||७४||

श्रवणात्तस्य तीर्थस्य नामसङ्कीर्तनादपि |

मृत्तिकालम्भनाद्वापि नरः पापात्प्रमुच्यते ||७५||

तत्राभिषेकं यः कुर्यात्सङ्गमे संशितव्रतः |

पुण्यं स फलमाप्नोति राजसूयाश्वमेधयोः ||७६||

एषा यजनभूमिर्हि देवानामपि सत्कृता |

तत्र दत्तं सूक्ष्ममपि महद्भवति भारत ||७७||

न वेदवचनात्तात न लोकवचनादपि |

मतिरुत्क्रमणीया ते प्रयागमरणं प्रति ||७८||

दश तीर्थसहस्राणि षष्टिकोट्त्यस्तथापराः |

येषां सांनिध्यमत्रैव कीर्तितं कुरुनन्दन ||७९||

चातुर्वेदे च यत्पुण्यं सत्यवादिषु चैव यत् |

स्नात एव तदाप्नोति गङ्गायमुनसङ्गमे ||८०||

तत्र भोगवती नाम वासुकेस्तीर्थमुत्तमम् |

तत्राभिषेकं यः कुर्यात्सोऽश्वमेधमवाप्नुयात् ||८१||

तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम् |

दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन ||८२||

यत्र गङ्गा महाराज स देशस्तत्तपोवनम् |

सिद्धक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम् ||८३||

इदं सत्यं द्विजातीनां साधूनामात्मजस्य च |

सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य च ||८४||

इदं धर्म्यमिदं पुण्यमिदं मेध्यमिदं सुखम् |

इदं स्वर्ग्यमिदं रम्यमिदं पावनमुत्तमम् ||८५||

महर्षीणामिदं गुह्यं सर्वपापप्रमोचनम् |

अधीत्य द्विजमध्ये च निर्मलत्वमवाप्नुयात् ||८६||

यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं सदा शुचिः |

जातीः स स्मरते बह्वीर्नाकपृष्ठे च मोदते ||८७||

गम्यान्यपि च तीर्थानि कीर्तितान्यगमानि च |

मनसा तानि गच्छेत सर्वतीर्थसमीक्षया ||८८||

एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः |

ऋषिभिर्देवकल्पैश्च श्रितानि सुकृतैषिभिः ||८९||

एवं त्वमपि कौरव्य विधिनानेन सुव्रत |

व्रज तीर्थानि नियतः पुण्यं पुण्येन वर्धते ||९०||

भावितैः कारणैः पूर्वमास्तिक्याच्छ्रुतिदर्शनात् |

प्राप्यन्ते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः ||९१||

नाव्रतो नाकृतात्मा च नाशुचिर्न च तस्करः |

स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः ||९२||

त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना |

पितरस्तारितास्तात सर्वे च प्रपितामहाः ||९३||

पितामहपुरोगाश्च देवाः सर्षिगणा नृप |

तव धर्मेण धर्मज्ञ नित्यमेवाभितोषिताः ||९४||

अवाप्स्यसि च लोकान्वै वसूनां वासवोपम |

कीर्तिं च महतीं भीष्म प्राप्स्यसे भुवि शाश्वतीम् ||९५||

नारद उवाच||

एवमुक्त्वाभ्यनुज्ञाप्य पुलस्त्यो भगवानृषिः |

प्रीतः प्रीतेन मनसा तत्रैवान्तरधीयत ||९६||

भीष्मश्च कुरुशार्दूल शास्त्रतत्त्वार्थदर्शिवान् |

पुलस्त्यवचनाच्चैव पृथिवीमनुचक्रमे ||९७||

अनेन विधिना यस्तु पृथिवीं सञ्चरिष्यति |

अश्वमेधशतस्याग्र्यं फलं प्रेत्य स भोक्ष्यते ||९८||

अतश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमम् |

नेता च त्वमृषीन्यस्मात्तेन तेऽष्टगुणं फलम् ||९९||

रक्षोगणावकीर्णानि तीर्थान्येतानि भारत |

न गतिर्विद्यतेऽन्यस्य त्वामृते कुरुनन्दन ||१००||

इदं देवर्षिचरितं सर्वतीर्थार्थसंश्रितम् |

यः पठेत्कल्यमुत्थाय सर्वपापैः प्रमुच्यते ||१०१||

ऋषिमुख्याः सदा यत्र वाल्मीकिस्त्वथ काश्यपः |

आत्रेयस्त्वथ कौण्डिन्यो विश्वामित्रोऽथ गौतमः ||१०२||

असितो देवलश्चैव मार्कण्डेयोऽथ गालवः |

भरद्वाजो वसिष्ठश्च मुनिरुद्दालकस्तथा ||१०३||

शौनकः सह पुत्रेण व्यासश्च जपतां वरः |

दुर्वासाश्च मुनिश्रेष्ठो गालवश्च महातपाः ||१०४||

एते ऋषिवराः सर्वे त्वत्प्रतीक्षास्तपोधनाः |

एभिः सह महाराज तीर्थान्येतान्यनुव्रज ||१०५||

एष वै लोमशो नाम देवर्षिरमितद्युतिः |

समेष्यति त्वया चैव तेन सार्धमनुव्रज ||१०६||

मया च सह धर्मज्ञ तीर्थान्येतान्यनुव्रज |

प्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः ||१०७||

यथा ययातिर्धर्मात्मा यथा राजा पुरूरवाः |

तथा त्वं कुरुशार्दूल स्वेन धर्मेण शोभसे ||१०८||

यथा भगीरथो राजा यथा रामश्च विश्रुतः |

तथा त्वं सर्वराजभ्यो भ्राजसे रश्मिवानिव ||१०९||

यथा मनुर्यथेक्ष्वाकुर्यथा पूरुर्महायशाः |

यथा वैन्यो महातेजास्तथा त्वमपि विश्रुतः ||११०||

यथा च वृत्रहा सर्वान्सपत्नान्निर्दहत्पुरा |

तथा शत्रुक्षयं कृत्वा प्रजास्त्वं पालयिष्यसि ||१११||

स्वधर्मविजितामुर्वीं प्राप्य राजीवलोचन |

ख्यातिं यास्यसि धर्मेण कार्तवीर्यार्जुनो यथा ||११२||

वैशम्पायन उवाच||

एवमाश्वास्य राजानं नारदो भगवानृषिः |

अनुज्ञाप्य महात्मानं तत्रैवान्तरधीयत ||११३||

युधिष्ठिरोऽपि धर्मात्मा तमेवार्थं विचिन्तयन् |

तीर्थयात्राश्रयं पुण्यमृषीणां प्रत्यवेदयत् ||११४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

084-अध्यायः

वैशम्पायन उवाच||

भ्रातॄणां मतमाज्ञाय नारदस्य च धीमतः |

पितामहसमं धौम्यं प्राह राजा युधिष्ठिरः ||१||

मया स पुरुषव्याघ्रो जिष्णुः सत्यपराक्रमः |

अस्त्रहेतोर्महाबाहुरमितात्मा विवासितः ||२||

स हि वीरोऽनुरक्तश्च समर्थश्च तपोधन |

कृती च भृशमप्यस्त्रे वासुदेव इव प्रभुः ||३||

अहं ह्येतावुभौ ब्रह्मन्कृष्णावरिनिघातिनौ |

अभिजानामि विक्रान्तौ तथा व्यासः प्रतापवान् ||४||

त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनञ्जयौ ||४||

नारदोऽपि तथा वेद सोऽप्यशंसत्सदा मम |

तथाहमपि जानामि नरनारायणावृषी ||५||

शक्तोऽयमित्यतो मत्वा मया सम्प्रेषितोऽर्जुनः |

इन्द्रादनवरः शक्तः सुरसूनुः सुराधिपम् ||६||

द्रष्टुमस्त्राणि चादातुमिन्द्रादिति विवासितः ||६||

भीष्मद्रोणावतिरथौ कृपो द्रौणिश्च दुर्जयः |

धृतराष्ट्रस्य पुत्रेण वृता युधि महाबलाः ||७||

सर्वे वेदविदः शूराः सर्वेऽस्त्रकुशलास्तथा ||७||

योद्धुकामश्च पार्थेन सततं यो महाबलः |

स च दिव्यास्त्रवित्कर्णः सूतपुत्रो महारथः ||८||

सोऽश्ववेगानिलबलः शरार्चिस्तलनिस्वनः |

रजोधूमोऽस्त्रसन्तापो धार्तराष्ट्रानिलोद्धतः ||९||

निसृष्ट इव कालेन युगान्तज्वलनो यथा |

मम सैन्यमयं कक्षं प्रधक्ष्यति न संशयः ||१०||

तं स कृष्णानिलोद्धूतो दिव्यास्त्रजलदो महान् |

श्वेतवाजिबलाकाभृद्गाण्डीवेन्द्रायुधोज्ज्वलः ||११||

सततं शरधाराभिः प्रदीप्तं कर्णपावकम् |

उदीर्णोऽर्जुनमेघोऽयं शमयिष्यति संयुगे ||१२||

स साक्षादेव सर्वाणि शक्रात्परपुरञ्जयः |

दिव्यान्यस्त्राणि बीभत्सुस्तत्त्वतः प्रतिपत्स्यते ||१३||

अलं स तेषां सर्वेषामिति मे धीयते मतिः |

नास्ति त्वतिक्रिया तस्य रणेऽरीणां प्रतिक्रिया ||१४||

तं वयं पाण्डवं सर्वे गृहीतास्त्रं धनञ्जयम् |

द्रष्टारो न हि बीभत्सुर्भारमुद्यम्य सीदति ||१५||

वयं तु तमृते वीरं वनेऽस्मिन्द्विपदां वर |

अवधानं न गच्छामः काम्यके सह कृष्णया ||१६||

भवानन्यद्वनं साधु बह्वन्नं फलवच्छुचि |

आख्यातु रमणीयं च सेवितं पुण्यकर्मभिः ||१७||

यत्र कञ्चिद्वयं कालं वसन्तः सत्यविक्रमम् |

प्रतीक्षामोऽर्जुनं वीरं वर्षकामा इवाम्बुदम् ||१८||

विविधानाश्रमान्कांश्चिद्द्विजातिभ्यः परिश्रुतान् |

सरांसि सरितश्चैव रमणीयांश्च पर्वतान् ||१९||

आचक्ष्व न हि नो ब्रह्मन्रोचते तमृतेऽर्जुनम् |

वनेऽस्मिन्काम्यके वासो गच्छामोऽन्यां दिशं प्रति ||२०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

085-अध्यायः

वैशम्पायन उवाच||

तान्सर्वानुत्सुकान्दृष्ट्वा पाण्डवान्दीनचेतसः |

आश्वासयंस्तदा धौम्यो बृहस्पतिसमोऽब्रवीत् ||१||

ब्राह्मणानुमतान्पुण्यानाश्रमान्भरतर्षभ |

दिशस्तीर्थानि शैलांश्च शृणु मे गदतो नृप ||२||

पूर्वं प्राचीं दिशं राजन्राजर्षिगणसेविताम् |

रम्यां ते कीर्तयिष्यामि युधिष्ठिर यथास्मृति ||३||

तस्यां देवर्षिजुष्टायां नैमिषं नाम भारत |

यत्र तीर्थानि देवानां सुपुण्यानि पृथक्पृथक् ||४||

यत्र सा गोमती पुण्या रम्या देवर्षिसेविता |

यज्ञभूमिश्च देवानां शामित्रं च विवस्वतः ||५||

तस्यां गिरिवरः पुण्यो गयो राजर्षिसत्कृतः |

शिवं ब्रह्मसरो यत्र सेवितं त्रिदशर्षिभिः ||६||

यदर्थं पुरुषव्याघ्र कीर्तयन्ति पुरातनाः |

एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ||७||

महानदी च तत्रैव तथा गयशिरोऽनघ |

यत्रासौ कीर्त्यते विप्रैरक्षय्यकरणो वटः ||८||

यत्र दत्तं पितृभ्योऽन्नमक्षय्यं भवति प्रभो ||८||

सा च पुण्यजला यत्र फल्गुनामा महानदी |

बहुमूलफला चापि कौशिकी भरतर्षभ ||९||

विश्वामित्रोऽभ्यगाद्यत्र ब्राह्मणत्वं तपोधनः ||९||

गङ्गा यत्र नदी पुण्या यस्यास्तीरे भगीरथः |

अयजत्तात बहुभिः क्रतुभिर्भूरिदक्षिणैः ||१०||

पाञ्चालेषु च कौरव्य कथयन्त्युत्पलावतम् |

विश्वामित्रोऽयजद्यत्र शक्रेण सह कौशिकः ||११||

यत्रानुवंशं भगवाञ्जामदग्न्यस्तथा जगौ ||११||

विश्वामित्रस्य तां दृष्ट्वा विभूतिमतिमानुषीम् |

कन्यकुब्जेऽपिबत्सोममिन्द्रेण सह कौशिकः ||१२||

ततः क्षत्रादपाक्रामद्ब्राह्मणोऽस्मीति चाब्रवीत् ||१२||

पवित्रमृषिभिर्जुष्टं पुण्यं पावनमुत्तमम् |

गङ्गायमुनयोर्वीर सङ्गमं लोकविश्रुतम् ||१३||

यत्रायजत भूतात्मा पूर्वमेव पितामहः |

प्रयागमिति विख्यातं तस्माद्भरतसत्तम ||१४||

अगस्त्यस्य च राजेन्द्र तत्राश्रमवरो महान् |

हिरण्यबिन्दुः कथितो गिरौ कालञ्जरे नृप ||१५||

अत्यन्यान्पर्वतान्राजन्पुण्यो गिरिवरः शिवः |

महेन्द्रो नाम कौरव्य भार्गवस्य महात्मनः ||१६||

अयजद्यत्र कौन्तेय पूर्वमेव पितामहः |

यत्र भागीरथी पुण्या सदस्यासीद्युधिष्ठिर ||१७||

यत्रासौ ब्रह्मशालेति पुण्या ख्याता विशां पते |

धूतपाप्मभिराकीर्णा पुण्यं तस्याश्च दर्शनम् ||१८||

पवित्रो मङ्गलीयश्च ख्यातो लोके सनातनः |

केदारश्च मतङ्गस्य महानाश्रम उत्तमः ||१९||

कुण्डोदः पर्वतो रम्यो बहुमूलफलोदकः |

नैषधस्तृषितो यत्र जलं शर्म च लब्धवान् ||२०||

यत्र देववनं रम्यं तापसैरुपशोभितम् |

बाहुदा च नदी यत्र नन्दा च गिरिमूर्धनि ||२१||

तीर्थानि सरितः शैलाः पुण्यान्यायतनानि च |

प्राच्यां दिशि महाराज कीर्तितानि मया तव ||२२||

तिसृष्वन्यासु पुण्यानि दिक्षु तीर्थानि मे शृणु |

सरितः पर्वतांश्चैव पुण्यान्यायतनानि च ||२३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

