आरण्यकपर्वम् अध्यायः 147-172

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

147-अध्यायः

वैशम्पायन उवाच||

एतच्छ्रुत्वा वचस्तस्य वानरेन्द्रस्य धीमतः |

भीमसेनस्तदा वीरः प्रोवाचामित्रकर्शनः ||१||

को भवान्किंनिमित्तं वा वानरं वपुराश्रितः |

ब्राह्मणानन्तरो वर्णः क्षत्रियस्त्वानुपृच्छति ||२||

कौरवः सोमवंशीयः कुन्त्या गर्भेण धारितः |

पाण्डवो वायुतनयो भीमसेन इति श्रुतः ||३||

स वाक्यं भीमसेनस्य स्मितेन प्रतिगृह्य तत् |

हनूमान्वायुतनयो वायुपुत्रमभाषत ||४||

वानरोऽहं न ते मार्गं प्रदास्यामि यथेप्सितम् |

साधु गच्छ निवर्तस्व मा त्वं प्राप्स्यसि वैशसम् ||५||

भीम उवाच||

वैशसं वास्तु यद्वान्यन्न त्वा पृच्छामि वानर |

प्रयच्छोत्तिष्ठ मार्गं मे मा त्वं प्राप्स्यसि वैशसम् ||६||

हनूमानुवाच||

नास्ति शक्तिर्ममोत्थातुं व्याधिना क्लेशितो ह्यहम् |

यद्यवश्यं प्रयातव्यं लङ्घयित्वा प्रयाहि माम् ||७||

भीम उवाच||

निर्गुणः परमात्मेति देहं ते व्याप्य तिष्ठति |

तमहं ज्ञानविज्ञेयं नावमन्ये न लङ्घये ||८||

यद्यागमैर्न विन्देयं तमहं भूतभावनम् |

क्रमेयं त्वां गिरिं चेमं हनूमानिव सागरम् ||९||

हनूमानुवाच||

क एष हनुमान्नाम सागरो येन लङ्घितः |

पृच्छामि त्वा कुरुश्रेष्ठ कथ्यतां यदि शक्यते ||१०||

भीम उवाच||

भ्राता मम गुणश्लाघ्यो बुद्धिसत्त्वबलान्वितः |

रामायणेऽतिविख्यातः शूरो वानरपुङ्गवः ||११||

रामपत्नीकृते येन शतयोजनमायतः |

सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः ||१२||

स मे भ्राता महावीर्यस्तुल्योऽहं तस्य तेजसा |

बले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे ||१३||

उत्तिष्ठ देहि मे मार्गं पश्य वा मेऽद्य पौरुषम् |

मच्छासनमकुर्वाणं मा त्वा नेष्ये यमक्षयम् ||१४||

वैशम्पायन उवाच||

विज्ञाय तं बलोन्मत्तं बाहुवीर्येण गर्वितम् |

हृदयेनावहस्यैनं हनूमान्वाक्यमब्रवीत् ||१५||

प्रसीद नास्ति मे शक्तिरुत्थातुं जरयानघ |

ममानुकम्पया त्वेतत्पुच्छमुत्सार्य गम्यताम् ||१६||

सावज्ञमथ वामेन स्मयञ्जग्राह पाणिना |

न चाशकच्चालयितुं भीमः पुच्छं महाकपेः ||१७||

उच्चिक्षेप पुनर्दोर्भ्यामिन्द्रायुधमिवोच्छ्रितम् |

नोद्धर्तुमशकद्भीमो दोर्भ्यामपि महाबलः ||१८||

उत्क्षिप्तभ्रूर्विवृत्ताक्षः संहतभ्रुकुटीमुखः |

स्विन्नगात्रोऽभवद्भीमो न चोद्धर्तुं शशाक ह ||१९||

यत्नवानपि तु श्रीमाँल्लाङ्गूलोद्धरणोद्धुतः |

कपेः पार्श्वगतो भीमस्तस्थौ व्रीडादधोमुखः ||२०||

प्रणिपत्य च कौन्तेयः प्राञ्जलिर्वाक्यमब्रवीत् |

प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम ||२१||

सिद्धो वा यदि वा देवो गन्धर्वो वाथ गुह्यकः |

पृष्टः सन्कामया ब्रूहि कस्त्वं वानररूपधृक् ||२२||

हनूमानुवाच||

यत्ते मम परिज्ञाने कौतूहलमरिंदम |

तत्सर्वमखिलेन त्वं शृणु पाण्डवनन्दन ||२३||

अहं केसरिणः क्षेत्रे वायुना जगदायुषा |

जातः कमलपत्राक्ष हनूमान्नाम वानरः ||२४||

सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् |

सर्ववानरराजानौ सर्ववानरयूथपाः ||२५||

उपतस्थुर्महावीर्या मम चामित्रकर्शन |

सुग्रीवेणाभवत्प्रीतिरनिलस्याग्निना यथा ||२६||

निकृतः स ततो भ्रात्रा कस्मिंश्चित्कारणान्तरे |

ऋश्यमूके मया सार्धं सुग्रीवो न्यवसच्चिरम् ||२७||

अथ दाशरथिर्वीरो रामो नाम महाबलः |

विष्णुर्मानुषरूपेण चचार वसुधामिमाम् ||२८||

स पितुः प्रियमन्विच्छन्सहभार्यः सहानुजः |

सधनुर्धन्विनां श्रेष्ठो दण्डकारण्यमाश्रितः ||२९||

तस्य भार्या जनस्थानाद्रावणेन हृता बलात् |

वञ्चयित्वा महाबुद्धिं मृगरूपेण राघवम् ||३०||

हृतदारः सह भ्रात्रा पत्नीं मार्गन्स राघवः |

दृष्टवाञ्शैलशिखरे सुग्रीवं वानरर्षभम् ||३१||

तेन तस्याभवत्सख्यं राघवस्य महात्मनः |

स हत्वा वालिनं राज्ये सुग्रीवं प्रत्यपादयत् ||३२||

स हरीन्प्रेषयामास सीतायाः परिमार्गणे ||३२||

ततो वानरकोटीभिर्यां वयं प्रस्थिता दिशम् |

तत्र प्रवृत्तिः सीताया गृध्रेण प्रतिपादिता ||३३||

ततोऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः |

शतयोजनविस्तीर्णमर्णवं सहसाप्लुतः ||३४||

दृष्टा सा च मया देवी रावणस्य निवेशने |

प्रत्यागतश्चापि पुनर्नाम तत्र प्रकाश्य वै ||३५||

ततो रामेण वीरेण हत्वा तान्सर्वराक्षसान् |

पुनः प्रत्याहृता भार्या नष्टा वेदश्रुतिर्यथा ||३६||

ततः प्रतिष्ठिते रामे वीरोऽयं याचितो मया |

यावद्रामकथा वीर भवेल्लोकेषु शत्रुहन् ||३७||

तावज्जीवेयमित्येवं तथास्त्विति च सोऽब्रवीत् ||३७||

दश वर्षसहस्राणि दश वर्षशतानि च |

राज्यं कारितवान्रामस्ततस्तु त्रिदिवं गतः ||३८||

तदिहाप्सरसस्तात गन्धर्वाश्च सदानघ |

तस्य वीरस्य चरितं गायन्त्यो रमयन्ति माम् ||३९||

अयं च मार्गो मर्त्यानामगम्यः कुरुनन्दन |

ततोऽहं रुद्धवान्मार्गं तवेमं देवसेवितम् ||४०||

धर्षयेद्वा शपेद्वापि मा कश्चिदिति भारत ||४०||

दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः |

यदर्थमागतश्चासि तत्सरोऽभ्यर्ण एव हि ||४१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

148-अध्यायः

वैशम्पायन उवाच||

एवमुक्तो महाबाहुर्भीमसेनः प्रतापवान् |

प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः ||१||

उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम् ||१||

मया धन्यतरो नास्ति यदार्यं दृष्टवानहम् |

अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात् ||२||

एवं तु कृतमिच्छामि त्वयार्याद्य प्रियं मम |

यत्ते तदासीत्प्लवतः सागरं मकरालयम् ||३||

रूपमप्रतिमं वीर तदिच्छामि निरीक्षितुम् ||३||

एवं तुष्टो भविष्यामि श्रद्धास्यामि च ते वचः |

एवमुक्तः स तेजस्वी प्रहस्य हरिरब्रवीत् ||४||

न तच्छक्यं त्वया द्रष्टुं रूपं नान्येन केनचित् |

कालावस्था तदा ह्यन्या वर्तते सा न साम्प्रतम् ||५||

अन्यः कृतयुगे कालस्त्रेतायां द्वापरेऽपरः |

अयं प्रध्वंसनः कालो नाद्य तद्रूपमस्ति मे ||६||

भूमिर्नद्यो नगाः शैलाः सिद्धा देवा महर्षयः |

कालं समनुवर्तन्ते यथा भावा युगे युगे ||७||

बलवर्ष्मप्रभावा हि प्रहीयन्त्युद्भवन्ति च ||७||

तदलं तव तद्रूपं द्रष्टुं कुरुकुलोद्वह |

युगं समनुवर्तामि कालो हि दुरतिक्रमः ||८||

भीम उवाच||

युगसङ्ख्यां समाचक्ष्व आचारं च युगे युगे |

धर्मकामार्थभावांश्च वर्ष्म वीर्यं भवाभवौ ||९||

हनूमानुवाच||

कृतं नाम युगं तात यत्र धर्मः सनातनः |

कृतमेव न कर्तव्यं तस्मिन्काले युगोत्तमे ||१०||

न तत्र धर्माः सीदन्ति न क्षीयन्ते च वै प्रजाः |

ततः कृतयुगं नाम कालेन गुणतां गतम् ||११||

देवदानवगन्धर्वयक्षराक्षसपन्नगाः |

नासन्कृतयुगे तात तदा न क्रयविक्रयाः ||१२||

न सामयजुऋग्वर्णाः क्रिया नासीच्च मानवी |

अभिध्याय फलं तत्र धर्मः संन्यास एव च ||१३||

न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः |

नासूया नापि रुदितं न दर्पो नापि पैशुनम् ||१४||

न विग्रहः कुतस्तन्द्री न द्वेषो नापि वैकृतम् |

न भयं न च सन्तापो न चेर्ष्या न च मत्सरः ||१५||

ततः परमकं ब्रह्म या गतिर्योगिनां परा |

आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा ||१६||

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः |

कृते युगे समभवन्स्वकर्मनिरताः प्रजाः ||१७||

समाश्रमं समाचारं समज्ञानमतीबलम् |

तदा हि समकर्माणो वर्णा धर्मानवाप्नुवन् ||१८||

एकवेदसमायुक्ता एकमन्त्रविधिक्रियाः |

पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः ||१९||

चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना |

अकामफलसंयोगात्प्राप्नुवन्ति परां गतिम् ||२०||

आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः |

कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः ||२१||

एतत्कृतयुगं नाम त्रैगुण्यपरिवर्जितम् |

त्रेतामपि निबोध त्वं यस्मिन्सत्रं प्रवर्तते ||२२||

पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः |

सत्यप्रवृत्ताश्च नराः क्रियाधर्मपरायणाः ||२३||

ततो यज्ञाः प्रवर्तन्ते धर्माश्च विविधाः क्रियाः |

त्रेतायां भावसङ्कल्पाः क्रियादानफलोदयाः ||२४||

प्रचलन्ति न वै धर्मात्तपोदानपरायणाः |

स्वधर्मस्थाः क्रियावन्तो जनास्त्रेतायुगेऽभवन् ||२५||

द्वापरेऽपि युगे धर्मो द्विभागोनः प्रवर्तते |

विष्णुर्वै पीततां याति चतुर्धा वेद एव च ||२६||

ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथापरे |

द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथापरे ||२७||

एवं शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया |

तपोदानप्रवृत्ता च राजसी भवति प्रजा ||२८||

एकवेदस्य चाज्ञानाद्वेदास्ते बहवः कृताः |

सत्यस्य चेह विभ्रंशात्सत्ये कश्चिदवस्थितः ||२९||

सत्यात्प्रच्यवमानानां व्याधयो बहवोऽभवन् |

कामाश्चोपद्रवाश्चैव तदा दैवतकारिताः ||३०||

यैरर्द्यमानाः सुभृशं तपस्तप्यन्ति मानवाः |

कामकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे ||३१||

एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः |

पादेनैकेन कौन्तेय धर्मः कलियुगे स्थितः ||३२||

तामसं युगमासाद्य कृष्णो भवति केशवः |

वेदाचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा ||३३||

ईतयो व्याधयस्तन्द्री दोषाः क्रोधादयस्तथा |

उपद्रवाश्च वर्तन्ते आधयो व्याधयस्तथा ||३४||

युगेष्वावर्तमानेषु धर्मो व्यावर्तते पुनः |

धर्मे व्यावर्तमाने तु लोको व्यावर्तते पुनः ||३५||

लोके क्षीणे क्षयं यान्ति भावा लोकप्रवर्तकाः |

युगक्षयकृता धर्माः प्रार्थनानि विकुर्वते ||३६||

एतत्कलियुगं नाम अचिराद्यत्प्रवर्तते |

युगानुवर्तनं त्वेतत्कुर्वन्ति चिरजीविनः ||३७||

यच्च ते मत्परिज्ञाने कौतूहलमरिंदम |

अनर्थकेषु को भावः पुरुषस्य विजानतः ||३८||

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि |

युगसङ्ख्यां महाबाहो स्वस्ति प्राप्नुहि गम्यताम् ||३९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

149-अध्यायः

भीम उवाच||

पूर्वरूपमदृष्ट्वा ते न यास्यामि कथञ्चन |

यदि तेऽहमनुग्राह्यो दर्शयात्मानमात्मना ||१||

वैशम्पायन उवाच||

एवमुक्तस्तु भीमेन स्मितं कृत्वा प्लवङ्गमः |

तद्रूपं दर्शयामास यद्वै सागरलङ्घने ||२||

भ्रातुः प्रियमभीप्सन्वै चकार सुमहद्वपुः |

देहस्तस्य ततोऽतीव वर्धत्यायामविस्तरैः ||३||

तद्रूपं कदलीषण्डं छादयन्नमितद्युतिः |

गिरेश्चोच्छ्रयमागम्य तस्थौ तत्र स वानरः ||४||

समुच्छ्रितमहाकायो द्वितीय इव पर्वतः |

ताम्रेक्षणस्तीक्ष्णदंष्ट्रो भृकुटीकृतलोचनः ||५||

दीर्घलाङ्गूलमाविध्य दिशो व्याप्य स्थितः कपिः ||५||

तद्रूपं महदालक्ष्य भ्रातुः कौरवनन्दनः |

विसिस्मिये तदा भीमो जहृषे च पुनः पुनः ||६||

तमर्कमिव तेजोभिः सौवर्णमिव पर्वतम् |

प्रदीप्तमिव चाकाशं दृष्ट्वा भीमो न्यमीलयत् ||७||

आबभाषे च हनुमान्भीमसेनं स्मयन्निव |

एतावदिह शक्तस्त्वं रूपं द्रष्टुं ममानघ ||८||

वर्धेऽहं चाप्यतो भूयो यावन्मे मनसेप्सितम् |

भीम शत्रुषु चात्यर्थं वर्धते मूर्तिरोजसा ||९||

तदद्भुतं महारौद्रं विन्ध्यमन्दरसंनिभम् |

दृष्ट्वा हनूमतो वर्ष्म सम्भ्रान्तः पवनात्मजः ||१०||

प्रत्युवाच ततो भीमः सम्प्रहृष्टतनूरुहः |

कृताञ्जलिरदीनात्मा हनूमन्तमवस्थितम् ||११||

दृष्टं प्रमाणं विपुलं शरीरस्यास्य ते विभो |

संहरस्व महावीर्य स्वयमात्मानमात्मना ||१२||

न हि शक्नोमि त्वां द्रष्टुं दिवाकरमिवोदितम् |

अप्रमेयमनाधृष्यं मैनाकमिव पर्वतम् ||१३||

विस्मयश्चैव मे वीर सुमहान्मनसोऽद्य वै |

यद्रामस्त्वयि पार्श्वस्थे स्वयं रावणमभ्यगात् ||१४||

त्वमेव शक्तस्तां लङ्कां सयोधां सहवाहनाम् |

स्वबाहुबलमाश्रित्य विनाशयितुमोजसा ||१५||

न हि ते किञ्चिदप्राप्यं मारुतात्मज विद्यते |

तव नैकस्य पर्याप्तो रावणः सगणो युधि ||१६||

एवमुक्तस्तु भीमेन हनूमान्प्लवगर्षभः |

प्रत्युवाच ततो वाक्यं स्निग्धगम्भीरया गिरा ||१७||

एवमेतन्महाबाहो यथा वदसि भारत |

भीमसेन न पर्याप्तो ममासौ राक्षसाधमः ||१८||

मया तु तस्मिन्निहते रावणे लोककण्टके |

कीर्तिर्नश्येद्राघवस्य तत एतदुपेक्षितम् ||१९||

तेन वीरेण हत्वा तु सगणं राक्षसाधिपम् |

आनीता स्वपुरं सीता लोके कीर्तिश्च स्थापिता ||२०||

तद्गच्छ विपुलप्रज्ञ भ्रातुः प्रियहिते रतः |

अरिष्टं क्षेममध्वानं वायुना परिरक्षितः ||२१||

एष पन्थाः कुरुश्रेष्ठ सौगन्धिकवनाय ते |

द्रक्ष्यसे धनदोद्यानं रक्षितं यक्षराक्षसैः ||२२||

न च ते तरसा कार्यः कुसुमावचयः स्वयम् |

दैवतानि हि मान्यानि पुरुषेण विशेषतः ||२३||

बलिहोमनमस्कारैर्मन्त्रैश्च भरतर्षभ |

दैवतानि प्रसादं हि भक्त्या कुर्वन्ति भारत ||२४||

मा तात साहसं कार्षीः स्वधर्ममनुपालय |

स्वधर्मस्थः परं धर्मं बुध्यस्वागमयस्व च ||२५||

न हि धर्ममविज्ञाय वृद्धाननुपसेव्य च |

धर्मो वै वेदितुं शक्यो बृहस्पतिसमैरपि ||२६||

अधर्मो यत्र धर्माख्यो धर्मश्चाधर्मसञ्ज्ञितः |

विज्ञातव्यो विभागेन यत्र मुह्यन्त्यबुद्धयः ||२७||

आचारसम्भवो धर्मो धर्माद्वेदाः समुत्थिताः |

वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः ||२८||

वेदाचारविधानोक्तैर्यज्ञैर्धार्यन्ति देवताः |

बृहस्पत्युशनोक्तैश्च नयैर्धार्यन्ति मानवाः ||२९||

पण्याकरवणिज्याभिः कृष्याथो योनिपोषणैः |

वार्तया धार्यते सर्वं धर्मैरेतैर्द्विजातिभिः ||३०||

त्रयी वार्ता दण्डनीतिस्तिस्रो विद्या विजानताम् |

ताभिः सम्यक्प्रयुक्ताभिर्लोकयात्रा विधीयते ||३१||

सा चेद्धर्मक्रिया न स्यात्त्रयीधर्ममृते भुवि |

दण्डनीतिमृते चापि निर्मर्यादमिदं भवेत् ||३२||

वार्ताधर्मे ह्यवर्तन्त्यो विनश्येयुरिमाः प्रजाः |

सुप्रवृत्तैस्त्रिभिर्ह्येतैर्धर्मैः सूयन्ति वै प्रजाः ||३३||

द्विजानाममृतं धर्मो ह्येकश्चैवैकवर्णिकः |

यज्ञाध्ययनदानानि त्रयः साधारणाः स्मृताः ||३४||

याजनाध्यापने चोभे ब्राह्मणानां प्रतिग्रहः |

पालनं क्षत्रियाणां वै वैश्यधर्मश्च पोषणम् ||३५||

शुश्रूषा तु द्विजातीनां शूद्राणां धर्म उच्यते |

भैक्षहोमव्रतैर्हीनास्तथैव गुरुवासिनाम् ||३६||

क्षत्रधर्मोऽत्र कौन्तेय तव धर्माभिरक्षणम् |

स्वधर्मं प्रतिपद्यस्व विनीतो नियतेन्द्रियः ||३७||

वृद्धैः संमन्त्र्य सद्भिश्च बुद्धिमद्भिः श्रुतान्वितैः |

सुस्थितः शास्ति दण्डेन व्यसनी परिभूयते ||३८||

निग्रहानुग्रहैः सम्यग्यदा राजा प्रवर्तते |

तदा भवति लोकस्य मर्यादा सुव्यवस्थिता ||३९||

तस्माद्देशे च दुर्गे च शत्रुमित्रबलेषु च |

नित्यं चारेण बोद्धव्यं स्थानं वृद्धिः क्षयस्तथा ||४०||

राज्ञामुपायाश्चत्वारो बुद्धिमन्त्रः पराक्रमः |

निग्रहानुग्रहौ चैव दाक्ष्यं तत्कार्यसाधनम् ||४१||

साम्ना दानेन भेदेन दण्डेनोपेक्षणेन च |

साधनीयानि कार्याणि समासव्यासयोगतः ||४२||

मन्त्रमूला नयाः सर्वे चाराश्च भरतर्षभ |

सुमन्त्रितैर्नयैः सिद्धिस्तद्विदैः सह मन्त्रयेत् ||४३||

स्त्रिया मूढेन लुब्धेन बालेन लघुना तथा |

न मन्त्रयेत गुह्यानि येषु चोन्मादलक्षणम् ||४४||

मन्त्रयेत्सह विद्वद्भिः शक्तैः कर्माणि कारयेत् |

स्निग्धैश्च नीतिविन्यासान्मूर्खान्सर्वत्र वर्जयेत् ||४५||

धार्मिकान्धर्मकार्येषु अर्थकार्येषु पण्डितान् |

स्त्रीषु क्लीबान्नियुञ्जीत क्रूरान्क्रूरेषु कर्मसु ||४६||

स्वेभ्यश्चैव परेभ्यश्च कार्याकार्यसमुद्भवा |

बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम् ||४७||

बुद्ध्या सुप्रतिपन्नेषु कुर्यात्साधुपरिग्रहम् |

निग्रहं चाप्यशिष्टेषु निर्मर्यादेषु कारयेत् ||४८||

निग्रहे प्रग्रहे सम्यग्यदा राजा प्रवर्तते |

तदा भवति लोकस्य मर्यादा सुव्यवस्थिता ||४९||

एष ते विहितः पार्थ घोरो धर्मो दुरन्वयः |

तं स्वधर्मविभागेन विनयस्थोऽनुपालय ||५०||

तपोधर्मदमेज्याभिर्विप्रा यान्ति यथा दिवम् |

दानातिथ्यक्रियाधर्मैर्यान्ति वैश्याश्च सद्गतिम् ||५१||

क्षत्रं याति तथा स्वर्गं भुवि निग्रहपालनैः |

सम्यक्प्रणीय दण्डं हि कामद्वेषविवर्जिताः ||५२||

अलुब्धा विगतक्रोधाः सतां यान्ति सलोकताम् ||५२||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

