आरण्यकपर्वम् अध्यायः 59-81

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

059-अध्यायः

नल उवाच||

यथा राज्यं पितुस्ते तत्तथा मम न संशयः |

न तु तत्र गमिष्यामि विषमस्थः कथञ्चन ||१||

कथं समृद्धो गत्वाहं तव हर्षविवर्धनः |

परिद्यूनो गमिष्यामि तव शोकविवर्धनः ||२||

बृहदश्व उवाच||

इति ब्रुवन्नलो राजा दमयन्तीं पुनः पुनः |

सान्त्वयामास कल्याणीं वाससोऽर्धेन संवृताम् ||३||

तावेकवस्त्रसंवीतावटमानावितस्ततः |

क्षुत्पिपासापरिश्रान्तौ सभां काञ्चिदुपेयतुः ||४||

तां सभामुपसम्प्राप्य तदा स निषधाधिपः |

वैदर्भ्या सहितो राजा निषसाद महीतले ||५||

स वै विवस्त्रो मलिनो विकचः पांसुगुण्ठितः |

दमयन्त्या सह श्रान्तः सुष्वाप धरणीतले ||६||

दमयन्त्यपि कल्याणी निद्रयापहृता ततः |

सहसा दुःखमासाद्य सुकुमारी तपस्विनी ||७||

सुप्तायां दमयन्त्यां तु नलो राजा विशां पते |

शोकोन्मथितचित्तात्मा न स्म शेते यथा पुरा ||८||

स तद्राज्यापहरणं सुहृत्त्यागं च सर्वशः |

वने च तं परिध्वंसं प्रेक्ष्य चिन्तामुपेयिवान् ||९||

किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः |

किं नु मे मरणं श्रेयः परित्यागो जनस्य वा ||१०||

मामियं ह्यनुरक्तेदं दुःखमाप्नोति मत्कृते |

मद्विहीना त्वियं गच्छेत्कदाचित्स्वजनं प्रति ||११||

मया निःसंशयं दुःखमियं प्राप्स्यत्यनुत्तमा |

उत्सर्गे संशयः स्यात्तु विन्देतापि सुखं क्वचित् ||१२||

स विनिश्चित्य बहुधा विचार्य च पुनः पुनः |

उत्सर्गेऽमन्यत श्रेयो दमयन्त्या नराधिपः ||१३||

सोऽवस्त्रतामात्मनश्च तस्याश्चाप्येकवस्त्रताम् |

चिन्तयित्वाध्यगाद्राजा वस्त्रार्धस्यावकर्तनम् ||१४||

कथं वासो विकर्तेयं न च बुध्येत मे प्रिया |

चिन्त्यैवं नैषधो राजा सभां पर्यचरत्तदा ||१५||

परिधावन्नथ नल इतश्चेतश्च भारत |

आससाद सभोद्देशे विकोशं खड्गमुत्तमम् ||१६||

तेनार्धं वाससश्छित्त्वा निवस्य च परन्तपः |

सुप्तामुत्सृज्य वैदर्भीं प्राद्रवद्गतचेतनः ||१७||

ततो निबद्धहृदयः पुनरागम्य तां सभाम् |

दमयन्तीं तथा दृष्ट्वा रुरोद निषधाधिपः ||१८||

यां न वायुर्न चादित्यः पुरा पश्यति मे प्रियाम् |

सेयमद्य सभामध्ये शेते भूमावनाथवत् ||१९||

इयं वस्त्रावकर्तेन संवीता चारुहासिनी |

उन्मत्तेव वरारोहा कथं बुद्ध्वा भविष्यति ||२०||

कथमेका सती भैमी मया विरहिता शुभा |

चरिष्यति वने घोरे मृगव्यालनिषेविते ||२१||

गत्वा गत्वा नलो राजा पुनरेति सभां मुहुः |

आकृष्यमाणः कलिना सौहृदेनापकृष्यते ||२२||

द्विधेव हृदयं तस्य दुःखितस्याभवत्तदा |

दोलेव मुहुरायाति याति चैव सभां मुहुः ||२३||

सोऽपकृष्टस्तु कलिना मोहितः प्राद्रवन्नलः |

सुप्तामुत्सृज्य तां भार्यां विलप्य करुणं बहु ||२४||

नष्टात्मा कलिना स्पृष्टस्तत्तद्विगणयन्नृपः |

जगामैव वने शून्ये भार्यामुत्सृज्य दुःखितः ||२५||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

060-अध्यायः

बृहदश्व उवाच||

अपक्रान्ते नले राजन्दमयन्ती गतक्लमा |

अबुध्यत वरारोहा सन्त्रस्ता विजने वने ||१||

सापश्यमाना भर्तारं दुःखशोकसमन्विता |

प्राक्रोशदुच्चैः सन्त्रस्ता महाराजेति नैषधम् ||२||

हा नाथ हा महाराज हा स्वामिन्किं जहासि माम् |

हा हतास्मि विनष्टास्मि भीतास्मि विजने वने ||३||

ननु नाम महाराज धर्मज्ञः सत्यवागसि |

कथमुक्त्वा तथासत्यं सुप्तामुत्सृज्य मां गतः ||४||

कथमुत्सृज्य गन्तासि वश्यां भार्यामनुव्रताम् |

विशेषतोऽनपकृते परेणापकृते सति ||५||

शक्ष्यसे ता गिरः सत्याः कर्तुं मयि नरेश्वर |

यास्त्वया लोकपालानां संनिधौ कथिताः पुरा ||६||

पर्याप्तः परिहासोऽयमेतावान्पुरुषर्षभ |

भीताहमस्मि दुर्धर्ष दर्शयात्मानमीश्वर ||७||

दृश्यसे दृश्यसे राजन्नेष तिष्ठसि नैषध |

आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे ||८||

नृशंसं बत राजेन्द्र यन्मामेवङ्गतामिह |

विलपन्तीं समालिङ्ग्य नाश्वासयसि पार्थिव ||९||

न शोचाम्यहमात्मानं न चान्यदपि किञ्चन |

कथं नु भवितास्येक इति त्वां नृप शोचिमि ||१०||

कथं नु राजंस्तृषितः क्षुधितः श्रमकर्शितः |

सायाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि ||११||

ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना |

इतश्चेतश्च रुदती पर्यधावत दुःखिता ||१२||

मुहुरुत्पतते बाला मुहुः पतति विह्वला |

मुहुरालीयते भीता मुहुः क्रोशति रोदिति ||१३||

सा तीव्रशोकसन्तप्ता मुहुर्निःश्वस्य विह्वला |

उवाच भैमी निष्क्रम्य रोदमाना पतिव्रता ||१४||

यस्याभिशापाद्दुःखार्तो दुःखं विन्दति नैषधः |

तस्य भूतस्य तद्दुःखाद्दुःखमभ्यधिकं भवेत् ||१५||

अपापचेतसं पापो य एवं कृतवान्नलम् |

तस्माद्दुःखतरं प्राप्य जीवत्वसुखजीविकाम् ||१६||

एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः |

अन्वेषति स्म भर्तारं वने श्वापदसेविते ||१७||

उन्मत्तवद्भीमसुता विलपन्ती ततस्ततः |

हा हा राजन्निति मुहुरितश्चेतश्च धावति ||१८||

तां शुष्यमाणामत्यर्थं कुररीमिव वाशतीम् |

करुणं बहु शोचन्तीं विलपन्तीं मुहुर्मुहुः ||१९||

सहसाभ्यागतां भैमीमभ्याशपरिवर्तिनीम् |

जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः ||२०||

सा ग्रस्यमाना ग्राहेण शोकेन च पराजिता |

नात्मानं शोचति तथा यथा शोचति नैषधम् ||२१||

हा नाथ मामिह वने ग्रस्यमानामनाथवत् |

ग्राहेणानेन विपिने किमर्थं नाभिधावसि ||२२||

कथं भविष्यसि पुनर्मामनुस्मृत्य नैषध |

पापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चेतो धनानि च ||२३||

श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषध |

कः श्रमं राजशार्दूल नाशयिष्यति मानद ||२४||

तामकस्मान्मृगव्याधो विचरन्गहने वने |

आक्रन्दतीमुपश्रुत्य जवेनाभिससार ह ||२५||

तां स दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम् |

त्वरमाणो मृगव्याधः समभिक्रम्य वेगितः ||२६||

मुखतः पातयामास शस्त्रेण निशितेन ह |

निर्विचेष्टं भुजङ्गं तं विशस्य मृगजीवनः ||२७||

मोक्षयित्वा च तां व्याधः प्रक्षाल्य सलिलेन च |

समाश्वास्य कृताहारामथ पप्रच्छ भारत ||२८||

कस्य त्वं मृगशावाक्षि कथं चाभ्यागता वनम् |

कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भामिनि ||२९||

दमयन्ती तथा तेन पृच्छ्यमाना विशां पते |

सर्वमेतद्यथावृत्तमाचचक्षेऽस्य भारत ||३०||

तामर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम् |

सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम् ||३१||

अरालपक्ष्मनयनां तथा मधुरभाषिणीम् |

लक्षयित्वा मृगव्याधः कामस्य वशमेयिवान् ||३२||

तामथ श्लक्ष्णया वाचा लुब्धको मृदुपुर्वया |

सान्त्वयामास कामार्तस्तदबुध्यत भामिनी ||३३||

दमयन्ती तु तं दुष्टमुपलभ्य पतिव्रता |

तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना ||३४||

स तु पापमतिः क्षुद्रः प्रधर्षयितुमातुरः |

दुर्धर्षां तर्कयामास दीप्तामग्निशिखामिव ||३५||

दमयन्ती तु दुःखार्ता पतिराज्यविनाकृता |

अतीतवाक्पथे काले शशापैनं रुषा किल ||३६||

यथाहं नैषधादन्यं मनसापि न चिन्तये |

तथायं पततां क्षुद्रः परासुर्मृगजीवनः ||३७||

उक्तमात्रे तु वचने तया स मृगजीवनः |

व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः ||३८||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