086-अध्यायः

धौम्य उवाच||

दक्षिणस्यां तु पुण्यानि शृणु तीर्थानि भारत |

विस्तरेण यथाबुद्धि कीर्त्यमानानि भारत ||१||

यस्यामाख्यायते पुण्या दिशि गोदावरी नदी |

बह्वारामा बहुजला तापसाचरिता शुभा ||२||

वेण्णा भीमरथी चोभे नद्यौ पापभयापहे |

मृगद्विजसमाकीर्णे तापसालयभूषिते ||३||

राजर्षेस्तत्र च सरिन्नृगस्य भरतर्षभ |

रम्यतीर्था बहुजला पयोष्णी द्विजसेविता ||४||

अपि चात्र महायोगी मार्कण्डेयो महातपाः |

अनुवंष्यां जगौ गाथां नृगस्य धरणीपतेः ||५||

नृगस्य यजमानस्य प्रत्यक्षमिति नः श्रुतम् |

अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ||६||

माठरस्य वनं पुण्यं बहुमूलफलं शिवम् |

यूपश्च भरतश्रेष्ठ वरुणस्रोतसे गिरौ ||७||

प्रवेण्युत्तरपार्श्वे तु पुण्ये कण्वाश्रमे तथा |

तापसानामरण्यानि कीर्तितानि यथाश्रुति ||८||

वेदी शूर्पारके तात जमदग्नेर्महात्मनः |

रम्या पाषाणतीर्था च पुरश्चन्द्रा च भारत ||९||

अशोकतीर्थं मर्त्येषु कौन्तेय बहुलाश्रमम् |

अगस्त्यतीर्थं पाण्ड्येषु वारुणं च युधिष्ठिर ||१०||

कुमार्यः कथिताः पुण्याः पाण्ड्येष्वेव नरर्षभ |

ताम्रपर्णीं तु कौन्तेय कीर्तयिष्यामि तां शृणु ||११||

यत्र देवैस्तपस्तप्तं महदिच्छद्भिराश्रमे |

गोकर्णमिति विख्यातं त्रिषु लोकेषु भारत ||१२||

शीततोयो बहुजलः पुण्यस्तात शिवश्च सः |

ह्रदः परमदुष्प्रापो मानुषैरकृतात्मभिः ||१३||

तत्रैव तृणसोमाग्नेः सम्पन्नफलमूलवान् |

आश्रमोऽगस्त्यशिष्यस्य पुण्यो देवसभे गिरौ ||१४||

वैडूर्यपर्वतस्तत्र श्रीमान्मणिमयः शिवः |

अगस्त्यस्याश्रमश्चैव बहुमूलफलोदकः ||१५||

सुराष्ट्रेष्वपि वक्ष्यामि पुण्यान्यायतनानि च |

आश्रमान्सरितः शैलान्सरांसि च नराधिप ||१६||

चमसोन्मज्जनं विप्रास्तत्रापि कथयन्त्युत |

प्रभासं चोदधौ तीर्थं त्रिदशानां युधिष्ठिर ||१७||

तत्र पिण्डारकं नाम तापसाचरितं शुभम् |

उज्जयन्तश्च शिखरी क्षिप्रं सिद्धिकरो महान् ||१८||

तत्र देवर्षिवर्येण नारदेनानुकीर्तितः |

पुराणः श्रूयते श्लोकस्तं निबोध युधिष्ठिर ||१९||

पुण्ये गिरौ सुराष्ट्रेषु मृगपक्षिनिषेविते |

उज्जयन्ते स्म तप्ताङ्गो नाकपृष्ठे महीयते ||२०||

पुण्या द्वारवती तत्र यत्रास्ते मधुसूदनः |

साक्षाद्देवः पुराणोऽसौ स हि धर्मः सनातनः ||२१||

ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः |

ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् ||२२||

पवित्राणां हि गोविन्दः पवित्रं परमुच्यते |

पुण्यानामपि पुण्योऽसौ मङ्गलानां च मङ्गलम् ||२३||

त्रैलोक्यं पुण्डरीकाक्षो देवदेवः सनातनः |

आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः ||२४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

087-अध्यायः

धौम्य उवाच||

अवन्तिषु प्रतीच्यां वै कीर्तयिष्यामि ते दिशि |

यानि तत्र पवित्राणि पुण्यान्यायतनानि च ||१||

प्रियङ्ग्वाम्रवनोपेता वानीरवनमालिनी |

प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत ||२||

निकेतः ख्यायते पुण्यो यत्र विश्रवसो मुनेः |

जज्ञे धनपतिर्यत्र कुबेरो नरवाहनः ||३||

वैडूर्यशिखरो नाम पुण्यो गिरिवरः शुभः |

दिव्यपुष्पफलास्तत्र पादपा हरितच्छदाः ||४||

तस्य शैलस्य शिखरे सरस्तत्र च धीमतः |

प्रफुल्लनलिनं राजन्देवगन्धर्वसेवितम् ||५||

बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वते |

पुण्ये स्वर्गोपमे दिव्ये नित्यं देवर्षिसेविते ||६||

ह्रदिनी पुण्यतीर्था च राजर्षेस्तत्र वै सरित् |

विश्वामित्रनदी पारा पुण्या परपुरञ्जय ||७||

यस्यास्तीरे सतां मध्ये ययातिर्नहुषात्मजः |

पपात स पुनर्लोकाँल्लेभे धर्मान्सनातनान् ||८||

तत्र पुण्यह्रदस्तात मैनाकश्चैव पर्वतः |

बहुमूलफलो वीर असितो नाम पर्वतः ||९||

आश्रमः कक्षसेनस्य पुण्यस्तत्र युधिष्ठिर |

च्यवनस्याश्रमश्चैव ख्यातः सर्वत्र पाण्डव ||१०||

तत्राल्पेनैव सिध्यन्ति मानवास्तपसा विभो ||१०||

जम्बूमार्गो महाराज ऋषीणां भावितात्मनाम् |

आश्रमः शाम्यतां श्रेष्ठ मृगद्विजगणायुतः ||११||

ततः पुण्यतमा राजन्सततं तापसायुता |

केतुमाला च मेध्या च गङ्गारण्यं च भूमिप ||१२||

ख्यातं च सैन्धवारण्यं पुण्यं द्विजनिषेवितम् ||१२||

पितामहसरः पुण्यं पुष्करं नाम भारत |

वैखानसानां सिद्धानामृषीणामाश्रमः प्रियः ||१३||

अप्यत्र संस्तवार्थाय प्रजापतिरथो जगौ |

पुष्करेषु कुरुश्रेष्ठ गाथां सुकृतिनां वर ||१४||

मनसाप्यभिकामस्य पुष्कराणि मनस्विनः |

पापाणि विप्रणश्यन्ति नाकपृष्ठे च मोदते ||१५||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

088-अध्यायः

धौम्य उवाच||

उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै |

तानि ते कीर्तयिष्यामि पुण्यान्यायतनानि च ||१||

सरस्वती पुण्यवहा ह्रदिनी वनमालिनी |

समुद्रगा महावेगा यमुना यत्र पाण्डव ||२||

तत्र पुण्यतमं तीर्थं प्लक्षावतरणं शिवम् |

यत्र सारस्वतैरिष्ट्वा गच्छन्त्यवभृथं द्विजाः ||३||

पुण्यं चाख्यायते दिव्यं शिवमग्निशिरोऽनघ |

सहदेवोऽयजद्यत्र शम्याक्षेपेण भारत ||४||

एतस्मिन्नेव चार्थेयमिन्द्रगीता युधिष्ठिर |

गाथा चरति लोकेऽस्मिन्गीयमाना द्विजातिभिः ||५||

अग्नयः सहदेवेन ये चिता यमुनामनु |

शतं शतसहस्राणि सहस्रशतदक्षिणाः ||६||

तत्रैव भरतो राजा चक्रवर्ती महायशाः |

विंशतिं सप्त चाष्टौ च हयमेधानुपाहरत् ||७||

कामकृद्यो द्विजातीनां श्रुतस्तात मया पुरा |

अत्यन्तमाश्रमः पुण्यः सरकस्तस्य विश्रुतः ||८||

सरस्वती नदी सद्भिः सततं पार्थ पूजिता |

वालखिल्यैर्महाराज यत्रेष्टमृषिभिः पुरा ||९||

दृषद्वती पुण्यतमा तत्र ख्याता युधिष्ठिर |

तत्र वैवर्ण्यवर्णौ च सुपुण्यौ मनुजाधिप ||१०||

वेदज्ञौ वेदविदितौ विद्यावेदविदावुभौ |

यजन्तौ क्रतुभिर्नित्यं पुण्यैर्भरतसत्तम ||११||

समेत्य बहुशो देवाः सेन्द्राः सवरुणाः पुरा |

विशाखयूपेऽतप्यन्त तस्मात्पुण्यतमः स वै ||१२||

ऋषिर्महान्महाभागो जमदग्निर्महायशाः |

पलाशकेषु पुण्येषु रम्येष्वयजताभिभूः ||१३||

यत्र सर्वाः सरिच्छ्रेष्ठाः साक्षात्तमृषिसत्तमम् |

स्वं स्वं तोयमुपादाय परिवार्योपतस्थिरे ||१४||

अपि चात्र महाराज स्वयं विश्वावसुर्जगौ |

इमं श्लोकं तदा वीर प्रेक्ष्य वीर्यं महात्मनः ||१५||

यजमानस्य वै देवाञ्जमदग्नेर्महात्मनः |

आगम्य सरितः सर्वा मधुना समतर्पयन् ||१६||

गन्धर्वयक्षरक्षोभिरप्सरोभिश्च शोभितम् |

किरातकिंनरावासं शैलं शिखरिणां वरम् ||१७||

बिभेद तरसा गङ्गा गङ्गाद्वारे युधिष्ठिर |

पुण्यं तत्ख्यायते राजन्ब्रह्मर्षिगणसेवितम् ||१८||

सनत्कुमारः कौरव्य पुण्यं कनखलं तथा |

पर्वतश्च पुरुर्नाम यत्र जातः पुरूरवाः ||१९||

भृगुर्यत्र तपस्तेपे महर्षिगणसेवितः |

स राजन्नाश्रमः ख्यातो भृगुतुङ्गो महागिरिः ||२०||

यच्च भूतं भविष्यच्च भवच्च पुरुषर्षभ |

नारायणः प्रभुर्विष्णुः शाश्वतः पुरुषोत्तमः ||२१||

तस्यातियशसः पुण्यां विशालां बदरीमनु |

आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः ||२२||

उष्णतोयवहा गङ्ग शीततोयवहापरा |

सुवर्णसिकता राजन्विशालां बदरीमनु ||२३||

ऋषयो यत्र देवाश्च महाभागा महौजसः |

प्राप्य नित्यं नमस्यन्ति देवं नारायणं विभुम् ||२४||

यत्र नारायणो देवः परमात्मा सनातनः |

तत्र कृत्स्नं जगत्पार्थ तीर्थान्यायतनानि च ||२५||

तत्पुण्यं तत्परं ब्रह्म तत्तीर्थं तत्तपोवनम् |

तत्र देवर्षयः सिद्धाः सर्वे चैव तपोधनाः ||२६||

आदिदेवो महायोगी यत्रास्ते मधुसूदनः |

पुण्यानामपि तत्पुण्यं तत्र ते संशयोऽस्तु मा ||२७||

एतानि राजन्पुण्यानि पृथिव्यां पृथिवीपते |

कीर्तितानि नरश्रेष्ठ तीर्थान्यायतनानि च ||२८||

एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः |

ऋषिभिर्ब्रह्मकल्पैश्च सेवितानि महात्मभिः ||२९||

चरनेतानि कौन्तेय सहितो ब्राह्मणर्षभैः |

भ्रातृभिश्च महाभागैरुत्कण्ठां विजहिष्यसि ||३०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

089-अध्यायः

वैशम्पायन उवाच||

एवं सम्भाषमाणे तु धौम्ये कौरवनन्दन |

लोमशः सुमहातेजा ऋषिस्तत्राजगाम ह ||१||

तं पाण्डवाग्रजो राजा सगणो ब्राह्मणाश्च ते |

उदतिष्ठन्महाभागं दिवि शक्रमिवामराः ||२||

तमभ्यर्च्य यथान्यायं धर्मराजो युधिष्ठिरः |

पप्रच्छागमने हेतुमटने च प्रयोजनम् ||३||

स पृष्टः पाण्डुपुत्रेण प्रीयमाणो महामनाः |

उवाच श्लक्ष्णया वाचा हर्षयन्निव पाण्डवान् ||४||

सञ्चरन्नस्मि कौन्तेय सर्वलोकान्यदृच्छया |

गतः शक्रस्य सदनं तत्रापश्यं सुरेश्वरम् ||५||

तव च भ्रातरं वीरमपश्यं सव्यसाचिनम् |

शक्रस्यार्धासनगतं तत्र मे विस्मयो महान् ||६||

आसीत्पुरुषशार्दूल दृष्ट्वा पार्थं तथागतम् ||६||

आह मां तत्र देवेशो गच्छ पाण्डुसुतानिति |

सोऽहमभ्यागतः क्षिप्रं दिदृक्षुस्त्वां सहानुजम् ||७||

वचनात्पुरुहूतस्य पार्थस्य च महात्मनः |

आख्यास्ये ते प्रियं तात महत्पाण्डवनन्दन ||८||

भ्रातृभिः सहितो राजन्कृष्णया चैव तच्छृणु |

यत्त्वयोक्तो महाबाहुरस्त्रार्थं पाण्डवर्षभ ||९||

तदस्त्रमाप्तं पार्थेन रुद्रादप्रतिमं महत् |

यत्तद्ब्रह्मशिरो नाम तपसा रुद्रमागतम् ||१०||

अमृतादुत्थितं रौद्रं तल्लब्धं सव्यसाचिना |

तत्समन्त्रं ससंहारं सप्रायश्चित्तमङ्गलम् ||११||

वज्रं चान्यानि चास्त्राणि दण्डादीनि युधिष्ठिर |

यमात्कुबेराद्वरुणादिन्द्राच्च कुरुनन्दन ||१२||

अस्त्राण्यधीतवान्पार्थो दिव्यान्यमितविक्रमः ||१२||

विश्वावसोश्च तनयाद्गीतं नृत्तं च साम च |

वादित्रं च यथान्यायं प्रत्यविन्दद्यथाविधि ||१३||

एवं कृतास्त्रः कौन्तेयो गान्धर्वं वेदमाप्तवान् |

सुखं वसति बीभत्सुरनुजस्यानुजस्तव ||१४||

यदर्थं मां सुरश्रेष्ठ इदं वचनमब्रवीत् |

तच्च ते कथयिष्यामि युधिष्ठिर निबोध मे ||१५||

भवान्मनुष्यलोकाय गमिष्यति न संशयः |

ब्रूयाद्युधिष्ठिरं तत्र वचनान्मे द्विजोत्तम ||१६||

आगमिष्यति ते भ्राता कृतास्त्रः क्षिप्रमर्जुनः |

सुरकार्यं महत्कृत्वा यदाशक्यं दिवौकसैः ||१७||

तपसा तु त्वमात्मानं भ्रातृभिः सह योजय |

तपसो हि परं नास्ति तपसा विन्दते महत् ||१८||

अहं च कर्णं जानामि यथावद्भरतर्षभ |

न स पार्थस्य सङ्ग्रामे कलामर्हति षोडशीम् ||१९||

यच्चापि ते भयं तस्मान्मनसिस्थमरिंदम |

तच्चाप्यपहरिष्यामि सव्यसाचाविहागते ||२०||

यच्च ते मानसं वीर तीर्थयात्रामिमां प्रति |

तच्च ते लोमशः सर्वं कथयिष्यत्यसंशयम् ||२१||

यच्च किञ्चित्तपोयुक्तं फलं तीर्थेषु भारत |

महर्षिरेष यद्ब्रूयात्तच्छ्रद्धेयमनन्यथा ||२२||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