150-अध्यायः

वैशम्पायन उवाच||

ततः संहृत्य विपुलं तद्वपुः कामवर्धितम् |

भीमसेनं पुनर्दोर्भ्यां पर्यष्वजत वानरः ||१||

परिष्वक्तस्य तस्याशु भ्रात्रा भीमस्य भारत |

श्रमो नाशमुपागच्छत्सर्वं चासीत्प्रदक्षिणम् ||२||

ततः पुनरथोवाच पर्यश्रुनयनो हरिः |

भीममाभाष्य सौहार्दाद्बाष्पगद्गदया गिरा ||३||

गच्छ वीर स्वमावासं स्मर्तव्योऽस्मि कथान्तरे |

इहस्थश्च कुरुश्रेष्ठ न निवेद्योऽस्मि कस्यचित् ||४||

धनदस्यालयाच्चापि विसृष्टानां महाबल |

देशकाल इहायातुं देवगन्धर्वयोषिताम् ||५||

ममापि सफलं चक्षुः स्मारितश्चास्मि राघवम् |

मानुषं गात्रसंस्पर्शं गत्वा भीम त्वया सह ||६||

तदस्मद्दर्शनं वीर कौन्तेयामोघमस्तु ते |

भ्रातृत्वं त्वं पुरस्कृत्य वरं वरय भारत ||७||

यदि तावन्मया क्षुद्रा गत्वा वारणसाह्वयम् |

धार्तराष्ट्रा निहन्तव्या यावदेतत्करोम्यहम् ||८||

शिलया नगरं वा तन्मर्दितव्यं मया यदि |

यावदद्य करोम्येतत्कामं तव महाबल ||९||

भीमसेनस्तु तद्वाक्यं श्रुत्वा तस्य महात्मनः |

प्रत्युवाच हनूमन्तं प्रहृष्टेनान्तरात्मना ||१०||

कृतमेव त्वया सर्वं मम वानरपुङ्गव |

स्वस्ति तेऽस्तु महाबाहो क्षामये त्वां प्रसीद मे ||११||

सनाथाः पाण्डवाः सर्वे त्वया नाथेन वीर्यवन् |

तवैव तेजसा सर्वान्विजेष्यामो वयं रिपून् ||१२||

एवमुक्तस्तु हनुमान्भीमसेनमभाषत |

भ्रातृत्वात्सौहृदाच्चापि करिष्यामि तव प्रियम् ||१३||

चमूं विगाह्य शत्रूणां शरशक्तिसमाकुलाम् |

यदा सिंहरवं वीर करिष्यसि महाबल ||१४||

तदाहं बृंहयिष्यामि स्वरवेण रवं तव ||१४||

विजयस्य ध्वजस्थश्च नादान्मोक्ष्यामि दारुणान् |

शत्रूणां ते प्राणहरानित्युक्त्वान्तरधीयत ||१५||

गते तस्मिन्हरिवरे भीमोऽपि बलिनां वरः |

तेन मार्गेण विपुलं व्यचरद्गन्धमादनम् ||१६||

अनुस्मरन्वपुस्तस्य श्रियं चाप्रतिमां भुवि |

माहात्म्यमनुभावं च स्मरन्दाशरथेर्ययौ ||१७||

स तानि रमणीयानि वनान्युपवनानि च |

विलोडयामास तदा सौगन्धिकवनेप्सया ||१८||

फुल्लपद्मविचित्राणि पुष्पितानि वनानि च |

मत्तवारणयूथानि पङ्कक्लिन्नानि भारत ||१९||

वर्षतामिव मेघानां वृन्दानि ददृशे तदा ||१९||

हरिणैश्चञ्चलापाङ्गैर्हरिणीसहितैर्वने |

सशष्पकवलैः श्रीमान्पथि दृष्टो द्रुतं ययौ ||२०||

महिषैश्च वराहैश्च शार्दूलैश्च निषेवितम् |

व्यपेतभीर्गिरिं शौर्याद्भीमसेनो व्यगाहत ||२१||

कुसुमानतशाखैश्च ताम्प्रपल्लवकोमलैः |

याच्यमान इवारण्ये द्रुमैर्मारुतकम्पितैः ||२२||

कृतपद्माञ्जलिपुटा मत्तषट्पदसेविताः |

प्रियतीर्थवना मार्गे पद्मिनीः समतिक्रमन् ||२३||

सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु |

द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ ||२४||

परिवृत्तेऽहनि ततः प्रकीर्णहरिणे वने |

काञ्चनैर्विमलैः पद्मैर्ददर्श विपुलां नदीम् ||२५||

मत्तकारण्डवयुतां चक्रवाकोपशोभिताम् |

रचितामिव तस्याद्रेर्मालां विमलपङ्कजाम् ||२६||

तस्यां नद्यां महासत्त्वः सौगन्धिकवनं महत् |

अपश्यत्प्रीतिजननं बालार्कसदृशद्युति ||२७||

तद्दृष्ट्वा लब्धकामः स मनसा पाण्डुनन्दनः |

वनवासपरिक्लिष्टां जगाम मनसा प्रियाम् ||२८||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

151-अध्यायः

वैशम्पायन उवाच||

स गत्वा नलिनीं रम्यां राक्षसैरभिरक्षिताम् |

कैलासशिखरे रम्ये ददर्श शुभकानने ||१||

कुबेरभवनाभ्याशे जातां पर्वतनिर्झरे |

सुरम्यां विपुलच्छायां नानाद्रुमलतावृताम् ||२||

हरिताम्बुजसञ्छन्नां दिव्यां कनकपुष्कराम् |

पवित्रभूतां लोकस्य शुभामद्भुतदर्शनाम् ||३||

तत्रामृतरसं शीतं लघु कुन्तीसुतः शुभम् |

ददर्श विमलं तोयं शिवं बहु च पाण्डवः ||४||

तां तु पुष्करिणीं रम्यां पद्मसौगन्धिकायुताम् |

जातरूपमयैः पद्मैश्छन्नां परमगन्धिभिः ||५||

वैडूर्यवरनालैश्च बहुचित्रैर्मनोहरैः |

हंसकारण्डवोद्धूतैः सृजद्भिरमलं रजः ||६||

आक्रीडं यक्षराजस्य कुबेरस्य महात्मनः |

गन्धर्वैरप्सरोभिश्च देवैश्च परमार्चिताम् ||७||

सेवितामृषिभिर्दिव्यां यक्षैः किम्पुरुषैस्तथा |

राक्षसैः किंनरैश्चैव गुप्तां वैश्रवणेन च ||८||

तां च दृष्ट्वैव कौन्तेयो भीमसेनो महाबलः |

बभूव परमप्रीतो दिव्यं सम्प्रेक्ष्य तत्सरः ||९||

तच्च क्रोधवशा नाम राक्षसा राजशासनात् |

रक्षन्ति शतसाहस्राश्चित्रायुधपरिच्छदाः ||१०||

ते तु दृष्ट्वैव कौन्तेयमजिनैः परिवारितम् |

रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम् ||११||

सायुधं बद्धनिस्त्रिंशमशङ्कितमरिंदमम् |

पुष्करेप्सुमुपायान्तमन्योन्यमभिचुक्रुशुः ||१२||

अयं पुरुषशार्दूलः सायुधोऽजिनसंवृतः |

यच्चिकीर्षुरिह प्राप्तस्तत्सम्प्रष्टुमिहार्हथ ||१३||

ततः सर्वे महाबाहुं समासाद्य वृकोदरम् |

तेजोयुक्तमपृच्छन्त कस्त्वमाख्यातुमर्हसि ||१४||

मुनिवेषधरश्चासि चीरवासाश्च लक्ष्यसे |

यदर्थमसि सम्प्राप्तस्तदाचक्ष्व महाद्युते ||१५||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

152-अध्यायः

भीम उवाच||

पाण्डवो भीमसेनोऽहं धर्मपुत्रादनन्तरः |

विशालां बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः ||१||

अपश्यत्तत्र पञ्चाली सौगन्धिकमनुत्तमम् |

अनिलोढमितो नूनं सा बहूनि परीप्सति ||२||

तस्या मामनवद्याङ्ग्या धर्मपत्न्याः प्रिये स्थितम् |

पुष्पाहारमिह प्राप्तं निबोधत निशाचराः ||३||

राक्षसा ऊचुः||

आक्रीडोऽयं कुबेरस्य दयितः पुरुषर्षभ |

नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मिणा ||४||

देवर्षयस्तथा यक्षा देवाश्चात्र वृकोदर |

आमन्त्र्य यक्षप्रवरं पिबन्ति विहरन्ति च ||५||

गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव ||५||

अन्यायेनेह यः कश्चिदवमन्य धनेश्वरम् |

विहर्तुमिच्छेद्दुर्वृत्तः स विनश्येदसंशयम् ||६||

तमनादृत्य पद्मानि जिहीर्षसि बलादितः |

धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम् ||७||

भीम उवाच||

राक्षसास्तं न पश्यामि धनेश्वरमिहान्तिके |

दृष्ट्वापि च महाराजं नाहं याचितुमुत्सहे ||८||

न हि याचन्ति राजान एष धर्मः सनातनः |

न चाहं हातुमिच्छामि क्षात्रधर्मं कथञ्चन ||९||

इयं च नलिनी रम्या जाता पर्वतनिर्झरे |

नेयं भवनमासाद्य कुबेरस्य महात्मनः ||१०||

तुल्या हि सर्वभूतानामियं वैश्रवणस्य च |

एवङ्गतेषु द्रव्येषु कः कं याचितुमर्हति ||११||

वैशम्पायन उवाच||

इत्युक्त्वा राक्षसान्सर्वान्भीमसेनो व्यगाहत |

ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान् ||१२||

मा मैवमिति सक्रोधैर्भर्त्सयद्भिः समन्ततः ||१२||

कदर्थीकृत्य तु स तान्राक्षसान्भीमविक्रमः |

व्यगाहत महातेजास्ते तं सर्वे न्यवारयन् ||१३||

गृह्णीत बध्नीत निकृन्ततेमं; पचाम खादाम च भीमसेनम् |

क्रुद्धा ब्रुवन्तोऽनुययुर्द्रुतं ते; शस्त्राणि चोद्यम्य विवृत्तनेत्राः ||१४||

ततः स गुर्वीं यमदण्डकल्पां; महागदां काञ्चनपट्टनद्धाम् |

प्रगृह्य तानभ्यपतत्तरस्वी; ततोऽब्रवीत्तिष्ठत तिष्ठतेति ||१५||

ते तं तदा तोमरपट्टिशाद्यै; र्व्याविध्य शस्त्रैः सहसाभिपेतुः |

जिघांसवः क्रोधवशाः सुभीमा; भीमं समन्तात्परिवव्रुरुग्राः ||१६||

वातेन कुन्त्यां बलवान्स जातः; शूरस्तरस्वी द्विषतां निहन्ता |

सत्ये च धर्मे च रतः सदैव; पराक्रमे शत्रुभिरप्रधृष्यः ||१७||

तेषां स मार्गान्विविधान्महात्मा; निहत्य शस्त्राणि च शात्रवाणाम् |

यथाप्रवीरान्निजघान वीरः; परःशतान्पुष्करिणीसमीपे ||१८||

ते तस्य वीर्यं च बलं च दृष्ट्वा; विद्याबलं बाहुबलं तथैव |

अशक्नुवन्तः सहिताः समन्ता; द्धतप्रवीराः सहसा निवृत्ताः ||१९||

विदीर्यमाणास्तत एव तूर्ण; माकाशमास्थाय विमूढसञ्ज्ञाः |

कैलासशृङ्गाण्यभिदुद्रुवुस्ते; भीमार्दिताः क्रोधवशाः प्रभग्नाः ||२०||

स शक्रवद्दानवदैत्यसङ्घा; न्विक्रम्य जित्वा च रणेऽरिसङ्घान् |

विगाह्य तां पुष्करिणीं जितारिः; कामाय जग्राह ततोऽम्बुजानि ||२१||

ततः स पीत्वामृतकल्पमम्भो; भूयो बभूवोत्तमवीर्यतेजाः |

उत्पाट्य जग्राह ततोऽम्बुजानि; सौगन्धिकान्युत्तमगन्धवन्ति ||२२||

ततस्तु ते क्रोधवशाः समेत्य; धनेश्वरं भीमबलप्रणुन्नाः |

भीमस्य वीर्यं च बलं च सङ्ख्ये; यथावदाचख्युरतीव दीनाः ||२३||

तेषां वचस्तत्तु निशम्य देवः; प्रहस्य रक्षांशि ततोऽभ्युवाच |

गृह्णातु भीमो जलजानि कामं; कृष्णानिमित्तं विदितं ममैतत् ||२४||

ततोऽभ्यनुज्ञाय धनेश्वरं ते; जग्मुः कुरूणां प्रवरं विरोषाः |

भीमं च तस्यां ददृशुर्नलिन्यां; यथोपजोषं विहरन्तमेकम् ||२५||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

153-अध्यायः

वैशम्पायन उवाच||

ततस्तानि महार्हाणि दिव्यानि भरतर्षभ |

बहूनि बहुरूपाणि विरजांसि समाददे ||१||

ततो वायुर्महाञ्शीघ्रो नीचैः शर्करकर्षणः |

प्रादुरासीत्खरस्पर्शः सङ्ग्राममभिचोदयन् ||२||

पपात महती चोल्का सनिर्घाता महाप्रभा |

निष्प्रभश्चाभवत्सूर्यश्छन्नरश्मिस्तमोवृतः ||३||

निर्घातश्चाभवद्भीमो भीमे विक्रममास्थिते |

चचाल पृथिवी चापि पांसुवर्षं पपात च ||४||

सलोहिता दिशश्चासन्खरवाचो मृगद्विजाः |

तमोवृतमभूत्सर्वं न प्रज्ञायत किञ्चन ||५||

तदद्भुतमभिप्रेक्ष्य धर्मपुत्रो युधिष्ठिरः |

उवाच वदतां श्रेष्ठः कोऽस्मानभिभविष्यति ||६||

सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः |

यथारूपाणि पश्यामि स्वभ्यग्रो नः पराक्रमः ||७||

एवमुक्त्वा ततो राजा वीक्षां चक्रे समन्ततः |

अपश्यमानो भीमं च धर्मराजो युधिष्ठिरः ||८||

तत्र कृष्णां यमौ चैव समीपस्थानरिंदमः |

पप्रच्छ भ्रातरं भीमं भीमकर्माणमाहवे ||९||

कच्चिन्न भीमः पाञ्चालि किञ्चित्कृत्यं चिकीर्षति |

कृतवानपि वा वीरः साहसं साहसप्रियः ||१०||

इमे ह्यकस्मादुत्पाता महासमरदर्शिनः |

दर्शयन्तो भयं तीव्रं प्रादुर्भूताः समन्ततः ||११||

तं तथा वादिनं कृष्णा प्रत्युवाच मनस्विनी |

प्रिया प्रियं चिकीर्षन्ती महिषी चारुहासिनी ||१२||

यत्तत्सौगन्धिकं राजन्नाहृतं मातरिश्वना |

तन्मया भीमसेनस्य प्रीतयाद्योपपादितम् ||१३||

अपि चोक्तो मया वीरो यदि पश्येद्बहून्यपि |

तानि सर्वाण्युपादाय शीघ्रमागम्यतामिति ||१४||

स तु नूनं महाबाहुः प्रियार्थं मम पाण्डवः |

प्रागुदीचीं दिशं राजंस्तान्याहर्तुमितो गतः ||१५||

उक्तस्त्वेवं तया राजा यमाविदमथाब्रवीत् |

गच्छाम सहितास्तूर्णं येन यातो वृकोदरः ||१६||

वहन्तु राक्षसा विप्रान्यथाश्रान्तान्यथाकृशान् |

त्वमप्यमरसङ्काश वह कृष्णां घटोत्कच ||१७||

व्यक्तं दूरमितो भीमः प्रविष्ट इति मे मतिः |

चिरं च तस्य कालोऽयं स च वायुसमो जवे ||१८||

तरस्वी वैनतेयस्य सदृशो भुवि लङ्घने |

उत्पतेदपि चाकाशं निपतेच्च यथेच्छकम् ||१९||

तमन्वियाम भवतां प्रभावाद्रजनीचराः |

पुरा स नापराध्नोति सिद्धानां ब्रह्मवादिनाम् ||२०||

तथेत्युक्त्वा तु ते सर्वे हैडिम्बप्रमुखास्तदा |

उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभ ||२१||

आदाय पाण्डवांश्चैव तांश्च विप्राननेकशः |

लोमशेनैव सहिताः प्रययुः प्रीतमानसाः ||२२||

ते गत्वा सहिताः सर्वे ददृशुस्तत्र कानने |

प्रफुल्लपङ्कजवतीं नलिनीं सुमनोहराम् ||२३||

तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम् |

ददृशुर्निहतांश्चैव यक्षान्सुविपुलेक्षणान् ||२४||

उद्यम्य च गदां दोर्भ्यां नदीतीरे व्यवस्थितम् |

प्रजासङ्क्षेपसमये दण्डहस्तमिवान्तकम् ||२५||

तं दृष्ट्वा धर्मराजस्तु परिष्वज्य पुनः पुनः |

उवाच श्लक्ष्णया वाचा कौन्तेय किमिदं कृतम् ||२६||

साहसं बत भद्रं ते देवानामपि चाप्रियम् |

पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् ||२७||

अनुशास्य च कौन्तेयं पद्मानि प्रतिगृह्य च |

तस्यामेव नलिन्यां ते विजह्रुरमरोपमाः ||२८||

एतस्मिन्नेव काले तु प्रगृहीतशिलायुधाः |

प्रादुरासन्महाकायास्तस्योद्यानस्य रक्षिणः ||२९||

ते दृष्ट्वा धर्मराजानं देवर्षिं चापि लोमशम् |

नकुलं सहदेवं च तथान्यान्ब्राह्मणर्षभान् ||३०||

विनयेनानताः सर्वे प्रणिपेतुश्च भारत ||३०||

सान्त्विता धर्मराजेन प्रसेदुः क्षणदाचराः |

विदिताश्च कुबेरस्य ततस्ते नरपुङ्गवाः ||३१||

ऊषुर्नातिचिरं कालं रममाणाः कुरूद्वहाः ||३१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