061-अध्यायः

बृहदश्व उवाच||

सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा |

वनं प्रतिभयं शून्यं झिल्लिकागणनादितम् ||१||

सिंहव्याघ्रवराहर्क्षरुरुद्वीपिनिषेवितम् |

नानापक्षिगणाकीर्णं म्लेच्छतस्करसेवितम् ||२||

शालवेणुधवाश्वत्थतिन्दुकेङ्गुदकिंशुकैः |

अर्जुनारिष्टसञ्छन्नं चन्दनैश्च सशाल्मलैः ||३||

जम्ब्वाम्रलोध्रखदिरशाकवेत्रसमाकुलम् |

काश्मर्यामलकप्लक्षकदम्बोदुम्बरावृतम् ||४||

बदरीबिल्वसञ्छन्नं न्यग्रोधैश्च समाकुलम् |

प्रियालतालखर्जूरहरीतकबिभीतकैः ||५||

नानाधातुशतैर्नद्धान्विविधानपि चाचलान् |

निकुञ्जान्पक्षिसङ्घुष्टान्दरीश्चाद्भुतदर्शनाः ||६||

नदीः सरांसि वापीश्च विविधांश्च मृगद्विजान् ||६||

सा बहून्भीमरूपांश्च पिशाचोरगराक्षसान् |

पल्वलानि तडागानि गिरिकूटानि सर्वशः ||७||

सरितः सागरांश्चैव ददर्शाद्भुतदर्शनान् ||७||

यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी |

महिषान्वराहान्गोमायूनृक्षवानरपन्नगान् ||८||

तेजसा यशसा स्थित्या श्रिया च परया युता |

वैदर्भी विचरत्येका नलमन्वेषती तदा ||९||

नाबिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित् |

दारुणामटवीं प्राप्य भर्तृव्यसनकर्शिता ||१०||

विदर्भतनया राजन्विललाप सुदुःखिता |

भर्तृशोकपरीताङ्गी शिलातलसमाश्रिता ||११||

दमयन्त्युवाच||

सिंहोरस्क महाबाहो निषधानां जनाधिप |

क्व नु राजन्गतोऽसीह त्यक्त्वा मां निर्जने वने ||१२||

अश्वमेधादिभिर्वीर क्रतुभिः स्वाप्तदक्षिणैः |

कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे ||१३||

यत्त्वयोक्तं नरव्याघ्र मत्समक्षं महाद्युते |

कर्तुमर्हसि कल्याण तदृतं पार्थिवर्षभ ||१४||

यथोक्तं विहगैर्हंसैः समीपे तव भूमिप |

मत्सकाशे च तैरुक्तं तदवेक्षितुमर्हसि ||१५||

चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः |

स्वधीता मानवश्रेष्ठ सत्यमेकं किलैकतः ||१६||

तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर |

उक्तवानसि यद्वीर मत्सकाशे पुरा वचः ||१७||

हा वीर ननु नामाहमिष्टा किल तवानघ |

अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे ||१८||

भर्त्सयत्येष मां रौद्रो व्यात्तास्यो दारुणाकृतिः |

अरण्यराट्क्षुधाविष्टः किं मां न त्रातुमर्हसि ||१९||

न मे त्वदन्या सुभगे प्रिया इत्यब्रवीस्तदा |

तामृतां कुरु कल्याण पुरोक्तां भारतीं नृप ||२०||

उन्मत्तां विलपन्तीं मां भार्यामिष्टां नराधिप |

ईप्सितामीप्सितो नाथ किं मां न प्रतिभाषसे ||२१||

कृशां दीनां विवर्णां च मलिनां वसुधाधिप |

वस्त्रार्धप्रावृतामेकां विलपन्तीमनाथवत् ||२२||

यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन |

न मानयसि मानार्ह रुदतीमरिकर्शन ||२३||

महाराज महारण्ये मामिहैकाकिनीं सतीम् |

आभाषमाणां स्वां पत्नीं किं मां न प्रतिभाषसे ||२४||

कुलशीलोपसम्पन्नं चारुसर्वाङ्गशोभनम् |

नाद्य त्वामनुपश्यामि गिरावस्मिन्नरोत्तम ||२५||

वने चास्मिन्महाघोरे सिंहव्याघ्रनिषेविते ||२५||

शयानमुपविष्टं वा स्थितं वा निषधाधिप |

प्रस्थितं वा नरश्रेष्ठ मम शोकविवर्धन ||२६||

कं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता |

कच्चिद्दृष्टस्त्वयारण्ये सङ्गत्येह नलो नृपः ||२७||

को नु मे कथयेदद्य वनेऽस्मिन्विष्ठितं नलम् |

अभिरूपं महात्मानं परव्यूहविनाशनम् ||२८||

यमन्वेषसि राजानं नलं पद्मनिभेक्षणम् |

अयं स इति कस्याद्य श्रोष्यामि मधुरां गिरम् ||२९||

अरण्यराडयं श्रीमांश्चतुर्दंष्ट्रो महाहनुः |

शार्दूलोऽभिमुखः प्रैति पृच्छाम्येनमशङ्किता ||३०||

भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभुः |

विदर्भराजतनयां दमयन्तीति विद्धि माम् ||३१||

निषधाधिपतेर्भार्यां नलस्यामित्रघातिनः |

पतिमन्वेषतीमेकां कृपणां शोककर्शिताम् ||३२||

आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नलः ||३२||

अथ वारण्यनृपते नलं यदि न शंससि |

मामदस्व मृगश्रेष्ठ विशोकां कुरु दुःखिताम् ||३३||

श्रुत्वारण्ये विलपितं ममैष मृगराट्स्वयम् |

यात्येतां मृष्टसलिलामापगां सागरङ्गमाम् ||३४||

इमं शिलोच्चयं पुण्यं शृङ्गैर्बहुभिरुच्छ्रितैः |

विराजद्भिर्दिवस्पृग्भिर्नैकवर्णैर्मनोरमैः ||३५||

नानाधातुसमाकीर्णं विविधोपलभूषितम् |

अस्यारण्यस्य महतः केतुभूतमिवोच्छ्रितम् ||३६||

सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम् |

पतत्रिभिर्बहुविधैः समन्तादनुनादितम् ||३७||

किंशुकाशोकबकुलपुंनागैरुपशोभितम् |

सरिद्भिः सविहङ्गाभिः शिखरैश्चोपशोभितम् ||३८||

गिरिराजमिमं तावत्पृच्छामि नृपतिं प्रति ||३८||

भगवन्नचलश्रेष्ठ दिव्यदर्शन विश्रुत |

शरण्य बहुकल्याण नमस्तेऽस्तु महीधर ||३९||

प्रणमे त्वाभिगम्याहं राजपुत्रीं निबोध माम् |

राज्ञः स्नुषां राजभार्यां दमयन्तीति विश्रुताम् ||४०||

राजा विदर्भाधिपतिः पिता मम महारथः |

भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता ||४१||

राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम् |

आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः ||४२||

ब्रह्मण्यः साधुवृत्तश्च सत्यवागनसूयकः |

शीलवान्सुसमाचारः पृथुश्रीर्धर्मविच्छुचिः ||४३||

सम्यग्गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः |

तस्य मां विद्धि तनयां भगवंस्त्वामुपस्थिताम् ||४४||

निषधेषु महाशैल श्वशुरो मे नृपोत्तमः |

सुगृहीतनामा विख्यातो वीरसेन इति स्म ह ||४५||

तस्य राज्ञः सुतो वीरः श्रीमान्सत्यपराक्रमः |

क्रमप्राप्तं पितुः स्वं यो राज्यं समनुशास्ति ह ||४६||

नलो नामारिदमनः पुण्यश्लोक इति श्रुतः |

ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपोऽग्निचित् ||४७||

यष्टा दाता च योद्धा च सम्यक्चैव प्रशासिता |

तस्य मामचलश्रेष्ठ विद्धि भार्यामिहागताम् ||४८||

त्यक्तश्रियं भर्तृहीनामनाथां व्यसनान्विताम् |

अन्वेषमाणां भर्तारं तं वै नरवरोत्तमम् ||४९||

खमुल्लिखद्भिरेतैर्हि त्वया शृङ्गशतैर्नृपः |

कच्चिद्दृष्टोऽचलश्रेष्ठ वनेऽस्मिन्दारुणे नलः ||५०||

गजेन्द्रविक्रमो धीमान्दीर्घबाहुरमर्षणः |

विक्रान्तः सत्यवाग्धीरो भर्ता मम महायशाः ||५१||

निषधानामधिपतिः कच्चिद्दृष्टस्त्वया नलः ||५१||

किं मां विलपतीमेकां पर्वतश्रेष्ठ दुःखिताम् |

गिरा नाश्वासयस्यद्य स्वां सुतामिव दुःखिताम् ||५२||

वीर विक्रान्त धर्मज्ञ सत्यसन्ध महीपते |

यद्यस्यस्मिन्वने राजन्दर्शयात्मानमात्मना ||५३||

कदा नु स्निग्धगम्भीरां जीमूतस्वनसंनिभाम् |

श्रोष्यामि नैषधस्याहं वाचं ताममृतोपमाम् ||५४||

वैदर्भीत्येव कथितां शुभां राज्ञो महात्मनः |

आम्नायसारिणीमृद्धां मम शोकनिबर्हिणीम् ||५५||

इति सा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी |

दमयन्ती ततो भूयो जगाम दिशमुत्तराम् ||५६||

सा गत्वा त्रीनहोरात्रान्ददर्श परमाङ्गना |

तापसारण्यमतुलं दिव्यकाननदर्शनम् ||५७||

वसिष्ठभृग्वत्रिसमैस्तापसैरुपशोभितम् |

नियतैः संयताहारैर्दमशौचसमन्वितैः ||५८||

अब्भक्षैर्वायुभक्षैश्च पत्राहारैस्तथैव च |

जितेन्द्रियैर्महाभागैः स्वर्गमार्गदिदृक्षुभिः ||५९||

वल्कलाजिनसंवीतैर्मुनिभिः संयतेन्द्रियैः |

तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम् ||६०||

सा दृष्ट्वैवाश्रमपदं नानामृगनिषेवितम् |

शाखामृगगणैश्चैव तापसैश्च समन्वितम् ||६१||

सुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना |

वर्चस्विनी सुप्रतिष्ठा स्वञ्चितोद्यतगामिनी ||६२||

सा विवेशाश्रमपदं वीरसेनसुतप्रिया |

योषिद्रत्नं महाभागा दमयन्ती मनस्विनी ||६३||

साभिवाद्य तपोवृद्धान्विनयावनता स्थिता |

स्वागतं त इति प्रोक्ता तैः सर्वैस्तापसैश्च सा ||६४||

पूजां चास्या यथान्यायं कृत्वा तत्र तपोधनाः |

आस्यतामित्यथोचुस्ते ब्रूहि किं करवामहे ||६५||

तानुवाच वरारोहा कच्चिद्भगवतामिह |

तपस्यग्निषु धर्मेषु मृगपक्षिषु चानघाः ||६६||

कुशलं वो महाभागाः स्वधर्मचरणेषु च ||६६||

तैरुक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी |

ब्रूहि सर्वानवद्याङ्गि का त्वं किं च चिकीर्षसि ||६७||

दृष्ट्वैव ते परं रूपं द्युतिं च परमामिह |

विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः ||६८||

अस्यारण्यस्य महती देवता वा महीभृतः |

अस्या नु नद्याः कल्याणि वद सत्यमनिन्दिते ||६९||

साब्रवीत्तानृषीन्नाहमरण्यस्यास्य देवता |

न चाप्यस्य गिरेर्विप्रा न नद्या देवताप्यहम् ||७०||

मानुषीं मां विजानीत यूयं सर्वे तपोधनाः |

विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वशः ||७१||

विदर्भेषु महीपालो भीमो नाम महाद्युतिः |

तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः ||७२||

निषधाधिपतिर्धीमान्नलो नाम महायशाः |

वीरः सङ्ग्रामजिद्विद्वान्मम भर्ता विशां पतिः ||७३||

देवताभ्यर्चनपरो द्विजातिजनवत्सलः |

गोप्ता निषधवंशस्य महाभागो महाद्युतिः ||७४||

सत्यवाग्धर्मवित्प्राज्ञः सत्यसन्धोऽरिमर्दनः |

ब्रह्मण्यो दैवतपरः श्रीमान्परपुरञ्जयः ||७५||

नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः |

मम भर्ता विशालाक्षः पूर्णेन्दुवदनोऽरिहा ||७६||

आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः |

सपत्नानां मृधे हन्ता रविसोमसमप्रभः ||७७||

स कैश्चिन्निकृतिप्रज्ञैरकल्याणैर्नराधमैः |

आहूय पृथिवीपालः सत्यधर्मपरायणः ||७८||

देवने कुशलैर्जिह्मैर्जितो राज्यं वसूनि च ||७८||

तस्य मामवगच्छध्वं भार्यां राजर्षभस्य वै |

दमयन्तीति विख्यातां भर्तृदर्शनलालसाम् ||७९||

सा वनानि गिरींश्चैव सरांसि सरितस्तथा |

पल्वलानि च रम्याणि तथारण्यानि सर्वशः ||८०||

अन्वेषमाणा भर्तारं नलं रणविशारदम् |

महात्मानं कृतास्त्रं च विचरामीह दुःखिता ||८१||

कच्चिद्भगवतां पुण्यं तपोवनमिदं नृपः |

भवेत्प्राप्तो नलो नाम निषधानां जनाधिपः ||८२||

यत्कृतेऽहमिदं विप्राः प्रपन्ना भृशदारुणम् |

वनं प्रतिभयं घोरं शार्दूलमृगसेवितम् ||८३||

यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम् |

आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोचनात् ||८४||

को नु मे जीवितेनार्थस्तमृते पुरुषर्षभम् |

कथं भविष्याम्यद्याहं भर्तृशोकाभिपीडिता ||८५||

एवं विलपतीमेकामरण्ये भीमनन्दिनीम् |