090-अध्यायः

लोमश उवाच||

धनञ्जयेन चाप्युक्तं यत्तच्छृणु युधिष्ठिर |

युधिष्ठिरं भ्रातरं मे योजयेर्धर्म्यया श्रिया ||१||

त्वं हि धर्मान्परान्वेत्थ तपांसि च तपोधन |

श्रीमतां चापि जानासि राज्ञां धर्मं सनातनम् ||२||

स भवान्यत्परं वेद पावनं पुरुषान्प्रति |

तेन संयोजयेथास्त्वं तीर्थपुण्येन पाण्डवम् ||३||

यथा तीर्थानि गच्छेत गाश्च दद्यात्स पार्थिवः |

तथा सर्वात्मना कार्यमिति मां विजयोऽब्रवीत् ||४||

भवता चानुगुप्तोऽसौ चरेत्तीर्थानि सर्वशः |

रक्षोभ्यो रक्षितव्यश्च दुर्गेषु विषमेषु च ||५||

दधीच इव देवेन्द्रं यथा चाप्यङ्गिरा रविम् |

तथा रक्षस्व कौन्तेयं राक्षसेभ्यो द्विजोत्तम ||६||

यातुधाना हि बहवो राक्षसाः पर्वतोपमाः |

त्वयाभिगुप्तान्कौन्तेयान्नातिवर्तेयुरन्तिकात् ||७||

सोऽहमिन्द्रस्य वचनान्नियोगादर्जुनस्य च |

रक्षमाणो भयेभ्यस्त्वां चरिष्यामि त्वया सह ||८||

द्विस्तीर्थानि मया पूर्वं दृष्टानि कुरुनन्दन |

इदं तृतीयं द्रक्ष्यामि तान्येव भवता सह ||९||

इयं राजर्षिभिर्याता पुण्यकृद्भिर्युधिष्ठिर |

मन्वादिभिर्महाराज तीर्थयात्रा भयापहा ||१०||

नानृजुर्नाकृतात्मा च नावैद्यो न च पापकृत् |

स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः ||११||

त्वं तु धर्ममतिर्नित्यं धर्मज्ञः सत्यसङ्गरः |

विमुक्तः सर्वपापेभ्यो भूय एव भविष्यसि ||१२||

यथा भगीरथो राजा राजानश्च गयादयः |

यथा ययातिः कौन्तेय तथा त्वमपि पाण्डव ||१३||

युधिष्ठिर उवाच||

न हर्षात्सम्प्रपश्यामि वाक्यस्यास्योत्तरं क्वचित् |

स्मरेद्धि देवराजो यं किं नामाभ्यधिकं ततः ||१४||

भवता सङ्गमो यस्य भ्राता यस्य धनञ्जयः |

वासवः स्मरते यस्य को नामाभ्यधिकस्ततः ||१५||

यच्च मां भगवानाह तीर्थानां दर्शनं प्रति |

धौम्यस्य वचनादेषा बुद्धिः पूर्वं कृतैव मे ||१६||

तद्यदा मन्यसे ब्रह्मन्गमनं तीर्थदर्शने |

तदैव गन्तास्मि दृढमेष मे निश्चयः परः ||१७||

वैशम्पायन उवाच||

गमने कृतबुद्धिं तं पाण्डवं लोमशोऽब्रवीत् |

लघुर्भव महाराज लघुः स्वैरं गमिष्यसि ||१८||

युधिष्ठिर उवाच||

बिक्षाभुजो निवर्तन्तां ब्राह्मणा यतयश्च ये |

ये चाप्यनुगताः पौरा राजभक्तिपुरस्कृताः ||१९||

धृतराष्ट्रं महाराजमभिगच्छन्तु चैव ते |

स दास्यति यथाकालमुचिता यस्य या भृतिः ||२०||

स चेद्यथोचितां वृत्तिं न दद्यान्मनुजेश्वरः |

अस्मत्प्रियहितार्थाय पाञ्चाल्यो वः प्रदास्यति ||२१||

वैशम्पायन उवाच||

ततो भूयिष्ठशः पौरा गुरुभारसमाहिताः |

विप्राश्च यतयो युक्ता जग्मुर्नागपुरं प्रति ||२२||

तान्सर्वान्धर्मराजस्य प्रेम्णा राजाम्बिकासुतः |

प्रतिजग्राह विधिवद्धनैश्च समतर्पयत् ||२३||

ततः कुन्तीसुतो राजा लघुभिर्ब्राह्मणैः सह |

लोमशेन च सुप्रीतस्त्रिरात्रं काम्यकेऽवसत् ||२४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

091-अध्यायः

वैशम्पायन उवाच||

ततः प्रयान्तं कौन्तेयं ब्राह्मणा वनवासिनः |

अभिगम्य तदा राजन्निदं वचनमब्रुवन् ||१||

राजंस्तीर्थानि गन्तासि पुण्यानि भ्रातृभिः सह |

देवर्षिणा च सहितो लोमशेन महात्मना ||२||

अस्मानपि महाराज नेतुमर्हसि पाण्डव |

अस्माभिर्हि न शक्यानि त्वदृते तानि कौरव ||३||

श्वापदैरुपसृष्टानि दुर्गाणि विषमाणि च |

अगम्यानि नरैरल्पैस्तीर्थानि मनुजेश्वर ||४||

भवन्तो भ्रातरः शूरा धनुर्धरवराः सदा |

भवद्भिः पालिताः शूरैर्गच्छेम वयमप्युत ||५||

भवत्प्रसादाद्धि वयं प्राप्नुयाम फलं शुभम् |

तीर्थानां पृथिवीपाल व्रतानां च विशां पते ||६||

तव वीर्यपरित्राताः शुद्धास्तीर्थपरिप्लुताः |

भवेम धूतपाप्मानस्तीर्थसंदर्शनान्नृप ||७||

भवानपि नरेन्द्रस्य कार्तवीर्यस्य भारत |

अष्टकस्य च राजर्षेर्लोमपादस्य चैव ह ||८||

भरतस्य च वीरस्य सार्वभौमस्य पार्थिव |

ध्रुवं प्राप्स्यसि दुष्प्रापाँल्लोकांस्तीर्थपरिप्लुतः ||९||

प्रभासादीनि तीर्थानि महेन्द्रादींश्च पर्वतान् |

गङ्गाद्याः सरितश्चैव प्लक्षादींश्च वनस्पतीन् ||१०||

त्वया सह महीपाल द्रष्टुमिच्छामहे वयम् ||१०||

यदि ते ब्राह्मणेष्वस्ति काचित्प्रीतिर्जनाधिप |

कुरु क्षिप्रं वचोऽस्माकं ततः श्रेयोऽभिपत्स्यसे ||११||

तीर्थानि हि महाबाहो तपोविघ्नकरैः सदा |

अनुकीर्णानि रक्षोभिस्तेभ्यो नस्त्रातुमर्हसि ||१२||

तीर्थान्युक्तानि धौम्येन नारदेन च धीमता |

यान्युवाच च देवर्षिर्लोमशः सुमहातपाः ||१३||

विधिवत्तानि सर्वाणि पर्यटस्व नराधिप |

धूतपाप्मा सहास्माभिर्लोमशेन च पालितः ||१४||

स तथा पूज्यमानस्तैर्हर्षादश्रुपरिप्लुतः |

भीमसेनादिभिर्वीरैर्भ्रातृभिः परिवारितः ||१५||

बाढमित्यब्रवीत्सर्वांस्तानृषीन्पाण्डवर्षभः ||१५||

लोमशं समनुज्ञाप्य धौम्यं चैव पुरोहितम् |

ततः स पाण्डवश्रेष्ठो भ्रातृभिः सहितो वशी ||१६||

द्रौपद्या चानवद्याङ्ग्या गमनाय मनो दधे ||१६||

अथ व्यासो महाभागस्तथा नारदपर्वतौ |

काम्यके पाण्डवं द्रष्टुं समाजग्मुर्मनीषिणः ||१७||

तेषां युधिष्ठिरो राजा पूजां चक्रे यथाविधि |

सत्कृतास्ते महाभागा युधिष्ठिरमथाब्रुवन् ||१८||

युधिष्ठिर यमौ भीम मनसा कुरुतार्जवम् |

मनसा कृतशौचा वै शुद्धास्तीर्थानि गच्छत ||१९||

शरीरनियमं ह्याहुर्ब्राह्मणा मानुषं व्रतम् |

मनोविशुद्धां बुद्धिं च दैवमाहुर्व्रतं द्विजाः ||२०||

मनो ह्यदुष्टं शूराणां पर्याप्तं वै नराधिप |

मैत्रीं बुद्धिं समास्थाय शुद्धास्तीर्थानि गच्छत ||२१||

ते यूयं मानसैः शुद्धाः शरीरनियमव्रतैः |

दैवं व्रतं समास्थाय यथोक्तं फलमाप्स्यथ ||२२||

ते तथेति प्रतिज्ञाय कृष्णया सह पाण्डवाः |

कृतस्वस्त्ययनाः सर्वे मुनिभिर्दिव्यमानुषैः ||२३||

लोमशस्योपसङ्गृह्य पादौ द्वैपायनस्य च |

नारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च ||२४||

धौम्येन सहिता वीरास्तथान्यैर्वनवासिभिः |

मार्गशीर्ष्यामतीतायां पुष्येण प्रययुस्ततः ||२५||

कठिनानि समादाय चीराजिनजटाधराः |

अभेद्यैः कवचैर्युक्तास्तीर्थान्यन्वचरंस्तदा ||२६||

इन्द्रसेनादिभिर्भृत्यै रथैः परिचतुर्दशैः |

महानसव्यापृतैश्च तथान्यैः परिचारकैः ||२७||

सायुधा बद्धनिष्ट्रिंशास्तूणवन्तः समार्गणाः |

प्राङ्मुखाः प्रययुर्वीराः पाण्डवा जनमेजय ||२८||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

092-अध्यायः

युधिष्ठिर उवाच||

न वै निर्गुणमात्मानं मन्ये देवर्षिसत्तम |

तथास्मि दुःखसन्तप्तो यथा नान्यो महीपतिः ||१||

परांश्च निर्गुणान्मन्ये न च धर्मरतानपि |

ते च लोमश लोकेऽस्मिन्नृध्यन्ते केन केतुना ||२||

लोमश उवाच||

नात्र दुःखं त्वया राजन्कार्यं पार्थ कथञ्चन |

यदधर्मेण वर्धेरन्नधर्मरुचयो जनाः ||३||

वर्धत्यधर्मेण नरस्ततो भद्राणि पश्यति |

ततः सपत्नाञ्जयति समूलस्तु विनश्यति ||४||

मया हि दृष्टा दैतेया दानवाश्च महीपते |

वर्धमाना ह्यधर्मेण क्षयं चोपगताः पुनः ||५||

पुरा देवयुगे चैव दृष्टं सर्वं मया विभो |

अरोचयन्सुरा धर्मं धर्मं तत्यजिरेऽसुराः ||६||

तीर्थानि देवा विविशुर्नाविशन्भारतासुराः |

तानधर्मकृतो दर्पः पूर्वमेव समाविशत् ||७||

दर्पान्मानः समभवन्मानात्क्रोधो व्यजायत |

क्रोधादह्रीस्ततोऽलज्जा वृत्तं तेषां ततोऽनशत् ||८||

तानलज्जान्गतह्रीकान्हीनवृत्तान्वृथाव्रतान् |

क्षमा लक्ष्मीश्च धर्मश्च नचिरात्प्रजहुस्ततः ||९||

लक्ष्मीस्तु देवानगमदलक्ष्मीरसुरान्नृप ||९||

तानलक्ष्मीसमाविष्टान्दर्पोपहतचेतसः |

दैतेयान्दानवांश्चैव कलिरप्याविशत्ततः ||१०||

तानलक्ष्मीसमाविष्टान्दानवान्कलिना तथा |

दर्पाभिभूतान्कौन्तेय क्रियाहीनानचेतसः ||११||

मानाभिभूतानचिराद्विनाशः प्रत्यपद्यत |

निर्यशस्यास्ततो दैत्याः कृत्स्नशो विलयं गताः ||१२||

देवास्तु सागरांश्चैव सरितश्च सरांसि च |

अभ्यगच्छन्धर्मशीलाः पुण्यान्यायतनानि च ||१३||

तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पाण्डव |

प्रजहुः सर्वपापानि श्रेयश्च प्रतिपेदिरे ||१४||

एवं हि दानवन्तश्च क्रियावन्तश्च सर्वशः |

तीर्थान्यगच्छन्विबुधास्तेनापुर्भूतिमुत्तमाम् ||१५||

तथा त्वमपि राजेन्द्र स्नात्वा तीर्थेषु सानुजः |

पुनर्वेत्स्यसि तां लक्ष्मीमेष पन्थाः सनातनः ||१६||

यथैव हि नृगो राजा शिबिरौशीनरो यथा |

भगीरथो वसुमना गयः पूरुः पुरूरवाः ||१७||

चरमाणास्तपो नित्यं स्पर्शनादम्भसश्च ते |

तीर्थाभिगमनात्पूता दर्शनाच्च महात्मनाम् ||१८||

अलभन्त यशः पुण्यं धनानि च विशां पते |

तथा त्वमपि राजेन्द्र लब्धासि विपुलां श्रियम् ||१९||

यथा चेक्ष्वाकुरचरत्सपुत्रजनबान्धवः |

मुचुकुन्दोऽथ मान्धाता मरुत्तश्च महीपतिः ||२०||

कीर्तिं पुण्यामविन्दन्त यथा देवास्तपोबलात् |

देवर्षयश्च कार्त्स्न्येन तथा त्वमपि वेत्स्यसे ||२१||

धार्तराष्ट्रास्तु दर्पेण मोहेन च वशीकृताः |

नचिराद्विनशिष्यन्ति दैत्या इव न संशयः ||२२||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