154-अध्यायः-जटासुरबधपर्व

वैशम्पायन उवाच||

ततस्तान्परिविश्वस्तान्वसतस्तत्र पाण्डवान् |

गतेषु तेषु रक्षःसु भीमसेनात्मजेऽपि च ||१||

रहितान्भीमसेनेन कदाचित्तान्यदृच्छया |

जहार धर्मराजानं यमौ कृष्णां च राक्षसः ||२||

ब्राह्मणो मन्त्रकुशलः सर्वास्त्रेष्वस्त्रवित्तमः |

इति ब्रुवन्पाण्डवेयान्पर्युपास्ते स्म नित्यदा ||३||

परीक्षमाणः पार्थानां कलापानि धनूंषि च |

अन्तरं समभिप्रेप्सुर्नाम्ना ख्यातो जटासुरः ||४||

स भीमसेने निष्क्रान्ते मृगयार्थमरिंदमे |

अन्यद्रूपं समास्थाय विकृतं भैरवं महत् ||५||

गृहीत्वा सर्वशस्त्राणि द्रौपदीं परिगृह्य च |

प्रातिष्ठत स दुष्टात्मा त्रीन्गृहीत्वा च पाण्डवान् ||६||

सहदेवस्तु यत्नेन ततोऽपक्रम्य पाण्डवः |

आक्रन्दद्भीमसेनं वै येन यातो महाबलः ||७||

तमब्रवीद्धर्मराजो ह्रियमाणो युधिष्ठिरः |

धर्मस्ते हीयते मूढ न चैनं समवेक्षसे ||८||

येऽन्ये केचिन्मनुष्येषु तिर्यग्योनिगता अपि |

गन्धर्वयक्षरक्षांसि वयांसि पशवस्तथा ||९||

मनुष्यानुपजीवन्ति ततस्त्वमुपजीवसि ||९||

समृद्ध्या ह्यस्य लोकस्य लोको युष्माकमृध्यते |

इमं च लोकं शोचन्तमनुशोचन्ति देवताः ||१०||

पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि ||१०||

वयं राष्ट्रस्य गोप्तारो रक्षितारश्च राक्षस |

राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम् ||११||

न च राजावमन्तव्यो रक्षसा जात्वनागसि |

अणुरप्यपचारश्च नास्त्यस्माकं नराशन ||१२||

द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित् |

येषां चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः ||१३||

स त्वं प्रतिश्रयेऽस्माकं पूज्यमानः सुखोषितः |

भुक्त्वा चान्नानि दुष्प्रज्ञ कथमस्माञ्जिहीर्षसि ||१४||

एवमेव वृथाचारो वृथावृद्धो वृथामतिः |

वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि ||१५||

अथ चेद्दुष्टबुद्धिस्त्वं सर्वैर्धर्मैर्विवर्जितः |

प्रदाय शस्त्राण्यस्माकं युद्धेन द्रौपदीं हर ||१६||

अथ चेत्त्वमविज्ञाय इदं कर्म करिष्यसि |

अधर्मं चाप्यकीर्तिं च लोके प्राप्स्यसि केवलम् ||१७||

एतामद्य परामृश्य स्त्रियं राक्षस मानुषीम् |

विषमेतत्समालोड्य कुम्भेन प्राशितं त्वया ||१८||

ततो युधिष्ठिरस्तस्य भारिकः समपद्यत |

स तु भाराभिभूतात्मा न तथा शीघ्रगोऽभवत् ||१९||

अथाब्रवीद्द्रौपदीं च नकुलं च युधिष्ठिरः |

मा भैष्ट राक्षसान्मूढाद्गतिरस्य मया हृता ||२०||

नातिदूरे महाबाहुर्भविता पवनात्मजः |

अस्मिन्मुहूर्ते सम्प्राप्ते न भविष्यति राक्षसः ||२१||

सहदेवस्तु तं दृष्ट्वा राक्षसं मूढचेतसम् |

उवाच वचनं राजन्कुन्तीपुत्रं युधिष्ठिरम् ||२२||

राजन्किं नाम तत्कृत्यं क्षत्रियस्यास्त्यतोऽधिकम् |

यद्युद्धेऽभिमुखः प्राणांस्त्यजेच्छत्रूञ्जयेत वा ||२३||

एष चास्मान्वयं चैनं युध्यमानाः परन्तप |

सूदयेम महाबाहो देशकालो ह्ययं नृप ||२४||

क्षत्रधर्मस्य सम्प्राप्तः कालः सत्यपराक्रम |

जयन्तः पात्यमाना वा प्राप्तुमर्हाम सद्गतिम् ||२५||

राक्षसे जीवमानेऽद्य रविरस्तमियाद्यदि |

नाहं ब्रूयां पुनर्जातु क्षत्रियोऽस्मीति भारत ||२६||

भो भो राक्षस तिष्ठस्व सहदेवोऽस्मि पाण्डवः |

हत्वा वा मां नयस्वैनान्हतो वाद्येह स्वप्स्यसि ||२७||

तथैव तस्मिन्ब्रुवति भीमसेनो यदृच्छया |

प्रादृश्यत महाबाहुः सवज्र इव वासवः ||२८||

सोऽपश्यद्भ्रातरौ तत्र द्रौपदीं च यशस्विनीम् |

क्षितिस्थं सहदेवं च क्षिपन्तं राक्षसं तदा ||२९||

मार्गाच्च राक्षसं मूढं कालोपहतचेतसम् |

भ्रमन्तं तत्र तत्रैव दैवेन विनिवारितम् ||३०||

भ्रातॄंस्तान्ह्रियतो दृष्ट्वा द्रौपदीं च महाबलः |

क्रोधमाहारयद्भीमो राक्षसं चेदमब्रवीत् ||३१||

विज्ञातोऽसि मया पूर्वं चेष्टञ्शस्त्रपरीक्षणे |

आस्था तु त्वयि मे नास्ति यतोऽसि न हतस्तदा ||३२||

ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम् ||३२||

प्रियेषु चरमाणं त्वां न चैवाप्रियकारिणम् |

अतिथिं ब्रह्मरूपं च कथं हन्यामनागसम् ||३३||

राक्षसं मन्यमानोऽपि यो हन्यान्नरकं व्रजेत् ||३३||

अपक्वस्य च कालेन वधस्तव न विद्यते |

नूनमद्यासि सम्पक्वो यथा ते मतिरीदृशी ||३४||

दत्ता कृष्णापहरणे कालेनाद्भुतकर्मणा ||३४||

बडिशोऽयं त्वया ग्रस्तः कालसूत्रेण लम्बितः |

मत्स्योऽम्भसीव स्यूतास्यः कथं मेऽद्य गमिष्यसि ||३५||

यं चासि प्रस्थितो देशं मनः पूर्वं गतं च ते |

न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयोः ||३६||

एवमुक्तस्तु भीमेन राक्षसः कालचोदितः |

भीत उत्सृज्य तान्सर्वान्युद्धाय समुपस्थितः ||३७||

अब्रवीच्च पुनर्भीमं रोषात्प्रस्फुरिताधरः |

न मे मूढा दिशः पाप त्वदर्थं मे विलम्बनम् ||३८||

श्रुता मे राक्षसा ये ये त्वया विनिहता रणे |

तेषामद्य करिष्यामि तवास्रेणोदकक्रियाम् ||३९||

एवमुक्तस्ततो भीमः सृक्किणी परिसंलिहन् |

स्मयमान इव क्रोधात्साक्षात्कालान्तकोपमः ||४०||

बाहुसंरम्भमेवेच्छन्नभिदुद्राव राक्षसम् ||४०||

राक्षसोऽपि तदा भीमं युद्धार्थिनमवस्थितम् |

अभिदुद्राव संरब्धो बलो वज्रधरं यथा ||४१||

वर्तमाने तदा ताभ्यां बाहुयुद्धे सुदारुणे |

माद्रीपुत्रावभिक्रुद्धावुभावप्यभ्यधावताम् ||४२||

न्यवारयत्तौ प्रहसन्कुन्तीपुत्रो वृकोदरः |

शक्तोऽहं राक्षसस्येति प्रेक्षध्वमिति चाब्रवीत् ||४३||

आत्मना भ्रातृभिश्चाहं धर्मेण सुकृतेन च |

इष्टेन च शपे राजन्सूदयिष्यामि राक्षसम् ||४४||

इत्येवमुक्त्वा तौ वीरौ स्पर्धमानौ परस्परम् |

बाहुभिः समसज्जेतामुभौ रक्षोवृकोदरौ ||४५||

तयोरासीत्सम्प्रहारः क्रुद्धयोर्भीमरक्षसोः |

अमृष्यमाणयोः सङ्ख्ये देवदानवयोरिव ||४६||

आरुज्यारुज्य तौ वृक्षानन्योन्यमभिजघ्नतुः |

जीमूताविव घर्मान्ते विनदन्तौ महाबलौ ||४७||

बभञ्जतुर्महावृक्षानूरुभिर्बलिनां वरौ |

अन्योन्येनाभिसंरब्धौ परस्परजयैषिणौ ||४८||

तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् |

वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः ||४९||

आविध्याविध्य तौ वृक्षान्मुहूर्तमितरेतरम् |

ताडयामासतुरुभौ विनदन्तौ मुहुर्मुहुः ||५०||

तस्मिन्देशे यदा वृक्षाः सर्व एव निपातिताः |

पुञ्जीकृताश्च शतशः परस्परवधेप्सया ||५१||

तदा शिलाः समादाय मुहूर्तमिव भारत |

महाभ्रैरिव शैलेन्द्रौ युयुधाते महाबलौ ||५२||

उग्राभिरुग्ररूपाभिर्बृहतीभिः परस्परम् |

वज्रैरिव महावेगैराजघ्नतुरमर्षणौ ||५३||

अभिहत्य च भूयस्तावन्योन्यं बलदर्पितौ |

भुजाभ्यां परिगृह्याथ चकर्षाते गजाविव ||५४||

मुष्टिभिश्च महाघोरैरन्योन्यमभिपेततुः |

तयोश्चटचटाशब्दो बभूव सुमहात्मनोः ||५५||

ततः संहृत्य मुष्टिं तु पञ्चशीर्षमिवोरगम् |

वेगेनाभ्यहनद्भीमो राक्षसस्य शिरोधराम् ||५६||

ततः श्रान्तं तु तद्रक्षो भीमसेनभुजाहतम् |

सुपरिश्रान्तमालक्ष्य भीमसेनोऽभ्यवर्तत ||५७||

तत एनं महाबाहुर्बाहुभ्याममरोपमः |

समुत्क्षिप्य बलाद्भीमो निष्पिपेष महीतले ||५८||

तस्य गात्राणि सर्वाणि चूर्णयामास पाण्डवः |

अरत्निना चाभिहत्य शिरः कायादपाहरत् ||५९||

संदष्टोष्ठं विवृत्ताक्षं फलं वृन्तादिव च्युतम् |

जटासुरस्य तु शिरो भीमसेनबलाद्धृतम् ||६०||

पपात रुधिरादिग्धं संदष्टदशनच्छदम् ||६०||

तं निहत्य महेष्वासो युधिष्ठिरमुपागमत् |

स्तूयमानो द्विजाग्र्यैस्तैर्मरुद्भिरिव वासवः ||६१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

155-अध्यायः-यक्षयुद्धपर्व

वैशम्पायन उवाच||

निहते राक्षसे तस्मिन्पुनर्नारायणाश्रमम् |

अभ्येत्य राजा कौन्तेयो निवासमकरोत्प्रभुः ||१||

स समानीय तान्सर्वान्भ्रातॄनित्यब्रवीद्वचः |

द्रौपद्या सहितान्काले संस्मरन्भ्रातरं जयम् ||२||

समाश्चतस्रोऽभिगताः शिवेन चरतां वने |

कृतोद्देशश्च बीभत्सुः पञ्चमीमभितः समाम् ||३||

प्राप्य पर्वतराजानं श्वेतं शिखरिणां वरम् |

तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः ||४||

कृतश्च समयस्तेन पार्थेनामिततेजसा |

पञ्च वर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि ||५||

तत्र गाण्डीवधन्वानमवाप्तास्त्रमरिंदमम् |

देवलोकादिमं लोकं द्रक्ष्यामः पुनरागतम् ||६||

इत्युक्त्वा ब्राह्मणान्सर्वानामन्त्रयत पाण्डवः |

कारणं चैव तत्तेषामाचचक्षे तपस्विनाम् ||७||

तमुग्रतपसः प्रीताः कृत्वा पार्थं प्रदक्षिणम् |

ब्राह्मणास्तेऽन्वमोदन्त शिवेन कुशलेन च ||८||

सुखोदर्कमिमं क्लेशमचिराद्भरतर्षभ |

क्षत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि ||९||

तत्तु राजा वचस्तेषां प्रतिगृह्य तपस्विनाम् |

प्रतस्थे सह विप्रैस्तैर्भ्रातृभिश्च परन्तपः ||१०||

द्रौपद्या सहितः श्रीमान्हैडिम्बेयादिभिस्तथा |

राक्षसैरनुयातश्च लोमशेनाभिरक्षितः ||११||

क्वचिज्जगाम पद्भ्यां तु राक्षसैरुह्यते क्वचित् |

तत्र तत्र महातेजा भ्रातृभिः सह सुव्रतः ||१२||

ततो युधिष्ठिरो राजा बहून्क्लेशान्विचिन्तयन् |

सिंहव्याघ्रगजाकीर्णामुदीचीं प्रययौ दिशम् ||१३||

अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम् |

गन्धमादनपादांश्च मेरुं चापि शिलोच्चयम् ||१४||

उपर्युपरि शैलस्य बह्वीश्च सरितः शिवाः |

प्रस्थं हिमवतः पुण्यं ययौ सप्तदशेऽहनि ||१५||

ददृशुः पाण्डवा राजन्गन्धमादनमन्तिकात् |

पृष्ठे हिमवतः पुण्ये नानाद्रुमलतायुते ||१६||

सलिलावर्तसञ्जातैः पुष्पितैश्च महीरुहैः |

समावृतं पुण्यतममाश्रमं वृषपर्वणः ||१७||

तमुपक्रम्य राजर्षिं धर्मात्मानमरिंदमाः |

पाण्डवा वृषपर्वाणमवन्दन्त गतक्लमाः ||१८||

अभ्यनन्दत्स राजर्षिः पुत्रवद्भरतर्षभान् |

पूजिताश्चावसंस्तत्र सप्तरात्रमरिंदमाः ||१९||

अष्टमेऽहनि सम्प्राप्ते तमृषिं लोकविश्रुतम् |

आमन्त्र्य वृषपर्वाणं प्रस्थानं समरोचयन् ||२०||

एकैकशश्च तान्विप्रान्निवेद्य वृषपर्वणे |

न्यासभूतान्यथाकालं बन्धूनिव सुसत्कृतान् ||२१||

ततस्ते वरवस्त्राणि शुभान्याभरणानि च |

न्यदधुः पाण्डवास्तस्मिन्नाश्रमे वृषपर्वणः ||२२||

अतीतानागते विद्वान्कुशलः सर्वधर्मवित् |

अन्वशासत्स धर्मज्ञः पुत्रवद्भरतर्षभान् ||२३||

तेऽनुज्ञाता महात्मानः प्रययुर्दिशमुत्तराम् |

कृष्णया सहिता वीरा ब्राह्मणैश्च महात्मभिः ||२४||

तान्प्रस्थितानन्वगच्छद्वृषपर्वा महीपतिः ||२४||

उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस्तदा |

अनुसंसाध्य कौन्तेयानाशीर्भिरभिनन्द्य च ||२५||

वृषपर्वा निववृते पन्थानमुपदिश्य च ||२५||

नानामृगगणैर्जुष्टं कौन्तेयः सत्यविक्रमः |

पदातिर्भ्रातृभिः सार्धं प्रातिष्ठत युधिष्ठिरः ||२६||

नानाद्रुमनिरोधेषु वसन्तः शैलसानुषु |

पर्वतं विविशुः श्वेतं चतुर्थेऽहनि पाण्डवाः ||२७||

महाभ्रघनसङ्काशं सलिलोपहितं शुभम् |

मणिकाञ्चनरम्यं च शैलं नानासमुच्छ्रयम् ||२८||

ते समासाद्य पन्थानं यथोक्तं वृषपर्वणा |

अनुसस्रुर्यथोद्देशं पश्यन्तो विविधान्नगान् ||२९||

उपर्युपरि शैलस्य गुहाः परमदुर्गमाः |

सुदुर्गमांस्ते सुबहून्सुखेनैवाभिचक्रमुः ||३०||

धौम्यः कृष्णा च पार्थाश्च लोमशश्च महानृषिः |

अगमन्सहितास्तत्र न कश्चिदवहीयते ||३१||

ते मृगद्विजसङ्घुष्टं नानाद्विजसमाकुलम् |

शाखामृगगणैश्चैव सेवितं सुमनोहरम् ||३२||

पुण्यं पद्मसरोपेतं सपल्वलमहावनम् |

उपतस्थुर्महावीर्या माल्यवन्तं महागिरिम् ||३३||

ततः किम्पुरुषावासं सिद्धचारणसेवितम् |

ददृशुर्हृष्टरोमाणः पर्वतं गन्धमादनम् ||३४||

विद्याधरानुचरितं किंनरीभिस्तथैव च |

गजसिंहसमाकीर्णमुदीर्णशरभायुतम् ||३५||

उपेतमन्यैश्च तदा मृगैर्मृदुनिनादिभिः |

ते गन्धमादनवनं तन्नन्दनवनोपमम् ||३६||

मुदिताः पाण्डुतनया मनोहृदयनन्दनम् |

विविशुः क्रमशो वीरा अरण्यं शुभकाननम् ||३७||

द्रौपदीसहिता वीरास्तैश्च विप्रैर्महात्मभिः |

शृण्वन्तः प्रीतिजननान्वल्गून्मदकलाञ्शुभान् ||३८||

श्रोत्ररम्यान्सुमधुराञ्शब्दान्खगमुखेरितान् ||३८||

सर्वर्तुफलभाराढ्यान्सर्वर्तुकुसुमोज्ज्वलान् |

पश्यन्तः पादपांश्चापि फलभारावनामितान् ||३९||

आम्रानाम्रातकान्फुल्लान्नारिकेलान्सतिन्दुकान् |

अजातकांस्तथा जीरान्दाडिमान्बीजपूरकान् ||४०||

पनसाँल्लिकुचान्मोचान्खर्जूरानाम्रवेतसान् |

पारावतांस्तथा क्षौद्रान्नीपांश्चापि मनोरमान् ||४१||

बिल्वान्कपित्थाञ्जम्बूंश्च काश्मरीर्बदरीस्तथा |

प्लक्षानुदुम्बरवटानश्वत्थान्क्षीरिणस्तथा ||४२||

भल्लातकानामलकान्हरीतकबिभीतकान् ||४२||

इङ्गुदान्करवीरांश्च तिन्दुकांश्च महाफलान् |

एतानन्यांश्च विविधान्गन्धमादनसानुषु ||४३||

फलैरमृतकल्पैस्तानाचितान्स्वादुभिस्तरून् |

तथैव चम्पकाशोकान्केतकान्बकुलांस्तथा ||४४||

पुंनागान्सप्तपर्णांश्च कर्णिकारान्सकेतकान् |

पाटलान्कुटजान्रम्यान्मन्दारेन्दीवरांस्तथा ||४५||

पारिजातान्कोविदारान्देवदारुतरूंस्तथा |

शालांस्तालांस्तमालांश्च प्रियालान्बकुलांस्तथा ||४६||

शाल्मलीः किंशुकाशोकाञ्शिंशपांस्तरलांस्तथा ||४६||

चकोरैः शतपत्रैश्च भृङ्गराजैस्तथा शुकैः |

कोकिलैः कलविङ्कैश्च हारीतैर्जीवजीवकैः ||४७||

प्रियव्रतैश्चातकैश्च तथान्यैर्विविधैः खगैः |

श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितान् ||४८||

सरांसि च विचित्राणि प्रसन्नसलिलानि च |

कुमुदैः पुण्डरीकैश्च तथा कोकनदोत्पलैः ||४९||

कह्लारैः कमलैश्चैव आचितानि समन्ततः ||४९||

कदम्बैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः |

कारण्डवैः प्लवैर्हंसैर्बकैर्मद्गुभिरेव च ||५०||

एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः ||५०||

हृष्टैस्तथा तामरसरसासवमदालसैः |

पद्मोदरच्युतरजःकिञ्जल्कारुणरञ्जितैः ||५१||

मधुरस्वरैर्मधुकरैर्विरुतान्कमलाकरान् |

पश्यन्तस्ते मनोरम्यान्गन्धमादनसानुषु ||५२||

तथैव पद्मषण्डैश्च मण्डितेषु समन्ततः |

शिखण्डिनीभिः सहिताँल्लतामण्डपकेषु च ||५३||

मेघतूर्यरवोद्दाममदनाकुलितान्भृशम् ||५३||

कृत्वैव केकामधुरं सङ्गीतमधुरस्वरम् |

चित्रान्कलापान्विस्तीर्य सविलासान्मदालसान् ||५४||

मयूरान्ददृशुश्चित्रान्नृत्यतो वनलासकान् ||५४||

कान्ताभिः सहितानन्यानपश्यन्रमतः सुखम् |

वल्लीलतासङ्कटेषु कटकेषु स्थितांस्तथा ||५५||

कांश्चिच्छकुनजातांश्च विटपेषूत्कटानपि |

कलापरचिताटोपान्विचित्रमुकुटानिव ||५६||

विवरेषु तरूणां च मुदितान्ददृशुश्च ते ||५६||

सिन्धुवारानथोद्दामान्मन्मथस्येव तोमरान् |

सुवर्णकुसुमाकीर्णान्गिरीणां शिखरेषु च ||५७||

कर्णिकारान्विरचितान्कर्णपूरानिवोत्तमान् |

अथापश्यन्कुरबकान्वनराजिषु पुष्पितान् ||५८||

कामवश्योत्सुककरान्कामस्येव शरोत्करान् ||५८||

तथैव वनराजीनामुदारान्रचितानिव |

विराजमानांस्तेऽपश्यंस्तिलकांस्तिलकानिव ||५९||

तथानङ्गशराकारान्सहकारान्मनोरमान् |

अपश्यन्भ्रमरारावान्मञ्जरीभिर्विराजितान् ||६०||

हिरण्यसदृशैः पुष्पैर्दावाग्निसदृशैरपि |

लोहितैरञ्जनाभैश्च वैडूर्यसदृशैरपि ||६१||

तथा शालांस्तमालांश्च पाटल्यो बकुलानि च |

माला इव समासक्ताः शैलानां शिखरेषु च ||६२||

एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः |

गजसङ्घसमाबाधं सिंहव्याघ्रसमायुतम् ||६३||

शरभोन्नादसङ्घुष्टं नानारावनिनादितम् |

सर्वर्तुफलपुष्पाढ्यं गन्धमादनसानुषु ||६४||

पीता भास्वरवर्णाभा बभूवुर्वनराजयः |

नात्र कण्टकिनः केचिन्नात्र केचिदपुष्पिताः ||६५||

स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु ||६५||

विमलस्फटिकाभानि पाण्डुरच्छदनैर्द्विजैः |

राजहंसैरुपेतानि सारसाभिरुतानि च ||६६||

सरांसि सरितः पार्थाः पश्यन्तः शैलसानुषु ||६६||

पद्मोत्पलविचित्राणि सुखस्पर्शजलानि च |

गन्धवन्ति च माल्यानि रसवन्ति फलानि च ||६७||

अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु ||६७||

एते चान्ये च बहवस्तत्र काननजा द्रुमाः |

लताश्च विविधाकाराः पत्रपुष्पफलोच्चयाः ||६८||

युधिष्ठिरस्तु तान्वृक्षान्पश्यमानो नगोत्तमे |

भीमसेनमिदं वाक्यमब्रवीन्मधुराक्षरम् ||६९||

पश्य भीम शुभान्देशान्देवाक्रीडान्समन्ततः |

अमानुषगतिं प्राप्ताः संसिद्धाः स्म वृकोदर ||७०||

लताभिश्चैव बह्वीभिः पुष्पिताः पादपोत्तमाः |

संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु ||७१||

शिखण्डिनीभिश्चरतां सहितानां शिखण्डिनाम् |

नर्दतां शृणु निर्घोषं भीम पर्वतसानुषु ||७२||

चकोराः शतपत्राश्च मत्तकोकिलशारिकाः |

पत्रिणः पुष्पितानेतान्संश्लिष्यन्ति महाद्रुमान् ||७३||

रक्तपीतारुणाः पार्थ पादपाग्रगता द्विजाः |

परस्परमुदीक्षन्ते बहवो जीवजीवकाः ||७४||

हरितारुणवर्णानां शाद्वलानां समन्ततः |

सारसाः प्रतिदृश्यन्ते शैलप्रस्रवणेष्वपि ||७५||

वदन्ति मधुरा वाचः सर्वभूतमनोनुगाः |

भृङ्गराजोपचक्राश्च लोहपृष्ठाश्च पत्रिणः ||७६||

चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः |

एते वैडूर्यवर्णाभं क्षोभयन्ति महत्सरः ||७७||

बहुतालसमुत्सेधाः शैलशृङ्गात्परिच्युताः |

नानाप्रस्रवणेभ्यश्च वारिधाराः पतन्त्यमूः ||७८||

भास्कराभप्रभा भीम शारदाभ्रघनोपमाः |

शोभयन्ति महाशैलं नानारजतधातवः ||७९||

क्वचिदञ्जनवर्णाभाः क्वचित्काञ्चनसंनिभाः |

धातवो हरितालस्य क्वचिद्धिङ्गुलकस्य च ||८०||

मनःशिलागुहाश्चैव सन्ध्याभ्रनिकरोपमाः |

शशलोहितवर्णाभाः क्वचिद्गैरिकधातवः ||८१||

सितासिताभ्रप्रतिमा बालसूर्यसमप्रभाः |

एते बहुविधाः शैलं शोभयन्ति महाप्रभाः ||८२||

गन्धर्वाः सह कान्ताभिर्यथोक्तं वृषपर्वणा |

दृश्यन्ते शैलशृङ्गेषु पार्थ किम्पुरुषैः सह ||८३||

गीतानां तलतालानां यथा साम्नां च निस्वनः |

श्रूयते बहुधा भीम सर्वभूतमनोहरः ||८४||

महागङ्गामुदीक्षस्व पुण्यां देवनदीं शुभाम् |

कलहंसगणैर्जुष्टामृषिकिंनरसेविताम् ||८५||

धातुभिश्च सरिद्भिश्च किंनरैर्मृगपक्षिभिः |

गन्धर्वैरप्सरोभिश्च काननैश्च मनोरमैः ||८६||

व्यालैश्च विविधाकारैः शतशीर्षैः समन्ततः |

उपेतं पश्य कौन्तेय शैलराजमरिंदम ||८७||

ते प्रीतमनसः शूराः प्राप्ता गतिमनुत्तमाम् |

नातृप्यन्पर्वतेन्द्रस्य दर्शनेन परन्तपाः ||८८||

उपेतमथ माल्यैश्च फलवद्भिश्च पादपैः |

आर्ष्टिषेणस्य राजर्षेराश्रमं ददृशुस्तदा ||८९||

ततस्तं तीव्रतपसं कृशं धमनिसन्ततम् |

पारगं सर्वधर्माणामार्ष्टिषेणमुपागमन् ||९०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