दमयन्तीमथोचुस्ते तापसाः सत्यवादिनः ||८६||

उदर्कस्तव कल्याणि कल्याणो भविता शुभे |

वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम् ||८७||

निषधानामधिपतिं नलं रिपुनिघातिनम् |

भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम् ||८८||

विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम् |

तदेव नगरश्रेष्ठं प्रशासन्तमरिंदमम् ||८९||

द्विषतां भयकर्तारं सुहृदां शोकनाशनम् |

पतिं द्रक्ष्यसि कल्याणि कल्याणाभिजनं नृपम् ||९०||

एवमुक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम् |

अन्तर्हितास्तापसास्ते साग्निहोत्राश्रमास्तदा ||९१||

सा दृष्ट्वा महदाश्चर्यं विस्मिता अभवत्तदा |

दमयन्त्यनवद्याङ्गी वीरसेननृपस्नुषा ||९२||

किं नु स्वप्नो मया दृष्टः कोऽयं विधिरिहाभवत् |

क्व नु ते तापसाः सर्वे क्व तदाश्रममण्डलम् ||९३||

क्व सा पुण्यजला रम्या नानाद्विजनिषेविता |

नदी ते च नगा हृद्याः फलपुष्पोपशोभिताः ||९४||

ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता |

भर्तृशोकपरा दीना विवर्णवदनाभवत् ||९५||

सा गत्वाथापरां भूमिं बाष्पसंदिग्धया गिरा |

विललापाश्रुपूर्णाक्षी दृष्ट्वाशोकतरुं ततः ||९६||

उपगम्य तरुश्रेष्ठमशोकं पुष्पितं तदा |

पल्लवापीडितं हृद्यं विहङ्गैरनुनादितम् ||९७||

अहो बतायमगमः श्रीमानस्मिन्वनान्तरे |

आपीडैर्बहुभिर्भाति श्रीमान्द्रमिडराडिव ||९८||

विशोकां कुरु मां क्षिप्रमशोक प्रियदर्शन |

वीतशोकभयाबाधं कच्चित्त्वं दृष्टवान्नृपम् ||९९||

नलं नामारिदमनं दमयन्त्याः प्रियं पतिम् |

निषधानामधिपतिं दृष्टवानसि मे प्रियम् ||१००||

एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम् |

व्यसनेनार्दितं वीरमरण्यमिदमागतम् ||१०१||

यथा विशोका गच्छेयमशोकनग तत्कुरु |

सत्यनामा भवाशोक मम शोकविनाशनात् ||१०२||

एवं साशोकवृक्षं तमार्ता त्रिः परिगम्य ह |

जगाम दारुणतरं देशं भैमी वराङ्गना ||१०३||

सा ददर्श नगान्नैकान्नैकाश्च सरितस्तथा |

नैकांश्च पर्वतान्रम्यान्नैकांश्च मृगपक्षिणः ||१०४||

कन्दरांश्च नितम्बांश्च नदांश्चाद्भुतदर्शनान् |

ददर्श सा भीमसुता पतिमन्वेषती तदा ||१०५||

गत्वा प्रकृष्टमध्वानं दमयन्ती शुचिस्मिता |

ददर्शाथ महासार्थं हस्त्यश्वरथसङ्कुलम् ||१०६||

उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम् |

सुशीततोयां विस्तीर्णां ह्रदिनीं वेतसैर्वृताम् ||१०७||

प्रोद्घुष्टां क्रौञ्चकुररैश्चक्रवाकोपकूजिताम् |

कूर्मग्राहझषाकीर्णां पुलिनद्वीपशोभिताम् ||१०८||

सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी |

उपसर्प्य वरारोहा जनमध्यं विवेश ह ||१०९||

उन्मत्तरूपा शोकार्ता तथा वस्त्रार्धसंवृता |

कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा ||११०||

तां दृष्ट्वा तत्र मनुजाः केचिद्भीताः प्रदुद्रुवुः |

केचिच्चिन्तापरास्तस्थुः केचित्तत्र विचुक्रुशुः ||१११||

प्रहसन्ति स्म तां केचिदभ्यसूयन्त चापरे |

चक्रुस्तस्यां दयां केचित्पप्रच्छुश्चापि भारत ||११२||

कासि कस्यासि कल्याणि किं वा मृगयसे वने |

त्वां दृष्ट्वा व्यथिताः स्मेह कच्चित्त्वमसि मानुषी ||११३||

वद सत्यं वनस्यास्य पर्वतस्याथ वा दिशः |

देवता त्वं हि कल्याणि त्वां वयं शरणं गताः ||११४||

यक्षी वा राक्षसी वा त्वमुताहोऽसि वराङ्गना |

सर्वथा कुरु नः स्वस्ति रक्षस्वास्माननिन्दिते ||११५||

यथायं सर्वथा सार्थः क्षेमी शीघ्रमितो व्रजेत् |

तथा विधत्स्व कल्याणि त्वां वयं शरणं गताः ||११६||

तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा |

प्रत्युवाच ततः साध्वी भर्तृव्यसनदुःखिता ||११७||

सार्थवाहं च सार्थं च जना ये चात्र केचन ||११७||

यूनः स्थविरबालाश्च सार्थस्य च पुरोगमाः |

मानुषीं मां विजानीत मनुजाधिपतेः सुताम् ||११८||

नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम् ||११८||

विदर्भराण्मम पिता भर्ता राजा च नैषधः |

नलो नाम महाभागस्तं मार्गाम्यपराजितम् ||११९||

यदि जानीत नृपतिं क्षिप्रं शंसत मे प्रियम् |

नलं पार्थिवशार्दूलममित्रगणसूदनम् ||१२०||

तामुवाचानवद्याङ्गीं सार्थस्य महतः प्रभुः |

सार्थवाहः शुचिर्नाम शृणु कल्याणि मद्वचः ||१२१||

अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते |

मनुष्यं नलनामानं न पश्यामि यशस्विनि ||१२२||

कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगानपि |

पश्याम्यस्मिन्वने कष्टे अमनुष्यनिषेविते ||१२३||

तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु ||१२३||

साब्रवीद्वणिजः सर्वान्सार्थवाहं च तं ततः |

क्व नु यास्यसि सार्थोऽयमेतदाख्यातुमर्हथ ||१२४||

सार्थवाह उवाच||

सार्थोऽयं चेदिराजस्य सुबाहोः सत्यवादिनः |

क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे ||१२५||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

062-अध्यायः

बृहदश्व उवाच||

सा तच्छ्रुत्वानवद्याङ्गी सार्थवाहवचस्तदा |

अगच्छत्तेन वै सार्धं भर्तृदर्शनलालसा ||१||

अथ काले बहुतिथे वने महति दारुणे |

तडागं सर्वतोभद्रं पद्मसौगन्धिकं महत् ||२||

ददृशुर्वणिजो रम्यं प्रभूतयवसेन्धनम् |

बहुमूलफलोपेतं नानापक्षिगणैर्वृतम् ||३||

तं दृष्ट्वा मृष्टसलिलं मनोहरसुखावहम् |

सुपरिश्रान्तवाहास्ते निवेशाय मनो दधुः ||४||

संमते सार्थवाहस्य विविशुर्वनमुत्तमम् |

उवास सार्थः सुमहान्वेलामासाद्य पश्चिमाम् ||५||

अथार्धरात्रसमये निःशब्दस्तिमिते तदा |

सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत् ||६||

पानीयार्थं गिरिनदीं मदप्रस्रवणाविलाम् ||६||

मार्गं संरुध्य संसुप्तं पद्मिन्याः सार्थमुत्तमम् |

सुप्तं ममर्द सहसा चेष्टमानं महीतले ||७||

हाहारवं प्रमुञ्चन्तः सार्थिकाः शरणार्थिनः |

वनगुल्मांश्च धावन्तो निद्रान्धा महतो भयात् ||८||

केचिद्दन्तैः करैः केचित्केचित्पद्भ्यां हता नराः ||८||

गोखरोष्ट्राश्वबहुलं पदातिजनसङ्कुलम् |

भयार्तं धावमानं तत्परस्परहतं तदा ||९||

घोरान्नादान्विमुञ्चन्तो निपेतुर्धरणीतले |

वृक्षेष्वासज्य सम्भग्नाः पतिता विषमेषु च ||१०||

तथा तन्निहतं सर्वं समृद्धं सार्थमण्डलम् ||१०||

अथापरेद्युः सम्प्राप्ते हतशिष्टा जनास्तदा |

वनगुल्माद्विनिष्क्रम्य शोचन्तो वैशसं कृतम् ||११||

भ्रातरं पितरं पुत्रं सखायं च जनाधिप ||११||

अशोचत्तत्र वैदर्भी किं नु मे दुष्कृतं कृतम् |

योऽपि मे निर्जनेऽरण्ये सम्प्राप्तोऽयं जनार्णवः ||१२||

हतोऽयं हस्तियूथेन मन्दभाग्यान्ममैव तु ||१२||

प्राप्तव्यं सुचिरं दुःखं मया नूनमसंशयम् |

नाप्राप्तकालो म्रियते श्रुतं वृद्धानुशासनम् ||१३||

यन्नाहमद्य मृदिता हस्तियूथेन दुःखिता |

न ह्यदैवकृतं किञ्चिन्नराणामिह विद्यते ||१४||

न च मे बालभावेऽपि किञ्चिद्व्यपकृतं कृतम् |

कर्मणा मनसा वाचा यदिदं दुःखमागतम् ||१५||

मन्ये स्वयंवरकृते लोकपालाः समागताः |

प्रत्याख्याता मया तत्र नलस्यार्थाय देवताः ||१६||

नूनं तेषां प्रभावेन वियोगं प्राप्तवत्यहम् ||१६||

एवमादीनि दुःखानि सा विलप्य वराङ्गना |

हतशिष्टैः सह तदा ब्राह्मणैर्वेदपारगैः ||१७||

अगच्छद्राजशार्दूल दुःखशोकपरायणा ||१७||

गच्छन्ती सा चिरात्कालात्पुरमासादयन्महत् |

सायाह्ने चेदिराजस्य सुबाहोः सत्यवादिनः ||१८||

वस्त्रार्धकर्तसंवीता प्रविवेश पुरोत्तमम् ||१८||

तां विवर्णां कृशां दीनां मुक्तकेशीममार्जनाम् |

उन्मत्तामिव गच्छन्तीं ददृशुः पुरवासिनः ||१९||

प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा |

अनुजग्मुस्ततो बाला ग्रामिपुत्राः कुतूहलात् ||२०||

सा तैः परिवृतागच्छत्समीपं राजवेश्मनः |

तां प्रासादगतापश्यद्राजमाता जनैर्वृताम् ||२१||

सा जनं वारयित्वा तं प्रासादतलमुत्तमम् |

आरोप्य विस्मिता राजन्दमयन्तीमपृच्छत ||२२||

एवमप्यसुखाविष्टा बिभर्षि परमं वपुः |

भासि विद्युदिवाभ्रेषु शंस मे कासि कस्य वा ||२३||

न हि ते मानुषं रूपं भूषणैरपि वर्जितम् |

असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे ||२४||

तच्छ्रुत्वा वचनं तस्या भैमी वचनमब्रवीत् |

मानुषीं मां विजानीहि भर्तारं समनुव्रताम् ||२५||

सैरन्ध्रीं जातिसम्पन्नां भुजिष्यां कामवासिनीम् |

फलमूलाशनामेकां यत्रसायम्प्रतिश्रयाम् ||२६||

असङ्ख्येयगुणो भर्ता मां च नित्यमनुव्रतः |

भर्तारमपि तं वीरं छायेवानपगा सदा ||२७||

तस्य दैवात्प्रसङ्गोऽभूदतिमात्रं स्म देवने |

द्यूते स निर्जितश्चैव वनमेकोऽभ्युपेयिवान् ||२८||

तमेकवसनं वीरमुन्मत्तमिव विह्वलम् |

आश्वासयन्ती भर्तारमहमन्वगमं वनम् ||२९||

स कदाचिद्वने वीरः कस्मिंश्चित्कारणान्तरे |

क्षुत्परीतः सुविमनास्तदप्येकं व्यसर्जयत् ||३०||

तमेकवसनं नग्नमुन्मत्तं गतचेतसम् |

अनुव्रजन्ती बहुला न स्वपामि निशाः सदा ||३१||

ततो बहुतिथे काले सुप्तामुत्सृज्य मां क्वचित् |

वाससोऽर्धं परिच्छिद्य त्यक्तवान्मामनागसम् ||३२||

तं मार्गमाणा भर्तारं दह्यमाना दिनक्षपाः |

न विन्दाम्यमरप्रख्यं प्रियं प्राणधनेश्वरम् ||३३||

तामश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु |

राजमाताब्रवीदार्तां भैमीमार्ततरा स्वयम् ||३४||

वसस्व मयि कल्याणि प्रीतिर्मे त्वयि वर्तते |

मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम ||३५||

अथ वा स्वयमागच्छेत्परिधावन्नितस्ततः |

इहैव वसती भद्रे भर्तारमुपलप्स्यसे ||३६||

राजमातुर्वचः श्रुत्वा दमयन्ती वचोऽब्रवीत् |

समयेनोत्सहे वस्तुं त्वयि वीरप्रजायिनि ||३७||

उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम् |

न चाहं पुरुषानन्यान्सम्भाषेयं कथञ्चन ||३८||

प्रार्थयेद्यदि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत् |

भर्तुरन्वेषणार्थं तु पश्येयं ब्राह्मणानहम् ||३९||

यद्येवमिह कर्तव्यं वसाम्यहमसंशयम् |

अतोऽन्यथा न मे वासो वर्तते हृदये क्वचित् ||४०||

तां प्रहृष्टेन मनसा राजमातेदमब्रवीत् |

सर्वमेतत्करिष्यामि दिष्ट्या ते व्रतमीदृशम् ||४१||

एवमुक्त्वा ततो भैमीं राजमाता विशां पते |

उवाचेदं दुहितरं सुनन्दां नाम भारत ||४२||

सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम् |

एतया सह मोदस्व निरुद्विग्नमनाः स्वयम् ||४३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