093-अध्यायः

अगस्त्योपाख्यानम्

वैशम्पायन उवाच||

ते तथा सहिता वीरा वसन्तस्तत्र तत्र ह |

क्रमेण पृथिवीपाल नैमिषारण्यमागताः ||१||

ततस्तीर्थेषु पुण्येषु गोमत्याः पाण्डवा नृप |

कृताभिषेकाः प्रददुर्गाश्च वित्तं च भारत ||२||

तत्र देवान्पितॄन्विप्रांस्तर्पयित्वा पुनः पुनः |

कन्यातीर्थेऽश्वतीर्थे च गवां तीर्थे च कौरवाः ||३||

वालकोट्यां वृषप्रस्थे गिरावुष्य च पाण्डवाः |

बाहुदायां महीपाल चक्रुः सर्वेऽभिषेचनम् ||४||

प्रयागे देवयजने देवानां पृथिवीपते |

ऊषुराप्लुत्य गात्राणि तपश्चातस्थुरुत्तमम् ||५||

गङ्गायमुनयोश्चैव सङ्गमे सत्यसङ्गराः |

विपाप्मानो महात्मानो विप्रेभ्यः प्रददुर्वसु ||६||

तपस्विजनजुष्टां च ततो वेदीं प्रजापतेः |

जग्मुः पाण्डुसुता राजन्ब्राह्मणैः सह भारत ||७||

तत्र ते न्यवसन्वीरास्तपश्चातस्थुरुत्तमम् |

सन्तर्पयन्तः सततं वन्येन हविषा द्विजान् ||८||

ततो महीधरं जग्मुर्धर्मज्ञेनाभिसत्कृतम् |

राजर्षिणा पुण्यकृता गयेनानुपमद्युते ||९||

सरो गयशिरो यत्र पुण्या चैव महानदी |

ऋषिजुष्टं सुपुण्यं तत्तीर्थं ब्रह्मसरोत्तमम् ||१०||

अगस्त्यो भगवान्यत्र गतो वैवस्वतं प्रति |

उवास च स्वयं यत्र धर्मो राजन्सनातनः ||११||

सर्वासां सरितां चैव समुद्भेदो विशां पते |

यत्र संनिहितो नित्यं महादेवः पिनाकधृक् ||१२||

तत्र ते पाण्डवा वीराश्चातुर्मास्यैस्तदेजिरे |

ऋषियज्ञेन महता यत्राक्षयवटो महान् ||१३||

ब्राह्मणास्तत्र शतशः समाजग्मुस्तपोधनाः |

चातुर्मास्येनायजन्त आर्षेण विधिना तदा ||१४||

तत्र विद्यातपोनित्या ब्राह्मणा वेदपारगाः |

कथाः प्रचक्रिरे पुण्याः सदसिस्था महात्मनाम् ||१५||

तत्र विद्याव्रतस्नातः कौमारं व्रतमास्थितः |

शमठोऽकथयद्राजन्नामूर्तरयसं गयम् ||१६||

अमूर्तरयसः पुत्रो गयो राजर्षिसत्तमः |

पुण्यानि यस्य कर्माणि तानि मे शृणु भारत ||१७||

यस्य यज्ञो बभूवेह बह्वन्नो बहुदक्षिणः |

यत्रान्नपर्वता राजञ्शतशोऽथ सहस्रशः ||१८||

घृतकुल्याश्च दध्नश्च नद्यो बहुशतास्तथा |

व्यञ्जनानां प्रवाहाश्च महार्हाणां सहस्रशः ||१९||

अहन्यहनि चाप्येतद्याचतां सम्प्रदीयते |

अन्यत्तु ब्राह्मणा राजन्भुञ्जतेऽन्नं सुसंस्कृतम् ||२०||

तत्र वै दक्षिणाकाले ब्रह्मघोषो दिवं गतः |

न स्म प्रज्ञायते किञ्चिद्ब्रह्मशब्देन भारत ||२१||

पुण्येन चरता राजन्भूर्दिशः खं नभस्तथा |

आपूर्णमासीच्छब्देन तदप्यासीन्महाद्भुतम् ||२२||

तत्र स्म गाथा गायन्ति मनुष्या भरतर्षभ |

अन्नपानैः शुभैस्तृप्ता देशे देशे सुवर्चसः ||२३||

गयस्य यज्ञे के त्वद्य प्राणिनो भोक्तुमीप्सवः |

यत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः ||२४||

न स्म पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे |

गयो यदकरोद्यज्ञे राजर्षिरमितद्युतिः ||२५||

कथं नु देवा हविषा गयेन परितर्पिताः |

पुनः शक्ष्यन्त्युपादातुमन्यैर्दत्तानि कानिचित् ||२६||

एवंविधाः सुबहवस्तस्य यज्ञे महात्मनः |

बभूवुरस्य सरसः समीपे कुरुनन्दन ||२७||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

094-अध्यायः

वैशम्पायन उवाच||

ततः सम्प्रस्थितो राजा कौन्तेयो भूरिदक्षिणः |

अगस्त्याश्रममासाद्य दुर्जयायामुवास ह ||१||

तत्र वै लोमशं राजा पप्रच्छ वदतां वरः |

अगस्त्येनेह वातापिः किमर्थमुपशामितः ||२||

आसीद्वा किम्प्रभावश्च स दैत्यो मानवान्तकः |

किमर्थं चोद्गतो मन्युरगस्त्यस्य महात्मनः ||३||

लोमश उवाच||

इल्वलो नाम दैतेय आसीत्कौरवनन्दन |

मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः ||४||

स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः |

पुत्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु ||५||

तस्मै स ब्राह्मणो नादात्पुत्रं वासवसंमितम् |

चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम् ||६||

समाह्वयति यं वाचा गतं वैवस्वतक्षयम् |

स पुनर्देहमास्थाय जीवन्स्म प्रतिदृश्यते ||७||

ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम् |

तं ब्राह्मणं भोजयित्वा पुनरेव समाह्वयत् ||८||

तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः |

वातापिः प्रहसन्राजन्निश्चक्राम विशां पते ||९||

एवं स ब्राह्मणान्राजन्भोजयित्वा पुनः पुनः |

हिंसयामास दैतेय इल्वलो दुष्टचेतनः ||१०||

अगस्त्यश्चापि भगवानेतस्मिन्काल एव तु |

पितॄन्ददर्श गर्ते वै लम्बमानानधोमुखान् ||११||

सोऽपृच्छल्लम्बमानांस्तान्भवन्त इह किम्पराः |

सन्तानहेतोरिति ते तमूचुर्ब्रह्मवादिनः ||१२||

ते तस्मै कथयामासुर्वयं ते पितरः स्वकाः |

गर्तमेतमनुप्राप्ता लम्बामः प्रसवार्थिनः ||१३||

यदि नो जनयेथास्त्वमगस्त्यापत्यमुत्तमम् |

स्यान्नोऽस्मान्निरयान्मोक्षस्त्वं च पुत्राप्नुया गतिम् ||१४||

स तानुवाच तेजस्वी सत्यधर्मपरायणः |

करिष्ये पितरः कामं व्येतु वो मानसो ज्वरः ||१५||

ततः प्रसवसन्तानं चिन्तयन्भगवानृषिः |

आत्मनः प्रसवस्यार्थे नापश्यत्सदृशीं स्त्रियम् ||१६||

स तस्य तस्य सत्त्वस्य तत्तदङ्गमनुत्तमम् |

सम्भृत्य तत्समैरङ्गैर्निर्ममे स्त्रियमुत्तमाम् ||१७||

स तां विदर्भराजाय पुत्रकामाय ताम्यते |

निर्मितामात्मनोऽर्थाय मुनिः प्रादान्महातपाः ||१८||

सा तत्र जज्ञे सुभगा विद्युत्सौदामिनी यथा |

विभ्राजमाना वपुसा व्यवर्धत शुभानना ||१९||

जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः |

प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत ||२०||

अभ्यनन्दन्त तां सर्वे ब्राह्मणा वसुधाधिप |

लोपामुद्रेति तस्याश्च चक्रिरे नाम ते द्विजाः ||२१||

ववृधे सा महाराज बिभ्रती रूपमुत्तमम् |

अप्स्विवोत्पलिनी शीघ्रमग्नेरिव शिखा शुभा ||२२||

तां यौवनस्थां राजेन्द्र शतं कन्याः स्वलङ्कृताः |

दाशीशतं च कल्याणीमुपतस्थुर्वशानुगाः ||२३||

सा स्म दासीशतवृता मध्ये कन्याशतस्य च |

आस्ते तेजस्विनी कन्या रोहिणीव दिवि प्रभो ||२४||

यौवनस्थामपि च तां शीलाचारसमन्विताम् |

न वव्रे पुरुषः कश्चिद्भयात्तस्य महात्मनः ||२५||

सा तु सत्यवती कन्या रूपेणाप्सरसोऽप्यति |

तोषयामास पितरं शीलेन स्वजनं तथा ||२६||

वैदर्भीं तु तथायुक्तां युवतीं प्रेक्ष्य वै पिता |

मनसा चिन्तयामास कस्मै दद्यां सुतामिति ||२७||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

095-अध्यायः

लोमश उवाच||

यदा त्वमन्यतागस्त्यो गार्हस्थ्ये तां क्षमामिति |

तदाभिगम्य प्रोवाच वैदर्भं पृथिवीपतिम् ||१||

राजन्निवेशे बुद्धिर्मे वर्तते पुत्रकारणात् |

वरये त्वां महीपाल लोपामुद्रां प्रयच्छ मे ||२||

एवमुक्तः स मुनिना महीपालो विचेतनः |

प्रत्याख्यानाय चाशक्तः प्रदातुमपि नैच्छत ||३||

ततः स भार्यामभ्येत्य प्रोवाच पृथिवीपतिः |

महर्षिर्वीर्यवानेष क्रुद्धः शापाग्निना दहेत् ||४||

तं तथा दुःखितं दृष्ट्वा सभार्यं पृथिवीपतिम् |

लोपामुद्राभिगम्येदं काले वचनमब्रवीत् ||५||

न मत्कृते महीपाल पीडामभ्येतुमर्हसि |

प्रयच्छ मामगस्त्याय त्राह्यात्मानं मया पितः ||६||

दुहितुर्वचनाद्राजा सोऽगस्त्याय महात्मने |

लोपामुद्रां ततः प्रादाद्विधिपूर्वं विशां पते ||७||

प्राप्य भार्यामगस्त्यस्तु लोपामुद्रामभाषत |

महार्हाण्युत्सृजैतानि वासांस्याभरणानि च ||८||

ततः सा दर्शनीयानि महार्हाणि तनूनि च |

समुत्ससर्ज रम्भोरूर्वसनान्यायतेक्षणा ||९||

ततश्चीराणि जग्राह वल्कलान्यजिनानि च |

समानव्रतचर्या च बभूवायतलोचना ||१०||

गङ्गाद्वारमथागम्य भगवानृषिसत्तमः |

उग्रमातिष्ठत तपः सह पत्न्यानुकूलया ||११||

सा प्रीत्या बहुमानाच्च पतिं पर्यचरत्तदा |

अगस्त्यश्च परां प्रीतिं भार्यायामकरोत्प्रभुः ||१२||

ततो बहुतिथे काले लोपामुद्रां विशां पते |

तपसा द्योतितां स्नातां ददर्श भगवानृषिः ||१३||

स तस्याः परिचारेण शौचेन च दमेन च |

श्रिया रूपेण च प्रीतो मैथुनायाजुहाव ताम् ||१४||

ततः सा प्राञ्जलिर्भूत्वा लज्जमानेव भामिनी |

तदा सप्रणयं वाक्यं भगवन्तमथाब्रवीत् ||१५||

असंशयं प्रजाहेतोर्भार्यां पतिरविन्दत |

या तु त्वयि मम प्रीतिस्तामृषे कर्तुमर्हसि ||१६||

यथा पितुर्गृहे विप्र प्रासादे शयनं मम |

तथाविधे त्वं शयने मामुपैतुमिहार्हसि ||१७||

इच्छामि त्वां स्रग्विणं च भूषणैश्च विभूषितम् |

उपसर्तुं यथाकामं दिव्याभरणभूषिता ||१८||

अगस्त्य उवाच||

न वै धनानि विद्यन्ते लोपामुद्रे तथा मम |

यथाविधानि कल्याणि पितुस्तव सुमध्यमे ||१९||

लोपामुद्रोवाच||

ईशोऽसि तपसा सर्वं समाहर्तुमिहेश्वर |

क्षणेन जीवलोके यद्वसु किञ्चन विद्यते ||२०||

अगस्त्य उवाच||

एवमेतद्यथात्थ त्वं तपोव्ययकरं तु मे |

यथा तु मे न नश्येत तपस्तन्मां प्रचोदय ||२१||

लोपामुद्रोवाच||

अल्पावशिष्टः कालोऽयमृतौ मम तपोधन |

न चान्यथाहमिच्छामि त्वामुपैतुं कथञ्चन ||२२||

न चापि धर्ममिच्छामि विलोप्तुं ते तपोधन |

एतत्तु मे यथाकामं सम्पादयितुमर्हसि ||२३||

अगस्त्य उवाच||

यद्येष कामः सुभगे तव बुद्ध्या विनिश्चितः |

हन्त गच्छाम्यहं भद्रे चर काममिह स्थिता ||२४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