156-अध्यायः

वैशम्पायन उवाच||

युधिष्ठिरस्तमासाद्य तपसा दग्धकिल्बिषम् |

अभ्यवादयत प्रीतः शिरसा नाम कीर्तयन् ||१||

ततः कृष्णा च भीमश्च यमौ चापि यशस्विनौ |

शिरोभिः प्राप्य राजर्षिं परिवार्योपतस्थिरे ||२||

तथैव धौम्यो धर्मज्ञः पाण्डवानां पुरोहितः |

यथान्यायमुपाक्रान्तस्तमृषिं संशितव्रतम् ||३||

अन्वजानात्स धर्मज्ञो मुनिर्दिव्येन चक्षुषा |

पाण्डोः पुत्रान्कुरुश्रेष्ठानास्यतामिति चाब्रवीत् ||४||

कुरूणामृषभं प्राज्ञं पूजयित्वा महातपाः |

सह भ्रातृभिरासीनं पर्यपृच्छदनामयम् ||५||

नानृते कुरुषे भावं कच्चिद्धर्मे च वर्तसे |

मतापित्रोश्च ते वृत्तिः कच्चित्पार्थ न सीदति ||६||

कच्चित्ते गुरवः सर्वे वृद्धा वैद्याश्च पूजिताः |

कच्चिन्न कुरुषे भावं पार्थ पापेषु कर्मसु ||७||

सुकृतं प्रतिकर्तुं च कच्चिद्धातुं च दुष्कृतम् |

यथान्यायं कुरुश्रेष्ठ जानासि न च कत्थसे ||८||

यथार्हं मानिताः कच्चित्त्वया नन्दन्ति साधवः |

वनेष्वपि वसन्कच्चिद्धर्ममेवानुवर्तसे ||९||

कच्चिद्धौम्यस्त्वदाचारैर्न पार्थ परितप्यते |

दानधर्मतपःशौचैरार्जवेन तितिक्षया ||१०||

पितृपैतामहं वृत्तं कच्चित्पार्थानुवर्तसे |

कच्चिद्राजर्षियातेन पथा गच्छसि पाण्डव ||११||

स्वे स्वे किल कुले जाते पुत्रे नप्तरि वा पुनः |

पितरः पितृलोकस्थाः शोचन्ति च हसन्ति च ||१२||

किं न्वस्य दुष्कृतेऽस्माभिः सम्प्राप्तव्यं भविष्यति |

किं चास्य सुकृतेऽस्माभिः प्राप्तव्यमिति शोभनम् ||१३||

पिता माता तथैवाग्निर्गुरुरात्मा च पञ्चमः |

यस्यैते पूजिताः पार्थ तस्य लोकावुभौ जितौ ||१४||

अब्भक्षा वायुभक्षाश्च प्लवमाना विहायसा |

जुषन्ते पर्वतश्रेष्ठमृषयः पर्वसन्धिषु ||१५||

कामिनः सह कान्ताभिः परस्परमनुव्रताः |

दृश्यन्ते शैलशृङ्गस्थास्तथा किम्पुरुषा नृप ||१६||

अरजांसि च वासांसि वसानाः कौशिकानि च |

दृश्यन्ते बहवः पार्थ गन्धर्वाप्सरसां गणाः ||१७||

विद्याधरगणाश्चैव स्रग्विणः प्रियदर्शनाः |

महोरगगणाश्चैव सुपर्णाश्चोरगादयः ||१८||

अस्य चोपरि शैलस्य श्रूयते पर्वसन्धिषु |

भेरीपणवशङ्खानां मृदङ्गानां च निस्वनः ||१९||

इहस्थैरेव तत्सर्वं श्रोतव्यं भरतर्षभाः |

न कार्या वः कथञ्चित्स्यात्तत्राभिसरणे मतिः ||२०||

न चाप्यतः परं शक्यं गन्तुं भरतसत्तमाः |

विहारो ह्यत्र देवानाममानुषगतिस्तु सा ||२१||

ईषच्चपलकर्माणं मनुष्यमिह भारत |

द्विषन्ति सर्वभूतानि ताडयन्ति च राक्षसाः ||२२||

अभ्यतिक्रम्य शिखरं शैलस्यास्य युधिष्ठिर |

गतिः परमसिद्धानां देवर्षीणां प्रकाशते ||२३||

चापलादिह गच्छन्तं पार्थ यानमतः परम् |

अयःशूलादिभिर्घ्नन्ति राक्षसाः शत्रुसूदन ||२४||

अप्सरोभिः परिवृतः समृद्ध्या नरवाहनः |

इह वैश्रवणस्तात पर्वसन्धिषु दृश्यते ||२५||

शिखरे तं समासीनमधिपं सर्वरक्षसाम् |

प्रेक्षन्ते सर्वभूतानि भानुमन्तमिवोदितम् ||२६||

देवदानवसिद्धानां तथा वैश्रवणस्य च |

गिरेः शिखरमुद्यानमिदं भरतसत्तम ||२७||

उपासीनस्य धनदं तुम्बुरोः पर्वसन्धिषु |

गीतसामस्वनस्तात श्रूयते गन्धमादने ||२८||

एतदेवंविधं चित्रमिह तात युधिष्ठिर |

प्रेक्षन्ते सर्वभूतानि बहुशः पर्वसन्धिषु ||२९||

भुञ्जानाः सर्वभोज्यानि रसवन्ति फलानि च |

वसध्वं पाण्डवश्रेष्ठा यावदर्जुनदर्शनम् ||३०||

न तात चपलैर्भाव्यमिह प्राप्तैः कथञ्चन |

उषित्वेह यथाकामं यथाश्रद्धं विहृत्य च ||३१||

ततः शस्त्रभृतां श्रेष्ठ पृथिवीं पालयिष्यसि ||३१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

157-अध्यायः

जनमेजय उवाच||

पाण्डोः पुत्रा महात्मानः सर्वे दिव्यपराक्रमाः |

कियन्तं कालमवसन्पर्वते गन्धमादने ||१||

कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम् |

वसतां लोकवीराणामासंस्तद्ब्रूहि सत्तम ||२||

विस्तरेण च मे शंस भीमसेनपराक्रमम् |

यद्यच्चक्रे महाबाहुस्तस्मिन्हैमवते गिरौ ||३||

न खल्वासीत्पुनर्युद्धं तस्य यक्षैर्द्विजोत्तम ||३||

कच्चित्समागमस्तेषामासीद्वैश्रवणेन च |

तत्र ह्यायाति धनद आर्ष्टिषेणो यथाब्रवीत् ||४||

एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन |

न हि मे शृण्वतस्तृप्तिरस्ति तेषां विचेष्टितम् ||५||

वैशम्पायन उवाच||

एतदात्महितं श्रुत्वा तस्याप्रतिमतेजसः |

शासनं सततं चक्रुस्तथैव भरतर्षभाः ||६||

भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च |

शुद्धबाणहतानां च मृगाणां पिशितान्यपि ||७||

मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च |

एवं ते न्यवसंस्तत्र पाण्डवा भरतर्षभाः ||८||

तथा निवसतां तेषां पञ्चमं वर्षमभ्यगात् |

शृण्वतां लोमशोक्तानि वाक्यानि विविधानि च ||९||

कृत्यकाल उपस्थास्य इति चोक्त्वा घटोत्कचः |

राक्षसैः सहितः सर्वैः पूर्वमेव गतः प्रभो ||१०||

आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम् |

अगच्छन्बहवो मासाः पश्यतां महदद्भुतम् ||११||

तैस्तत्र रममाणैश्च विहरद्भिश्च पाण्डवैः |

प्रीतिमन्तो महाभागा मुनयश्चारणास्तथा ||१२||

आजग्मुः पाण्डवान्द्रष्टुं सिद्धात्मानो यतव्रताः |

तैस्तैः सह कथाश्चक्रुर्दिव्या भरतसत्तमाः ||१३||

ततः कतिपयाहस्य महाह्रदनिवासिनम् |

ऋद्धिमन्तं महानागं सुपर्णः सहसाहरत् ||१४||

प्राकम्पत महाशैलः प्रामृद्यन्त महाद्रुमाः |

ददृशुः सर्वभूतानि पाण्डवाश्च तदद्भुतम् ||१५||

ततः शैलोत्तमस्याग्रात्पाण्डवान्प्रति मारुतः |

अवहत्सर्वमाल्यानि गन्धवन्ति शुभानि च ||१६||

तत्र पुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः |

ददृशुः पञ्च वर्णानि द्रौपदी च यशस्विनी ||१७||

भीमसेनं ततः कृष्णा काले वचनमब्रवीत् |

विविक्ते पर्वतोद्देशे सुखासीनं महाभुजम् ||१८||

सुपर्णानिलवेगेन श्वसनेन महाबलात् |

पञ्चवर्णानि पात्यन्ते पुष्पाणि भरतर्षभ ||१९||

प्रत्यक्षं सर्वभूतानां नदीमश्वरथां प्रति ||१९||

खाण्डवे सत्यसन्धेन भ्रात्रा तव नरेश्वर |

गन्धर्वोरगरक्षांसि वासवश्च निवारितः ||२०||

हता मायाविनश्चोग्रा धनुः प्राप्तं च गाण्डिवम् ||२०||

तवापि सुमहत्तेजो महद्बाहुबलं च ते |

अविषह्यमनाधृष्यं शतक्रतुबलोपमम् ||२१||

त्वद्बाहुबलवेगेन त्रासिताः सर्वराक्षसाः |

हित्वा शैलं प्रपद्यन्तां भीमसेन दिशो दश ||२२||

ततः शैलोत्तमस्याग्रं चित्रमाल्यधरं शिवम् |

व्यपेतभयसंमोहाः पश्यन्तु सुहृदस्तव ||२३||

एवं प्रणिहितं भीम चिरात्प्रभृति मे मनः |

द्रष्टुमिच्छामि शैलाग्रं त्वद्बाहुबलमाश्रिता ||२४||

ततः क्षिप्तमिवात्मानं द्रौपद्या स परन्तपः |

नामृष्यत महाबाहुः प्रहारमिव सद्गवः ||२५||

सिंहर्षभगतिः श्रीमानुदारः कनकप्रभः |

मनस्वी बलवान्दृप्तो मानी शूरश्च पाण्डवः ||२६||

लोहिताक्षः पृथुव्यंसो मत्तवारणविक्रमः |

सिंहदंष्ट्रो बृहत्स्कन्धः शालपोत इवोद्गतः ||२७||

महात्मा चारुसर्वाङ्गः कम्बुग्रीवो महाभुजः |

रुक्मपृष्ठं धनुः खड्गं तूणांश्चापि परामृशत् ||२८||

केसरीव यथोत्सिक्तः प्रभिन्न इव वारणः |

व्यपेतभयसंमोहः शैलमभ्यपतद्बली ||२९||

तं मृगेन्द्रमिवायान्तं प्रभिन्नमिव वारणम् |

ददृशुः सर्वभूतानि बाणखड्गधनुर्धरम् ||३०||

द्रौपद्या वर्धयन्हर्षं गदामादाय पाण्डवः |

व्यपेतभयसंमोहः शैलराजं समाविशत् ||३१||

न ग्लानिर्न च कातर्यं न वैक्लव्यं न मत्सरः |

कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः ||३२||

तदेकायनमासाद्य विषमं भीमदर्शनम् |

बहुतालोच्छ्रयं शृङ्गमारुरोह महाबलः ||३३||

स किंनरमहानागमुनिगन्धर्वराक्षसान् |

हर्षयन्पर्वतस्याग्रमाससाद महाबलः ||३४||

तत्र वैश्रवणावासं ददर्श भरतर्षभः |

काञ्चनैः स्फाटिकाकारैर्वेश्मभिः समलङ्कृतम् ||३५||

मोदयन्सर्वभूतानि गन्धमादनसम्भवः |

सर्वगन्धवहस्तत्र मारुतः सुसुखो ववौ ||३६||

चित्रा विविधवर्णाभाश्चित्रमञ्जरिधारिणः |

अचिन्त्या विविधास्तत्र द्रुमाः परमशोभनाः ||३७||

रत्नजालपरिक्षिप्तं चित्रमाल्यधरं शिवम् |

राक्षसाधिपतेः स्थानं ददर्श भरतर्षभः ||३८||

गदाखड्गधनुष्पाणिः समभित्यक्तजीवितः |

भीमसेनो महाबाहुस्तस्थौ गिरिरिवाचलः ||३९||

ततः शङ्खमुपाध्मासीद्द्विषतां लोमहर्षणम् |

ज्याघोषतलघोषं च कृत्वा भूतान्यमोहयत् ||४०||

ततः संहृष्टरोमाणः शब्दं तमभिदुद्रुवुः |

यक्षराक्षसगन्धर्वाः पाण्डवस्य समीपतः ||४१||

गदापरिघनिस्त्रिंशशक्तिशूलपरश्वधाः |

प्रगृहीता व्यरोचन्त यक्षराक्षसबाहुभिः ||४२||

ततः प्रववृते युद्धं तेषां तस्य च भारत |

तैः प्रयुक्तान्महाकायैः शक्तिशूलपरश्वधान् ||४३||

भल्लैर्भीमः प्रचिच्छेद भीमवेगतरैस्ततः ||४३||

अन्तरिक्षचराणां च भूमिष्ठानां च गर्जताम् |

शरैर्विव्याध गात्राणि राक्षसानां महाबलः ||४४||

सा लोहितमहावृष्टिरभ्यवर्षन्महाबलम् |

कायेभ्यः प्रच्युता धारा राक्षसानां समन्ततः ||४५||

भीमबाहुबलोत्सृष्टैर्बहुधा यक्षरक्षसाम् |

विनिकृत्तान्यदृश्यन्त शरीराणि शिरांसि च ||४६||

प्रच्छाद्यमानं रक्षोभिः पाण्डवं प्रियदर्शनम् |

ददृशुः सर्वभूतानि सूर्यमभ्रगणैरिव ||४७||

स रश्मिभिरिवादित्यः शरैररिनिघातिभिः |

सर्वानार्छन्महाबाहुर्बलवान्सत्यविक्रमः ||४८||

अभितर्जयमानाश्च रुवन्तश्च महारवान् |

न मोहं भीमसेनस्य ददृशुः सर्वराक्षसाः ||४९||

ते शरैः क्षतसर्वाङ्गा भीमसेनभयार्दिताः |

भीममार्तस्वरं चक्रुर्विप्रकीर्णमहायुधाः ||५०||

उत्सृज्य ते गदाशूलानसिशक्तिपरश्वधान् |

दक्षिणां दिशमाजग्मुस्त्रासिता दृढधन्वना ||५१||

तत्र शूलगदापाणिर्व्यूढोरस्को महाभुजः |

सखा वैश्रवणस्यासीन्मणिमान्नाम राक्षसः ||५२||

अदर्शयदधीकारं पौरुषं च महाबलः |

स तान्दृष्ट्वा परावृत्तान्स्मयमान इवाब्रवीत् ||५३||

एकेन बहवः सङ्ख्ये मानुषेण पराजिताः |

प्राप्य वैश्रवणावासं किं वक्ष्यथ धनेश्वरम् ||५४||

एवमाभाष्य तान्सर्वान्न्यवर्तत स राक्षसः |

शक्तिशूलगदापाणिरभ्यधावच्च पाण्डवम् ||५५||

तमापतन्तं वेगेन प्रभिन्नमिव वारणम् |

वत्सदन्तैस्त्रिभिः पार्श्वे भीमसेनः समर्पयत् ||५६||

मणिमानपि सङ्क्रुद्धः प्रगृह्य महतीं गदाम् |

प्राहिणोद्भीमसेनाय परिक्षिप्य महाबलः ||५७||

विद्युद्रूपां महाघोरामाकाशे महतीं गदाम् |

शरैर्बहुभिरभ्यर्छद्भीमसेनः शिलाशितैः ||५८||

प्रत्यहन्यन्त ते सर्वे गदामासाद्य सायकाः |

न वेगं धारयामासुर्गदावेगस्य वेगिताः ||५९||

गदायुद्धसमाचारं बुध्यमानः स वीर्यवान् |

व्यंसयामास तं तस्य प्रहारं भीमविक्रमः ||६०||

ततः शक्तिं महाघोरां रुक्मदण्डामयस्मयीम् |

तस्मिन्नेवान्तरे धीमान्प्रजहाराथ राक्षसः ||६१||

सा भुजं भीमनिर्ह्रादा भित्त्वा भीमस्य दक्षिणम् |

साग्निज्वाला महारौद्रा पपात सहसा भुवि ||६२||

सोऽतिविद्धो महेष्वासः शक्त्यामितपराक्रमः |

गदां जग्राह कौरव्यो गदायुद्धविशारदः ||६३||

तां प्रगृह्योन्नदन्भीमः सर्वशैक्यायसीं गदाम् |

तरसा सोऽभिदुद्राव मणिमन्तं महाबलम् ||६४||

दीप्यमानं महाशूलं प्रगृह्य मणिमानपि |

प्राहिणोद्भीमसेनाय वेगेन महता नदन् ||६५||

भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविशारदः |

अभिदुद्राव तं तूर्णं गरुत्मानिव पन्नगम् ||६६||

सोऽन्तरिक्षमभिप्लुत्य विधूय सहसा गदाम् |

प्रचिक्षेप महाबाहुर्विनद्य रणमूर्धनि ||६७||

सेन्द्राशनिरिवेन्द्रेण विसृष्टा वातरंहसा |

हत्वा रक्षः क्षितिं प्राप्य कृत्येव निपपात ह ||६८||

तं राक्षसं भीमबलं भीमसेनेन पातितम् |

ददृशुः सर्वभूतानि सिंहेनेव गवां पतिम् ||६९||

तं प्रेक्ष्य निहतं भूमौ हतशेषा निशाचराः |

भीममार्तस्वरं कृत्वा जग्मुः प्राचीं दिशं प्रति ||७०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