063-अध्यायः

बृहदश्व उवाच||

उत्सृज्य दमयन्तीं तु नलो राजा विशां पते |

ददर्श दावं दह्यन्तं महान्तं गहने वने ||१||

तत्र शुश्राव मध्येऽग्नौ शब्दं भूतस्य कस्यचित् |

अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत् ||२||

मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम् |

ददर्श नागराजानं शयानं कुण्डलीकृतम् ||३||

स नागः प्राञ्जलिर्भूत्वा वेपमानो नलं तदा |

उवाच विद्धि मां राजन्नागं कर्कोटकं नृप ||४||

मया प्रलब्धो ब्रह्मर्षिरनागाः सुमहातपाः |

तेन मन्युपरीतेन शप्तोऽस्मि मनुजाधिप ||५||

तस्य शापान्न शक्नोमि पदाद्विचलितुं पदम् |

उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान् ||६||

सखा च ते भविष्यामि मत्समो नास्ति पन्नगः |

लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम् ||७||

एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः |

तं गृहीत्वा नलः प्रायादुद्देशं दाववर्जितम् ||८||

आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना |

उत्स्रष्टुकामं तं नागः पुनः कर्कोटकोऽब्रवीत् ||९||

पदानि गणयन्गच्छ स्वानि नैषध कानिचित् |

तत्र तेऽहं महाराज श्रेयो धास्यामि यत्परम् ||१०||

ततः सङ्ख्यातुमारब्धमदशद्दशमे पदे |

तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत ||११||

स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः |

स्वरूपधारिणं नागं ददर्श च महीपतिः ||१२||

ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत् |

मया तेऽन्तर्हितं रूपं न त्वा विद्युर्जना इति ||१३||

यत्कृते चासि विकृतो दुःखेन महता नल |

विषेण स मदीयेन त्वयि दुःखं निवत्स्यति ||१४||

विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति |

तावत्त्वयि महाराज दुःखं वै स निवत्स्यति ||१५||

अनागा येन निकृतस्त्वमनर्हो जनाधिप |

क्रोधादसूययित्वा तं रक्षा मे भवतः कृता ||१६||

न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोऽपि वा |

ब्रह्मविद्भ्यश्च भविता मत्प्रसादान्नराधिप ||१७||

राजन्विषनिमित्ता च न ते पीडा भविष्यति |

सङ्ग्रामेषु च राजेन्द्र शश्वज्जयमवाप्स्यसि ||१८||

गच्छ राजन्नितः सूतो बाहुकोऽहमिति ब्रुवन् |

समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम् ||१९||

अयोध्यां नगरीं रम्यामद्यैव निषधेश्वर ||१९||

स तेऽक्षहृदयं दाता राजाश्वहृदयेन वै |

इक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति ||२०||

भविष्यसि यदाक्षज्ञः श्रेयसा योक्ष्यसे तदा |

समेष्यसि च दारैस्त्वं मा स्म शोके मनः कृथाः ||२१||

राज्येन तनयाभ्यां च सत्यमेतद्ब्रवीमि ते ||२१||

स्वरूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप |

संस्मर्तव्यस्तदा तेऽहं वासश्चेदं निवासयेः ||२२||

अनेन वाससाच्छन्नः स्वरूपं प्रतिपत्स्यसे |

इत्युक्त्वा प्रददावस्मै दिव्यं वासोयुगं तदा ||२३||

एवं नलं समादिश्य वासो दत्त्वा च कौरव |

नागराजस्ततो राजंस्तत्रैवान्तरधीयत ||२४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

064-अध्यायः

बृहदश्व उवाच||

तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलः |

ऋतुपर्णस्य नगरं प्राविशद्दशमेऽहनि ||१||

स राजानमुपातिष्ठद्बाहुकोऽहमिति ब्रुवन् |

अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः ||२||

अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च |

अन्नसंस्कारमपि च जानाम्यन्यैर्विशेषतः ||३||

यानि शिल्पानि लोकेऽस्मिन्यच्चाप्यन्यत्सुदुष्करम् |

सर्वं यतिष्ये तत्कर्तुमृतुपर्ण भरस्व माम् ||४||

ऋतुपर्ण उवाच||

वस बाहुक भद्रं ते सर्वमेतत्करिष्यसि |

शीघ्रयाने सदा बुद्धिर्धीयते मे विशेषतः ||५||

स त्वमातिष्ठ योगं तं येन शीघ्रा हया मम |

भवेयुरश्वाध्यक्षोऽसि वेतनं ते शतं शताः ||६||

त्वामुपस्थास्यतश्चेमौ नित्यं वार्ष्णेयजीवलौ |

एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक ||७||

बृहदश्व उवाच||

एवमुक्तो नलस्तेन न्यवसत्तत्र पूजितः |

ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवलः ||८||

स तत्र निवसन्राजा वैदर्भीमनुचिन्तयन् |

सायं सायं सदा चेमं श्लोकमेकं जगाद ह ||९||

क्व नु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनी |

स्मरन्ती तस्य मन्दस्य कं वा साद्योपतिष्ठति ||१०||

एवं ब्रुवन्तं राजानं निशायां जीवलोऽब्रवीत् |

कामेनां शोचसे नित्यं श्रोतुमिच्छामि बाहुक ||११||

तमुवाच नलो राजा मन्दप्रज्ञस्य कस्यचित् |

आसीद्बहुमता नारी तस्या दृढतरं च सः ||१२||

स वै केनचिदर्थेन तया मन्दो व्ययुज्यत |

विप्रयुक्तश्च मन्दात्मा भ्रमत्यसुखपीडितः ||१३||

दह्यमानः स शोकेन दिवारात्रमतन्द्रितः |

निशाकाले स्मरंस्तस्याः श्लोकमेकं स्म गायति ||१४||

स वै भ्रमन्महीं सर्वां क्वचिदासाद्य किञ्चन |

वसत्यनर्हस्तद्दुःखं भूय एवानुसंस्मरन् ||१५||

सा तु तं पुरुषं नारी कृच्छ्रेऽप्यनुगता वने |

त्यक्ता तेनाल्पपुण्येन दुष्करं यदि जीवति ||१६||

एका बालानभिज्ञा च मार्गाणामतथोचिता |

क्षुत्पिपासापरीता च दुष्करं यदि जीवति ||१७||

श्वापदाचरिते नित्यं वने महति दारुणे |

त्यक्ता तेनाल्पपुण्येन मन्दप्रज्ञेन मारिष ||१८||

इत्येवं नैषधो राजा दमयन्तीमनुस्मरन् |

अज्ञातवासमवसद्राज्ञस्तस्य निवेशने ||१९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

065-अध्यायः

बृहदश्व उवाच||

हृतराज्ये नले भीमः सभार्ये प्रेष्यतां गते |

द्विजान्प्रस्थापयामास नलदर्शनकाङ्क्षया ||१||

संदिदेश च तान्भीमो वसु दत्त्वा च पुष्कलम् |

मृगयध्वं नलं चैव दमयन्तीं च मे सुताम् ||२||

अस्मिन्कर्मणि निष्पन्ने विज्ञाते निषधाधिपे |

गवां सहस्रं दास्यामि यो वस्तावानयिष्यति ||३||

अग्रहारं च दास्यामि ग्रामं नगरसंमितम् ||३||

न चेच्छक्याविहानेतुं दमयन्ती नलोऽपि वा |

ज्ञातमात्रेऽपि दास्यामि गवां दशशतं धनम् ||४||

इत्युक्तास्ते ययुर्हृष्टा ब्राह्मणाः सर्वतोदिशम् |

पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया ||५||

ततश्चेदिपुरीं रम्यां सुदेवो नाम वै द्विजः |

विचिन्वानोऽथ वैदर्भीमपश्यद्राजवेश्मनि ||६||

पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम् ||६||

मन्दप्रख्यायमानेन रूपेणाप्रतिमेन ताम् |

पिनद्धां धूमजालेन प्रभामिव विभावसोः ||७||

तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् |

तर्कयामास भैमीति कारणैरुपपादयन् ||८||

सुदेव उवाच||

यथेयं मे पुरा दृष्टा तथारूपेयमङ्गना |

कृतार्थोऽस्म्यद्य दृष्ट्वेमां लोककान्तामिव श्रियम् ||९||

पूर्णचन्द्राननां श्यामां चारुवृत्तपयोधराम् |

कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः ||१०||

चारुपद्मपलाशाक्षीं मन्मथस्य रतीमिव |

इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव ||११||

विदर्भसरसस्तस्माद्दैवदोषादिवोद्धृताम् |

मलपङ्कानुलिप्ताङ्गीं मृणालीमिव तां भृशम् ||१२||

पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम् |

पतिशोकाकुलां दीनां शुष्कस्रोतां नदीमिव ||१३||

विध्वस्तपर्णकमलां वित्रासितविहङ्गमाम् |

हस्तिहस्तपरिक्लिष्टां व्याकुलामिव पद्मिनीम् ||१४||

सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् |

दह्यमानामिवोष्णेन मृणालीमचिरोद्धृताम् ||१५||

रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम् |

चन्द्रलेखामिव नवां व्योम्नि नीलाभ्रसंवृताम् ||१६||

कामभोगैः प्रियैर्हीनां हीनां बन्धुजनेन च |

देहं धारयतीं दीनां भर्तृदर्शनकाङ्क्षया ||१७||

भर्ता नाम परं नार्या भूषणं भूषणैर्विना |

एषा विरहिता तेन शोभनापि न शोभते ||१८||

दुष्करं कुरुतेऽत्यर्थं हीनो यदनया नलः |

धारयत्यात्मनो देहं न शोकेनावसीदति ||१९||

इमामसितकेशान्तां शतपत्रायतेक्षणाम् |

सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथते मनः ||२०||

कदा नु खलु दुःखस्य पारं यास्यति वै शुभा |

भर्तुः समागमात्साध्वी रोहिणी शशिनो यथा ||२१||

अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति |

राजा राज्यपरिभ्रष्टः पुनर्लब्ध्वेव मेदिनीम् ||२२||

तुल्यशीलवयोयुक्तां तुल्याभिजनसंयुताम् |

नैषधोऽर्हति वैदर्भीं तं चेयमसितेक्षणा ||२३||

युक्तं तस्याप्रमेयस्य वीर्यसत्त्ववतो मया |

समाश्वासयितुं भार्यां पतिदर्शनलालसाम् ||२४||

अयमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् |

अदृष्टपूर्वां दुःखस्य दुःखार्तां ध्यानतत्पराम् ||२५||

बृहदश्व उवाच||

एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम् |

उपगम्य ततो भैमीं सुदेवो ब्राह्मणोऽब्रवीत् ||२६||

अहं सुदेवो वैदर्भि भ्रातुस्ते दयितः सखा |

भीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागतः ||२७||

कुशली ते पिता राज्ञि जनित्री भ्रातरश्च ते |

आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च ते ||२८||

त्वत्कृते बन्धुवर्गाश्च गतसत्त्वा इवासते ||२८||

अभिज्ञाय सुदेवं तु दमयन्ती युधिष्ठिर |

पर्यपृच्छत्ततः सर्वान्क्रमेण सुहृदः स्वकान् ||२९||

रुरोद च भृशं राजन्वैदर्भी शोककर्शिता |

दृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम् ||३०||

ततो रुदन्तीं तां दृष्ट्वा सुनन्दा शोककर्शिताम् |

सुदेवेन सहैकान्ते कथयन्तीं च भारत ||३१||

जनित्र्यै प्रेषयामास सैरन्ध्री रुदते भृशम् |

ब्राह्मणेन समागम्य तां वेद यदि मन्यसे ||३२||

अथ चेदिपतेर्माता राज्ञश्चान्तःपुरात्तदा |

जगाम यत्र सा बाला ब्राह्मणेन सहाभवत् ||३३||

ततः सुदेवमानाय्य राजमाता विशां पते |

पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी ||३४||

कथं च नष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचना |

त्वया च विदिता विप्र कथमेवङ्गता सती ||३५||

एतदिच्छाम्यहं त्वत्तो ज्ञातुं सर्वमशेषतः |

तत्त्वेन हि ममाचक्ष्व पृच्छन्त्या देवरूपिणीम् ||३६||

एवमुक्तस्तया राजन्सुदेवो द्विजसत्तमः |

सुखोपविष्ट आचष्ट दमयन्त्या यथातथम् ||३७||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