096-अध्यायः

लोमश उवाच||

ततो जगाम कौरव्य सोऽगस्त्यो भिक्षितुं वसु |

श्रुतर्वाणं महीपालं यं वेदाभ्यधिकं नृपैः ||१||

स विदित्वा तु नृपतिः कुम्भयोनिमुपागमत् |

विषयान्ते सहामात्यः प्रत्यगृह्णात्सुसत्कृतम् ||२||

तस्मै चार्घ्यं यथान्यायमानीय पृथिवीपतिः |

प्राञ्जलिः प्रयतो भूत्वा पप्रच्छागमनेऽर्थिताम् ||३||

अगस्त्य उवाच||

वित्तार्थिनमनुप्राप्तं विद्धि मां पृथिवीपते |

यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ मे ||४||

लोमश उवाच||

तत आयव्ययौ पूर्णौ तस्मै राजा न्यवेदयत् |

अतो विद्वन्नुपादत्स्व यदत्र वसु मन्यसे ||५||

तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः |

सर्वथा प्राणिनां पीडामुपादानादमन्यत ||६||

स श्रुतर्वाणमादाय वध्र्यश्वमगमत्ततः |

स च तौ विषयस्यान्ते प्रत्यगृह्णाद्यथाविधि ||७||

तयोरर्घ्यं च पाद्यं च वध्र्यश्वः प्रत्यवेदयत् |

अनुज्ञाप्य च पप्रच्छ प्रयोजनमुपक्रमे ||८||

अगस्त्य उवाच||

वित्तकामाविह प्राप्तौ विद्ध्यावां पृथिवीपते |

यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नौ ||९||

लोमश उवाच||

तत आयव्ययौ पूर्णौ ताभ्यां राजा न्यवेदयत् |

ततो ज्ञात्वा समादत्तां यदत्र व्यतिरिच्यते ||१०||

तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः |

सर्वथा प्राणिनां पीडामुपादानादमन्यत ||११||

पौरुकुत्सं ततो जग्मुस्त्रसदस्युं महाधनम् |

अगस्त्यश्च श्रुतर्वा च वध्र्यश्वश्च महीपतिः ||१२||

त्रसदस्युश्च तान्सर्वान्प्रत्यगृह्णाद्यथाविधि |

अभिगम्य महाराज विषयान्ते सवाहनः ||१३||

अर्चयित्वा यथान्यायमिक्ष्वाकू राजसत्तमः |

समाश्वस्तांस्ततोऽपृच्छत्प्रयोजनमुपक्रमे ||१४||

अगस्त्य उवाच||

वित्तकामानिह प्राप्तान्विद्धि नः पृथिवीपते |

यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः ||१५||

लोमश उवाच||

तत आयव्ययौ पूर्णौ तेषां राजा न्यवेदयत् |

अतो ज्ञात्वा समादद्ध्वं यदत्र व्यतिरिच्यते ||१६||

तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः |

सर्वथा प्राणिनां पीडामुपादानादमन्यत ||१७||

ततः सर्वे समेत्याथ ते नृपास्तं महामुनिम् |

इदमूचुर्महाराज समवेक्ष्य परस्परम् ||१८||

अयं वै दानवो ब्रह्मन्निल्वलो वसुमान्भुवि |

तमभिक्रम्य सर्वेऽद्य वयं याचामहे वसु ||१९||

तेषां तदासीद्रुचितमिल्वलस्योपभिक्षणम् |

ततस्ते सहिता राजन्निल्वलं समुपाद्रवन् ||२०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

097-अध्यायः

लोमश उवाच||

इल्वलस्तान्विदित्वा तु महर्षिसहितान्नृपान् |

उपस्थितान्सहामात्यो विषयान्तेऽभ्यपूजयत् ||१||

तेषां ततोऽसुरश्रेष्ठ आतिथ्यमकरोत्तदा |

स संस्कृतेन कौरव्य भ्रात्रा वातापिना किल ||२||

ततो राजर्षयः सर्वे विषण्णा गतचेतसः |

वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम् ||३||

अथाब्रवीदगस्त्यस्तान्राजर्षीनृषिसत्तमः |

विषादो वो न कर्तव्यो अहं भोक्ष्ये महासुरम् ||४||

धुर्यासनमथासाद्य निषसाद महामुनिः |

तं पर्यवेषद्दैत्येन्द्र इल्वलः प्रहसन्निव ||५||

अगस्त्य एव कृत्स्नं तु वातापिं बुभुजे ततः |

भुक्तवत्यसुरोऽऽह्वानमकरोत्तस्य इल्वलः ||६||

ततो वायुः प्रादुरभूदगस्त्यस्य महात्मनः |

इल्वलश्च विषण्णोऽभूद्दृष्ट्वा जीर्णं महासुरम् ||७||

प्राञ्जलिश्च सहामात्यैरिदं वचनमब्रवीत् |

किमर्थमुपयाताः स्थ ब्रूत किं करवाणि वः ||८||

प्रत्युवाच ततोऽगस्त्यः प्रहसन्निल्वलं तदा |

ईशं ह्यसुर विद्मस्त्वां वयं सर्वे धनेश्वरम् ||९||

इमे च नातिधनिनो धनार्थश्च महान्मम |

यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः ||१०||

ततोऽभिवाद्य तमृषिमिल्वलो वाक्यमब्रवीत् |

दित्सितं यदि वेत्सि त्वं ततो दास्यामि ते वसु ||११||

अगस्त्य उवाच||

गवां दश सहस्राणि राज्ञामेकैकशोऽसुर |

तावदेव सुवर्णस्य दित्सितं ते महासुर ||१२||

मह्यं ततो वै द्विगुणं रथश्चैव हिरण्मयः |

मनोजवौ वाजिनौ च दित्सितं ते महासुर ||१३||

जिज्ञास्यतां रथः सद्यो व्यक्तमेष हिरण्मयः ||१३||

लोमश उवाच||

जिज्ञास्यमानः स रथः कौन्तेयासीद्धिरण्मयः |

ततः प्रव्यथितो दैत्यो ददावभ्यधिकं वसु ||१४||

विवाजश्च सुवाजश्च तस्मिन्युक्तौ रथे हयौ |

ऊहतुस्तौ वसून्याशु तान्यगस्त्याश्रमं प्रति ||१५||

सर्वान्राज्ञः सहागस्त्यान्निमेषादिव भारत ||१५||

अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस्तदा |

कृतवांश्च मुनिः सर्वं लोपामुद्राचिकीर्षितम् ||१६||

लोपामुद्रोवाच||

कृतवानसि तत्सर्वं भगवन्मम काङ्क्षितम् |

उत्पादय सकृन्मह्यमपत्यं वीर्यवत्तरम् ||१७||

अगस्त्य उवाच||

तुष्टोऽहमस्मि कल्याणि तव वृत्तेन शोभने |

विचारणामपत्ये तु तव वक्ष्यामि तां शृणु ||१८||

सहस्रं तेऽस्तु पुत्राणां शतं वा दशसंमितम् |

दश वा शततुल्याः स्युरेको वापि सहस्रवत् ||१९||

लोपामुद्रोवाच||

सहस्रसंमितः पुत्र एको मेऽस्तु तपोधन |

एको हि बहुभिः श्रेयान्विद्वान्साधुरसाधुभिः ||२०||

लोमश उवाच||

स तथेति प्रतिज्ञाय तया समभवन्मुनिः |

समये समशीलिन्या श्रद्धावाञ्श्रद्दधानया ||२१||

तत आधाय गर्भं तमगमद्वनमेव सः |

तस्मिन्वनगते गर्भो ववृधे सप्त शारदान् ||२२||

सप्तमेऽब्दे गते चापि प्राच्यवत्स महाकविः |

ज्वलन्निव प्रभावेन दृढस्युर्नाम भारत ||२३||

साङ्गोपनिषदान्वेदाञ्जपन्नेव महायशाः ||२३||

तस्य पुत्रोऽभवदृषेः स तेजस्वी महानृषिः |

स बाल एव तेजस्वी पितुस्तस्य निवेशने ||२४||

इध्मानां भारमाजह्रे इध्मवाहस्ततोऽभवत् ||२४||

तथायुक्तं च तं दृष्ट्वा मुमुदे स मुनिस्तदा |

लेभिरे पितरश्चास्य लोकान्राजन्यथेप्सितान् ||२५||

अगस्त्यस्याश्रमः ख्यातः सर्वर्तुकुसुमान्वितः |

प्राह्रादिरेवं वातापिरगस्त्येन विनाशितः ||२६||

तस्यायमाश्रमो राजन्रमणीयो गुणैर्युतः |

एषा भागीरथी पुण्या यथेष्टमवगाह्यताम् ||२७||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

098-अध्यायः

युधिष्ठिर उवाच||

भूय एवाहमिच्छामि महर्षेस्तस्य धीमतः |

कर्मणां विस्तरं श्रोतुमगस्त्यस्य द्विजोत्तम ||१||

लोमश उवाच||

शृणु राजन्कथां दिव्यामद्भुतामतिमानुषीम् |

अगस्त्यस्य महाराज प्रभावममितात्मनः ||२||

आसन्कृतयुगे घोरा दानवा युद्धदुर्मदाः |

कालेया इति विख्याता गणाः परमदारुणाः ||३||

ते तु वृत्रं समाश्रित्य नानाप्रहरणोद्यताः |

समन्तात्पर्यधावन्त महेन्द्रप्रमुखान्सुरान् ||४||

ततो वृत्रवधे यत्नमकुर्वंस्त्रिदशाः पुरा |

पुरंदरं पुरस्कृत्य ब्रह्माणमुपतस्थिरे ||५||

कृताञ्जलींस्तु तान्सर्वान्परमेष्ठी उवाच ह |

विदितं मे सुराः सर्वं यद्वः कार्यं चिकीर्षितम् ||६||

तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ |

दधीच इति विख्यातो महानृषिरुदारधीः ||७||

तं गत्वा सहिताः सर्वे वरं वै सम्प्रयाचत |

स वो दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना ||८||

स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकाङ्क्षिभिः |

स्वान्यस्थीनि प्रयच्छेति त्रैलोक्यस्य हिताय वै ||९||

स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति ||९||

तस्यास्थिभिर्महाघोरं वज्रं सम्भ्रियतां दृढम् |

महच्छत्रुहणं तीक्ष्णं षडश्रं भीमनिस्वनम् ||१०||

तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः |

एतद्वः सर्वमाख्यातं तस्माच्छीघ्रं विधीयताम् ||११||

एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहम् |

नारायणं पुरस्कृत्य दधीचस्याश्रमं ययुः ||१२||

सरस्वत्याः परे पारे नानाद्रुमलतावृतम् |

षट्पदोद्गीतनिनदैर्विघुष्टं सामगैरिव ||१३||

पुंस्कोकिलरवोन्मिश्रं जीवञ्जीवकनादितम् ||१३||

महिषैश्च वराहैश्च सृमरैश्चमरैरपि |

तत्र तत्रानुचरितं शार्दूलभयवर्जितैः ||१४||

करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः |

सरोऽवगाढैः क्रीडद्भिः समन्तादनुनादितम् ||१५||

सिंहव्याघ्रैर्महानादान्नदद्भिरनुनादितम् |

अपरैश्चापि संलीनैर्गुहाकन्दरवासिभिः ||१६||

तेषु तेष्ववकाशेषु शोभितं सुमनोरमम् |

त्रिविष्टपसमप्रख्यं दधीचाश्रममागमन् ||१७||

तत्रापश्यन्दधीचं ते दिवाकरसमद्युतिम् |

जाज्वल्यमानं वपुषा यथा लक्ष्म्या पितामहम् ||१८||

तस्य पादौ सुरा राजन्नभिवाद्य प्रणम्य च |

अयाचन्त वरं सर्वे यथोक्तं परमेष्ठिना ||१९||

ततो दधीचः परमप्रतीतः; सुरोत्तमांस्तानिदमभ्युवाच |

करोमि यद्वो हितमद्य देवाः; स्वं चापि देहं त्वहमुत्सृजामि ||२०||

स एवमुक्त्वा द्विपदां वरिष्ठः; प्राणान्वशी स्वान्सहसोत्ससर्ज |

ततः सुरास्ते जगृहुः परासो; रस्थीनि तस्याथ यथोपदेशम् ||२१||

प्रहृष्टरूपाश्च जयाय देवा; स्त्वष्टारमागम्य तमर्थमूचुः |

त्वष्टा तु तेषां वचनं निशम्य; प्रहृष्टरूपः प्रयतः प्रयत्नात् ||२२||

चकार वज्रं भृशमुग्ररूपं; कृत्वा च शक्रं स उवाच हृष्टः |

अनेन वज्रप्रवरेण देव; भस्मीकुरुष्वाद्य सुरारिमुग्रम् ||२३||

ततो हतारिः सगणः सुखं वै; प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठः |

त्वष्ट्रा तथोक्तः स पुरंदरस्तु; वज्रं प्रहृष्टः प्रयतोऽभ्यगृह्णात् ||२४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

099-अध्यायः

लोमश उवाच||

ततः स वज्री बलिभिर्दैवतैरभिरक्षितः |

आससाद ततो वृत्रं स्थितमावृत्य रोदसी ||१||

कालकेयैर्महाकायैः समन्तादभिरक्षितम् |

समुद्यतप्रहरणैः सशृङ्गैरिव पर्वतैः ||२||

ततो युद्धं समभवद्देवानां सह दानवैः |

मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत् ||३||

उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः |

आसीत्सुतुमुलः शब्दः शरीरेष्वभिपात्यताम् ||४||

शिरोभिः प्रपतद्भिश्च अन्तरिक्षान्महीतलम् |

तालैरिव महीपाल वृन्ताद्भ्रष्टैरदृश्यत ||५||

ते हेमकवचा भूत्वा कालेयाः परिघायुधाः |

त्रिदशानभ्यवर्तन्त दावदग्धा इवाद्रयः ||६||

तेषां वेगवतां वेगं सहितानां प्रधावताम् |

न शेकुस्त्रिदशाः सोढुं ते भग्नाः प्राद्रवन्भयात् ||७||

तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरंदरः |

वृत्रे विवर्धमाने च कश्मलं महदाविशत् ||८||

तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः |

स्वतेजो व्यदधाच्छक्रे बलमस्य विवर्धयन् ||९||

विष्णुनाप्यायितं शक्रं दृष्ट्वा देवगणास्ततः |

स्वं स्वं तेजः समादध्युस्तथा ब्रह्मर्षयोऽमलाः ||१०||

स समाप्यायितः शक्रो विष्णुना दैवतैः सह |

ऋषिभिश्च महाभागैर्बलवान्समपद्यत ||११||

ज्ञात्वा बलस्थं त्रिदशाधिपं तु; ननाद वृत्रो महतो निनादान् |

तस्य प्रणादेन धरा दिशश्च; खं द्यौर्नगाश्चापि चचाल सर्वम् ||१२||

ततो महेन्द्रः परमाभितप्तः; श्रुत्वा रवं घोररूपं महान्तम् |

भये निमग्नस्त्वरितं मुमोच; वज्रं महत्तस्य वधाय राजन् ||१३||

स शक्रवज्राभिहतः पपात; महासुरः काञ्चनमाल्यधारी |

यथा महाञ्शैलवरः पुरस्ता; त्स मन्दरो विष्णुकरात्प्रमुक्तः ||१४||

तस्मिन्हते दैत्यवरे भयार्तः; शक्रः पदुद्राव सरः प्रवेष्टुम् |

वज्रं न मेने स्वकरात्प्रमुक्तं; वृत्रं हतं चापि भयान्न मेने ||१५||

सर्वे च देवा मुदिताः प्रहृष्टा; महर्षयश्चेन्द्रमभिष्टुवन्तः |

सर्वांश्च दैत्यांस्त्वरिताः समेत्य; जघ्नुः सुरा वृत्रवधाभितप्तान् ||१६||

ते वध्यमानास्त्रिदशैस्तदानीं; समुद्रमेवाविविशुर्भयार्ताः |

प्रविश्य चैवोदधिमप्रमेयं; झषाकुलं रत्नसमाकुलं च ||१७||

तदा स्म मन्त्रं सहिताः प्रचक्रु; स्त्रैलोक्यनाशार्थमभिस्मयन्तः |

तत्र स्म केचिन्मतिनिश्चयज्ञा; स्तांस्तानुपायाननुवर्णयन्ति ||१८||

तेषां तु तत्र क्रमकालयोगा; द्घोरा मतिश्चिन्तयतां बभूव |

ये सन्ति विद्यातपसोपपन्ना; स्तेषां विनाशः प्रथमं तु कार्यः ||१९||

लोका हि सर्वे तपसा ध्रियन्ते; तस्मात्त्वरध्वं तपसः क्षयाय |

ये सन्ति केचिद्धि वसुन्धरायां; तपस्विनो धर्मविदश्च तज्ज्ञाः ||२०||

तेषां वधः क्रियतां क्षिप्रमेव; तेषु प्रनष्टेषु जगत्प्रनष्टम् ||२०||

एवं हि सर्वे गतबुद्धिभावा; जगद्विनाशे परमप्रहृष्टाः |

दुर्गं समाश्रित्य महोर्मिमन्तं; रत्नाकरं वरुणस्यालयं स्म ||२१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