158-अध्यायः

वैशम्पायन उवाच||

श्रुत्वा बहुविधैः शब्दैर्नाद्यमाना गिरेर्गुहाः |

अजातशत्रुः कौन्तेयो माद्रीपुत्रावुभावपि ||१||

धौम्यः कृष्णा च विप्राश्च सर्वे च सुहृदस्तथा |

भीमसेनमपश्यन्तः सर्वे विमनसोऽभवन् ||२||

द्रौपदीमार्ष्टिषेणाय प्रदाय तु महारथाः |

सहिताः सायुधाः शूराः शैलमारुरुहुस्तदा ||३||

ततः सम्प्राप्य शैलाग्रं वीक्षमाणा महारथाः |

ददृशुस्ते महेष्वासा भीमसेनमरिंदमम् ||४||

स्फुरतश्च महाकायान्गतसत्त्वांश्च राक्षसान् |

महाबलान्महाघोरान्भीमसेनेन पातितान् ||५||

शुशुभे स महाबाहुर्गदाखड्गधनुर्धरः |

निहत्य समरे सर्वान्दानवान्मघवानिव ||६||

ततस्ते समतिक्रम्य परिष्वज्य वृकोदरम् |

तत्रोपविविशुः पार्थाः प्राप्ता गतिमनुत्तमाम् ||७||

तैश्चतुर्भिर्महेष्वासैर्गिरिशृङ्गमशोभत |

लोकपालैर्महाभागैर्दिवं देववरैरिव ||८||

कुबेरसदनं दृष्ट्वा राक्षसांश्च निपातितान् |

भ्राता भ्रातरमासीनमभ्यभाषत पाण्डवम् ||९||

साहसाद्यदि वा मोहाद्भीम पापमिदं कृतम् |

नैतत्ते सदृशं वीर मुनेरिव मृषावचः ||१०||

राजद्विष्टं न कर्तव्यमिति धर्मविदो विदुः |

त्रिदशानामिदं द्विष्टं भीमसेन त्वया कृतम् ||११||

अर्थधर्मावनादृत्य यः पापे कुरुते मनः |

कर्मणां पार्थ पापानां स फलं विन्दते ध्रुवम् ||१२||

पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् ||१२||

एवमुक्त्वा स धर्मात्मा भ्राता भ्रातरमच्युतम् |

अर्थतत्त्वविभागज्ञः कुन्तीपुत्रो युधिष्ठिरः ||१३||

विरराम महातेजास्तमेवार्थं विचिन्तयन् ||१३||

ततस्तु हतशिष्टा ये भीमसेनेन राक्षसाः |

सहिताः प्रत्यपद्यन्त कुबेरसदनं प्रति ||१४||

ते जवेन महावेगाः प्राप्य वैश्रवणालयम् |

भीममार्तस्वरं चक्रुर्भीमसेनभयार्दिताः ||१५||

न्यस्तशस्त्रायुधाः श्रान्ताः शोणिताक्तपरिच्छदाः |

प्रकीर्णमूर्धजा राजन्यक्षाधिपतिमब्रुवन् ||१६||

गदापरिघनिस्त्रिंशतोमरप्रासयोधिनः |

राक्षसा निहताः सर्वे तव देव पुरःसराः ||१७||

प्रमृद्य तरसा शैलं मानुषेण धनेश्वर |

एकेन सहिताः सङ्ख्ये हताः क्रोधवशा गणाः ||१८||

प्रवरा रक्षसेन्द्राणां यक्षाणां च धनाधिप |

शेरते निहता देव गतसत्त्वाः परासवः ||१९||

लब्धः शैलो वयं मुक्ता मणिमांस्ते सखा हतः |

मानुषेण कृतं कर्म विधत्स्व यदनन्तरम् ||२०||

स तच्छ्रुत्वा तु सङ्क्रुद्धः सर्वयक्षगणाधिपः |

कोपसंरक्तनयनः कथमित्यब्रवीद्वचः ||२१||

द्वितीयमपराध्यन्तं भीमं श्रुत्वा धनेश्वरः |

चुक्रोध यक्षाधिपतिर्युज्यतामिति चाब्रवीत् ||२२||

अथाभ्रघनसङ्काशं गिरिकूटमिवोच्छ्रितम् |

हयैः संयोजयामासुर्गान्धर्वैरुत्तमं रथम् ||२३||

तस्य सर्वगुणोपेता विमलाक्षा हयोत्तमाः |

तेजोबलजवोपेता नानारत्नविभूषिताः ||२४||

शोभमाना रथे युक्तास्तरिष्यन्त इवाशुगाः |

हर्षयामासुरन्योन्यमिङ्गितैर्विजयावहैः ||२५||

स तमास्थाय भगवान्राजराजो महारथम् |

प्रययौ देवगन्धर्वैः स्तूयमानो महाद्युतिः ||२६||

तं प्रयान्तं महात्मानं सर्वयक्षधनाधिपम् |

रक्ताक्षा हेमसङ्काशा महाकाया महाबलाः ||२७||

सायुधा बद्धनिस्त्रिंशा यक्षा दशशतायुताः |

जवेन महता वीराः परिवार्योपतस्थिरे ||२८||

तं महान्तमुपायान्तं धनेश्वरमुपान्तिके |

ददृशुर्हृष्टरोमाणः पाण्डवाः प्रियदर्शनम् ||२९||

कुबेरस्तु महासत्त्वान्पाण्डोः पुत्रान्महारथान् |

आत्तकार्मुकनिस्त्रिंशान्दृष्ट्वा प्रीतोऽभवत्तदा ||३०||

ते पक्षिण इवोत्पत्य गिरेः शृङ्गं महाजवाः |

तस्थुस्तेषां समभ्याशे धनेश्वरपुरःसराः ||३१||

ततस्तं हृष्टमनसं पाण्डवान्प्रति भारत |

समीक्ष्य यक्षगन्धर्वा निर्विकारा व्यवस्थिताः ||३२||

पाण्डवाश्च महात्मानः प्रणम्य धनदं प्रभुम् |

नकुलः सहदेवश्च धर्मपुत्रश्च धर्मवित् ||३३||

अपराद्धमिवात्मानं मन्यमाना महारथाः |

तस्थुः प्राञ्जलयः सर्वे परिवार्य धनेश्वरम् ||३४||

शय्यासनवरं श्रीमत्पुष्पकं विश्वकर्मणा |

विहितं चित्रपर्यन्तमातिष्ठत धनाधिपः ||३५||

तमासीनं महाकायाः शङ्कुकर्णा महाजवाः |

उपोपविविशुर्यक्षा राक्षसाश्च सहस्रशः ||३६||

शतशश्चापि गन्धर्वास्तथैवाप्सरसां गणाः |

परिवार्योपतिष्ठन्त यथा देवाः शतक्रतुम् ||३७||

काञ्चनीं शिरसा बिभ्रद्भीमसेनः स्रजं शुभाम् |

बाणखड्गधनुष्पाणिरुदैक्षत धनाधिपम् ||३८||

न भीर्भीमस्य न ग्लानिर्विक्षतस्यापि राक्षसैः |

आसीत्तस्यामवस्थायां कुबेरमपि पश्यतः ||३९||

आददानं शितान्बाणान्योद्धुकाममवस्थितम् |

दृष्ट्वा भीमं धर्मसुतमब्रवीन्नरवाहनः ||४०||

विदुस्त्वां सर्वभूतानि पार्थ भूतहिते रतम् |

निर्भयश्चापि शैलाग्रे वस त्वं सह बन्धुभिः ||४१||

न च मन्युस्त्वया कार्यो भीमसेनस्य पाण्डव |

कालेनैते हताः पूर्वं निमित्तमनुजस्तव ||४२||

व्रीडा चात्र न कर्तव्या साहसं यदिदं कृतम् |

दृष्टश्चापि सुरैः पूर्वं विनाशो यक्षरक्षसाम् ||४३||

न भीमसेने कोपो मे प्रीतोऽस्मि भरतर्षभ |

कर्मणानेन भीमस्य मम तुष्टिरभूत्पुरा ||४४||

एवमुक्त्वा तु राजानं भीमसेनमभाषत |

नैतन्मनसि मे तात वर्तते कुरुसत्तम ||४५||

यदिदं साहसं भीम कृष्णार्थे कृतवानसि ||४५||

मामनादृत्य देवांश्च विनाशं यक्षरक्षसाम् |

स्वबाहुबलमाश्रित्य तेनाहं प्रीतिमांस्त्वयि ||४६||

शापादस्मि विनिर्मुक्तो घोरादद्य वृकोदर ||४६||

अहं पूर्वमगस्त्येन क्रुद्धेन परमर्षिणा |

शप्तोऽपराधे कस्मिंश्चित्तस्यैषा निष्कृतिः कृता ||४७||

दृष्टो हि मम सङ्क्लेशः पुरा पाण्डवनन्दन |

न तवात्रापराधोऽस्ति कथञ्चिदपि शत्रुहन् ||४८||

युधिष्ठिर उवाच||

कथं शप्तोऽसि भगवन्नगस्त्येन महात्मना |

श्रोतुमिच्छाम्यहं देव तवैतच्छापकारणम् ||४९||

इदं चाश्चर्यभूतं मे यत्क्रोधात्तस्य धीमतः |

तदैव त्वं न निर्दग्धः सबलः सपदानुगः ||५०||

वैश्रवण उवाच||

देवतानामभून्मन्त्रः कुशवत्यां नरेश्वर |

वृतस्तत्राहमगमं महापद्मशतैस्त्रिभिः ||५१||

यक्षाणां घोररूपाणां विविधायुधधारिणाम् ||५१||

अध्वन्यहमथापश्यमगस्त्यमृषिसत्तमम् |

उग्रं तपस्तपस्यन्तं यमुनातीरमाश्रितम् ||५२||

नानापक्षिगणाकीर्णं पुष्पितद्रुमशोभितम् ||५२||

तमूर्ध्वबाहुं दृष्ट्वा तु सूर्यस्याभिमुखं स्थितम् |

तेजोराशिं दीप्यमानं हुताशनमिवैधितम् ||५३||

राक्षसाधिपतिः श्रीमान्मणिमान्नाम मे सखा |

मौर्ख्यादज्ञानभावाच्च दर्पान्मोहाच्च भारत ||५४||

न्यष्ठीवदाकाशगतो महर्षेस्तस्य मूर्धनि ||५४||

स कोपान्मामुवाचेदं दिशः सर्वा दहन्निव |

मामवज्ञाय दुष्टात्मा यस्मादेष सखा तव ||५५||

धर्षणां कृतवानेतां पश्यतस्ते धनेश्वर |

तस्मात्सहैभिः सैन्यैस्ते वधं प्राप्स्यति मानुषात् ||५६||

त्वं चाप्येभिर्हतैः सैन्यैः क्लेशं प्राप्स्यसि दुर्मते |

तमेव मानुषं दृष्ट्वा किल्बिषाद्विप्रमोक्ष्यसे ||५७||

सैन्यानां तु तवैतेषां पुत्रपौत्रबलान्वितम् |

न शापं प्राप्स्यते घोरं गच्छ तेऽऽज्ञां करिष्यति ||५८||

एष शापो मया प्राप्तः प्राक्तस्मादृषिसत्तमात् |

स भीमेन महाराज भ्रात्रा तव विमोक्षितः ||५९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

159-अध्यायः

वैश्रवण उवाच||

युधिष्ठिर धृतिर्दाक्ष्यं देशकालौ पराक्रमः |

लोकतन्त्रविधानानामेष पञ्चविधो विधिः ||१||

धृतिमन्तश्च दक्षाश्च स्वे स्वे कर्मणि भारत |

पराक्रमविधानज्ञा नराः कृतयुगेऽभवन् ||२||

धृतिमान्देशकालज्ञः सर्वधर्मविधानवित् |

क्षत्रियः क्षत्रियश्रेष्ठ पृथिवीमनुशास्ति वै ||३||

य एवं वर्तते पार्थ पुरुषः सर्वकर्मसु |

स लोके लभते वीर यशः प्रेत्य च सद्गतिम् ||४||

देशकालान्तरप्रेप्सुः कृत्वा शक्रः पराक्रमम् |

सम्प्राप्तस्त्रिदिवे राज्यं वृत्रहा वसुभिः सह ||५||

पापात्मा पापबुद्धिर्यः पापमेवानुवर्तते |

कर्मणामविभागज्ञः प्रेत्य चेह च नश्यति ||६||

अकालज्ञः सुदुर्मेधाः कार्याणामविशेषवित् |

वृथाचारसमारम्भः प्रेत्य चेह च नश्यति ||७||

साहसे वर्तमानानां निकृतीनां दुरात्मनाम् |

सर्वसामर्थ्यलिप्सूनां पापो भवति निश्चयः ||८||

अधर्मज्ञोऽवलिप्तश्च बालबुद्धिरमर्षणः |

निर्भयो भीमसेनोऽयं तं शाधि पुरुषर्षभ ||९||

आर्ष्टिषेणस्य राजर्षेः प्राप्य भूयस्त्वमाश्रमम् |

तामिस्रं प्रथमं पक्षं वीतशोकभयो वस ||१०||

अलकाः सह गन्धर्वैर्यक्षैश्च सह राक्षसैः |

मन्नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः ||११||

रक्षन्तु त्वा महाबाहो सहितं द्विजसत्तमैः ||११||

साहसेषु च सन्तिष्ठन्निह शैले वृकोदरः |

वार्यतां साध्वयं राजंस्त्वया धर्मभृतां वर ||१२||

इतः परं च राजेन्द्र द्रक्ष्यन्ति वनगोचराः |

उपस्थास्यन्ति च सदा रक्षिष्यन्ति च सर्वशः ||१३||

तथैव चान्नपानानि स्वादूनि च बहूनि च |

उपस्थास्यन्ति वो गृह्य मत्प्रेष्याः पुरुषर्षभ ||१४||

यथा जिष्णुर्महेन्द्रस्य यथा वायोर्वृकोदरः |

धर्मस्य त्वं यथा तात योगोत्पन्नो निजः सुतः ||१५||

आत्मजावात्मसम्पन्नौ यमौ चोभौ यथाश्विनोः |

रक्ष्यास्तद्वन्ममापीह यूयं सर्वे युधिष्ठिर ||१६||

अर्थतत्त्वविभागज्ञः सर्वधर्मविशेषवित् |

भीमसेनादवरजः फल्गुनः कुशली दिवि ||१७||

याः काश्चन मता लोकेष्वग्र्याः परमसम्पदः |

जन्मप्रभृति ताः सर्वाः स्थितास्तात धनञ्जये ||१८||

दमो दानं बलं बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् |

एतान्यपि महासत्त्वे स्थितान्यमिततेजसि ||१९||

न मोहात्कुरुते जिष्णुः कर्म पाण्डव गर्हितम् |

न पार्थस्य मृषोक्तानि कथयन्ति नरा नृषु ||२०||

स देवपितृगन्धर्वैः कुरूणां कीर्तिवर्धनः |

मानितः कुरुतेऽस्त्राणि शक्रसद्मनि भारत ||२१||

योऽसौ सर्वान्महीपालान्धर्मेण वशमानयत् |

स शन्तनुर्महातेजाः पितुस्तव पितामहः ||२२||

प्रीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना ||२२||

सम्यक्चासौ महावीर्यः कुलधुर्य इव स्थितः |

पितॄन्देवांस्तथा विप्रान्पूजयित्वा महायशाः ||२३||

सप्त मुख्यान्महामेधानाहरद्यमुनां प्रति ||२३||

अधिराजः स राजंस्त्वां शन्तनुः प्रपितामहः |

स्वर्गजिच्छक्रलोकस्थः कुशलं परिपृच्छति ||२४||

वैशम्पायन उवाच||

ततः शक्तिं गदां खड्गं धनुश्च भरतर्षभ |

प्राध्वं कृत्वा नमश्चक्रे कुबेराय वृकोदरः ||२५||

ततोऽब्रवीद्धनाध्यक्षः शरण्यः शरणागतम् |

मानहा भव शत्रूणां सुहृदां नन्दिवर्धनः ||२६||

स्वेषु वेश्मसु रम्येषु वसतामित्रतापनाः |

कामानुपहरिष्यन्ति यक्षा वो भरतर्षभाः ||२७||

शीघ्रमेव गुडाकेशः कृतास्त्रः पुरुषर्षभः |

साक्षान्मघवता सृष्टः सम्प्राप्स्यति धनञ्जयः ||२८||

एवमुत्तमकर्माणमनुशिष्य युधिष्ठिरम् |

अस्तं गिरिवरश्रेष्ठं प्रययौ गुह्यकाधिपः ||२९||

तं परिस्तोमसङ्कीर्णैर्नानारत्नविभूषितैः |

यानैरनुययुर्यक्षा राक्षसाश्च सहस्रशः ||३०||

पक्षिणामिव निर्घोषः कुबेरसदनं प्रति |

बभूव परमाश्वानामैरावतपथे यताम् ||३१||

ते जग्मुस्तूर्णमाकाशं धनाधिपतिवाजिनः |

प्रकर्षन्त इवाभ्राणि पिबन्त इव मारुतम् ||३२||

ततस्तानि शरीराणि गतसत्त्वानि रक्षसाम् |

अपाकृष्यन्त शैलाग्राद्धनाधिपतिशासनात् ||३३||

तेषां हि शापकालोऽसौ कृतोऽगस्त्येन धीमता |

समरे निहतास्तस्मात्सर्वे मणिमता सह ||३४||

पाण्डवास्तु महात्मानस्तेषु वेश्मसु तां क्षपाम् |

सुखमूषुर्गतोद्वेगाः पूजिताः सर्वराक्षसैः ||३५||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

160-अध्यायः

वैशम्पायन उवाच||

ततः सूर्योदये धौम्यः कृत्वाह्निकमरिंदम |

आर्ष्टिषेणेन सहितः पाण्डवानभ्यवर्तत ||१||

तेऽभिवाद्यार्ष्टिषेणस्य पादौ धौम्यस्य चैव ह |

ततः प्राञ्जलयः सर्वे ब्राह्मणांस्तानपूजयन् ||२||

ततो युधिष्ठिरं धौम्यो गृहीत्वा दक्षिणे करे |

प्राचीं दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत् ||३||

असौ सागरपर्यन्तां भूमिमावृत्य तिष्ठति |

शैलराजो महाराज मन्दरोऽभिविराजते ||४||

इन्द्रवैश्रवणावेतां दिशं पाण्डव रक्षतः |

पर्वतैश्च वनान्तैश्च काननैश्चोपशोभिताम् ||५||

एतदाहुर्महेन्द्रस्य राज्ञो वैश्रवणस्य च |

ऋषयः सर्वधर्मज्ञाः सद्म तात मनीषिणः ||६||

अतश्चोद्यन्तमादित्यमुपतिष्ठन्ति वै प्रजाः |

ऋषयश्चापि धर्मज्ञाः सिद्धाः साध्याश्च देवताः ||७||

यमस्तु राजा धर्मात्मा सर्वप्राणभृतां प्रभुः |

प्रेतसत्त्वगतीमेतां दक्षिणामाश्रितो दिशम् ||८||

एतत्संयमनं पुण्यमतीवाद्भुतदर्शनम् |

प्रेतराजस्य भवनमृद्ध्या परमया युतम् ||९||

यं प्राप्य सविता राजन्सत्येन प्रतितिष्ठति |

अस्तं पर्वतराजानमेतमाहुर्मनीषिणः ||१०||

एतं पर्वतराजानं समुद्रं च महोदधिम् |

आवसन्वरुणो राजा भूतानि परिरक्षति ||११||

उदीचीं दीपयन्नेष दिशं तिष्ठति कीर्तिमान् |

महामेरुर्महाभाग शिवो ब्रह्मविदां गतिः ||१२||

यस्मिन्ब्रह्मसदश्चैव तिष्ठते च प्रजापतिः |

भूतात्मा विसृजन्सर्वं यत्किञ्चिज्जङ्गमागमम् ||१३||

यानाहुर्ब्रह्मणः पुत्रान्मानसान्दक्षसप्तमान् |

तेषामपि महामेरुः स्थानं शिवमनामयम् ||१४||

अत्रैव प्रतितिष्ठन्ति पुनरत्रोदयन्ति च |

सप्त देवर्षयस्तात वसिष्ठप्रमुखाः सदा ||१५||

देशं विरजसं पश्य मेरोः शिखरमुत्तमम् |

यत्रात्मतृप्तैरध्यास्ते देवैः सह पितामहः ||१६||

यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवम् |

अनादिनिधनं देवं प्रभुं नारायणं परम् ||१७||

ब्रह्मणः सदनात्तस्य परं स्थानं प्रकाशते |

देवाश्च यत्नात्पश्यन्ति दिव्यं तेजोमयं शिवम् ||१८||

अत्यर्कानलदीप्तं तत्स्थानं विष्णोर्महात्मनः |

स्वयैव प्रभया राजन्दुष्प्रेक्ष्यं देवदानवैः ||१९||

तद्वै ज्योतींषि सर्वाणि प्राप्य भासन्ति नोऽपि च |

स्वयं विभुरदीनात्मा तत्र ह्यभिविराजते ||२०||

यतयस्तत्र गच्छन्ति भक्त्या नारायणं हरिम् |

परेण तपसा युक्ता भाविताः कर्मभिः शुभैः ||२१||

योगसिद्धा महात्मानस्तमोमोहविवर्जिताः |

तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत ||२२||

स्थानमेतन्महाभाग ध्रुवमक्षयमव्ययम् |

ईश्वरस्य सदा ह्येतत्प्रणमात्र युधिष्ठिर ||२३||

एतं ज्योतींषि सर्वाणि प्रकर्षन्भगवानपि |

कुरुते वितमस्कर्मा आदित्योऽभिप्रदक्षिणम् ||२४||

अस्तं प्राप्य ततः सन्ध्यामतिक्रम्य दिवाकरः |

उदीचीं भजते काष्ठां दिशमेष विभावसुः ||२५||

स मेरुमनुवृत्तः सन्पुनर्गच्छति पाण्डव |

प्राङ्मुखः सविता देवः सर्वभूतहिते रतः ||२६||

स मासं विभजन्कालं बहुधा पर्वसन्धिषु |

तथैव भगवान्सोमो नक्षत्रैः सह गच्छति ||२७||

एवमेष परिक्रम्य महामेरुमतन्द्रितः |

भावयन्सर्वभूतानि पुनर्गच्छति मन्दरम् ||२८||

तथा तमिस्रहा देवो मयूखैर्भावयञ्जगत् |

मार्गमेतदसम्बाधमादित्यः परिवर्तते ||२९||

सिसृक्षुः शिशिराण्येष दक्षिणां भजते दिशम् |

ततः सर्वाणि भूतानि कालः शिशिरमृच्छति ||३०||

स्थावराणां च भूतानां जङ्गमानां च तेजसा |

तेजांसि समुपादत्ते निवृत्तः सन्विभावसुः ||३१||

ततः स्वेदः क्लमस्तन्द्री ग्लानिश्च भजते नरान् |

प्राणिभिः सततं स्वप्नो ह्यभीक्ष्णं च निषेव्यते ||३२||

एवमेतदनिर्देश्यं मार्गमावृत्य भानुमान् |

पुनः सृजति वर्षाणि भगवान्भावयन्प्रजाः ||३३||

वृष्टिमारुतसन्तापैः सुखैः स्थावरजङ्गमान् |

वर्धयन्सुमहातेजाः पुनः प्रतिनिवर्तते ||३४||

एवमेष चरन्पार्थ कालचक्रमतन्द्रितः |

प्रकर्षन्सर्वभूतानि सविता परिवर्तते ||३५||

सन्तता गतिरेतस्य नैष तिष्ठति पाण्डव |

आदायैव तु भूतानां तेजो विसृजते पुनः ||३६||

विभजन्सर्वभूतानामायुः कर्म च भारत |

अहोरात्रान्कलाः काष्ठाः सृजत्येष सदा विभुः ||३७||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

161-अध्यायः

वैशम्पायन उवाच||

तस्मिन्नगेन्द्रे वसतां तु तेषां; महात्मनां सद्व्रतमास्थितानाम् |

रतिः प्रमोदश्च बभूव तेषा; माकाङ्क्षतां दर्शनमर्जुनस्य ||१||

तान्वीर्ययुक्तान्सुविशुद्धसत्त्वां; स्तेजस्विनः सत्यधृतिप्रधानान् |

सम्प्रीयमाणा बहवोऽभिजग्मु; र्गन्धर्वसङ्घाश्च महर्षयश्च ||२||

तं पादपैः पुष्पधरैरुपेतं; नगोत्तमं प्राप्य महारथानाम् |

मनःप्रसादः परमो बभूव; यथा दिवं प्राप्य मरुद्गणानाम् ||३||

मयूरहंसस्वननादितानि; पुष्पोपकीर्णानि महाचलस्य |

शृङ्गाणि सानूनि च पश्यमाना; गिरेः परं हर्षमवाप्य तस्थुः ||४||

साक्षात्कुबेरेण कृताश्च तस्मि; न्नगोत्तमे संवृतकूलरोधसः |

कादम्बकारण्डवहंसजुष्टाः; पद्माकुलाः पुष्करिणीरपश्यन् ||५||

क्रीडाप्रदेशांश्च समृद्धरूपा; न्सुचित्रमाल्यावृतजातशोभान् |

मणिप्रवेकान्सुमनोहरांश्च; यथा भवेयुर्धनदस्य राज्ञः ||६||

अनेकवर्णैश्च सुगन्धिभिश्च; महाद्रुमैः सन्ततमभ्रमालिभिः |

तपःप्रधानाः सततं चरन्तः; शृङ्गं गिरेश्चिन्तयितुं न शेकुः ||७||

स्वतेजसा तस्य नगोत्तमस्य; महौषधीनां च तथा प्रभावात् |

विभक्तभावो न बभूव कश्चि; दहर्निशानां पुरुषप्रवीर ||८||

यमास्थितः स्थावरजङ्गमानि; विभावसुर्भावयतेऽमितौजाः |

तस्योदयं चास्तमयं च वीरा; स्तत्र स्थितास्ते ददृशुर्नृसिंहाः ||९||

रवेस्तमिस्रागमनिर्गमांस्ते; तथोदयं चास्तमयं च वीराः |

समावृताः प्रेक्ष्य तमोनुदस्य; गभस्तिजालैः प्रदिशो दिशश्च ||१०||

स्वाध्यायवन्तः सततक्रियाश्च; धर्मप्रधानाश्च शुचिव्रताश्च |

सत्ये स्थितास्तस्य महारथस्य; सत्यव्रतस्यागमनप्रतीक्षाः ||११||

इहैव हर्षोऽस्तु समागतानां; क्षिप्रं कृतास्त्रेण धनञ्जयेन |

इति ब्रुवन्तः परमाशिषस्ते; पार्थास्तपोयोगपरा बभूवुः ||१२||

दृष्ट्वा विचित्राणि गिरौ वनानि; किरीटिनं चिन्तयतामभीक्ष्णम् |

बभूव रात्रिर्दिवसश्च तेषां; संवत्सरेणैव समानरूपः ||१३||

यदैव धौम्यानुमते महात्मा; कृत्वा जटाः प्रव्रजितः स जिष्णुः |

तदैव तेषां न बभूव हर्षः; कुतो रतिस्तद्गतमानसानाम् ||१४||

भ्रातुर्नियोगात्तु युधिष्ठिरस्य; वनादसौ वारणमत्तगामी |

यत्काम्यकात्प्रव्रजितः स जिष्णु; स्तदैव ते शोकहता बभूवुः ||१५||

तथा तु तं चिन्तयतां सिताश्व; मस्त्रार्थिनं वासवमभ्युपेतम् |

मासोऽथ कृच्छ्रेण तदा व्यतीत; स्तस्मिन्नगे भारत भारतानाम् ||१६||

ततः कदाचिद्धरिसम्प्रयुक्तं; महेन्द्रवाहं सहसोपयातम् |

विद्युत्प्रभं प्रेक्ष्य महारथानां; हर्षोऽर्जुनं चिन्तयतां बभूव ||१७||

स दीप्यमानः सहसान्तरिक्षं; प्रकाशयन्मातलिसङ्गृहीतः |

बभौ महोल्केव घनान्तरस्था; शिखेव चाग्नेर्ज्वलिता विधूमा ||१८||

तमास्थितः संददृशे किरीटी; स्रग्वी वराण्याभरणानि बिभ्रत् |

धनञ्जयो वज्रधरप्रभावः; श्रिया ज्वलन्पर्वतमाजगाम ||१९||

स शैलमासाद्य किरीटमाली; महेन्द्रवाहादवरुह्य तस्मात् |

धौम्यस्य पादावभिवाद्य पूर्व; मजातशत्रोस्तदनन्तरं च ||२०||

वृकोदरस्यापि ववन्द पादौ; माद्रीसुताभ्यामभिवादितश्च |

समेत्य कृष्णां परिसान्त्व्य चैनां; प्रह्वोऽभवद्भ्रातुरुपह्वरे सः ||२१||

बभूव तेषां परमः प्रहर्ष; स्तेनाप्रमेयेण समागतानाम् |

स चापि तान्प्रेक्ष्य किरीटमाली; ननन्द राजानमभिप्रशंसन् ||२२||

यमास्थितः सप्त जघान पूगा; न्दितेः सुतानां नमुचेर्निहन्ता |

तमिन्द्रवाहं समुपेत्य पार्थाः; प्रदक्षिणं चक्रुरदीनसत्त्वाः ||२३||

ते मातलेश्चक्रुरतीव हृष्टाः; सत्कारमग्र्यं सुरराजतुल्यम् |

सर्वं यथावच्च दिवौकसस्ता; न्पप्रच्छुरेनं कुरुराजपुत्राः ||२४||

तानप्यसौ मातलिरभ्यनन्द; त्पितेव पुत्राननुशिष्य चैनान् |

ययौ रथेनाप्रतिमप्रभेण; पुनः सकाशं त्रिदिवेश्वरस्य ||२५||

गते तु तस्मिन्वरदेववाहे; शक्रात्मजः सर्वरिपुप्रमाथी |

शक्रेण दत्तानि ददौ महात्मा; महाधनान्युत्तमरूपवन्ति ||२६||

दिवाकराभाणि विभूषणानि; प्रीतः प्रियायै सुतसोममात्रे ||२६||

ततः स तेषां कुरुपुङ्गवानां; तेषां च सूर्याग्निसमप्रभाणाम् |

विप्रर्षभाणामुपविश्य मध्ये; सर्वं यथावत्कथयां बभूव ||२७||

एवं मयास्त्राण्युपशिक्षितानि; शक्राच्च वाताच्च शिवाच्च साक्षात् |

तथैव शीलेन समाधिना च; प्रीताः सुरा मे सहिताः सहेन्द्राः ||२८||

सङ्क्षेपतो वै स विशुद्धकर्मा; तेभ्यः समाख्याय दिवि प्रवेशम् |

माद्रीसुताभ्यां सहितः किरीटी; सुष्वाप तामावसतिं प्रतीतः ||२९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