066-अध्यायः

सुदेव उवाच||

विदर्भराजो धर्मात्मा भीमो भीमपराक्रमः |

सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता ||१||

राजा तु नैषधो नाम वीरसेनसुतो नलः |

भार्येयं तस्य कल्याणी पुण्यश्लोकस्य धीमतः ||२||

स वै द्यूते जितो भ्रात्रा हृतराज्यो महीपतिः |

दमयन्त्या गतः सार्धं न प्रज्ञायत कर्हिचित् ||३||

ते वयं दमयन्त्यर्थे चरामः पृथिवीमिमाम् |

सेयमासादिता बाला तव पुत्रनिवेशने ||४||

अस्या रूपेण सदृशी मानुषी नेह विद्यते |

अस्याश्चैव भ्रुवोर्मध्ये सहजः पिप्लुरुत्तमः ||५||

श्यामायाः पद्मसङ्काशो लक्षितोऽन्तर्हितो मया ||५||

मलेन संवृतो ह्यस्यास्तन्वभ्रेणेव चन्द्रमाः |

चिह्नभूतो विभूत्यर्थमयं धात्रा विनिर्मितः ||६||

प्रतिपत्कलुषेवेन्दोर्लेखा नाति विराजते |

न चास्या नश्यते रूपं वपुर्मलसमाचितम् ||७||

असंस्कृतमपि व्यक्तं भाति काञ्चनसंनिभम् ||७||

अनेन वपुषा बाला पिप्लुनानेन चैव ह |

लक्षितेयं मया देवी पिहितोऽग्निरिवोष्मणा ||८||

बृहदश्व उवाच||

तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशां पते |

सुनन्दा शोधयामास पिप्लुप्रच्छादनं मलम् ||९||

स मलेनापकृष्टेन पिप्लुस्तस्या व्यरोचत |

दमयन्त्यास्तदा व्यभ्रे नभसीव निशाकरः ||१०||

पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत |

रुदन्त्यौ तां परिष्वज्य मुहूर्तमिव तस्थतुः ||११||

उत्सृज्य बाष्पं शनकै राजमातेदमब्रवीत् ||११||

भगिन्या दुहिता मेऽसि पिप्लुनानेन सूचिता |

अहं च तव माता च राजन्यस्य महात्मनः ||१२||

सुते दशार्णाधिपतेः सुदाम्नश्चारुदर्शने ||१२||

भीमस्य राज्ञः सा दत्ता वीरबाहोरहं पुनः |

त्वं तु जाता मया दृष्टा दशार्णेषु पितुर्गृहे ||१३||

यथैव ते पितुर्गेहं तथेदमपि भामिनि |

यथैव हि ममैश्वर्यं दमयन्ति तथा तव ||१४||

तां प्रहृष्टेन मनसा दमयन्ती विशां पते |

अभिवाद्य मातुर्भगिनीमिदं वचनमब्रवीत् ||१५||

अज्ञायमानापि सती सुखमस्म्युषितेह वै |

सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया ||१६||

सुखात्सुखतरो वासो भविष्यति न संशयः |

चिरविप्रोषितां मातर्मामनुज्ञातुमर्हसि ||१७||

दारकौ च हि मे नीतौ वसतस्तत्र बालकौ |

पित्रा विहीनौ शोकार्तौ मया चैव कथं नु तौ ||१८||

यदि चापि प्रियं किञ्चिन्मयि कर्तुमिहेच्छसि |

विदर्भान्यातुमिच्छामि शीघ्रं मे यानमादिश ||१९||

बाढमित्येव तामुक्त्वा हृष्टा मातृष्वसा नृप |

गुप्तां बलेन महता पुत्रस्यानुमते ततः ||२०||

प्रस्थापयद्राजमाता श्रीमता नरवाहिना |

यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम् ||२१||

ततः सा नचिरादेव विदर्भानगमच्छुभा |

तां तु बन्धुजनः सर्वः प्रहृष्टः प्रत्यपूजयत् ||२२||

सर्वान्कुशलिनो दृष्ट्वा बान्धवान्दारकौ च तौ |

मातरं पितरं चैव सर्वं चैव सखीजनम् ||२३||

देवताः पूजयामास ब्राह्मणांश्च यशस्विनी |

विधिना परेण कल्याणी दमयन्ती विशां पते ||२४||

अतर्पयत्सुदेवं च गोसहस्रेण पार्थिवः |

प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च ||२५||

सा व्युष्टा रजनीं तत्र पितुर्वेश्मनि भामिनी |

विश्रान्ता मातरं राजन्निदं वचनमब्रवीत् ||२६||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

067-अध्यायः

दमयन्त्युवाच||

मां चेदिच्छसि जीवन्तीं मातः सत्यं ब्रवीमि ते |

नरवीरस्य वै तस्य नलस्यानयने यत ||१||

बृहदश्व उवाच||

दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिता |

बाष्पेण पिहिता राजन्नोत्तरं किञ्चिदब्रवीत् ||२||

तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदा |

हाहाभूतमतीवासीद्भृशं च प्ररुरोद ह ||३||

ततो भीमं महाराज भार्या वचनमब्रवीत् |

दमयन्ती तव सुता भर्तारमनुशोचति ||४||

अपकृष्य च लज्जां मां स्वयमुक्तवती नृप |

प्रयतन्तु तव प्रेष्याः पुण्यश्लोकस्य दर्शने ||५||

तया प्रचोदितो राजा ब्राह्मणान्वशवर्तिनः |

प्रास्थापयद्दिशः सर्वा यतध्वं नलदर्शने ||६||

ततो विदर्भाधिपतेर्नियोगाद्ब्राह्मणर्षभाः |

दमयन्तीमथो दृष्ट्वा प्रस्थिताः स्मेत्यथाब्रुवन् ||७||

अथ तानब्रवीद्भैमी सर्वराष्ट्रेष्विदं वचः |

ब्रुवध्वं जनसंसत्सु तत्र तत्र पुनः पुनः ||८||

क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम |

उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय ||९||

सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी |

दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता ||१०||

तस्या रुदन्त्याः सततं तेन शोकेन पार्थिव |

प्रसादं कुरु वै वीर प्रतिवाक्यं ददस्व च ||११||

एतदन्यच्च वक्तव्यं कृपां कुर्याद्यथा मयि |

वायुना धूयमानो हि वनं दहति पावकः ||१२||

भर्तव्या रक्षणीया च पत्नी हि पतिना सदा |

तन्नष्टमुभयं कस्माद्धर्मज्ञस्य सतस्तव ||१३||

ख्यातः प्राज्ञः कुलीनश्च सानुक्रोशश्च त्वं सदा |

संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसङ्क्षयात् ||१४||

स कुरुष्व महेष्वास दयां मयि नरर्षभ |

आनृशंस्यं परो धर्मस्त्वत्त एव हि मे श्रुतम् ||१५||

एवं ब्रुवाणान्यदि वः प्रतिब्रूयाद्धि कश्चन |

स नरः सर्वथा ज्ञेयः कश्चासौ क्व च वर्तते ||१६||

यच्च वो वचनं श्रुत्वा ब्रूयात्प्रतिवचो नरः |

तदादाय वचः क्षिप्रं ममावेद्यं द्विजोत्तमाः ||१७||

यथा च वो न जानीयाच्चरतो भीमशासनात् |

पुनरागमनं चैव तथा कार्यमतन्द्रितैः ||१८||

यदि वासौ समृद्धः स्याद्यदि वाप्यधनो भवेत् |

यदि वाप्यर्थकामः स्याज्ज्ञेयमस्य चिकीर्षितम् ||१९||

एवमुक्तास्त्वगच्छंस्ते ब्राह्मणाः सर्वतोदिशम् |

नलं मृगयितुं राजंस्तथा व्यसनिनं तदा ||२०||

ते पुराणि सराष्ट्राणि ग्रामान्घोषांस्तथाश्रमान् |

अन्वेषन्तो नलं राजन्नाधिजग्मुर्द्विजातयः ||२१||

तच्च वाक्यं तथा सर्वे तत्र तत्र विशां पते |

श्रावयां चक्रिरे विप्रा दमयन्त्या यथेरितम् ||२२||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

068-अध्यायः

बृहदश्व उवाच||

अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः |

प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत् ||१||

नैषधं मृगयानेन दमयन्ति दिवानिशम् |

अयोध्यां नगरीं गत्वा भाङ्गस्वरिरुपस्थितः ||२||

श्रावितश्च मया वाक्यं त्वदीयं स महाजने |

ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि ||३||

तच्छ्रुत्वा नाब्रवीत्किञ्चिदृतुपर्णो नराधिपः |

न च पारिषदः कश्चिद्भाष्यमाणो मयासकृत् ||४||

अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत् |

ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः ||५||

सूतस्तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः |

शीघ्रयाने सुकुशलो मृष्टकर्ता च भोजने ||६||

स विनिःश्वस्य बहुशो रुदित्वा च मुहुर्मुहुः |

कुशलं चैव मां पृष्ट्वा पश्चादिदमभाषत ||७||

वैषम्यमपि सम्प्राप्ता गोपायन्ति कुलस्त्रियः |

आत्मानमात्मना सत्यो जितस्वर्गा न संशयः ||८||

रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन ||८||

विषमस्थेन मूढेन परिभ्रष्टसुखेन च |

यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति ||९||

प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः |

आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति ||१०||

सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम् |

भ्रष्टराज्यं श्रिया हीनं श्यामा न क्रोद्धुमर्हति ||११||

तस्य तद्वचनं श्रुत्वा त्वरितोऽहमिहागतः |

श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदय ||१२||

एतच्छ्रुत्वाश्रुपूर्णाक्षी पर्णादस्य विशां पते |

दमयन्ती रहोऽभ्येत्य मातरं प्रत्यभाषत ||१३||

अयमर्थो न संवेद्यो भीमे मातः कथञ्चन |

त्वत्संनिधौ समादेक्ष्ये सुदेवं द्विजसत्तमम् ||१४||

यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम् |

तथा त्वया प्रयत्तव्यं मम चेत्प्रियमिच्छसि ||१५||

यथा चाहं समानीता सुदेवेनाशु बान्धवान् |

तेनैव मङ्गलेनाशु सुदेवो यातु माचिरम् ||१६||

समानेतुं नलं मातरयोध्यां नगरीमितः ||१६||

विश्रान्तं च ततः पश्चात्पर्णादं द्विजसत्तमम् |

अर्चयामास वैदर्भी धनेनातीव भामिनी ||१७||

नले चेहागते विप्र भूयो दास्यामि ते वसु |

त्वया हि मे बहु कृतं यथा नान्यः करिष्यति ||१८||

यद्भर्त्राहं समेष्यामि शीघ्रमेव द्विजोत्तम ||१८||

एवमुक्तोऽर्चयित्वा तामाशीर्वादैः सुमङ्गलैः |

गृहानुपययौ चापि कृतार्थः स महामनाः ||१९||

ततश्चानाय्य तं विप्रं दमयन्ती युधिष्ठिर |

अब्रवीत्संनिधौ मातुर्दुःखशोकसमन्विता ||२०||

गत्वा सुदेव नगरीमयोध्यावासिनं नृपम् |

ऋतुपर्णं वचो ब्रूहि पतिमन्यं चिकीर्षती ||२१||

आस्थास्यति पुनर्भैमी दमयन्ती स्वयंवरम् ||२१||

तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः |

यथा च गणितः कालः श्वोभूते स भविष्यति ||२२||

यदि सम्भावनीयं ते गच्छ शीघ्रमरिंदम |

सूर्योदये द्वितीयं सा भर्तारं वरयिष्यति ||२३||

न हि स ज्ञायते वीरो नलो जीवन्मृतोऽपि वा ||२३||

एवं तया यथोक्तं वै गत्वा राजानमब्रवीत् |

ऋतुपर्णं महाराज सुदेवो ब्राह्मणस्तदा ||२४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