100-अध्यायः

लोमश उवाच||

समुद्रं ते समाश्रित्य वारुणं निधिमम्भसाम् |

कालेयाः सम्प्रवर्तन्त त्रैलोक्यस्य विनाशने ||१||

ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन् |

आश्रमेषु च ये सन्ति पुन्येष्वायतनेषु च ||२||

वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः |

अशीतिशतमष्टौ च नव चान्ये तपस्विनः ||३||

च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम् |

फलमूलाशनानां हि मुनीनां भक्षितं शतम् ||४||

एवं रात्रौ स्म कुर्वन्ति विविशुश्चार्णवं दिवा |

भरद्वाजाश्रमे चैव नियता ब्रह्मचारिणः ||५||

वाय्वाहाराम्बुभक्षाश्च विंशतिः संनिपातिताः ||५||

एवं क्रमेण सर्वांस्तानाश्रमान्दानवास्तदा |

निशायां परिधावन्ति मत्ता भुजबलाश्रयात् ||६||

कालोपसृष्टाः कालेया घ्नन्तो द्विजगणान्बहून् ||६||

न चैनानन्वबुध्यन्त मनुजा मनुजोत्तम |

एवं प्रवृत्तान्दैत्यांस्तांस्तापसेषु तपस्विषु ||७||

प्रभाते समदृश्यन्त नियताहारकर्शिताः |

महीतलस्था मुनयः शरीरैर्गतजीवितैः ||८||

क्षीणमांसैर्विरुधिरैर्विमज्जान्त्रैर्विसन्धिभिः |

आकीर्णैराचिता भूमिः शङ्खानामिव राशिभिः ||९||

कलशैर्विप्रविद्धैश्च स्रुवैर्भग्नैस्तथैव च |

विकीर्णैरग्निहोत्रैश्च भूर्बभूव समावृता ||१०||

निःस्वाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम् |

जगदासीन्निरुत्साहं कालेयभयपीडितम् ||११||

एवं प्रक्षीयमाणाश्च मानवा मनुजेश्वर |

आत्मत्राणपरा भीताः प्राद्रवन्त दिशो भयात् ||१२||

केचिद्गुहाः प्रविविशुर्निर्झरांश्चापरे श्रिताः |

अपरे मरणोद्विग्ना भयात्प्रानान्समुत्सृजन् ||१३||

केचिदत्र महेष्वासाः शूराः परमदर्पिताः |

मार्गमाणाः परं यत्नं दानवानां प्रचक्रिरे ||१४||

न चैतानधिजग्मुस्ते समुद्रं समुपाश्रितान् |

श्रमं जग्मुश्च परममाजग्मुः क्षयमेव च ||१५||

जगत्युपशमं याते नष्टयज्ञोत्सवक्रिये |

आजग्मुः परमामार्तिं त्रिदशा मनुजेश्वर ||१६||

समेत्य समहेन्द्राश्च भयान्मन्त्रं प्रचक्रिरे |

नारायणं पुरस्कृत्य वैकुण्ठमपराजितम् ||१७||

ततो देवाः समेतास्ते तदोचुर्मधुसूदनम् |

त्वं नः स्रष्टा च पाता च भर्ता च जगतः प्रभो ||१८||

त्वया सृष्टमिदं सर्वं यच्चेङ्गं यच्च नेङ्गति ||१८||

त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण |

वाराहं रूपमास्थाय जगदर्थे समुद्धृता ||१९||

आदिदैत्यो महावीर्यो हिरण्यकशिपुस्त्वया |

नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम ||२०||

अवध्यः सर्वभूतानां बलिश्चापि महासुरः |

वामनं वपुराश्रित्य त्रैलोक्याद्भ्रंशितस्त्वया ||२१||

असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः |

यज्ञक्षोभकरः क्रूरस्त्वयैव विनिपातितः ||२२||

एवमादीनि कर्माणि येषां सङ्ख्या न विद्यते |

अस्माकं भयभीतानां त्वं गतिर्मधुसूदन ||२३||

तस्मात्त्वां देव देवेश लोकार्थं ज्ञापयामहे |

रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात् ||२४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

101-अध्यायः

देवा ऊचुः||

इतः प्रदानाद्वर्तन्ते प्रजाः सर्वाश्चतुर्विधाः |

ता भाविता भावयन्ति हव्यकव्यैर्दिवौकसः ||१||

लोका ह्येवं वर्तयन्ति अन्योन्यं समुपाश्रिताः |

त्वत्प्रसादान्निरुद्विग्नास्त्वयैव परिरक्षिताः ||२||

इदं च समनुप्राप्तं लोकानां भयमुत्तमम् |

न च जानीम केनेमे रात्रौ वध्यन्ति ब्राह्मणाः ||३||

क्षीणेषु च ब्राह्मणेषु पृथिवी क्षयमेष्यति |

ततः पृथिव्यां क्षीणायां त्रिदिवं क्षयमेष्यति ||४||

त्वत्प्रसादान्महाबाहो लोकाः सर्वे जगत्पते |

विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः ||५||

विष्णुरुवाच||

विदितं मे सुराः सर्वं प्रजानां क्षयकारणम् |

भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः ||६||

कालेय इति विख्यातो गणः परमदारुणः |

तैश्च वृत्रं समाश्रित्य जगत्सर्वं प्रबाधितम् ||७||

ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता |

जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम् ||८||

ते प्रविश्योदधिं घोरं नक्रग्राहसमाकुलम् |

उत्सादनार्थं लोकानां रात्रौ घ्नन्ति मुनीनिह ||९||

न तु शक्याः क्षयं नेतुं समुद्राश्रयगा हि ते |

समुद्रस्य क्षये बुद्धिर्भवद्भिः सम्प्रधार्यताम् ||१०||

अगस्त्येन विना को हि शक्तोऽन्योऽर्णवशोषणे ||१०||

एतच्छ्रुत्वा वचो देवा विष्णुना समुदाहृतम् |

परमेष्ठिनमाज्ञाप्य अगस्त्यस्याश्रमं ययुः ||११||

तत्रापश्यन्महात्मानं वारुणिं दीप्ततेजसम् |

उपास्यमानमृषिभिर्देवैरिव पितामहम् ||१२||

तेऽभिगम्य महात्मानं मैत्रावरुणिमच्युतम् |

आश्रमस्थं तपोराशिं कर्मभिः स्वैरभिष्टुवन् ||१३||

देवा ऊचुः||

नहुषेणाभितप्तानां त्वं लोकानां गतिः पुरा |

भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककण्टकः ||१४||

क्रोधात्प्रवृद्धः सहसा भास्करस्य नगोत्तमः |

वचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते ||१५||

तमसा चावृते लोके मृत्युनाभ्यर्दिताः प्रजाः |

त्वामेव नाथमासाद्य निर्वृतिं परमां गताः ||१६||

अस्माकं भयभीतानां नित्यशो भगवान्गतिः |

ततस्त्वार्ताः प्रयाचामस्त्वां वरं वरदो ह्यसि ||१७||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

102-अध्यायः

युधिष्ठिर उवाच||

किमर्थं सहसा विन्ध्यः प्रवृद्धः क्रोधमूर्छितः |

एतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने ||१||

लोमश उवाच||

अद्रिराजं महाशैलं मरुं कनकपर्वतम् |

उदयास्तमये भानुः प्रदक्षिणमवर्तत ||२||

तं तु दृष्ट्वा तथा विन्ध्यः शैलः सूर्यमथाब्रवीत् |

यथा हि मेरुर्भवता नित्यशः परिगम्यते ||३||

प्रदक्षिणं च क्रियते मामेवं कुरु भास्कर ||३||

एवमुक्तस्ततः सूर्यः शैलेन्द्रं प्रत्यभाषत |

नाहमात्मेच्छया शैल करोम्येनं प्रदक्षिणम् ||४||

एष मार्गः प्रदिष्टो मे येनेदं निर्मितं जगत् ||४||

एवमुक्तस्ततः क्रोधात्प्रवृद्धः सहसाचलः |

सूर्याचन्द्रमसोर्मार्गं रोद्धुमिच्छन्परन्तप ||५||

ततो देवाः सहिताः सर्व एव; सेन्द्राः समागम्य महाद्रिराजम् |

निवारयामासुरुपायतस्तं; न च स्म तेषां वचनं चकार ||६||

अथाभिजग्मुर्मुनिमाश्रमस्थं; तपस्विनं धर्मभृतां वरिष्ठम् |

अगस्त्यमत्यद्भुतवीर्यदीप्तं; तं चार्थमूचुः सहिताः सुरास्ते ||७||

देवा ऊचुः||

सूर्याचन्द्रमसोर्मार्गं नक्षत्राणां गतिं तथा |

शैलराजो वृणोत्येष विन्ध्यः क्रोधवशानुगः ||८||

तं निवारयितुं शक्तो नान्यः कश्चिद्द्विजोत्तम |

ऋते त्वां हि महाभाग तस्मादेनं निवारय ||९||

लोमश उवाच||

तच्छ्रुत्वा वचनं विप्रः सुराणां शैलमभ्यगात् |

सोऽभिगम्याब्रवीद्विन्ध्यं सदारः समुपस्थितः ||१०||

मार्गमिच्छाम्यहं दत्तं भवता पर्वतोत्तम |

दक्षिणामभिगन्तास्मि दिशं कार्येण केनचित् ||११||

यावदागमनं मह्यं तावत्त्वं प्रतिपालय |

निवृत्ते मयि शैलेन्द्र ततो वर्धस्व कामतः ||१२||

एवं स समयं कृत्वा विन्ध्येनामित्रकर्शन |

अद्यापि दक्षिणाद्देशाद्वारुणिर्न निवर्तते ||१३||

एतत्ते सर्वमाख्यातं यथा विन्ध्यो न वर्धते |

अगस्त्यस्य प्रभावेन यन्मां त्वं परिपृच्छसि ||१४||

कालेयास्तु यथा राजन्सुरैः सर्वैर्निषूदिताः |

अगस्त्याद्वरमासाद्य तन्मे निगदतः शृणु ||१५||

त्रिदशानां वचः श्रुत्वा मैत्रावरुणिरब्रवीत् |

किमर्थमभियाताः स्थ वरं मत्तः किमिच्छथ ||१६||

एवमुक्तास्ततस्तेन देवास्तं मुनिमब्रुवन् ||१६||

एवं त्वयेच्छाम कृतं महर्षे; महार्णवं पीयमानं महात्मन् |

ततो वधिष्याम सहानुबन्धा; न्कालेयसञ्ज्ञान्सुरविद्विषस्तान् ||१७||

त्रिदशानां वचः श्रुत्वा तथेति मुनिरब्रवीत् |

करिष्ये भवतां कामं लोकानां च महत्सुखम् ||१८||

एवमुक्त्वा ततोऽगच्छत्समुद्रं सरितां पतिम् |

ऋषिभिश्च तपःसिद्धैः सार्धं देवैश्च सुव्रतः ||१९||

मनुष्योरगगन्धर्वयक्षकिम्पुरुषास्तथा |

अनुजग्मुर्महात्मानं द्रष्टुकामास्तदद्भुतम् ||२०||

ततोऽभ्यगच्छन्सहिताः समुद्रं भीमनिस्वनम् |

नृत्यन्तमिव चोर्मीभिर्वल्गन्तमिव वायुना ||२१||

हसन्तमिव फेनौघैः स्खलन्तं कन्दरेषु च |

नानाग्राहसमाकीर्णं नानाद्विजगणायुतम् ||२२||

अगस्त्यसहिता देवाः सगन्धर्वमहोरगाः |

ऋषयश्च महाभागाः समासेदुर्महोदधिम् ||२३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