162-अध्यायः

वैशम्पायन उवाच||

एतस्मिन्नेव काले तु सर्ववादित्रनिस्वनः |

बभूव तुमुलः शब्दस्त्वन्तरिक्षे दिवौकसाम् ||१||

रथनेमिस्वनश्चैव घण्टाशब्दश्च भारत |

पृथग्व्यालमृगाणां च पक्षिणां चैव सर्वशः ||२||

तं समन्तादनुययुर्गन्धर्वाप्सरसस्तथा |

विमानैः सूर्यसङ्काशैर्देवराजमरिंदमम् ||३||

ततः स हरिभिर्युक्तं जाम्बूनदपरिष्कृतम् |

मेघनादिनमारुह्य श्रिया परमया ज्वलन् ||४||

पार्थानभ्याजगामाशु देवराजः पुरंदरः |

आगत्य च सहस्राक्षो रथादवरुरोह वै ||५||

तं दृष्ट्वैव महात्मानं धर्मराजो युधिष्ठिरः |

भ्रातृभिः सहितः श्रीमान्देवराजमुपागमत् ||६||

पूजयामास चैवाथ विधिवद्भूरिदक्षिणः |

यथार्हममितात्मानं विधिदृष्टेन कर्मणा ||७||

धनञ्जयश्च तेजस्वी प्रणिपत्य पुरंदरम् |

भृत्यवत्प्रणतस्तस्थौ देवराजसमीपतः ||८||

आप्यायत महातेजाः कुन्तीपुत्रो युधिष्ठिरः |

धनञ्जयमभिप्रेक्ष्य विनीतं स्थितमन्तिके ||९||

जटिलं देवराजस्य तपोयुक्तमकल्मषम् |

हर्षेण महताविष्टः फल्गुनस्याथ दर्शनात् ||१०||

तं तथादीनमनसं राजानं हर्षसम्प्लुतम् |

उवाच वचनं धीमान्देवराजः पुरंदरः ||११||

त्वमिमां पृथिवीं राजन्प्रशासिष्यसि पाण्डव |

स्वस्ति प्राप्नुहि कौन्तेय काम्यकं पुनराश्रमम् ||१२||

अस्त्राणि लब्धानि च पाण्डवेन; सर्वाणि मत्तः प्रयतेन राजन् |

कृतप्रियश्चास्मि धनञ्जयेन; जेतुं न शक्यस्त्रिभिरेष लोकैः ||१३||

एवमुक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम् |

जगाम त्रिदिवं हृष्टः स्तूयमानो महर्षिभिः ||१४||

धनेश्वरगृहस्थानां पाण्डवानां समागमम् |

शक्रेण य इमं विद्वानधीयीत समाहितः ||१५||

संवत्सरं ब्रह्मचारी नियतः संशितव्रतः |

स जीवेत निराबाधः सुसुखी शरदां शतम् ||१६||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

163-अध्यायः

वैशम्पायन उवाच||

यथागतं गते शक्रे भ्रातृभिः सह सङ्गतः |

कृष्णया चैव बीभत्सुर्धर्मपुत्रमपूजयत् ||१||

अभिवादयमानं तु मूर्ध्न्युपाघ्राय पाण्डवम् |

हर्षगद्गदया वाचा प्रहृष्टोऽर्जुनमब्रवीत् ||२||

कथमर्जुन कालोऽयं स्वर्गे व्यतिगतस्तव |

कथं चास्त्राण्यवाप्तानि देवराजश्च तोषितः ||३||

सम्यग्वा ते गृहीतानि कच्चिदस्त्राणि भारत |

कच्चित्सुराधिपः प्रीतो रुद्रश्चास्त्राण्यदात्तव ||४||

यथा दृष्टश्च ते शक्रो भगवान्वा पिनाकधृक् |

यथा चास्त्राण्यवाप्तानि यथा चाराधितश्च ते ||५||

यथोक्तवांस्त्वां भगवाञ्शतक्रतुररिंदम |

कृतप्रियस्त्वयास्मीति तच्च ते किं प्रियं कृतम् ||६||

एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते ||६||

यथा तुष्टो महादेवो देवराजश्च तेऽनघ |

यच्चापि वज्रपाणेस्ते प्रियं कृतमरिंदम ||७||

एतदाख्याहि मे सर्वमखिलेन धनञ्जय ||७||

अर्जुन उवाच||

शृणु हन्त महाराज विधिना येन दृष्टवान् |

शतक्रतुमहं देवं भगवन्तं च शङ्करम् ||८||

विद्यामधीत्य तां राजंस्त्वयोक्तामरिमर्दन |

भवता च समादिष्टस्तपसे प्रस्थितो वनम् ||९||

भृगुतुङ्गमथो गत्वा काम्यकादास्थितस्तपः |

एकरात्रोषितः कञ्चिदपश्यं ब्राह्मणं पथि ||१०||

स मामपृच्छत्कौन्तेय क्वासि गन्ता ब्रवीहि मे |

तस्मा अवितथं सर्वमब्रुवं कुरुनन्दन ||११||

स तथ्यं मम तच्छ्रुत्वा ब्राह्मणो राजसत्तम |

अपूजयत मां राजन्प्रीतिमांश्चाभवन्मयि ||१२||

ततो मामब्रवीत्प्रीतस्तप आतिष्ठ भारत |

तपस्वी नचिरेण त्वं द्रक्ष्यसे विबुधाधिपम् ||१३||

ततोऽहं वचनात्तस्य गिरिमारुह्य शैशिरम् |

तपोऽतप्यं महाराज मासं मूलफलाशनः ||१४||

द्वितीयश्चापि मे मासो जलं भक्षयतो गतः |

निराहारस्तृतीयेऽथ मासे पाण्डवनन्दन ||१५||

ऊर्ध्वबाहुश्चतुर्थं तु मासमस्मि स्थितस्तदा |

न च मे हीयते प्राणस्तदद्भुतमिवाभवत् ||१६||

चतुर्थे समभिक्रान्ते प्रथमे दिवसे गते |

वराहसंस्थितं भूतं मत्समीपमुपागमत् ||१७||

निघ्नन्प्रोथेन पृथिवीं विलिखंश्चरणैरपि |

संमार्जञ्जठरेणोर्वीं विवर्तंश्च मुहुर्मुहुः ||१८||

अनु तस्यापरं भूतं महत्कैरातसंस्थितम् |

धनुर्बाणासिमत्प्राप्तं स्त्रीगणानुगतं तदा ||१९||

ततोऽहं धनुरादाय तथाक्षय्यौ महेषुधी |

अताडयं शरेणाथ तद्भूतं लोमहर्षणम् ||२०||

युगपत्तत्किरातश्च विकृष्य बलवद्धनुः |

अभ्याजघ्ने दृढतरं कम्पयन्निव मे मनः ||२१||

स तु मामब्रवीद्राजन्मम पूर्वपरिग्रहः |

मृगयाधर्ममुत्सृज्य किमर्थं ताडितस्त्वया ||२२||

एष ते निशितैर्बाणैर्दर्पं हन्मि स्थिरो भव |

स वर्ष्मवान्महाकायस्ततो मामभ्यधावत ||२३||

ततो गिरिमिवात्यर्थमावृणोन्मां महाशरैः |

तं चाहं शरवर्षेण महता समवाकिरम् ||२४||

ततः शरैर्दीप्तमुखैः पत्रितैरनुमन्त्रितैः |

प्रत्यविध्यमहं तं तु वज्रैरिव शिलोच्चयम् ||२५||

तस्य तच्छतधा रूपमभवच्च सहस्रधा |

तानि चास्य शरीराणि शरैरहमताडयम् ||२६||

पुनस्तानि शरीराणि एकीभूतानि भारत |

अदृश्यन्त महाराज तान्यहं व्यधमं पुनः ||२७||

अणुर्बृहच्छिरा भूत्वा बृहच्चाणुशिराः पुनः |

एकीभूतस्तदा राजन्सोऽभ्यवर्तत मां युधि ||२८||

यदाभिभवितुं बाणैर्नैव शक्नोमि तं रणे |

ततोऽहमस्त्रमातिष्ठं वायव्यं भरतर्षभ ||२९||

न चैनमशकं हन्तुं तदद्भुतमिवाभवत् |

तस्मिन्प्रतिहते चास्त्रे विस्मयो मे महानभूत् ||३०||

भूयश्चैव महाराज सविशेषमहं ततः |

अस्त्रपूगेन महता रणे भूतमवाकिरम् ||३१||

स्थूणाकर्णमयोजालं शरवर्षं शरोल्बणम् |

शैलास्त्रमश्मवर्षं च समास्थायाहमभ्ययाम् ||३२||

जग्रास प्रहसंस्तानि सर्वाण्यस्त्राणि मेऽनघ ||३२||

तेषु सर्वेषु शान्तेषु ब्रह्मास्त्रमहमादिशम् |

ततः प्रज्वलितैर्बाणैः सर्वतः सोपचीयत ||३३||

उपचीयमानश्च मया महास्त्रेण व्यवर्धत ||३३||

ततः सन्तापितो लोको मत्प्रसूतेन तेजसा |

क्षणेन हि दिशः खं च सर्वतोऽभिविदीपितम् ||३४||

तदप्यस्त्रं महातेजाः क्षणेनैव व्यशातयत् |

ब्रह्मास्त्रे तु हते राजन्भयं मां महदाविशत् ||३५||

ततोऽहं धनुरादाय तथाक्षय्यौ महेषुधी |

सहसाभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षयत् ||३६||

हतेष्वस्त्रेषु सर्वेषु भक्षितेष्वायुधेषु च |

मम तस्य च भूतस्य बाहुयुद्धमवर्तत ||३७||

व्यायामं मुष्टिभिः कृत्वा तलैरपि समाहतौ |

अपातयच्च तद्भूतं निश्चेष्टो ह्यगमं महीम् ||३८||

ततः प्रहस्य तद्भूतं तत्रैवान्तरधीयत |

सह स्त्रीभिर्महाराज पश्यतो मेऽद्भुतोपमम् ||३९||

एवं कृत्वा स भगवांस्ततोऽन्यद्रूपमात्मनः |

दिव्यमेव महाराज वसानोऽद्भुतमम्बरम् ||४०||

हित्वा किरातरूपं च भगवांस्त्रिदशेश्वरः |

स्वरूपं दिव्यमास्थाय तस्थौ तत्र महेश्वरः ||४१||

अदृश्यत ततः साक्षाद्भगवान्गोवृषध्वजः |

उमासहायो हरिदृग्बहुरूपः पिनाकधृक् ||४२||

स मामभ्येत्य समरे तथैवाभिमुखं स्थितम् |

शूलपाणिरथोवाच तुष्टोऽस्मीति परन्तप ||४३||

ततस्तद्धनुरादाय तूणौ चाक्षय्यसायकौ |

प्रादान्ममैव भगवान्वरयस्वेति चाब्रवीत् ||४४||

तुष्टोऽस्मि तव कौन्तेय ब्रूहि किं करवाणि ते |

यत्ते मनोगतं वीर तद्ब्रूहि वितराम्यहम् ||४५||

अमरत्वमपाहाय ब्रूहि यत्ते मनोगतम् ||४५||

ततः प्राञ्जलिरेवाहमस्त्रेषु गतमानसः |

प्रणम्य शिरसा शर्वं ततो वचनमाददे ||४६||

भगवान्मे प्रसन्नश्चेदीप्सितोऽयं वरो मम |

अस्त्राणीच्छाम्यहं ज्ञातुं यानि देवेषु कानिचित् ||४७||

ददानीत्येव भगवानब्रवीत्त्र्यम्बकश्च माम् ||४७||

रौद्रमस्त्रं मदीयं त्वामुपस्थास्यति पाण्डव |

प्रददौ च मम प्रीतः सोऽस्त्रं पाशुपतं प्रभुः ||४८||

उवाच च महादेवो दत्त्वा मेऽस्त्रं सनातनम् |

न प्रयोज्यं भवेदेतन्मानुषेषु कथञ्चन ||४९||

पीड्यमानेन बलवत्प्रयोज्यं ते धनञ्जय |

अस्त्राणां प्रतिघाते च सर्वथैव प्रयोजयेः ||५०||

तदप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम् |

मूर्तिमन्मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे ||५१||

उत्सादनममित्राणां परसेनानिकर्तनम् |

दुरासदं दुष्प्रहसं सुरदानवराक्षसैः ||५२||

अनुज्ञातस्त्वहं तेन तत्रैव समुपाविशम् |

प्रेक्षतश्चैव मे देवस्तत्रैवान्तरधीयत ||५३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

164-अध्यायः

अर्जुन उवाच||

ततस्तामवसं प्रीतो रजनीं तत्र भारत |

प्रसादाद्देवदेवस्य त्र्यम्बकस्य महात्मनः ||१||

व्युषितो रजनीं चाहं कृत्वा पूर्वाह्णिकक्रियाम् |

अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा ||२||

तस्मै चाहं यथावृत्तं सर्वमेव न्यवेदयम् |

भगवन्तं महादेवं समेतोऽस्मीति भारत ||३||

स मामुवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः |

दृष्टस्त्वया महादेवो यथा नान्येन केनचित् ||४||

समेत्य लोकपालैस्तु सर्वैर्वैवस्वतादिभिः |

द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्राणि दास्यति ||५||

एवमुक्त्वा स मां राजन्नाश्लिष्य च पुनः पुनः |

अगच्छत्स यथाकामं ब्राह्मणः सूर्यसंनिभः ||६||

अथापराह्णे तस्याह्नः प्रावात्पुण्यः समीरणः |

पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन् ||७||

दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च |

शैशिरस्य गिरेः पादे प्रादुरासन्समीपतः ||८||

वादित्राणि च दिव्यानि सुघोषाणि समन्ततः |

स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः ||९||

गणाश्चाप्सरसां तत्र गन्धर्वाणां तथैव च |

पुरस्ताद्देवदेवस्य जगुर्गीतानि सर्वशः ||१०||

मरुतां च गणास्तत्र देवयानैरुपागमन् |

महेन्द्रानुचरा ये च देवसद्मनिवासिनः ||११||

ततो मरुत्वान्हरिभिर्युक्तैर्वाहैः स्वलङ्कृतैः |

शचीसहायस्तत्रायात्सह सर्वैस्तदामरैः ||१२||

एतस्मिन्नेव काले तु कुबेरो नरवाहनः |

दर्शयामास मां राजँल्लक्ष्म्या परमया युतः ||१३||

दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यवस्थितम् |

वरुणं देवराजं च यथास्थानमवस्थितम् ||१४||

ते मामूचुर्महाराज सान्त्वयित्वा सुरर्षभाः |

सव्यसाचिन्समीक्षस्व लोकपालानवस्थितान् ||१५||

सुरकार्यार्थसिद्ध्यर्थं दृष्टवानसि शङ्करम् |

अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः ||१६||

ततोऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान् |

प्रत्यगृह्णं तदास्त्राणि महान्ति विधिवत्प्रभो ||१७||

गृहीतास्त्रस्ततो देवैरनुज्ञातोऽस्मि भारत |

अथ देवा ययुः सर्वे यथागतमरिंदम ||१८||

मघवानपि देवेशो रथमारुह्य सुप्रभम् |

उवाच भगवान्वाक्यं स्मयन्निव सुरारिहा ||१९||

पुरैवागमनादस्माद्वेदाहं त्वां धनञ्जय |

अतः परं त्वहं वै त्वां दर्शये भरतर्षभ ||२०||

त्वया हि तीर्थेषु पुरा समाप्लावः कृतोऽसकृत् |

तपश्चेदं पुरा तप्तं स्वर्गं गन्तासि पाण्डव ||२१||

भूयश्चैव तु तप्तव्यं तपः परमदारुणम् |

उवाच भगवान्सर्वं तपसश्चोपपादनम् ||२२||

मातलिर्मन्नियोगात्त्वां त्रिदिवं प्रापयिष्यति |

विदितस्त्वं हि देवानामृषीणां च महात्मनाम् ||२३||

ततोऽहमब्रुवं शक्रं प्रसीद भगवन्मम |

आचार्यं वरये त्वाहमस्त्रार्थं त्रिदशेश्वर ||२४||

इन्द्र उवाच||

क्रूरं कर्मास्त्रवित्तात करिष्यसि परन्तप |

यदर्थमस्त्राणीप्सुस्त्वं तं कामं पाण्डवाप्नुहि ||२५||

अर्जुन उवाच||

ततोऽहमब्रुवं नाहं दिव्यान्यस्त्राणि शत्रुहन् |

मानुषेषु प्रयोक्ष्यामि विनास्त्रप्रतिघातनम् ||२६||

तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप |

लोकांश्चास्त्रजितान्पश्चाल्लभेयं सुरपुङ्गव ||२७||

इन्द्र उवाच||

परीक्षार्थं मयैतत्ते वाक्यमुक्तं धनञ्जय |

ममात्मजस्य वचनं सूपपन्नमिदं तव ||२८||

शिक्ष मे भवनं गत्वा सर्वाण्यस्त्राणि भारत |

वायोरग्नेर्वसुभ्योऽथ वरुणात्समरुद्गणात् ||२९||

साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम् |

वैष्णवानि च सर्वाणि नैरृतानि तथैव च ||३०||

मद्गतानि च यानीह सर्वास्त्राणि कुरूद्वह ||३०||

अर्जुन उवाच||

एवमुक्त्वा तु मां शक्रस्तत्रैवान्तरधीयत |

अथापश्यं हरियुजं रथमैन्द्रमुपस्थितम् ||३१||

दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप ||३१||

लोकपालेषु यातेषु मामुवाचाथ मातलिः |

द्रष्टुमिच्छति शक्रस्त्वां देवराजो महाद्युते ||३२||

संसिद्धस्त्वं महाबाहो कुरु कार्यमनुत्तमम् |

पश्य पुण्यकृतां लोकान्सशरीरो दिवं व्रज ||३३||

इत्युक्तोऽहं मातलिना गिरिमामन्त्र्य शैशिरम् |

प्रदक्षिणमुपावृत्य समारोहं रथोत्तमम् ||३४||

चोदयामास स हयान्मनोमारुतरंहसः |

मातलिर्हयशास्त्रज्ञो यथावद्भूरिदक्षिणः ||३५||

अवैक्षत च मे वक्त्रं स्थितस्याथ स सारथिः |

तथा भ्रान्ते रथे राजन्विस्मितश्चेदमब्रवीत् ||३६||

अत्यद्भुतमिदं मेऽद्य विचित्रं प्रतिभाति माम् |

यदास्थितो रथं दिव्यं पदा न चलितो भवान् ||३७||

देवराजोऽपि हि मया नित्यमत्रोपलक्षितः |

विचलन्प्रथमोत्पाते हयानां भरतर्षभ ||३८||

त्वं पुनः स्थित एवात्र रथे भ्रान्ते कुरूद्वह |

अतिशक्रमिदं सत्त्वं तवेति प्रतिभाति मे ||३९||

इत्युक्त्वाकाशमाविश्य मातलिर्विबुधालयान् |

दर्शयामास मे राजन्विमानानि च भारत ||४०||

नन्दनादीनि देवानां वनानि बहुलान्युत |

दर्शयामास मे प्रीत्या मातलिः शक्रसारथिः ||४१||

ततः शक्रस्य भवनमपश्यममरावतीम् |

दिव्यैः कामफलैर्वृक्षै रत्नैश्च समलङ्कृताम् ||४२||

न तां भासयते सूर्यो न शीतोष्णे न च क्लमः |

रजः पङ्को न च तमस्तत्रास्ति न जरा नृप ||४३||

न तत्र शोको दैन्यं वा वैवर्ण्यं चोपलक्ष्यते |

दिवौकसां महाराज न च ग्लानिररिंदम ||४४||

न क्रोधलोभौ तत्रास्तामशुभं च विशां पते |

नित्यतुष्टाश्च हृष्टाश्च प्राणिनः सुरवेश्मनि ||४५||

नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः |

पुष्करिण्यश्च विविधाः पद्मसौगन्धिकायुताः ||४६||

शीतस्तत्र ववौ वायुः सुगन्धो जीवनः शुचिः |

सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता ||४७||

मृगद्विजाश्च बहवो रुचिरा मधुरस्वराः |

विमानयायिनश्चात्र दृश्यन्ते बहवोऽमराः ||४८||

ततोऽपश्यं वसून्रुद्रान्साध्यांश्च समरुद्गणान् |

आदित्यानश्विनौ चैव तान्सर्वान्प्रत्यपूजयम् ||४९||

ते मां वीर्येण यशसा तेजसा च बलेन च |

अस्त्रैश्चाप्यन्वजानन्त सङ्ग्रामविजयेन च ||५०||

प्रविश्य तां पुरीं रम्यां देवगन्धर्वसेविताम् |

देवराजं सहस्राक्षमुपातिष्ठं कृताञ्जलिः ||५१||

ददावर्धासनं प्रीतः शक्रो मे ददतां वरः |

बहुमानाच्च गात्राणि पस्पर्श मम वासवः ||५२||

तत्राहं देवगन्धर्वैः सहितो भुरिदक्षिण |

अस्त्रार्थमवसं स्वर्गे कुर्वाणोऽस्त्राणि भारत ||५३||

विश्वावसोश्च मे पुत्रश्चित्रसेनोऽभवत्सखा |

स च गान्धर्वमखिलं ग्राहयामास मां नृप ||५४||

ततोऽहमवसं राजन्गृहीतास्त्रः सुपूजितः |

सुखं शक्रस्य भवने सर्वकामसमन्वितः ||५५||

शृण्वन्वै गीतशब्दं च तूर्यशब्दं च पुष्कलम् |

पश्यंश्चाप्सरसः श्रेष्ठा नृत्यमानाः परन्तप ||५६||

तत्सर्वमनवज्ञाय तथ्यं विज्ज्ञाय भारत |

अत्यर्थं प्रतिगृह्याहमस्त्रेष्वेव व्यवस्थितः ||५७||

ततोऽतुष्यत्सहस्राक्षस्तेन कामेन मे विभुः |

एवं मे वसतो राजन्नेष कालोऽत्यगाद्दिवि ||५८||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