069-अध्यायः

बृहदश्व उवाच||

श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपः |

सान्त्वयञ्श्लक्ष्णया वाचा बाहुकं प्रत्यभाषत ||१||

विदर्भान्यातुमिच्छामि दमदन्त्याः स्वयंवरम् |

एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक ||२||

एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह |

व्यदीर्यत मनो दुःखात्प्रदध्यौ च महामनाः ||३||

दमयन्ती भवेदेतत्कुर्याद्दुःखेन मोहिता |

अस्मदर्थे भवेद्वायमुपायश्चिन्तितो महान् ||४||

नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी |

मया क्षुद्रेण निकृता पापेनाकृतबुद्धिना ||५||

स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः |

स्यादेवमपि कुर्यात्सा विवशा गतसौहृदा ||६||

मम शोकेन संविग्ना नैराश्यात्तनुमध्यमा ||६||

न चैवं कर्हिचित्कुर्यात्सापत्या च विशेषतः |

यदत्र तथ्यं पथ्यं च गत्वा वेत्स्यामि निश्चयम् ||७||

ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम् ||७||

इति निश्चित्य मनसा बाहुको दीनमानसः |

कृताञ्जलिरुवाचेदमृतुपर्णं नराधिपम् ||८||

प्रतिजानामि ते सत्यं गमिष्यसि नराधिप |

एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप ||९||

ततः परीक्षामश्वानां चक्रे राजन्स बाहुकः |

अश्वशालामुपागम्य भाङ्गस्वरिनृपाज्ञया ||१०||

स त्वर्यमाणो बहुश ऋतुपर्णेन बाहुकः |

अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान् ||११||

तेजोबलसमायुक्तान्कुलशीलसमन्वितान् |

वर्जिताँल्लक्षणैर्हीनैः पृथुप्रोथान्महाहनून् ||१२||

शुद्धान्दशभिरावर्तैः सिन्धुजान्वातरंहसः ||१२||

दृष्ट्वा तानब्रवीद्राजा किञ्चित्कोपसमन्वितः |

किमिदं प्रार्थितं कर्तुं प्रलब्धव्या हि ते वयम् ||१३||

कथमल्पबलप्राणा वक्ष्यन्तीमे हया मम |

महानध्वा च तुरगैर्गन्तव्यः कथमीदृशैः ||१४||

बाहुक उवाच||

एते हया गमिष्यन्ति विदर्भान्नात्र संशयः |

अथान्यान्मन्यसे राजन्ब्रूहि कान्योजयामि ते ||१५||

ऋतुपर्ण उवाच||

त्वमेव हयतत्त्वज्ञः कुशलश्चासि बाहुक |

यान्मन्यसे समर्थांस्त्वं क्षिप्रं तानेव योजय ||१६||

बृहदश्व उवाच||

ततः सदश्वांश्चतुरः कुलशीलसमन्वितान् |

योजयामास कुशलो जवयुक्तान्रथे नरः ||१७||

ततो युक्तं रथं राजा समारोहत्त्वरान्वितः |

अथ पर्यपतन्भूमौ जानुभिस्ते हयोत्तमाः ||१८||

ततो नरवरः श्रीमान्नलो राजा विशां पते |

सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान् ||१९||

रश्मिभिश्च समुद्यम्य नलो यातुमियेष सः |

सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम् ||२०||

ते चोद्यमाना विधिना बाहुकेन हयोत्तमाः |

समुत्पेतुरिवाकाशं रथिनं मोहयन्निव ||२१||

तथा तु दृष्ट्वा तानश्वान्वहतो वातरंहसः |

अयोध्याधिपतिर्धीमान्विस्मयं परमं ययौ ||२२||

रथघोषं तु तं श्रुत्वा हयसङ्ग्रहणं च तत् |

वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम् ||२३||

किं नु स्यान्मातलिरयं देवराजस्य सारथिः |

तथा हि लक्षणं वीरे बाहुके दृश्यते महत् ||२४||

शालिहोत्रोऽथ किं नु स्याद्धयानां कुलतत्त्ववित् |

मानुषं समनुप्राप्तो वपुः परमशोभनम् ||२५||

उताहो स्विद्भवेद्राजा नलः परपुरञ्जयः |

सोऽयं नृपतिरायात इत्येवं समचिन्तयत् ||२६||

अथ वा यां नलो वेद विद्यां तामेव बाहुकः |

तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च ||२७||

अपि चेदं वयस्तुल्यमस्य मन्ये नलस्य च |

नायं नलो महावीर्यस्तद्विद्यस्तु भविष्यति ||२८||

प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम् |

दैवेन विधिना युक्ताः शास्त्रोक्तैश्च विरूपणैः ||२९||

भवेत्तु मतिभेदो मे गात्रवैरूप्यतां प्रति |

प्रमाणात्परिहीनस्तु भवेदिति हि मे मतिः ||३०||

वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः |

नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः ||३१||

एवं विचार्य बहुशो वार्ष्णेयः पर्यचिन्तयत् |

हृदयेन महाराज पुण्यश्लोकस्य सारथिः ||३२||

ऋतुपर्णस्तु राजेन्द्र बाहुकस्य हयज्ञताम् |

चिन्तयन्मुमुदे राजा सहवार्ष्णेयसारथिः ||३३||

बलं वीर्यं तथोत्साहं हयसङ्ग्रहणं च तत् |

परं यत्नं च सम्प्रेक्ष्य परां मुदमवाप ह ||३४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

070-अध्यायः

बृहदश्व उवाच||

स नदीः पर्वतांश्चैव वनानि च सरांसि च |

अचिरेणातिचक्राम खेचरः खे चरन्निव ||१||

तथा प्रयाते तु रथे तदा भाङ्गस्वरिर्नृपः |

उत्तरीयमथापश्यद्भ्रष्टं परपुरञ्जयः ||२||

ततः स त्वरमाणस्तु पटे निपतिते तदा |

ग्रहीष्यामीति तं राजा नलमाह महामनाः ||३||

निगृह्णीष्व महाबुद्धे हयानेतान्महाजवान् |

वार्ष्णेयो यावदेतं मे पटमानयतामिति ||४||

नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तव |

योजनं समतिक्रान्तो न स शक्यस्त्वया पुनः ||५||

एवमुक्ते नलेनाथ तदा भाङ्गस्वरिर्नृपः |

आससाद वने राजन्फलवन्तं बिभीतकम् ||६||

तं दृष्ट्वा बाहुकं राजा त्वरमाणोऽभ्यभाषत |

ममापि सूत पश्य त्वं सङ्ख्याने परमं बलम् ||७||

सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन |

नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित् ||८||

वृक्षेऽस्मिन्यानि पर्णानि फलान्यपि च बाहुक |

पतितानि च यान्यत्र तत्रैकमधिकं शतम् ||९||

एकपत्राधिकं पत्रं फलमेकं च बाहुक ||९||

पञ्च कोट्योऽथ पत्राणां द्वयोरपि च शाखयोः |

प्रचिनुह्यस्य शाखे द्वे याश्चाप्यन्याः प्रशाखिकाः ||१०||

आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च ||१०||

ततो रथादवप्लुत्य राजानं बाहुकोऽब्रवीत् |

परोक्षमिव मे राजन्कत्थसे शत्रुकर्शन ||११||

अथ ते गणिते राजन्विद्यते न परोक्षता |

प्रत्यक्षं ते महाराज गणयिष्ये बिभीतकम् ||१२||

अहं हि नाभिजानामि भवेदेवं न वेति च |

सङ्ख्यास्यामि फलान्यस्य पश्यतस्ते जनाधिप ||१३||

मुहूर्तमिव वार्ष्णेयो रश्मीन्यच्छतु वाजिनाम् ||१३||

तमब्रवीन्नृपः सूतं नायं कालो विलम्बितुम् |

बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः ||१४||

प्रतीक्षस्व मुहूर्तं त्वमथ वा त्वरते भवान् |

एष याति शिवः पन्था याहि वार्ष्णेयसारथिः ||१५||

अब्रवीदृतुपर्णस्तं सान्त्वयन्कुरुनन्दन |

त्वमेव यन्ता नान्योऽस्ति पृथिव्यामपि बाहुक ||१६||

त्वत्कृते यातुमिच्छामि विदर्भान्हयकोविद |

शरणं त्वां प्रपन्नोऽस्मि न विघ्नं कर्तुमर्हसि ||१७||

कामं च ते करिष्यामि यन्मां वक्ष्यसि बाहुक |

विदर्भान्यदि यात्वाद्य सूर्यं दर्शयितासि मे ||१८||

अथाब्रवीद्बाहुकस्तं सङ्ख्यायेमं बिभीतकम् |

ततो विदर्भान्यास्यामि कुरुष्वेदं वचो मम ||१९||

अकाम इव तं राजा गणयस्वेत्युवाच ह |

सोऽवतीर्य रथात्तूर्णं शातयामास तं द्रुमम् ||२०||

ततः स विस्मयाविष्टो राजानमिदमब्रवीत् |

गणयित्वा यथोक्तानि तावन्त्येव फलानि च ||२१||

अत्यद्भुतमिदं राजन्दृष्टवानस्मि ते बलम् |

श्रोतुमिच्छामि तां विद्यां यथैतज्ज्ञायते नृप ||२२||

तमुवाच ततो राजा त्वरितो गमने तदा |

विद्ध्यक्षहृदयज्ञं मां सङ्ख्याने च विशारदम् ||२३||

बाहुकस्तमुवाचाथ देहि विद्यामिमां मम |

मत्तोऽपि चाश्वहृदयं गृहाण पुरुषर्षभ ||२४||

ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात् |

हयज्ञानस्य लोभाच्च तथेत्येवाब्रवीद्वचः ||२५||

यथेष्टं त्वं गृहाणेदमक्षाणां हृदयं परम् |

निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु बाहुक ||२६||

एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै ||२६||

तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः |

कर्कोटकविषं तीक्ष्णं मुखात्सततमुद्वमन् ||२७||

कलेस्तस्य तदार्तस्य शापाग्निः स विनिःसृतः |

स तेन कर्शितो राजा दीर्घकालमनात्मवान् ||२८||

ततो विषविमुक्तात्मा स्वरूपमकरोत्कलिः |

तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः ||२९||

तमुवाच कलिर्भीतो वेपमानः कृताञ्जलिः |

कोपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम् ||३०||

इन्द्रसेनस्य जननी कुपिता माशपत्पुरा |

यदा त्वया परित्यक्ता ततोऽहं भृशपीडितः ||३१||

अवसं त्वयि राजेन्द्र सुदुःखमपराजित |

विषेण नागराजस्य दह्यमानो दिवानिशम् ||३२||

ये च त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिताः |

मत्प्रसूतं भयं तेषां न कदाचिद्भविष्यति ||३३||

एवमुक्तो नलो राजा न्ययच्छत्कोपमात्मनः |

ततो भीतः कलिः क्षिप्रं प्रविवेश बिभीतकम् ||३४||

कलिस्त्वन्येन नादृश्यत्कथयन्नैषधेन वै ||३४||

ततो गतज्वरो राजा नैषधः परवीरहा |

सम्प्रनष्टे कलौ राजन्सङ्ख्यायाथ फलान्युत ||३५||

मुदा परमया युक्तस्तेजसा च परेण ह |

रथमारुह्य तेजस्वी प्रययौ जवनैर्हयैः ||३६||

बिभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात् ||३६||

हयोत्तमानुत्पततो द्विजानिव पुनः पुनः |

नलः सञ्चोदयामास प्रहृष्टेनान्तरात्मना ||३७||

विदर्भाभिमुखो राजा प्रययौ स महामनाः |

नले तु समतिक्रान्ते कलिरप्यगमद्गृहान् ||३८||

ततो गतज्वरो राजा नलोऽभूत्पृथिवीपते |

विमुक्तः कलिना राजन्रूपमात्रवियोजितः ||३९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

071-अध्यायः

बृहदश्व उवाच||

ततो विदर्भान्सम्प्राप्तं सायाह्ने सत्यविक्रमम् |

ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन् ||१||

स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरम् |

नादयन्रथघोषेण सर्वाः सोपदिशो दश ||२||

ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः |

श्रुत्वा च समहृष्यन्त पुरेव नलसंनिधौ ||३||

दमयन्ती च शुश्राव रथघोषं नलस्य तम् |

यथा मेघस्य नदतो गम्भीरं जलदागमे ||४||

नलेन सङ्गृहीतेषु पुरेव नलवाजिषु |

सदृशं रथनिर्घोषं मेने भैमी तथा हयाः ||५||

प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाः |

हयाश्च शुश्रुवुस्तत्र रथघोषं महीपतेः ||६||

ते श्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा |

प्रणेदुरुन्मुखा राजन्मेघोदयमिवेक्ष्य ह ||७||

दमयन्त्युवाच||

यथासौ रथनिर्घोषः पूरयन्निव मेदिनीम् |

मम ह्लादयते चेतो नल एष महीपतिः ||८||

अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि |

असङ्ख्येयगुणं वीरं विनशिष्याम्यसंशयम् ||९||

यदि वै तस्य वीरस्य बाह्वोर्नाद्याहमन्तरम् |

प्रविशामि सुखस्पर्शं विनशिष्याम्यसंशयम् ||१०||

यदि मां मेघनिर्घोषो नोपगच्छति नैषधः |

अद्य चामीकरप्रख्यो विनशिष्याम्यसंशयम् ||११||

यदि मां सिंहविक्रान्तो मत्तवारणवारणः |

नाभिगच्छति राजेन्द्रो विनशिष्याम्यसंशयम् ||१२||

न स्मराम्यनृतं किञ्चिन्न स्मराम्यनुपाकृतम् |

न च पर्युषितं वाक्यं स्वैरेष्वपि महात्मनः ||१३||

प्रभुः क्षमावान्वीरश्च मृदुर्दान्तो जितेन्द्रियः |

रहोऽनीचानुवर्ती च क्लीबवन्मम नैषधः ||१४||

गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम् |

हृदयं दीर्यत इदं शोकात्प्रियविनाकृतम् ||१५||

बृहदश्व उवाच||

एवं विलपमाना सा नष्टसञ्ज्ञेव भारत |

आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया ||१६||

ततो मध्यमकक्षायां ददर्श रथमास्थितम् |

ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम् ||१७||

ततोऽवतीर्य वार्ष्णेयो बाहुकश्च रथोत्तमात् |

हयांस्तानवमुच्याथ स्थापयामासतू रथम् ||१८||

सोऽवतीर्य रथोपस्थादृतुपर्णो नराधिपः |

उपतस्थे महाराज भीमं भीमपराक्रमम् ||१९||

तं भीमः प्रतिजग्राह पूजया परया ततः |

अकस्मात्सहसा प्राप्तं स्त्रीमन्त्रं न स्म विन्दति ||२०||

किं कार्यं स्वागतं तेऽस्तु राज्ञा पृष्टश्च भारत |

नाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम् ||२१||

ऋतुपर्णोऽपि राजा स धीमान्सत्यपराक्रमः |

राजानं राजपुत्रं वा न स्म पश्यति कञ्चन ||२२||

नैव स्वयंवरकथां न च विप्रसमागमम् ||२२||

ततो विगणयन्राजा मनसा कोसलाधिपः |

आगतोऽस्मीत्युवाचैनं भवन्तमभिवादकः ||२३||

राजापि च स्मयन्भीमो मनसाभिविचिन्तयत् |

अधिकं योजनशतं तस्यागमनकारणम् ||२४||

ग्रामान्बहूनतिक्रम्य नाध्यगच्छद्यथातथम् |

अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम् ||२५||

नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत् |

विश्राम्यतामिति वदन्क्लान्तोऽसीति पुनः पुनः ||२६||

स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः |

राजप्रेष्यैरनुगतो दिष्टं वेश्म समाविशत् ||२७||

ऋतुपर्णे गते राजन्वार्ष्णेयसहिते नृपे |

बाहुको रथमास्थाय रथशालामुपागमत् ||२८||

स मोचयित्वा तानश्वान्परिचार्य च शास्त्रतः |

स्वयं चैतान्समाश्वास्य रथोपस्थ उपाविशत् ||२९||

दमयन्ती तु शोकार्ता दृष्ट्वा भाङ्गस्वरिं नृपम् |

सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम् ||३०||

चिन्तयामास वैदर्भी कस्यैष रथनिस्वनः |

नलस्येव महानासीन्न च पश्यामि नैषधम् ||३१||

वार्ष्णेयेन भवेन्नूनं विद्या सैवोपशिक्षिता |

तेनास्य रथनिर्घोषो नलस्येव महानभूत् ||३२||

आहो स्विदृतुपर्णोऽपि यथा राजा नलस्तथा |

ततोऽयं रथनिर्घोषो नैषधस्येव लक्ष्यते ||३३||

एवं वितर्कयित्वा तु दमयन्ती विशां पते |

दूतीं प्रस्थापयामास नैषधान्वेषणे नृप ||३४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