103-अध्यायः

लोमश उवाच||

समुद्रं स समासाद्य वारुणिर्भगवानृषिः |

उवाच सहितान्देवानृषींश्चैव समागतान् ||१||

एष लोकहितार्थं वै पिबामि वरुणालयम् |

भवद्भिर्यदनुष्ठेयं तच्छीघ्रं संविधीयताम् ||२||

एतावदुक्त्वा वचनं मैत्रावरुणिरच्युतः |

समुद्रमपिबत्क्रुद्धः सर्वलोकस्य पश्यतः ||३||

पीयमानं समुद्रं तु दृष्ट्वा देवाः सवासवाः |

विस्मयं परमं जग्मुः स्तुतिभिश्चाप्यपूजयन् ||४||

त्वं नस्त्राता विधाता च लोकानां लोकभावनः |

त्वत्प्रसादात्समुच्छेदं न गच्छेत्सामरं जगत् ||५||

सम्पूज्यमानस्त्रिदशैर्महात्मा; गन्धर्वतूर्येषु नदत्सु सर्वशः |

दिव्यैश्च पुष्पैरवकीर्यमाणो; महार्णवं निःसलिलं चकार ||६||

दृष्ट्वा कृतं निःसलिलं महार्णवं; सुराः समस्ताः परमप्रहृष्टाः |

प्रगृह्य दिव्यानि वरायुधानि; तान्दानवाञ्जघ्नुरदीनसत्त्वाः ||७||

ते वध्यमानास्त्रिदशैर्महात्मभि; र्महाबलैर्वेगिभिरुन्नदद्भिः |

न सेहिरे वेगवतां महात्मनां; वेगं तदा धारयितुं दिवौकसाम् ||८||

ते वध्यमानास्त्रिदशैर्दानवा भीमनिस्वनाः |

चक्रुः सुतुमुलं युद्धं मुहूर्तमिव भारत ||९||

ते पूर्वं तपसा दग्धा मुनिभिर्भावितात्मभिः |

यतमानाः परं शक्त्या त्रिदशैर्विनिषूदिताः ||१०||

ते हेमनिष्काभरणाः कुण्डलाङ्गदधारिणः |

निहत्य बह्वशोभन्त पुष्पिता इव किंशुकाः ||११||

हतशेषास्ततः केचित्कालेया मनुजोत्तम |

विदार्य वसुधां देवीं पातालतलमाश्रिताः ||१२||

निहतान्दानवान्दृष्ट्वा त्रिदशा मुनिपुङ्गवम् |

तुष्टुवुर्विविधैर्वाक्यैरिदं चैवाब्रुवन्वचः ||१३||

त्वत्प्रसादान्महाभाग लोकैः प्राप्तं महत्सुखम् |

त्वत्तेजसा च निहताः कालेयाः क्रूरविक्रमाः ||१४||

पूरयस्व महाबाहो समुद्रं लोकभावन |

यत्त्वया सलिलं पीतं तदस्मिन्पुनरुत्सृज ||१५||

एवमुक्तः प्रत्युवाच भगवान्मुनिपुङ्गवः |

जीर्णं तद्धि मया तोयमुपायोऽन्यः प्रचिन्त्यताम् ||१६||

पूरणार्थं समुद्रस्य भवद्भिर्यत्नमास्थितैः ||१६||

एतच्छ्रुत्वा तु वचनं महर्षेर्भावितात्मनः |

विस्मिताश्च विषण्णाश्च बभूवुः सहिताः सुराः ||१७||

परस्परमनुज्ञाप्य प्रणम्य मुनिपुङ्गवम् |

प्रजाः सर्वा महाराज विप्रजग्मुर्यथागतम् ||१८||

त्रिदशा विष्णुना सार्धमुपजग्मुः पितामहम् |

पूरणार्थं समुद्रस्य मन्त्रयित्वा पुनः पुनः ||१९||

ऊचुः प्राञ्जलयः सर्वे सागरस्याभिपूरणम् ||१९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

104-अध्यायः

लोमश उवाच||

तानुवाच समेतांस्तु ब्रह्मा लोकपितामहः |

गच्छध्वं विबुधाः सर्वे यथाकामं यथेप्सितम् ||१||

महता कालयोगेन प्रकृतिं यास्यतेऽर्णवः |

ज्ञातीन्वै कारणं कृत्वा महाराज्ञो भगीरथात् ||२||

युधिष्ठिर उवाच||

कथं वै ज्ञातयो ब्रह्मन्कारणं चात्र किं मुने |

कथं समुद्रः पूर्णश्च भगीरथपरिश्रमात् ||३||

एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन |

कथ्यमानं त्वया विप्र राज्ञां चरितमुत्तमम् ||४||

वैशम्पायन उवाच||

एवमुक्तस्तु विप्रेन्द्रो धर्मराज्ञा महात्मना |

कथयामास माहात्म्यं सगरस्य महात्मनः ||५||

लोमश उवाच||

इक्ष्वाकूणां कुले जातः सगरो नाम पार्थिवः |

रूपसत्त्वबलोपेतः स चापुत्रः प्रतापवान् ||६||

स हैहयान्समुत्साद्य तालजङ्घांश्च भारत |

वशे च कृत्वा राज्ञोऽन्यान्स्वराज्यमन्वशासत ||७||

तस्य भार्ये त्वभवतां रूपयौवनदर्पिते |

वैदर्भी भरतश्रेष्ठ शैब्या च भरतर्षभ ||८||

स पुत्रकामो नृपतिस्तताप सुमहत्तपः |

पत्नीभ्यां सह राजेन्द्र कैलासं गिरिमाश्रितः ||९||

स तप्यमानः सुमहत्तपो योगसमन्वितः |

आससाद महात्मानं त्र्यक्षं त्रिपुरमर्दनम् ||१०||

शङ्करं भवमीशानं शूलपानिं पिनाकिनम् |

त्र्यम्बकं शिवमुग्रेशं बहुरूपमुमापतिम् ||११||

स तं दृष्ट्वैव वरदं पत्नीभ्यां सहितो नृपः |

प्रणिपत्य महाबाहुः पुत्रार्थं समयाचत ||१२||

तं प्रीतिमान्हरः प्राह सभार्यं नृपसत्तमम् |

यस्मिन्वृतो मुहूर्तेऽहं त्वयेह नृपते वरम् ||१३||

षष्टिः पुत्रसहस्राणि शूराः समरदर्पिताः |

एकस्यां सम्भविष्यन्ति पत्न्यां तव नरोत्तम ||१४||

ते चैव सर्वे सहिताः क्षयं यास्यन्ति पार्थिव |

एको वंशधरः शूर एकस्यां सम्भविष्यति ||१५||

एवमुक्त्वा तु तं रुद्रस्तत्रैवान्तरधीयत ||१५||

स चापि सगरो राजा जगाम स्वं निवेशनम् |

पत्नीभ्यां सहितस्तात सोऽतिहृष्टमनास्तदा ||१६||

तस्याथ मनुजश्रेष्ठ ते भार्ये कमलेक्षणे |

वैदर्भी चैव शैब्या च गर्भिण्यौ सम्बभूवतुः ||१७||

ततः कालेन वैदर्भी गर्भालाबुं व्यजायत |

शैब्या च सुषुवे पुत्रं कुमारं देवरूपिणम् ||१८||

तदालाबुं समुत्स्रष्टुं मनश्चक्रे स पार्थिवः |

अथान्तरिक्षाच्छुश्राव वाचं गम्भीरनिस्वनाम् ||१९||

राजन्मा साहसं कार्षीः पुत्रान्न त्यक्तुमर्हसि |

अलाबुमध्यान्निष्कृष्य बीजं यत्नेन गोप्यताम् ||२०||

सोपस्वेदेषु पात्रेषु घृतपूर्णेषु भागशः |

ततः पुत्रसहस्राणि षष्टिं प्राप्स्यसि पार्थिव ||२१||

महादेवेन दिष्टं ते पुत्रजन्म नराधिप |

अनेन क्रमयोगेन मा ते बुद्धिरतोऽन्यथा ||२२||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

105-अध्यायः

लोमश उवाच||

एतच्छ्रुत्वान्तरिक्षाच्च स राजा राजसत्तम |

यथोक्तं तच्चकाराथ श्रद्दधद्भरतर्षभ ||१||

षष्टिः पुत्रसहस्राणि तस्याप्रतिमतेजसः |

रुद्रप्रसादाद्राजर्षेः समजायन्त पार्थिव ||२||

ते घोराः क्रूरकर्माण आकाशपरिसर्पिणः |

बहुत्वाच्चावजानन्तः सर्वाँल्लोकान्सहामरान् ||३||

त्रिदशांश्चाप्यबाधन्त तथा गन्धर्वराक्षसान् |

सर्वाणि चैव भूतानि शूराः समरशालिनः ||४||

वध्यमानास्ततो लोकाः सागरैर्मन्दबुद्धिभिः |

ब्रह्माणं शरणं जग्मुः सहिताः सर्वदैवतैः ||५||

तानुवाच महाभागः सर्वलोकपितामहः |

गच्छध्वं त्रिदशाः सर्वे लोकैः सार्धं यथागतम् ||६||

नातिदीर्घेण कालेन सागराणां क्षयो महान् |

भविष्यति महाघोरः स्वकृतैः कर्मभिः सुराः ||७||

एवमुक्तास्ततो देवा लोकाश्च मनुजेश्वर |

पितामहमनुज्ञाप्य विप्रजग्मुर्यथागतम् ||८||

ततः काले बहुतिथे व्यतीते भरतर्षभ |

दीक्षितः सगरो राजा हयमेधेन वीर्यवान् ||९||

तस्याश्वो व्यचरद्भूमिं पुत्रैः सुपरिरक्षितः ||९||

समुद्रं स समासाद्य निस्तोयं भीमदर्शनम् |

रक्ष्यमाणः प्रयत्नेन तत्रैवान्तरधीयत ||१०||

ततस्ते सागरास्तात हृतं मत्वा हयोत्तमम् |

आगम्य पितुराचख्युरदृश्यं तुरगं हृतम् ||११||

तेनोक्ता दिक्षु सर्वासु सर्वे मार्गत वाजिनम् ||११||

ततस्ते पितुराज्ञाय दिक्षु सर्वासु तं हयम् |

अमार्गन्त महाराज सर्वं च पृथिवीतलम् ||१२||

ततस्ते सागराः सर्वे समुपेत्य परस्परम् |

नाध्यगच्छन्त तुरगमश्वहर्तारमेव च ||१३||

आगम्य पितरं चोचुस्ततः प्राञ्जलयोऽग्रतः |

ससमुद्रवनद्वीपा सनदीनदकन्दरा ||१४||

सपर्वतवनोद्देशा निखिलेन मही नृप ||१४||

अस्माभिर्विचिता राजञ्शासनात्तव पार्थिव |

न चाश्वमधिगच्छामो नाश्वहर्तारमेव च ||१५||

श्रुत्वा तु वचनं तेषां स राजा क्रोधमूर्छितः |

उवाच वचनं सर्वांस्तदा दैववशान्नृप ||१६||

अनागमाय गच्छध्वं भूयो मार्गत वाजिनम् |

यज्ञियं तं विना ह्यश्वं नागन्तव्यं हि पुत्रकाः ||१७||

प्रतिगृह्य तु संदेशं ततस्ते सगरात्मजाः |

भूय एव महीं कृत्स्नां विचेतुमुपचक्रमुः ||१८||

अथापश्यन्त ते वीराः पृथिवीमवदारिताम् |

समासाद्य बिलं तच्च खनन्तः सगरात्मजाः ||१९||

कुद्दालैर्ह्रेषुकैश्चैव समुद्रमखनंस्तदा ||१९||

स खन्यमानः सहितैः सागरैर्वरुणालयः |

अगच्छत्परमामार्तिं दार्यमाणः समन्ततः ||२०||

असुरोरगरक्षांसि सत्त्वानि विविधानि च |

आर्तनादमकुर्वन्त वध्यमानानि सागरैः ||२१||

छिन्नशीर्षा विदेहाश्च भिन्नजान्वस्थिमस्तकाः |

प्राणिनः समदृश्यन्त शतशोऽथ सहस्रशः ||२२||

एवं हि खनतां तेषां समुद्रं मकरालयम् |

व्यतीतः सुमहान्कालो न चाश्वः समदृश्यत ||२३||

ततः पूर्वोत्तरे देशे समुद्रस्य महीपते |

विदार्य पातालमथ सङ्क्रुद्धाः सगरात्मजाः ||२४||

अपश्यन्त हयं तत्र विचरन्तं महीतले ||२४||

कपिलं च महात्मानं तेजोराशिमनुत्तमम् |

तपसा दीप्यमानं तं ज्वालाभिरिव पावकम् ||२५||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