165-अध्यायः

अर्जुन उवाच||

कृतास्त्रमभिविश्वस्तमथ मां हरिवाहनः |

संस्पृश्य मूर्ध्नि पाणिभ्यामिदं वचनमब्रवीत् ||१||

न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि |

किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः ||२||

अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा ||२||

अथाब्रवीत्पुनर्देवः सम्प्रहृष्टतनूरुहः |

अस्त्रयुद्धे समो वीर न ते कश्चिद्भविष्यति ||३||

अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः |

ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह ||४||

अस्त्राणि समवाप्तानि त्वया दश च पञ्च च |

पञ्चभिर्विधिभिः पार्थ न त्वया विद्यते समः ||५||

प्रयोगमुपसंहारमावृत्तिं च धनञ्जय |

प्रायश्चित्तं च वेत्थ त्वं प्रतिघातं च सर्वशः ||६||

तव गुर्वर्थकालोऽयमुपपन्नः परन्तप |

प्रतिजानीष्व तं कर्तुमतो वेत्स्याम्यहं परम् ||७||

ततोऽहमब्रुवं राजन्देवराजमिदं वचः |

विषह्यं चेन्मया कर्तुं कृतमेव निबोध तत् ||८||

ततो मामब्रवीद्राजन्प्रहस्य बलवृत्रहा |

नाविषह्यं तवाद्यास्ति त्रिषु लोकेषु किञ्चन ||९||

निवातकवचा नाम दानवा मम शत्रवः |

समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत ||१०||

तिस्रः कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः |

तांस्तत्र जहि कौन्तेय गुर्वर्थस्ते भविष्यति ||११||

ततो मातलिसंयुक्तं मयूरसमरोमभिः |

हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम् ||१२||

बबन्ध चैव मे मूर्ध्नि किरीटमिदमुत्तमम् |

स्वरूपसदृशं चैव प्रादादङ्गविभूषणम् ||१३||

अभेद्यं कवचं चेदं स्पर्शरूपवदुत्तमम् |

अजरां ज्यामिमां चापि गाण्डीवे समयोजयत् ||१४||

ततः प्रायामहं तेन स्यन्दनेन विराजता |

येनाजयद्देवपतिर्बलिं वैरोचनिं पुरा ||१५||

ततो देवाः सर्व एव तेन घोषेण बोधितः |

मन्वाना देवराजं मां समाजग्मुर्विशां पते ||१६||

दृष्ट्वा च मामपृच्छन्त किं करिष्यसि फल्गुन ||१६||

तानब्रुवं यथाभूतमिदं कर्तास्मि संयुगे |

निवातकवचानां तु प्रस्थितं मां वधैषिणम् ||१७||

निबोधत महाभागाः शिवं चाशास्त मेऽनघाः ||१७||

तुष्टुवुर्मां प्रसन्नास्ते यथा देवं पुरंदरम् |

रथेनानेन मघवा जितवाञ्शम्बरं युधि ||१८||

नमुचिं बलवृत्रौ च प्रह्लादनरकावपि ||१८||

बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च |

रथेनानेन दैत्यानां जितवान्मघवान्युधि ||१९||

त्वमप्येतेन कौन्तेय निवातकवचान्रणे |

विजेता युधि विक्रम्य पुरेव मघवान्वशी ||२०||

अयं च शङ्खप्रवरो येन जेतासि दानवान् |

अनेन विजिता लोकाः शक्रेणापि महात्मना ||२१||

प्रदीयमानं देवैस्तु देवदत्तं जलोद्भवम् |

प्रत्यगृह्णं जयायैनं स्तूयमानस्तदामरैः ||२२||

स शङ्खी कवची बाणी प्रगृहीतशरासनः |

दानवालयमत्युग्रं प्रयातोऽस्मि युयुत्सया ||२३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

166-अध्यायः

अर्जुन उवाच||

ततोऽहं स्तूयमानस्तु तत्र तत्र महर्षिभिः |

अपश्यमुदधिं भीममपाम्पतिमथाव्ययम् ||१||

फेनवत्यः प्रकीर्णाश्च संहताश्च समुच्छ्रिताः |

ऊर्मयश्चात्र दृश्यन्ते चलन्त इव पर्वताः ||२||

नावः सहस्रशस्तत्र रत्नपूर्णाः समन्ततः ||२||

तिमिङ्गिलाः कच्छपाश्च तथा तिमितिमिङ्गिलाः |

मकराश्चात्र दृश्यन्ते जले मग्ना इवाद्रयः ||३||

शङ्खानां च सहस्राणि मग्नान्यप्सु समन्ततः |

दृश्यन्ते स्म यथा रात्रौ तारास्तन्वभ्रसंवृताः ||४||

तथा सहस्रशस्तत्र रत्नसङ्घाः प्लवन्त्युत |

वायुश्च घूर्णते भीमस्तदद्भुतमिवाभवत् ||५||

तमतीत्य महावेगं सर्वाम्भोनिधिमुत्तमम् |

अपश्यं दानवाकीर्णं तद्दैत्यपुरमन्तिकात् ||६||

तत्रैव मातलिस्तूर्णं निपत्य पृथिवीतले |

नादयन्रथघोषेण तत्पुरं समुपाद्रवत् ||७||

रथघोषं तु तं श्रुत्वा स्तनयित्नोरिवाम्बरे |

मन्वाना देवराजं मां संविग्ना दानवाभवन् ||८||

सर्वे सम्भ्रान्तमनसः शरचापधराः स्थिताः |

तथा शूलासिपरशुगदामुसलपाणयः ||९||

ततो द्वाराणि पिदधुर्दानवास्त्रस्तचेतसः |

संविधाय पुरे रक्षां न स्म कश्चन दृश्यते ||१०||

ततः शङ्खमुपादाय देवदत्तं महास्वनम् |

पुरमासुरमाश्लिष्य प्राधमं तं शनैरहम् ||११||

स तु शब्दो दिवं स्तब्ध्वा प्रतिशब्दमजीजनत् |

वित्रेसुश्च निलिल्युश्च भूतानि सुमहान्त्यपि ||१२||

ततो निवातकवचाः सर्व एव समन्ततः |

दंशिता विविधैस्त्राणैर्विविधायुधपाणयः ||१३||

आयसैश्च महाशूलैर्गदाभिर्मुसलैरपि |

पट्टिशैः करवालैश्च रथचक्रैश्च भारत ||१४||

शतघ्नीभिर्भुशुण्डीभिः खड्गैश्चित्रैः स्वलङ्कृतैः |

प्रगृहीतैर्दितेः पुत्राः प्रादुरासन्सहस्रशः ||१५||

ततो विचार्य बहुधा रथमार्गेषु तान्हयान् |

प्राचोदयत्समे देशे मातलिर्भरतर्षभ ||१६||

तेन तेषां प्रणुन्नानामाशुत्वाच्छीघ्रगामिनाम् |

नान्वपश्यं तदा किञ्चित्तन्मेऽद्भुतमिवाभवत् ||१७||

ततस्ते दानवास्तत्र योधव्रातान्यनेकशः |

विकृतस्वररूपाणि भृशं सर्वाण्यचोदयन् ||१८||

तेन शब्देन महता समुद्रे पर्वतोपमाः |

आप्लवन्त गतैः सत्त्वैर्मत्स्याः शतसहस्रशः ||१९||

ततो वेगेन महता दानवा मामुपाद्रवन् |

विमुञ्चन्तः शितान्बाणाञ्शतशोऽथ सहस्रशः ||२०||

स सम्प्रहारस्तुमुलस्तेषां मम च भारत |

अवर्तत महाघोरो निवातकवचान्तकः ||२१||

ततो देवर्षयश्चैव दानवर्षिगणाश्च ये |

ब्रह्मर्षयश्च सिद्धाश्च समाजग्मुर्महामृधे ||२२||

ते वै मामनुरूपाभिर्मधुराभिर्जयैषिणः |

अस्तुवन्मुनयो वाग्भिर्यथेन्द्रं तारकामये ||२३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

167-अध्यायः

अर्जुन उवाच||

ततो निवातकवचाः सर्वे वेगेन भारत |

अभ्यद्रवन्मां सहिताः प्रगृहीतायुधा रणे ||१||

आच्छिद्य रथपन्थानमुत्क्रोशन्तो महारथाः |

आवृत्य सर्वतस्ते मां शरवर्षैरवाकिरन् ||२||

ततोऽपरे महावीर्याः शूलपट्टिशपाणयः |

शूलानि च भुशुण्डीश्च मुमुचुर्दानवा मयि ||३||

तच्छूलवर्षं सुमहद्गदाशक्तिसमाकुलम् |

अनिशं सृज्यमानं तैरपतन्मद्रथोपरि ||४||

अन्ये मामभ्यधावन्त निवातकवचा युधि |

शितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः ||५||

तानहं विविधैर्बाणैर्वेगवद्भिरजिह्मगैः |

गाण्डीवमुक्तैरभ्यघ्नमेकैकं दशभिर्मृधे ||६||

ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः ||६||

ततो मातलिना तूर्णं हयास्ते सम्प्रचोदिताः |

रथमार्गाद्बहूंस्तत्र विचेरुर्वातरंहसः ||७||

सुसंयता मातलिना प्रामथ्नन्त दितेः सुतान् ||७||

शतं शतास्ते हरयस्तस्मिन्युक्ता महारथे |

तदा मातलिना यत्ता व्यचरन्नल्पका इव ||८||

तेषां चरणपातेन रथनेमिस्वनेन च |

मम बाणनिपातैश्च हतास्ते शतशोऽसुराः ||९||

गतासवस्तथा चान्ये प्रगृहीतशरासनाः |

हतसारथयस्तत्र व्यकृष्यन्त तुरङ्गमैः ||१०||

ते दिशो विदिशः सर्वाः प्रतिरुध्य प्रहारिणः |

निघ्नन्ति विविधैः शस्त्रैस्ततो मे व्यथितं मनः ||११||

ततोऽहं मातलेर्वीर्यमपश्यं परमाद्भुतम् |

अश्वांस्तथा वेगवतो यदयत्नादधारयत् ||१२||

ततोऽहं लघुभिश्चित्रैरस्त्रैस्तानसुरान्रणे |

सायुधानच्छिनं राजञ्शतशोऽथ सहस्रशः ||१३||

एवं मे चरतस्तत्र सर्वयत्नेन शत्रुहन् |

प्रीतिमानभवद्वीरो मातलिः शक्रसारथिः ||१४||

वध्यमानास्ततस्ते तु हयैस्तेन रथेन च |

अगमन्प्रक्षयं केचिन्न्यवर्तन्त तथापरे ||१५||

स्पर्धमाना इवास्माभिर्निवातकवचा रणे |

शरवर्षैर्महद्भिर्मां समन्तात्प्रत्यवारयन् ||१६||

ततोऽहं लघुभिश्चित्रैर्ब्रह्मास्त्रपरिमन्त्रितैः |

व्यधमं सायकैराशु शतशोऽथ सहस्रशः ||१७||

ततः सम्पीड्यमानास्ते क्रोधाविष्टा महासुराः |

अपीडयन्मां सहिताः शरशूलासिवृष्टिभिः ||१८||

ततोऽहमस्त्रमातिष्ठं परमं तिग्मतेजसम् |

दयितं देवराजस्य माधवं नाम भारत ||१९||

ततः खड्गांस्त्रिशूलांश्च तोमरांश्च सहस्रशः |

अस्त्रवीर्येण शतधा तैर्मुक्तानहमच्छिनम् ||२०||

छित्त्वा प्रहरणान्येषां ततस्तानपि सर्वशः |

प्रत्यविध्यमहं रोषाद्दशभिर्दशभिः शरैः ||२१||

गाण्डीवाद्धि तदा सङ्ख्ये यथा भ्रमरपङ्क्तयः |

निष्पतन्ति तथा बाणास्तन्मातलिरपूजयत् ||२२||

तेषामपि तु बाणास्ते बहुत्वाच्छलभा इव |

अवाकिरन्मां बलवत्तानहं व्यधमं शरैः ||२३||

वध्यमानास्ततस्ते तु निवातकवचाः पुनः |

शरवर्षैर्महद्भिर्मां समन्तात्पर्यवारयन् ||२४||

शरवेगान्निहत्याहमस्त्रैः शरविघातिभिः |

ज्वलद्भिः परमैः शीघ्रैस्तानविध्यं सहस्रशः ||२५||

तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम् |

प्रावृषीवातिवृष्टानि शृङ्गाणीव धराभृताम् ||२६||

इन्द्राशनिसमस्पर्शैर्वेगवद्भिरजिह्मगैः |

मद्बाणैर्वध्यमानास्ते समुद्विग्नाः स्म दानवाः ||२७||

शतधा भिन्नदेहान्त्राः क्षीणप्रहरणौजसः |

ततो निवातकवचा मामयुध्यन्त मायया ||२८||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

168-अध्यायः

अर्जुन उवाच||

ततोऽश्मवर्षं सुमहत्प्रादुरासीत्समन्ततः |

नगमात्रैर्महाघोरैस्तन्मां दृढमपीडयत् ||१||

तदहं वज्रसङ्काशैः शरैरिन्द्रास्त्रचोदितैः |

अचूर्णयं वेगवद्भिः शतधैकैकमाहवे ||२||

चूर्ण्यमानेऽश्मवर्षे तु पावकः समजायत |

तत्राश्मचूर्णमपतत्पावकप्रकरा इव ||३||

ततोऽश्मवर्षे निहते जलवर्षं महत्तरम् |

धाराभिरक्षमात्राभिः प्रादुरासीन्ममान्तिके ||४||

नभसः प्रच्युता धारास्तिग्मवीर्याः सहस्रशः |

आवृण्वन्सर्वतो व्योम दिशश्चोपदिशस्तथा ||५||

धाराणां च निपातेन वायोर्विस्फूर्जितेन च |

गर्जितेन च दैत्यानां न प्राज्ञायत किञ्चन ||६||

धारा दिवि च सम्बद्धा वसुधायां च सर्वशः |

व्यामोहयन्त मां तत्र निपतन्त्योऽनिशं भुवि ||७||

तत्रोपदिष्टमिन्द्रेण दिव्यमस्त्रं विशोषणम् |

दीप्तं प्राहिणवं घोरमशुष्यत्तेन तज्जलम् ||८||

हतेऽश्मवर्षे तु मया जलवर्षे च शोषिते |

मुमुचुर्दानवा मायामग्निं वायुं च मानद ||९||

ततोऽहमग्निं व्यधमं सलिलास्त्रेण सर्वशः |

शैलेन च महास्त्रेण वायोर्वेगमधारयम् ||१०||

तस्यां प्रतिहतायां तु दानवा युद्धदुर्मदाः |

प्राकुर्वन्विविधा माया यौगपद्येन भारत ||११||

ततो वर्षं प्रादुरभूत्सुमहल्लोमहर्षणम् |

अस्त्राणां घोररूपाणामग्नेर्वायोस्तथाश्मनाम् ||१२||

सा तु मायामयी वृष्टिः पीडयामास मां युधि |

अथ घोरं तमस्तीव्रं प्रादुरासीत्समन्ततः ||१३||

तमसा संवृते लोके घोरेण परुषेण च |

तुरगा विमुखाश्चासन्प्रास्खलच्चापि मातलिः ||१४||

हस्ताद्धिरण्मयश्चास्य प्रतोदः प्रापतद्भुवि |

असकृच्चाह मां भीतः क्वासीति भरतर्षभ ||१५||

मां च भीराविशत्तीव्रा तस्मिन्विगतचेतसि |

स च मां विगतज्ञानः सन्त्रस्त इदमब्रवीत् ||१६||

सुराणामसुराणां च सङ्ग्रामः सुमहानभूत् |

अमृतार्थे पुरा पार्थ स च दृष्टो मयानघ ||१७||

शम्बरस्य वधे चापि सङ्ग्रामः सुमहानभूत् |

सारथ्यं देवराजस्य तत्रापि कृतवानहम् ||१८||

तथैव वृत्रस्य वधे सङ्गृहीता हया मया |

वैरोचनेर्मया युद्धं दृष्टं चापि सुदारुणम् ||१९||

एते मया महाघोराः सङ्ग्रामाः पर्युपासिताः |

न चापि विगतज्ञानो भूतपूर्वोऽस्मि पाण्डव ||२०||

पितामहेन संहारः प्रजानां विहितो ध्रुवम् |

न हि युद्धमिदं युक्तमन्यत्र जगतः क्षयात् ||२१||

तस्य तद्वचनं श्रुत्वा संस्तभ्यात्मानमात्मना |

मोहयिष्यन्दानवानामहं मायामयं बलम् ||२२||

अब्रुवं मातलिं भीतं पश्य मे भुजयोर्बलम् |

अस्त्राणां च प्रभावं मे धनुषो गाण्डिवस्य च ||२३||

अद्यास्त्रमाययैतेषां मायामेतां सुदारुणाम् |

विनिहन्मि तमश्चोग्रं मा भैः सूत स्थिरो भव ||२४||

एवमुक्त्वाहमसृजमस्त्रमायां नराधिप |

मोहनीं सर्वशत्रूणां हिताय त्रिदिवौकसाम् ||२५||

पीड्यमानासु मायासु तासु तास्वसुरेश्वराः |

पुनर्बहुविधा मायाः प्राकुर्वन्नमितौजसः ||२६||

पुनः प्रकाशमभवत्तमसा ग्रस्यते पुनः |

व्रजत्यदर्शनं लोकः पुनरप्सु निमज्जति ||२७||

सुसङ्गृहीतैर्हरिभिः प्रकाशे सति मातलिः |

व्यचरत्स्यन्दनाग्र्येण सङ्ग्रामे लोमहर्षणे ||२८||

ततः पर्यपतन्नुग्रा निवातकवचा मयि |

तानहं विवरं दृष्ट्वा प्राहिण्वं यमसादनम् ||२९||

वर्तमाने तथा युद्धे निवातकवचान्तके |

नापश्यं सहसा सर्वान्दानवान्माययावृतान् ||३०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

169-अध्यायः

अर्जुन उवाच||

अदृश्यमानास्ते दैत्या योधयन्ति स्म मायया |

अदृश्यानस्त्रवीर्येण तानप्यहमयोधयम् ||१||

गाण्डीवमुक्ता विशिखाः सम्यगस्त्रप्रचोदिताः |

अच्छिन्दन्नुत्तमाङ्गानि यत्र यत्र स्म तेऽभवन् ||२||

ततो निवातकवचा वध्यमाना मया युधि |

संहृत्य मायां सहसा प्राविशन्पुरमात्मनः ||३||

व्यपयातेषु दैत्येषु प्रादुर्भूते च दर्शने |

अपश्यं दानवांस्तत्र हताञ्शतसहस्रशः ||४||

विनिष्पिष्टानि तत्रैषां शस्त्राण्याभरणानि च |

कूटशः स्म प्रदृश्यन्ते गात्राणि कवचानि च ||५||

हयानां नान्तरं ह्यासीत्पदाद्विचलितुं पदम् |

उत्पत्य सहसा तस्थुरन्तरिक्षगमास्ततः ||६||

ततो निवातकवचा व्योम सञ्छाद्य केवलम् |

अदृश्या ह्यभ्यवर्तन्त विसृजन्तः शिलोच्चयान् ||७||

अन्तर्भूमिगताश्चान्ये हयानां चरणान्यथ |

न्यगृह्णन्दानवा घोरा रथचक्रे च भारत ||८||

विनिगृह्य हरीनश्वान्रथं च मम युध्यतः |

सर्वतो मामचिन्वन्त सरथं धरणीधरैः ||९||

पर्वतैरुपचीयद्भिः पतमानैस्तथापरैः |

स देशो यत्र वर्ताम गुहेव समपद्यत ||१०||

पर्वतैश्छाद्यमानोऽहं निगृहीतैश्च वाजिभिः |

अगच्छं परमामार्तिं मातलिस्तदलक्षयत् ||११||

लक्षयित्वा तु मां भीतमिदं वचनमब्रवीत् |

अर्जुनार्जुन मा भैस्त्वं वज्रमस्त्रमुदीरय ||१२||

ततोऽहं तस्य तद्वाक्यं श्रुत्वा वज्रमुदीरयम् |

देवराजस्य दयितं वज्रमस्त्रं नराधिप ||१३||

अचलं स्थानमासाद्य गाण्डीवमनुमन्त्र्य च |

अमुञ्चं वज्रसंस्पर्शानायसान्निशिताञ्शरान् ||१४||

ततो मायाश्च ताः सर्वा निवातकवचांश्च तान् |

ते वज्रचोदिता बाणा वज्रभूताः समाविशन् ||१५||

ते वज्रवेगाभिहता दानवाः पर्वतोपमाः |

इतरेतरमाश्लिष्य न्यपतन्पृथिवीतले ||१६||

अन्तर्भूमौ तु येऽगृह्णन्दानवा रथवाजिनः |

अनुप्रविश्य तान्बाणाः प्राहिण्वन्यमसादनम् ||१७||

हतैर्निवातकवचैर्निरस्तैः पर्वतोपमैः |

समाच्छाद्यत देशः स विकीर्णैरिव पर्वतैः ||१८||

न हयानां क्षतिः काचिन्न रथस्य न मातलेः |

मम चादृश्यत तदा तदद्भुतमिवाभवत् ||१९||

ततो मां प्रहसन्राजन्मातलिः प्रत्यभाषत |

नैतदर्जुन देवेषु त्वयि वीर्यं यदीक्ष्यते ||२०||

हतेष्वसुरसङ्घेषु दारास्तेषां तु सर्वशः |

प्राक्रोशन्नगरे तस्मिन्यथा शरदि लक्ष्मणाः ||२१||

ततो मातलिना सार्धमहं तत्पुरमभ्ययाम् |

त्रासयन्रथघोषेण निवातकवचस्त्रियः ||२२||

तान्दृष्ट्वा दशसाहस्रान्मयूरसदृशान्हयान् |

रथं च रविसङ्काशं प्राद्रवन्गणशः स्त्रियः ||२३||

ताभिराभरणैः शब्दस्त्रासिताभिः समीरितः |

शिलानामिव शैलेषु पतन्तीनामभूत्तदा ||२४||

वित्रस्ता दैत्यनार्यस्ताः स्वानि वेश्मान्यथाविशन् |

बहुरत्नविचित्राणि शातकुम्भमयानि च ||२५||

तदद्भुताकारमहं दृष्ट्वा नगरमुत्तमम् |

विशिष्टं देवनगरादपृच्छं मातलिं ततः ||२६||

इदमेवंविधं कस्माद्देवता नाविशन्त्युत |

पुरंदरपुराद्धीदं विशिष्टमिति लक्षये ||२७||

मातलिरुवाच||

आसीदिदं पुरा पार्थ देवराजस्य नः पुरम् |

ततो निवातकवचैरितः प्रच्याविताः सुराः ||२८||

तपस्तप्त्वा महत्तीव्रं प्रसाद्य च पितामहम् |

इदं वृतं निवासाय देवेभ्यश्चाभयं युधि ||२९||

ततः शक्रेण भगवान्स्वयम्भूरभिचोदितः |

विधत्तां भगवानत्रेत्यात्मनो हितकाम्यया ||३०||

तत उक्तो भगवता दिष्टमत्रेति वासवः |

भवितान्तस्त्वमेवैषां देहेनान्येन वृत्रहन् ||३१||

तत एषां वधार्थाय शक्रोऽस्त्राणि ददौ तव |

न हि शक्याः सुरैर्हन्तुं य एते निहतास्त्वया ||३२||

कालस्य परिणामेन ततस्त्वमिह भारत |

एषामन्तकरः प्राप्तस्तत्त्वया च कृतं तथा ||३३||

दानवानां विनाशार्थं महास्त्राणां महद्बलम् |

ग्राहितस्त्वं महेन्द्रेण पुरुषेन्द्र तदुत्तमम् ||३४||

अर्जुन उवाच||

ततः प्रविश्य नगरं दानवांश्च निहत्य तान् |

पुनर्मातलिना सार्धमगच्छं देवसद्म तत् ||३५||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