072-अध्यायः

दमयन्त्युवाच||

गच्छ केशिनि जानीहि क एष रथवाहकः |

उपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुकः ||१||

अभ्येत्य कुशलं भद्रे मृदुपूर्वं समाहिता |

पृच्छेथाः पुरुषं ह्येनं यथातत्त्वमनिन्दिते ||२||

अत्र मे महती शङ्का भवेदेष नलो नृपः |

तथा च मे मनस्तुष्टिर्हृदयस्य च निर्वृतिः ||३||

ब्रूयाश्चैनं कथान्ते त्वं पर्णादवचनं यथा |

प्रतिवाक्यं च सुश्रोणि बुध्येथास्त्वमनिन्दिते ||४||

बृहदश्व उवाच||

एवं समाहिता गत्वा दूती बाहुकमब्रवीत् |

दमयन्त्यपि कल्याणी प्रासादस्थान्ववैक्षत ||५||

केशिन्युवाच||

स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्यहम् |

दमयन्त्या वचः साधु निबोध पुरुषर्षभ ||६||

कदा वै प्रस्थिता यूयं किमर्थमिह चागताः |

तत्त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुमिच्छति ||७||

बाहुक उवाच||

श्रुतः स्वयंवरो राज्ञा कौसल्येन यशस्विना |

द्वितीयो दमयन्त्या वै श्वोभूत इति भामिनि ||८||

श्रुत्वा तं प्रस्थितो राजा शतयोजनयायिभिः |

हयैर्वातजवैर्मुख्यैरहमस्य च सारथिः ||९||

केशिन्युवाच||

अथ योऽसौ तृतीयो वः स कुतः कस्य वा पुनः |

त्वं च कस्य कथं चेदं त्वयि कर्म समाहितम् ||१०||

बाहुक उवाच||

पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रुतः |

स नले विद्रुते भद्रे भाङ्गस्वरिमुपस्थितः ||११||

अहमप्यश्वकुशलः सूदत्वे च सुनिष्ठितः |

ऋतुपर्णेन सारथ्ये भोजने च वृतः स्वयम् ||१२||

केशिन्युवाच||

अथ जानाति वार्ष्णेयः क्व नु राजा नलो गतः |

कथञ्चित्त्वयि वैतेन कथितं स्यात्तु बाहुक ||१३||

बाहुक उवाच||

इहैव पुत्रौ निक्षिप्य नलस्याशुभकर्मणः |

गतस्ततो यथाकामं नैष जानाति नैषधम् ||१४||

न चान्यः पुरुषः कश्चिन्नलं वेत्ति यशस्विनि |

गूढश्चरति लोकेऽस्मिन्नष्टरूपो महीपतिः ||१५||

आत्मैव हि नलं वेत्ति या चास्य तदनन्तरा |

न हि वै तानि लिङ्गानि नलं शंसन्ति कर्हिचित् ||१६||

केशिन्युवाच||

योऽसावयोध्यां प्रथमं गतवान्ब्राह्मणस्तदा |

इमानि नारीवाक्यानि कथयानः पुनः पुनः ||१७||

क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम |

उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय ||१८||

सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी |

दह्यमाना दिवारात्रं वस्त्रार्धेनाभिसंवृता ||१९||

तस्या रुदन्त्याः सततं तेन दुःखेन पार्थिव |

प्रसादं कुरु वै वीर प्रतिवाक्यं प्रयच्छ च ||२०||

तस्यास्तत्प्रियमाख्यानं प्रब्रवीहि महामते |

तदेव वाक्यं वैदर्भी श्रोतुमिच्छत्यनिन्दिता ||२१||

एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किल |

यत्पुरा तत्पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति ||२२||

बृहदश्व उवाच||

एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन |

हृदयं व्यथितं चासीदश्रुपूर्णे च लोचने ||२३||

स निगृह्यात्मनो दुःखं दह्यमानो महीपतिः |

बाष्पसंदिग्धया वाचा पुनरेवेदमब्रवीत् ||२४||

वैषम्यमपि सम्प्राप्ता गोपायन्ति कुलस्त्रियः |

आत्मानमात्मना सत्यो जितस्वर्गा न संशयः ||२५||

रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन |

प्राणांश्चारित्रकवचा धारयन्तीह सत्स्त्रियः ||२६||

प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः |

आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति ||२७||

सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम् |

भ्रष्टराज्यं श्रिया हीनं क्षुधितं व्यसनाप्लुतम् ||२८||

एवं ब्रुवाणस्तद्वाक्यं नलः परमदुःखितः |

न बाष्पमशकत्सोढुं प्ररुरोद च भारत ||२९||

ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत् |

तत्सर्वं कथितं चैव विकारं चैव तस्य तम् ||३०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

073-अध्यायः

बृहदश्व उवाच||

दमयन्ती तु तच्छ्रुत्वा भृशं शोकपरायणा |

शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत् ||१||

गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके |

आब्रुवाणा समीपस्था चरितान्यस्य लक्षय ||२||

यदा च किञ्चित्कुर्यात्स कारणं तत्र भामिनि |

तत्र सञ्चेष्टमानस्य संलक्ष्यं ते विचेष्टितम् ||३||

न चास्य प्रतिबन्धेन देयोऽग्निरपि भामिनि |

याचते न जलं देयं सम्यगत्वरमाणया ||४||

एतत्सर्वं समीक्ष्य त्वं चरितं मे निवेदय |

यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम ||५||

दमयन्त्यैवमुक्ता सा जगामाथाशु केशिनी |

निशाम्य च हयज्ञस्य लिङ्गानि पुनरागमत् ||६||

सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत् |

निमित्तं यत्तदा दृष्टं बाहुके दिव्यमानुषम् ||७||

केशिन्युवाच||

दृढं शुच्युपचारोऽसौ न मया मानुषः क्वचित् |

दृष्टपूर्वः श्रुतो वापि दमयन्ति तथाविधः ||८||

ह्रस्वमासाद्य सञ्चारं नासौ विनमते क्वचित् |

तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम् ||९||

सङ्कटेऽप्यस्य सुमहद्विवरं जायतेऽधिकम् ||९||

ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः |

प्रेषितं तत्र राज्ञा च मांसं सुबहु पाशवम् ||१०||

तस्य प्रक्षालनार्थाय कुम्भस्तत्रोपकल्पितः |

स तेनावेक्षितः कुम्भः पूर्ण एवाभवत्तदा ||११||

ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः |

तृणमुष्टिं समादाय आविध्यैनं समादधत् ||१२||

अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः |

तदद्भुततमं दृष्ट्वा विस्मिताहमिहागता ||१३||

अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया |

यदग्निमपि संस्पृश्य नैव दह्यत्यसौ शुभे ||१४||

छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम् |

अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम् ||१५||

यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः |

मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्यथ ||१६||

भूय एव सुगन्धीनि हृषितानि भवन्ति च |

एतान्यद्भुतकल्पानि दृष्ट्वाहं द्रुतमागता ||१७||

बृहदश्व उवाच||

दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम् |

अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम् ||१८||

सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम् |

केशिनीं श्लक्ष्णया वाचा रुदती पुनरब्रवीत् ||१९||

पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम् |

महानसाच्छृतं मांसं समादायैहि भामिनि ||२०||

सा गत्वा बाहुके व्यग्रे तन्मांसमपकृष्य च |

अत्युष्णमेव त्वरिता तत्क्षणं प्रियकारिणी ||२१||

दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन ||२१||

सोचिता नलसिद्धस्य मांसस्य बहुशः पुरा |

प्राश्य मत्वा नलं सूदं प्राक्रोशद्भृशदुःखिता ||२२||

वैक्लव्यं च परं गत्वा प्रक्षाल्य च मुखं ततः |

मिथुनं प्रेषयामास केशिन्या सह भारत ||२३||

इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः |

अभिद्रुत्य ततो राजा परिष्वज्याङ्कमानयत् ||२४||

बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ |

भृशं दुःखपरीतात्मा सस्वरं प्ररुदोद ह ||२५||

नैषधो दर्शयित्वा तु विकारमसकृत्तदा |

उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत् ||२६||

इदं सुसदृशं भद्रे मिथुनं मम पुत्रयोः |

ततो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम् ||२७||

बहुशः सम्पतन्तीं त्वां जनः शङ्केत दोषतः |

वयं च देशातिथयो गच्छ भद्रे नमोऽस्तु ते ||२८||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

074-अध्यायः

बृहदश्व उवाच||

सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः |

आगत्य केशिनी क्षिप्रं दमयन्त्यै न्यवेदयत् ||१||

दमयन्ती ततो भूयः प्रेषयामास केशिनीम् |

मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका ||२||

परीक्षितो मे बहुशो बाहुको नलशङ्कया |

रूपे मे संशयस्त्वेकः स्वयमिच्छामि वेदितुम् ||३||

स वा प्रवेश्यतां मातर्मां वानुज्ञातुमर्हसि |

विदितं वाथ वाज्ञातं पितुर्मे संविधीयताम् ||४||

एवमुक्ता तु वैदर्भ्या सा देवी भीममब्रवीत् |

दुहितुस्तमभिप्रायमन्वजानाच्च पार्थिवः ||५||

सा वै पित्राभ्यनुज्ञाता मात्रा च भरतर्षभ |

नलं प्रवेशयामास यत्र तस्याः प्रतिश्रयः ||६||

तं तु दृष्ट्वा तथायुक्तं दमयन्ती नलं तदा |

तीव्रशोकसमाविष्टा बभूव वरवर्णिनी ||७||

ततः काषायवसना जटिला मलपङ्किनी |

दमयन्ती महाराज बाहुकं वाक्यमब्रवीत् ||८||

दृष्टपूर्वस्त्वया कश्चिद्धर्मज्ञो नाम बाहुक |

सुप्तामुत्सृज्य विपिने गतो यः पुरुषः स्त्रियम् ||९||

अनागसं प्रियां भार्यां विजने श्रममोहिताम् |

अपहाय तु को गच्छेत्पुण्यश्लोकमृते नलम् ||१०||

किं नु तस्य मया कार्यमपराद्धं महीपतेः |

यो मामुत्सृज्य विपिने गतवान्निद्रया हृताम् ||११||

साक्षाद्देवानपाहाय वृतो यः स मया पुरा |

अनुव्रतां साभिकामां पुत्रिणीं त्यक्तवान्कथम् ||१२||

अग्नौ पाणिगृहीतां च हंसानां वचने स्थिताम् |

भरिष्यामीति सत्यं च प्रतिश्रुत्य क्व तद्गतम् ||१३||

दमयन्त्या ब्रुवन्त्यास्तु सर्वमेतदरिंदम |

शोकजं वारि नेत्राभ्यामसुखं प्रास्रवद्बहु ||१४||

अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलं तु तत् |

परिस्रवन्नलो दृष्ट्वा शोकार्त इदमब्रवीत् ||१५||

मम राज्यं प्रनष्टं यन्नाहं तत्कृतवान्स्वयम् |

कलिना तत्कृतं भीरु यच्च त्वामहमत्यजम् ||१६||

त्वया तु धर्मभृच्छ्रेष्ठे शापेनाभिहतः पुरा |

वनस्थया दुःखितया शोचन्त्या मां विवाससम् ||१७||

स मच्छरीरे त्वच्छापाद्दह्यमानोऽवसत्कलिः |

त्वच्छापदग्धः सततं सोऽग्नाविव समाहितः ||१८||

मम च व्यवसायेन तपसा चैव निर्जितः |

दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे ||१९||

विमुच्य मां गतः पापः स ततोऽहमिहागतः |

त्वदर्थं विपुलश्रोणि न हि मेऽन्यत्प्रयोजनम् ||२०||

कथं नु नारी भर्तारमनुरक्तमनुव्रतम् |

उत्सृज्य वरयेदन्यं यथा त्वं भीरु कर्हिचित् ||२१||

दूताश्चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात् |

भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति ||२२||

स्वैरवृत्ता यथाकाममनुरूपमिवात्मनः |

श्रुत्वैव चैवं त्वरितो भाङ्गस्वरिरुपस्थितः ||२३||

दमयन्ती तु तच्छ्रुत्वा नलस्य परिदेवितम् |

प्राञ्जलिर्वेपमाना च भीता वचनमब्रवीत् ||२४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