106-अध्यायः

लोमश उवाच||

ते तं दृष्ट्वा हयं राजन्सम्प्रहृष्टतनूरुहाः |

अनादृत्य महात्मानं कपिलं कालचोदिताः ||१||

सङ्क्रुद्धाः समधावन्त अश्वग्रहणकाङ्क्षिणः ||१||

ततः क्रुद्धो महाराज कपिलो मुनिसत्तमः |

वासुदेवेति यं प्राहुः कपिलं मुनिसत्तमम् ||२||

स चक्षुर्विवृतं कृत्वा तेजस्तेषु समुत्सृजन् |

ददाह सुमहातेजा मन्दबुद्धीन्स सागरान् ||३||

तान्दृष्ट्वा भस्मसाद्भूतान्नारदः सुमहातपाः |

सगरान्तिकमागच्छत्तच्च तस्मै न्यवेदयत् ||४||

स तच्छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम् |

मुहूर्तं विमना भूत्वा स्थाणोर्वाक्यमचिन्तयत् ||५||

आत्मानमात्मनाश्वास्य हयमेवान्वचिन्तयत् ||५||

अंशुमन्तं समाहूय असमज्ञःसुतं तदा |

पौत्रं भरतशार्दूल इदं वचनमब्रवीत् ||६||

षष्टिस्तानि सहस्राणि पुत्राणाममितौजसाम् |

कापिलं तेज आसाद्य मत्कृते निधनं गताः ||७||

तव चापि पिता तात परित्यक्तो मयानघ |

धर्मं संरक्षमाणेन पौराणां हितमिच्छता ||८||

युधिष्ठिर उवाच||

किमर्थं राजशार्दूलः सगरः पुत्रमात्मजम् |

त्यक्तवान्दुस्त्यजं वीरं तन्मे ब्रूहि तपोधन ||९||

लोमश उवाच||

असमञ्जा इति ख्यातः सगरस्य सुतो ह्यभूत् |

यं शैब्या जनयामास पौराणां स हि दारकान् ||१०||

खुरेषु क्रोशतो गृह्य नद्यां चिक्षेप दुर्बलान् ||१०||

ततः पौराः समाजग्मुर्भयशोकपरिप्लुताः |

सगरं चाभ्ययाचन्त सर्वे प्राञ्जलयः स्थिताः ||११||

त्वं नस्त्राता महाराज परचक्रादिभिर्भयैः |

असमञ्जोभयाद्घोरात्ततो नस्त्रातुमर्हसि ||१२||

पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः |

मुहूर्तं विमना भूत्वा सचिवानिदमब्रवीत् ||१३||

असमञ्जाः पुरादद्य सुतो मे विप्रवास्यताम् |

यदि वो मत्प्रियं कार्यमेतच्छीघ्रं विधीयताम् ||१४||

एवमुक्ता नरेन्द्रेण सचिवास्ते नराधिप |

यथोक्तं त्वरिताश्चक्रुर्यथाज्ञापितवान्नृपः ||१५||

एतत्ते सर्वमाख्यातं यथा पुत्रो महात्मना |

पौराणां हितकामेन सगरेण विवासितः ||१६||

अंशुमांस्तु महेष्वासो यदुक्तः सगरेण ह |

तत्ते सर्वं प्रवक्ष्यामि कीर्त्यमानं निबोध मे ||१७||

सगर उवाच||

पितुश्च तेऽहं त्यागेन पुत्राणां निधनेन च |

अलाभेन तथाश्वस्य परितप्यामि पुत्रक ||१८||

तस्माद्दुःखाभिसन्तप्तं यज्ञविघ्नाच्च मोहितम् |

हयस्यानयनात्पौत्र नरकान्मां समुद्धर ||१९||

लोमश उवाच||

अंशुमानेवमुक्तस्तु सगरेण महात्मना |

जगाम दुःखात्तं देशं यत्र वै दारिता मही ||२०||

स तु तेनैव मार्गेण समुद्रं प्रविवेश ह |

अपश्यच्च महात्मानं कपिलं तुरगं च तम् ||२१||

स दृष्ट्वा तेजसो राशिं पुराणमृषिसत्तमम् |

प्रणम्य शिरसा भूमौ कार्यमस्मै न्यवेदयत् ||२२||

ततः प्रीतो महातेजाः कलिपोंऽशुमतोऽभवत् |

उवाच चैनं धर्मात्मा वरदोऽस्मीति भारत ||२३||

स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात् |

द्वितीयमुदकं वव्रे पितॄणां पावनेप्सया ||२४||

तमुवाच महातेजाः कपिलो मुनिपुङ्गवः |

ददानि तव भद्रं ते यद्यत्प्रार्थयसेऽनघ ||२५||

त्वयि क्षमा च धर्मश्च सत्यं चापि प्रतिष्ठितम् |

त्वया कृतार्थः सगरः पुत्रवांश्च त्वया पिता ||२६||

तव चैव प्रभावेन स्वर्गं यास्यन्ति सागराः |

पौत्रश्च ते त्रिपथगां त्रिदिवादानयिष्यति ||२७||

पावनार्थं सागराणां तोषयित्वा महेश्वरम् ||२७||

हयं नयस्व भद्रं ते यज्ञियं नरपुङ्गव |

यज्ञः समाप्यतां तात सगरस्य महात्मनः ||२८||

अंशुमानेवमुक्तस्तु कपिलेन महात्मना |

आजगाम हयं गृह्य यज्ञवाटं महात्मनः ||२९||

सोऽभिवाद्य ततः पादौ सगरस्य महात्मनः |

मूर्ध्नि तेनाप्युपाघ्रातस्तस्मै सर्वं न्यवेदयत् ||३०||

यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथा |

तं चास्मै हयमाचष्ट यज्ञवाटमुपागतम् ||३१||

तच्छ्रुत्वा सगरो राजा पुत्रजं दुःखमत्यजत् |

अंशुमन्तं च सम्पूज्य समापयत तं क्रतुम् ||३२||

समाप्तयज्ञः सगरो देवैः सर्वैः सभाजितः |

पुत्रत्वे कल्पयामास समुद्रं वरुणालयम् ||३३||

प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः |

पौत्रे भारं समावेश्य जगाम त्रिदिवं तदा ||३४||

अंशुमानपि धर्मात्मा महीं सागरमेखलाम् |

प्रशशास महाराज यथैवास्य पितामहः ||३५||

तस्य पुत्रः समभवद्दिलीपो नाम धर्मवित् |

तस्मै राज्यं समाधाय अंशुमानपि संस्थितः ||३६||

दिलीपस्तु ततः श्रुत्वा पितॄणां निधनं महत् |

पर्यतप्यत दुःखेन तेषां गतिमचिन्तयत् ||३७||

गङ्गावतरणे यत्नं सुमहच्चाकरोन्नृपः |

न चावतारयामास चेष्टमानो यथाबलम् ||३८||

तस्य पुत्रः समभवच्छ्रीमान्धर्मपरायणः |

भगीरथ इति ख्यातः सत्यवागनसूयकः ||३९||

अभिषिच्य तु तं राज्ये दिलीपो वनमाश्रितः |

तपःसिद्धिसमायोगात्स राजा भरतर्षभ ||४०||

वनाज्जगाम त्रिदिवं कालयोगेन भारत ||४०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

107-अध्यायः

लोमश उवाच||

स तु राजा महेष्वासश्चक्रवर्ती महारथः |

बभूव सर्वलोकस्य मनोनयननन्दनः ||१||

स शुश्राव महाबाहुः कपिलेन महात्मना |

पितॄणां निधनं घोरमप्राप्तिं त्रिदिवस्य च ||२||

स राज्यं सचिवे न्यस्य हृदयेन विदूयता |

जगाम हिमवत्पार्श्वं तपस्तप्तुं नरेश्वरः ||३||

आरिराधयिषुर्गङ्गां तपसा दग्धकिल्बिषः |

सोऽपश्यत नरश्रेष्ठ हिमवन्तं नगोत्तमम् ||४||

शृङ्गैर्बहुविधाकारैर्धातुमद्भिरलङ्कृतम् |

पवनालम्बिभिर्मेघैः परिष्वक्तं समन्ततः ||५||

नदीकुञ्जनितम्बैश्च सोदकैरुपशोभितम् |

गुहाकन्दरसंलीनैः सिंहव्याघ्रैर्निषेवितम् ||६||

शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः |

भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः ||७||

मयूरैः शतपत्रैश्च कोकिलैर्जीवजीवकैः |

चकोरैरसितापाङ्गैस्तथा पुत्रप्रियैरपि ||८||

जलस्थानेषु रम्येषु पद्मिनीभिश्च सङ्कुलम् |

सारसानां च मधुरैर्व्याहृतैः समलङ्कृतम् ||९||

किंनरैरप्सरोभिश्च निषेवितशिलातलम् |

दिशागजविषाणाग्रैः समन्ताद्घृष्टपादपम् ||१०||

विद्याधरानुचरितं नानारत्नसमाकुलम् |

विषोल्बणैर्भुजङ्गैश्च दीप्तजिह्वैर्निषेवितम् ||११||

क्वचित्कनकसङ्काशं क्वचिद्रजतसंनिभम् |

क्वचिदञ्जनपुञ्जाभं हिमवन्तमुपागमत् ||१२||

स तु तत्र नरश्रेष्ठस्तपो घोरं समाश्रितः |

फलमूलाम्बुभक्षोऽभूत्सहस्रं परिवत्सरान् ||१३||

संवत्सरसहस्रे तु गते दिव्ये महानदी |

दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम् ||१४||

गङ्गोवाच||

किमिच्छसि महाराज मत्तः किं च ददानि ते |

तद्ब्रवीहि नरश्रेष्ठ करिष्यामि वचस्तव ||१५||

लोमश उवाच||

एवमुक्तः प्रत्युवाच राजा हैमवतीं तदा |

पितामहा मे वरदे कपिलेन महानदि ||१६||

अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम् ||१६||

षष्टिस्तानि सहस्राणि सागराणां महात्मनाम् |

कापिलं तेज आसाद्य क्षणेन निधनं गताः ||१७||

तेषामेवं विनष्टानां स्वर्गे वासो न विद्यते |

यावत्तानि शरीराणि त्वं जलैर्नाभिषिञ्चसि ||१८||

स्वर्गं नय महाभागे मत्पितॄन्सगरात्मजान् |

तेषामर्थेऽभियाचामि त्वामहं वै महानदि ||१९||

एतच्छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता |

भगीरथमिदं वाक्यं सुप्रीता समभाषत ||२०||

करिष्यामि महाराज वचस्ते नात्र संशयः |

वेगं तु मम दुर्धार्यं पतन्त्या गगनाच्च्युतम् ||२१||

न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप |

अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात् ||२२||

तं तोषय महाबाहो तपसा वरदं हरम् |

स तु मां प्रच्युतां देवः शिरसा धारयिष्यति ||२३||

करिष्यति च ते कामं पितॄणां हितकाम्यया ||२३||

एतच्छ्रुत्वा वचो राजन्महाराजो भगीरथः |

कैलासं पर्वतं गत्वा तोषयामास शङ्करम् ||२४||

ततस्तेन समागम्य कालयोगेन केनचित् |

अगृह्णाच्च वरं तस्माद्गङ्गाया धारणं नृप ||२५||

स्वर्गवासं समुद्दिश्य पितॄणां स नरोत्तमः ||२५||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

108-अध्यायः

लोमश उवाच||

भगीरथवचः श्रुत्वा प्रियार्थं च दिवौकसाम् |

एवमस्त्विति राजानं भगवान्प्रत्यभाषत ||१||

धारयिष्ये महाबाहो गगनात्प्रच्युतां शिवाम् |

दिव्यां देवनदीं पुण्यां त्वत्कृते नृपसत्तम ||२||

एवमुक्त्वा महाबाहो हिमवन्तमुपागमत् |

संवृतः पार्षदैर्घोरैर्नानाप्रहरणोद्यतैः ||३||

ततः स्थित्वा नरश्रेष्ठं भगीरथमुवाच ह |

प्रयाचस्व महाबाहो शैलराजसुतां नदीम् ||४||

पतमानां सरिच्छ्रेष्ठां धारयिष्ये त्रिविष्टपात् ||४||

एतच्छ्रुत्वा वचो राजा शर्वेण समुदाहृतम् |

प्रयतः प्रणतो भूत्वा गङ्गां समनुचिन्तयत् ||५||

ततः पुण्यजला रम्या राज्ञा समनुचिन्तिता |

ईशानं च स्थितं दृष्ट्वा गगनात्सहसा च्युता ||६||

तां प्रच्युतां ततो दृष्ट्वा देवाः सार्धं महर्षिभिः |

गन्धर्वोरगरक्षांसि समाजग्मुर्दिदृक्षया ||७||

ततः पपात गगनाद्गङ्गा हिमवतः सुता |

समुद्भ्रान्तमहावर्ता मीनग्राहसमाकुला ||८||

तां दधार हरो राजन्गङ्गां गगनमेखलाम् |

ललाटदेशे पतितां मालां मुक्तामयीमिव ||९||

सा बभूव विसर्पन्ती त्रिधा राजन्समुद्रगा |

फेनपुञ्जाकुलजला हंसानामिव पङ्क्तयः ||१०||

क्वचिदाभोगकुटिला प्रस्खलन्ती क्वचित्क्वचित् |

स्वफेनपटसंवीता मत्तेव प्रमदाव्रजत् ||११||

क्वचित्सा तोयनिनदैर्नदन्ती नादमुत्तमम् ||११||

एवं प्रकारान्सुबहून्कुर्वन्ती गगनाच्च्युता |

पृथिवीतलमासाद्य भगीरथमथाब्रवीत् ||१२||

दर्शयस्व महाराज मार्गं केन व्रजाम्यहम् |

त्वदर्थमवतीर्णास्मि पृथिवीं पृथिवीपते ||१३||

एतच्छ्रुत्वा वचो राजा प्रातिष्ठत भगीरथः |

यत्र तानि शरीराणि सागराणां महात्मनाम् ||१४||

पावनार्थं नरश्रेष्ठ पुण्येन सलिलेन ह ||१४||

गङ्गाया धारणं कृत्वा हरो लोकनमस्कृतः |

कैलासं पर्वतश्रेष्ठं जगाम त्रिदशैः सह ||१५||

समुद्रं च समासाद्य गङ्गया सहितो नृपः |

पूरयामास वेगेन समुद्रं वरुणालयम् ||१६||

दुहितृत्वे च नृपतिर्गङ्गां समनुकल्पयत् |

पितॄणां चोदकं तत्र ददौ पूर्णमनोरथः ||१७||

एतत्ते सर्वमाख्यातं गङ्गा त्रिपथगा यथा |

पूरणार्थं समुद्रस्य पृथिवीमवतारिता ||१८||

समुद्रश्च यथा पीतः कारणार्थे महात्मना |

वातापिश्च यथा नीतः क्षयं स ब्रह्महा प्रभो ||१९||

अगस्त्येन महाराज यन्मां त्वं परिपृच्छसि ||१९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

109-अध्यायः

वैशम्पायन उवाच||

ततः प्रयातः कौन्तेयः क्रमेण भरतर्षभ |

नन्दामपरनन्दां च नद्यौ पापभयापहे ||१||

स पर्वतं समासाद्य हेमकूटमनामयम् |

अचिन्त्यानद्भुतान्भावान्ददर्श सुबहून्नृपः ||२||

वाचो यत्राभवन्मेघा उपलाश्च सहस्रशः |

नाशक्नुवंस्तमारोढुं विषण्णमनसो जनाः ||३||

वायुर्नित्यं ववौ यत्र नित्यं देवश्च वर्षति |

सायं प्रातश्च भगवान्दृश्यते हव्यवाहनः ||४||

एवं बहुविधान्भावानद्भुतान्वीक्ष्य पाण्डवः |

लोमशं पुनरेव स्म पर्यपृच्छत्तदद्भुतम् ||५||

लोमश उवाच||

यथाश्रुतमिदं पूर्वमस्माभिररिकर्शन |

तदेकाग्रमना राजन्निबोध गदतो मम ||६||

अस्मिन्नृषभकूटेऽभूदृषभो नाम तापसः |

अनेकशतवर्षायुस्तपस्वी कोपनो भृशम् ||७||

स वै सम्भाष्यमाणोऽन्यैः कोपाद्गिरिमुवाच ह |

य इह व्याहरेत्कश्चिदुपलानुत्सृजेस्तदा ||८||

वातं चाहूय मा शब्दमित्युवाच स तापसः |

व्याहरंश्चैव पुरुषो मेघेन विनिवार्यते ||९||

एवमेतानि कर्माणि राजंस्तेन महर्षिणा |

कृतानि कानिचित्कोपात्प्रतिषिद्धानि कानिचित् ||१०||

नन्दामभिगतान्देवान्पुरा राजन्निति श्रुतिः |

अन्वपद्यन्त सहसा पुरुषा देवदर्शिनः ||११||

ते दर्शनमनिच्छन्तो देवाः शक्रपुरोगमाः |

दुर्गं चक्रुरिमं देशं गिरिप्रत्यूहरूपकम् ||१२||

तदा प्रभृति कौन्तेय नरा गिरिमिमं सदा |

नाशक्नुवनभिद्रष्टुं कुत एवाधिरोहितुम् ||१३||

नातप्ततपसा शक्यो द्रष्टुमेष महागिरिः |

आरोढुं वापि कौन्तेय तस्मान्नियतवाग्भव ||१४||

इह देवाः सदा सर्वे यज्ञानाजह्रुरुत्तमान् |

तेषामेतानि लिङ्गानि दृश्यन्तेऽद्यापि भारत ||१५||

कुशाकारेव दूर्वेयं संस्तीर्णेव च भूरियम् |

यूपप्रकारा बहवो वृक्षाश्चेमे विशां पते ||१६||

देवाश्च ऋषयश्चैव वसन्त्यद्यापि भारत |

तेषां सायं तथा प्रातर्दृश्यते हव्यवाहनः ||१७||

इहाप्लुतानां कौन्तेय सद्यः पाप्मा विहन्यते |

कुरुश्रेष्ठाभिषेकं वै तस्मात्कुरु सहानुजः ||१८||

ततो नन्दाप्लुताङ्गस्त्वं कौशिकीमभियास्यसि |

विश्वामित्रेण यत्रोग्रं तपस्तप्तमनुत्तमम् ||१९||

वैशम्पायन उवाच||

ततस्तत्र समाप्लुत्य गात्राणि सगणो नृपः |

जगाम कौशिकीं पुण्यां रम्यां शिवजलां नदीम् ||२०||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.