170-अध्यायः

अर्जुन उवाच||

निवर्तमानेन मया महद्दृष्टं ततोऽपरम् |

पुरं कामचरं दिव्यं पावकार्कसमप्रभम् ||१||

द्रुमै रत्नमयैश्चैत्रैर्भास्वरैश्च पतत्रिभिः |

पौलोमैः कालकेयैश्च नित्यहृष्टैरधिष्ठितम् ||२||

गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम् |

सर्वरत्नमयं दिव्यमद्भुतोपमदर्शनम् ||३||

द्रुमैः पुष्पफलोपेतैर्दिव्यरत्नमयैर्वृतम् ||३||

तथा पतत्रिभिर्दिव्यैरुपेतं सुमनोहरैः |

असुरैर्नित्यमुदितैः शूलर्ष्टिमुसलायुधैः ||४||

चापमुद्गरहस्तैश्च स्रग्विभिः सर्वतो वृतम् ||४||

तदहं प्रेक्ष्य दैत्यानां पुरमद्भुतदर्शनम् |

अपृच्छं मातलिं राजन्किमिदं दृश्यतेति वै ||५||

मातलिरुवाच||

पुलोमा नाम दैतेयी कालका च महासुरी |

दिव्यं वर्षसहस्रं ते चेरतुः परमं तपः ||६||

तपसोऽन्ते ततस्ताभ्यां स्वयम्भूरददाद्वरम् ||६||

अगृह्णीतां वरं ते तु सुतानामल्पदुःखताम् |

अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः ||७||

रमणीयं पुरं चेदं खचरं सुकृतप्रभम् |

सर्वरत्नैः समुदितं दुर्धर्षममरैरपि ||८||

सयक्षगन्धर्वगणैः पन्नगासुरराक्षसैः ||८||

सर्वकामगुणोपेतं वीतशोकमनामयम् |

ब्रह्मणा भरतश्रेष्ठ कालकेयकृते कृतम् ||९||

तदेतत्खचरं दिव्यं चरत्यमरवर्जितम् |

पौलोमाध्युषितं वीर कालकेयैश्च दानवैः ||१०||

हिरण्यपुरमित्येतत्ख्यायते नगरं महत् |

रक्षितं कालकेयैश्च पौलोमैश्च महासुरैः ||११||

त एते मुदिता नित्यमवध्याः सर्वदैवतैः |

निवसन्त्यत्र राजेन्द्र गतोद्वेगा निरुत्सुकाः ||१२||

मानुषो मृत्युरेतेषां निर्दिष्टो ब्रह्मणा पुरा ||१२||

अर्जुन उवाच||

सुरासुरैरवध्यांस्तानहं ज्ञात्वा ततः प्रभो |

अब्रुवं मातलिं हृष्टो याह्येतत्पुरमञ्जसा ||१३||

त्रिदशेशद्विषो यावत्क्षयमस्त्रैर्नयाम्यहम् |

न कथञ्चिद्धि मे पापा न वध्या ये सुरद्विषः ||१४||

उवाह मां ततः शीघ्रं हिरण्यपुरमन्तिकात् |

रथेन तेन दिव्येन हरियुक्तेन मातलिः ||१५||

ते मामालक्ष्य दैतेया विचित्राभरणाम्बराः |

समुत्पेतुर्महावेगा रथानास्थाय दंशिताः ||१६||

ततो नालीकनाराचैर्भल्लशक्त्यृष्टितोमरैः |

अभ्यघ्नन्दानवेन्द्रा मां क्रुद्धास्तीव्रपराक्रमाः ||१७||

तदहं चास्त्रवर्षेण महता प्रत्यवारयम् |

शस्त्रवर्षं महद्राजन्विद्याबलमुपाश्रितः ||१८||

व्यामोहयं च तान्सर्वान्रथमार्गैश्चरन्रणे |

तेऽन्योन्यमभिसंमूढाः पातयन्ति स्म दानवाः ||१९||

तेषामहं विमूढानामन्योन्यमभिधावताम् |

शिरांसि विशिखैर्दीप्तैर्व्यहरं शतसङ्घशः ||२०||

ते वध्यमाना दैतेयाः पुरमास्थाय तत्पुनः |

खमुत्पेतुः सनगरा मायामास्थाय दानवीम् ||२१||

ततोऽहं शरवर्षेण महता प्रत्यवारयम् |

मार्गमावृत्य दैत्यानां गतिं चैषामवारयम् ||२२||

तत्पुरं खचरं दिव्यं कामगं दिव्यवर्चसम् |

दैतेयैर्वरदानेन धार्यते स्म यथासुखम् ||२३||

अन्तर्भूमौ निपतितं पुनरूर्ध्वं प्रतिष्ठते |

पुनस्तिर्यक्प्रयात्याशु पुनरप्सु निमज्जति ||२४||

अमरावतिसङ्काशं पुरं कामगमं तु तत् |

अहमस्त्रैर्बहुविधैः प्रत्यगृह्णं नराधिप ||२५||

ततोऽहं शरजालेन दिव्यास्त्रमुदितेन च |

न्यगृह्णं सह दैतेयैस्तत्पुरं भरतर्षभ ||२६||

विक्षतं चायसैर्बाणैर्मत्प्रयुक्तैरजिह्मगैः |

महीमभ्यपतद्राजन्प्रभग्नं पुरमासुरम् ||२७||

ते वध्यमाना मद्बाणैर्वज्रवेगैरयस्मयैः |

पर्यभ्रमन्त वै राजन्नसुराः कालचोदिताः ||२८||

ततो मातलिरप्याशु पुरस्तान्निपतन्निव |

महीमवातरत्क्षिप्रं रथेनादित्यवर्चसा ||२९||

ततो रथसहस्राणि षष्टिस्तेषाममर्षिणाम् |

युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत ||३०||

तानहं निशितैर्बाणैर्व्यधमं गार्ध्रवाजितैः |

ते युद्धे संन्यवर्तन्त समुद्रस्य यथोर्मयः ||३१||

नेमे शक्या मानुषेण युद्धेनेति प्रचिन्त्य वै |

ततोऽहमानुपूर्व्येण सर्वाण्यस्त्राण्ययोजयम् ||३२||

ततस्तानि सहस्राणि रथानां चित्रयोधिनाम् |

अस्त्राणि मम दिव्यानि प्रत्यघ्नञ्शनकैरिव ||३३||

रथमार्गान्विचित्रांस्ते विचरन्तो महारथाः |

प्रत्यदृश्यन्त सङ्ग्रामे शतशोऽथ सहस्रशः ||३४||

विचित्रमुकुटापीडा विचित्रकवचध्वजाः |

विचित्राभरणाश्चैव नन्दयन्तीव मे मनः ||३५||

अहं तु शरवर्षैस्तानस्त्रप्रमुदितै रणे |

नाशक्नुवं पीडयितुं ते तु मां पर्यपीडयन् ||३६||

तैः पीड्यमानो बहुभिः कृतास्त्रैः कुशलैर्युधि |

व्यथितोऽस्मि महायुद्धे भयं चागान्महन्मम ||३७||

ततोऽहं देवदेवाय रुद्राय प्रणतो रणे |

स्वस्ति भूतेभ्य इत्युक्त्वा महास्त्रं समयोजयम् ||३८||

यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम् ||३८||

ततोऽपश्यं त्रिशिरसं पुरुषं नवलोचनम् |

त्रिमुखं षड्भुजं दीप्तमर्कज्वलनमूर्धजम् ||३९||

लेलिहानैर्महानागैः कृतशीर्षममित्रहन् ||३९||

विभीस्ततस्तदस्त्रं तु घोरं रौद्रं सनातनम् |

दृष्ट्वा गाण्डीवसंयोगमानीय भरतर्षभ ||४०||

नमस्कृत्वा त्रिनेत्राय शर्वायामिततेजसे |

मुक्तवान्दानवेन्द्राणां पराभावाय भारत ||४१||

मुक्तमात्रे ततस्तस्मिन्रूपाण्यासन्सहस्रशः |

मृगाणामथ सिंहानां व्याघ्राणां च विशां पते ||४२||

ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम् ||४२||

गजानां सृमराणां च शरभाणां च सर्वशः |

ऋषभाणां वराहाणां मार्जाराणां तथैव च ||४३||

शालावृकाणां प्रेतानां भुरुण्डानां च सर्वशः ||४३||

गृध्राणां गरुडानां च मकराणां तथैव च |

पिशाचानां सयक्षाणां तथैव च सुरद्विषाम् ||४४||

गुह्यकानां च सङ्ग्रामे नैरृतानां तथैव च |

झषाणां गजवक्त्राणामुलूकानां तथैव च ||४५||

मीनकूर्मसमूहानां नानाशस्त्रासिपाणिनाम् |

तथैव यातु धानानां गदामुद्गरधारिणाम् ||४६||

एतैश्चान्यैश्च बहुभिर्नानारूपधरैस्तथा |

सर्वमासीज्जगद्व्याप्तं तस्मिन्नस्त्रे विसर्जिते ||४७||

त्रिषिरोभिश्चतुर्दंष्ट्रैश्चतुरास्यैश्चतुर्भुजैः |

अनेकरूपसंयुक्तैर्मांसमेदोवसाशिभिः ||४८||

अभीक्ष्णं वध्यमानास्ते दानवा ये समागताः ||४८||

अर्कज्वलनतेजोभिर्वज्राशनिसमप्रभैः |

अद्रिसारमयैश्चान्यैर्बाणैररिविदारणैः ||४९||

न्यहनं दानवान्सर्वान्मुहूर्तेनैव भारत ||४९||

गाण्डीवास्त्रप्रणुन्नांस्तान्गतासून्नभसश्च्युतान् |

दृष्ट्वाहं प्राणमं भूयस्त्रिपुरघ्नाय वेधसे ||५०||

तथा रौद्रास्त्रनिष्पिष्टान्दिव्याभरणभूषितान् |

निशाम्य परमं हर्षमगमद्देवसारथिः ||५१||

तदसह्यं कृतं कर्म देवैरपि दुरासदम् |

दृष्ट्वा मां पूजयामास मातलिः शक्रसारथिः ||५२||

उवाच चेदं वचनं प्रीयमाणः कृताञ्जलिः |

सुरासुरैरसह्यं हि कर्म यत्साधितं त्वया ||५३||

न ह्येतत्संयुगे कर्तुमपि शक्तः सुरेश्वरः ||५३||

सुरासुरैरवध्यं हि पुरमेतत्खगं महत् |

त्वया विमथितं वीर स्ववीर्यास्त्रतपोबलात् ||५४||

विध्वस्तेऽथ पुरे तस्मिन्दानवेषु हतेषु च |

विनदन्त्यः स्त्रियः सर्वा निष्पेतुर्नगराद्बहिः ||५५||

प्रकीर्णकेश्यो व्यथिताः कुरर्य इव दुःखिताः |

पेतुः पुत्रान्पितॄन्भ्रातॄञ्शोचमाना महीतले ||५६||

रुदन्त्यो दीनकण्ठ्यस्ता विनदन्त्यो हतेश्वराः |

उरांसि पाणिभिर्घ्नन्त्यः प्रस्रस्तस्रग्विभूषणाः ||५७||

तच्छोकयुक्तमश्रीकं दुःखदैन्यसमाहतम् |

न बभौ दानवपुरं हतत्विट्कं हतेश्वरम् ||५८||

गन्धर्वनगराकारं हतनागमिव ह्रदम् |

शुष्कवृक्षमिवारण्यमदृश्यमभवत्पुरम् ||५९||

मां तु संहृष्टमनसं क्षिप्रं मातलिरानयत् |

देवराजस्य भवनं कृतकर्माणमाहवात् ||६०||

हिरण्यपुरमारुज्य निहत्य च महासुरान् |

निवातकवचांश्चैव ततोऽहं शक्रमागमम् ||६१||

मम कर्म च देवेन्द्रं मातलिर्विस्तरेण तत् |

सर्वं विश्रावयामास यथा भूतं महाद्युते ||६२||

हिरण्यपुरघातं च मायानां च निवारणम् |

निवातकवचानां च वधं सङ्ख्ये महौजसाम् ||६३||

तच्छ्रुत्वा भगवान्प्रीतः सहस्राक्षः पुरंदरः |

मरुद्भिः सहितः श्रीमान्साधु साध्वित्यथाब्रवीत् ||६४||

ततो मां देवराजो वै समाश्वास्य पुनः पुनः |

अब्रवीद्विबुधैः सार्धमिदं सुमधुरं वचः ||६५||

अतिदेवासुरं कर्म कृतमेतत्त्वया रणे |

गुर्वर्थश्च महान्पार्थ कृतः शत्रून्घ्नता मम ||६६||

एवमेव सदा भाव्यं स्थिरेणाजौ धनञ्जय |

असंमूढेन चास्त्राणां कर्तव्यं प्रतिपादनम् ||६७||

अविषह्यो रणे हि त्वं देवदानवराक्षसैः |

सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः ||६८||

वसुधां चापि कौन्तेय त्वद्बाहुबलनिर्जिताम् |

पालयिष्यति धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः ||६९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

171-अध्यायः

अर्जुन उवाच||

ततो मामभिविश्वस्तं संरूढशरविक्षतम् |

देवराजोऽनुगृह्येदं काले वचनमब्रवीत् ||१||

दिव्यान्यस्त्राणि सर्वाणि त्वयि तिष्ठन्ति भारत |

न त्वाभिभवितुं शक्तो मानुषो भुवि कश्चन ||२||

भीष्मो द्रोणः कृपः कर्णः शकुनिः सह राजभिः |

सङ्ग्रामस्थस्य ते पुत्र कलां नार्हन्ति षोडशीम् ||३||

इदं च मे तनुत्राणं प्रायच्छन्मघवान्प्रभुः |

अभेद्यं कवचं दिव्यं स्रजं चैव हिरण्मयीम् ||४||

देवदत्तं च मे शङ्खं देवः प्रादान्महारवम् |

दिव्यं चेदं किरीटं मे स्वयमिन्द्रो युयोज ह ||५||

ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च |

प्रादाच्छक्रो ममैतानि रुचिराणि बृहन्ति च ||६||

एवं सम्पूजितस्तत्र सुखमस्म्युषितो नृप |

इन्द्रस्य भवने पुण्ये गन्धर्वशिशुभिः सह ||७||

ततो मामब्रवीच्छक्रः प्रीतिमानमरैः सह |

समयोऽर्जुन गन्तुं ते भ्रातरो हि स्मरन्ति ते ||८||

एवमिन्द्रस्य भवने पञ्च वर्षाणि भारत |

उषितानि मया राजन्स्मरता द्यूतजं कलिम् ||९||

ततो भवन्तमद्राक्षं भ्रातृभिः परिवारितम् |

गन्धमादनमासाद्य पर्वतस्यास्य मूर्धनि ||१०||

युधिष्ठिर उवाच||

दिष्ट्या धनञ्जयास्त्राणि त्वया प्राप्तानि भारत |

दिष्ट्या चाराधितो राजा देवानामीश्वरः प्रभुः ||११||

दिष्ट्या च भगवान्स्थाणुर्देव्या सह परन्तप |

साक्षाद्दृष्टः सुयुद्धेन तोषितश्च त्वयानघ ||१२||

दिष्ट्या च लोकपालैस्त्वं समेतो भरतर्षभ |

दिष्ट्या वर्धामहे सर्वे दिष्ट्यासि पुनरागतः ||१३||

अद्य कृत्स्नामिमां देवीं विजितां पुरमालिनीम् |

मन्ये च धृतराष्ट्रस्य पुत्रानपि वशीकृतान् ||१४||

तानि त्विच्छामि ते द्रष्टुं दिव्यान्यस्त्राणि भारत |

यैस्तथा वीर्यवन्तस्ते निवातकवचा हता ||१५||

अर्जुन उवाच||

श्वः प्रभाते भवान्द्रष्टा दिव्यान्यस्त्राणि सर्वशः |

निवातकवचा घोरा यैर्मया विनिपातिताः ||१६||

वैशम्पायन उवाच||

एवमागमनं तत्र कथयित्वा धनञ्जयः |

भ्रातृभिः सहितः सर्वै रजनीं तामुवास ह ||१७||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

172-अध्यायः

वैशम्पायन उवाच||

तस्यां रजन्यां व्युष्टायां धर्मराजो युधिष्ठिरः |

उत्थायावश्यकार्याणि कृतवान्भ्रतृभिः सह ||१||

ततः सञ्चोदयामास सोऽर्जुनं भ्रातृनन्दनम् |

दर्शयास्त्राणि कौन्तेय यैर्जिता दानवास्त्वया ||२||

ततो धनञ्जयो राजन्देवैर्दत्तानि पाण्डवः |

अस्त्राणि तानि दिव्यानि दर्शयामास भारत ||३||

यथान्यायं महातेजाः शौचं परममास्थितः |

गिरिकूबरं पादपाङ्गं शुभवेणु त्रिवेणुकम् ||४||

पार्थिवं रथमास्थाय शोभमानो धनञ्जयः ||४||

ततः सुदंशितस्तेन कवचेन सुवर्चसा |

धनुरादाय गाण्डीवं देवदत्तं च वारिजम् ||५||

शोशुभ्यमानः कौन्तेय आनुपूर्व्यान्महाभुजः |

अस्त्राणि तानि दिव्यानि दर्शनायोपचक्रमे ||६||

अथ प्रयोक्ष्यमाणेन दिव्यान्यस्त्राणि तेन वै |

समाक्रान्ता मही पद्भ्यां समकम्पत सद्रुमा ||७||

क्षुभिताः सरितश्चैव तथैव च महोदधिः |

शैलाश्चापि व्यशीर्यन्त न ववौ च समीरणः ||८||

न बभासे सहस्रांशुर्न जज्वाल च पावकः |

न वेदाः प्रतिभान्ति स्म द्विजातीनां कथञ्चन ||९||

अन्तर्भूमिगता ये च प्राणिनो जनमेजय |

पीड्यमानाः समुत्थाय पाण्डवं पर्यवारयन् ||१०||

वेपमानाः प्राञ्जलयस्ते सर्वे पिहिताननाः |

दह्यमानास्तदास्त्रैस्तैर्याचन्ति स्म धनञ्जयम् ||११||

ततो ब्रह्मर्षयश्चैव सिद्धाश्चैव सुरर्षयः |

जङ्गमानि च भूतानि सर्वाण्येवावतस्थिरे ||१२||

राजर्षयश्च प्रवरास्तथैव च दिवौकसः |

यक्षराक्षसगन्धर्वास्तथैव च पतत्रिणः ||१३||

ततः पितामहश्चैव लोकपालाश्च सर्वशः |

भगवांश्च महादेवः सगणोऽभ्याययौ तदा ||१४||

ततो वायुर्महाराज दिव्यैर्माल्यैः सुगन्धिभिः |

अभितः पाण्डवांश्चित्रैरवचक्रे समन्ततः ||१५||

जगुश्च गाथा विविधा गन्धर्वाः सुरचोदिताः |

ननृतुः सङ्घशश्चैव राजन्नप्सरसां गणाः ||१६||

तस्मिंस्तु तुमुले काले नारदः सुरचोदितः |

आगम्याह वचः पार्थं श्रवणीयमिदं नृप ||१७||

अर्जुनार्जुन मा युङ्क्ष्व दिव्यान्यस्त्राणि भारत |

नैतानि निरधिष्ठाने प्रयुज्यन्ते कदाचन ||१८||

अधिष्ठाने न वानार्तः प्रयुञ्जीत कदाचन |

प्रयोगे सुमहान्दोषो ह्यस्त्राणां कुरुनन्दन ||१९||

एतानि रक्ष्यमाणानि धनञ्जय यथागमम् |

बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः ||२०||

अरक्ष्यमाणान्येतानि त्रैलोक्यस्यापि पाण्डव |

भवन्ति स्म विनाशाय मैवं भूयः कृथाः क्वचित् ||२१||

अजातशत्रो त्वं चैव द्रक्ष्यसे तानि संयुगे |

योज्यमानानि पार्थेन द्विषतामवमर्दने ||२२||

निवार्याथ ततः पार्थं सर्वे देवा यथागतम् |

जग्मुरन्ये च ये तत्र समाजग्मुर्नरर्षभ ||२३||

तेषु सर्वेषु कौरव्य प्रतियातेषु पाण्डवाः |

तस्मिन्नेव वने हृष्टास्त ऊषुः सह कृष्णया ||२४||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.