075-अध्यायः

दमयन्त्युवाच||

न मामर्हसि कल्याण पापेन परिशङ्कितुम् |

मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप ||१||

तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः |

वाक्यानि मम गाथाभिर्गायमाना दिशो दश ||२||

ततस्त्वां ब्राह्मणो विद्वान्पर्णादो नाम पार्थिव |

अभ्यगच्छत्कोसलायामृतुपर्णनिवेशने ||३||

तेन वाक्ये हृते सम्यक्प्रतिवाक्ये तथाहृते |

उपायोऽयं मया दृष्टो नैषधानयने तव ||४||

त्वामृते न हि लोकेऽन्य एकाह्ना पृथिवीपते |

समर्थो योजनशतं गन्तुमश्वैर्नराधिप ||५||

तथा चेमौ महीपाल भजेऽहं चरणौ तव |

यथा नासत्कृतं किञ्चिन्मनसापि चराम्यहम् ||६||

अयं चरति लोकेऽस्मिन्भूतसाक्षी सदागतिः |

एष मुञ्चतु मे प्राणान्यदि पापं चराम्यहम् ||७||

तथा चरति तिग्मांशुः परेण भुवनं सदा |

स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम् ||८||

चन्द्रमाः सर्वभूतानामन्तश्चरति साक्षिवत् |

स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम् ||९||

एते देवास्त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै |

विब्रुवन्तु यथासत्यमेते वाद्य त्यजन्तु माम् ||१०||

एवमुक्ते ततो वायुरन्तरिक्षादभाषत |

नैषा कृतवती पापं नल सत्यं ब्रवीमि ते ||११||

राजञ्शीलनिधिः स्फीतो दमयन्त्या सुरक्षितः |

साक्षिणो रक्षिणश्चास्या वयं त्रीन्परिवत्सरान् ||१२||

उपायो विहितश्चायं त्वदर्थमतुलोऽनया |

न ह्येकाह्ना शतं गन्ता त्वदृतेऽन्यः पुमानिह ||१३||

उपपन्ना त्वया भैमी त्वं च भैम्या महीपते |

नात्र शङ्का त्वया कार्या सङ्गच्छ सह भार्यया ||१४||

तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह |

देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः ||१५||

तदद्भुततमं दृष्ट्वा नलो राजाथ भारत |

दमयन्त्यां विशङ्कां तां व्यपाकर्षदरिंदमः ||१६||

ततस्तद्वस्त्रमरजः प्रावृणोद्वसुधाधिपः |

संस्मृत्य नागराजानं ततो लेभे वपुः स्वकम् ||१७||

स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा |

प्राक्रोशदुच्चैरालिङ्ग्य पुण्यश्लोकमनिन्दिता ||१८||

भैमीमपि नलो राजा भ्राजमानो यथा पुरा |

सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत ||१९||

ततः स्वोरसि विन्यस्य वक्त्रं तस्य शुभानना |

परीता तेन दुःखेन निशश्वासायतेक्षणा ||२०||

तथैव मलदिग्धाङ्गी परिष्वज्य शुचिस्मिता |

सुचिरं पुरुषव्याघ्रं तस्थौ साश्रुपरिप्लुता ||२१||

ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च |

भीमायाकथयत्प्रीत्या वैदर्भ्या जननी नृप ||२२||

ततोऽब्रवीन्महाराजः कृतशौचमहं नलम् |

दमयन्त्या सहोपेतं काल्यं द्रष्टा सुखोषितम् ||२३||

ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम् |

वने विचरितं सर्वमूषतुर्मुदितौ नृप ||२४||

स चतुर्थे ततो वर्षे सङ्गम्य सह भार्यया |

सर्वकामैः सुसिद्धार्थो लब्धवान्परमां मुदम् ||२५||

दमयन्त्यपि भर्तारमवाप्याप्यायिता भृशम् |

अर्धसञ्जातसस्येव तोयं प्राप्य वसुन्धरा ||२६||

सैवं समेत्य व्यपनीततन्द्री; शान्तज्वरा हर्षविवृद्धसत्त्वा |

रराज भैमी समवाप्तकामा; शीतांशुना रात्रिरिवोदितेन ||२७||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

076-अध्यायः

बृहदश्व उवाच||

अथ तां व्युषितो रात्रिं नलो राजा स्वलङ्कृतः |

वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम् ||१||

ततोऽभिवादयामास प्रयतः श्वशुरं नलः |

तस्यानु दमयन्ती च ववन्दे पितरं शुभा ||२||

तं भीमः प्रतिजग्राह पुत्रवत्परया मुदा |

यथार्हं पूजयित्वा तु समाश्वासयत प्रभुः ||३||

नलेन सहितां तत्र दमयन्तीं पतिव्रताम् ||३||

तामर्हणां नलो राजा प्रतिगृह्य यथाविधि |

परिचर्यां स्वकां तस्मै यथावत्प्रत्यवेदयत् ||४||

ततो बभूव नगरे सुमहान्हर्षनिस्वनः |

जनस्य सम्प्रहृष्टस्य नलं दृष्ट्वा तथागतम् ||५||

अशोभयच्च नगरं पताकाध्वजमालिनम् |

सिक्तसंमृष्टपुष्पाढ्या राजमार्गाः कृतास्तदा ||६||

द्वारि द्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः |

अर्चितानि च सर्वाणि देवतायतनानि च ||७||

ऋतुपर्णोऽपि शुश्राव बाहुकच्छद्मिनं नलम् |

दमयन्त्या समायुक्तं जहृषे च नराधिपः ||८||

तमानाय्य नलो राजा क्षमयामास पार्थिवम् |

स च तं क्षमयामास हेतुभिर्बुद्धिसंमतः ||९||

स सत्कृतो महीपालो नैषधं विस्मयान्वितः |

दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत ||१०||

कच्चित्तु नापराधं ते कृतवानस्मि नैषध |

अज्ञातवासं वसतो मद्गृहे निषधाधिप ||११||

यदि वा बुद्धिपूर्वाणि यद्यबुद्धानि कानिचित् |

मया कृतान्यकार्याणि तानि मे क्षन्तुमर्हसि ||१२||

नल उवाच||

न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव |

कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव ||१३||

पूर्वं ह्यसि सखा मेऽसि सम्बन्धी च नराधिप |

अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि ||१४||

सर्वकामैः सुविहितः सुखमस्म्युषितस्त्वयि |

न तथा स्वगृहे राजन्यथा तव गृहे सदा ||१५||

इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति |

तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव ||१६||

बृहदश्व उवाच||

एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषधः |

स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा ||१७||

ततो गृह्याश्वहृदयं तदा भाङ्गस्वरिर्नृपः |

सूतमन्यमुपादाय ययौ स्वपुरमेव हि ||१८||

ऋतुपर्णे प्रतिगते नलो राजा विशां पते |

नगरे कुण्डिने कालं नातिदीर्घमिवावसत् ||१९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

077-अध्यायः

बृहदश्व उवाच||

स मासमुष्य कौन्तेय भीममामन्त्र्य नैषधः |

पुरादल्पपरीवारो जगाम निषधान्प्रति ||१||

रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशैः |

पञ्चाशद्भिर्हयैश्चैव षट्शतैश्च पदातिभिः ||२||

स कम्पयन्निव महीं त्वरमाणो महीपतिः |

प्रविवेशातिसंरब्धस्तरसैव महामनाः ||३||

ततः पुष्करमासाद्य वीरसेनसुतो नलः |

उवाच दीव्याव पुनर्बहु वित्तं मयार्जितम् ||४||

दमयन्ती च यच्चान्यन्मया वसु समर्जितम् |

एष वै मम संन्यासस्तव राज्यं तु पुष्कर ||५||

पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः |

एकपाणेन भद्रं ते प्राणयोश्च पणावहे ||६||

जित्वा परस्वमाहृत्य राज्यं वा यदि वा वसु |

प्रतिपाणः प्रदातव्यः परं हि धनमुच्यते ||७||

न चेद्वाञ्छसि तद्द्यूतं युद्धद्यूतं प्रवर्तताम् |

द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप ||८||

वंशभोज्यमिदं राज्यं मार्गितव्यं यथा तथा |

येन तेनाप्युपायेन वृद्धानामिति शासनम् ||९||

द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर |

कैतवेनाक्षवत्यां वा युद्धे वा नम्यतां धनुः ||१०||

नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निव |

ध्रुवमात्मजयं मत्वा प्रत्याह पृथिवीपतिम् ||११||

दिष्ट्या त्वयार्जितं वित्तं प्रतिपाणाय नैषध |

दिष्ट्या च दुष्कृतं कर्म दमयन्त्याः क्षयं गतम् ||१२||

दिष्ट्या च ध्रियसे राजन्सदारोऽरिनिबर्हण ||१२||

धनेनानेन वैदर्भी जितेन समलङ्कृता |

मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः ||१३||

नित्यशो हि स्मरामि त्वां प्रतीक्षामि च नैषध |

देवने च मम प्रीतिर्न भवत्यसुहृद्गणैः ||१४||

जित्वा त्वद्य वरारोहां दमयन्तीमनिन्दिताम् |

कृतकृत्यो भविष्यामि सा हि मे नित्यशो हृदि ||१५||

श्रुत्वा तु तस्य ता वाचो बह्वबद्धप्रलापिनः |

इयेष स शिरश्छेत्तुं खड्गेन कुपितो नलः ||१६||

स्मयंस्तु रोषताम्राक्षस्तमुवाच ततो नृपः |

पणावः किं व्याहरसे जित्वा वै व्याहरिष्यसि ||१७||

ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च |

एकपाणेन भद्रं ते नलेन स पराजितः ||१८||

सरत्नकोशनिचयः प्राणेन पणितोऽपि च ||१८||

जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत् |

मम सर्वमिदं राज्यमव्यग्रं हतकण्टकम् ||१९||

वैदर्भी न त्वया शक्या राजापसद वीक्षितुम् |

तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः ||२०||

न तत्त्वया कृतं कर्म येनाहं निर्जितः पुरा |

कलिना तत्कृतं कर्म त्वं तु मूढ न बुध्यसे ||२१||

नाहं परकृतं दोषं त्वय्याधास्ये कथञ्चन ||२१||

यथासुखं त्वं जीवस्व प्राणानभ्युत्सृजामि ते |

तथैव च मम प्रीतिस्त्वयि वीर न संशयः ||२२||

सौभ्रात्रं चैव मे त्वत्तो न कदाचित्प्रहास्यति |

पुष्कर त्वं हि मे भ्राता सञ्जीवस्व शतं समाः ||२३||

एवं नलः सान्त्वयित्वा भ्रातरं सत्यविक्रमः |

स्वपुरं प्रेषयामास परिष्वज्य पुनः पुनः ||२४||

सान्त्वितो नैषधेनैवं पुष्करः प्रत्युवाच तम् |

पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः ||२५||

कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी |

यो मे वितरसि प्राणानधिष्ठानं च पार्थिव ||२६||

स तथा सत्कृतो राज्ञा मासमुष्य तदा नृपः |

प्रययौ स्वपुरं हृष्टः पुष्करः स्वजनावृतः ||२७||

महत्या सेनया राजन्विनीतैः परिचारकैः |

भ्राजमान इवादित्यो वपुषा पुरुषर्षभ ||२८||

प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम् |

प्रविवेश पुरं श्रीमानत्यर्थमुपशोभितम् ||२९||

प्रविश्य सान्त्वयामास पौरांश्च निषधाधिपः ||२९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

078-अध्यायः

बृहदश्व उवाच||

प्रशान्ते तु पुरे हृष्टे सम्प्रवृत्ते महोत्सवे |

महत्या सेनया राजा दमयन्तीमुपानयत् ||१||

दमयन्तीमपि पिता सत्कृत्य परवीरहा |

प्रस्थापयदमेयात्मा भीमो भीमपराक्रमः ||२||

आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः |

वर्तयामास मुदितो देवराडिव नन्दने ||३||

तथा प्रकाशतां यातो जम्बूद्वीपेऽथ राजसु |

पुनः स्वे चावसद्राज्ये प्रत्याहृत्य महायशाः ||४||

ईजे च विविधैर्यज्ञैर्विधिवत्स्वाप्तदक्षिणैः |

तथा त्वमपि राजेन्द्र ससुहृद्वक्ष्यसेऽचिरात् ||५||

दुःखमेतादृशं प्राप्तो नलः परपुरञ्जयः |

देवनेन नरश्रेष्ठ सभार्यो भरतर्षभ ||६||

एकाकिनैव सुमहन्नलेन पृथिवीपते |

दुःखमासादितं घोरं प्राप्तश्चाभ्युदयः पुनः ||७||

त्वं पुनर्भ्रातृसहितः कृष्णया चैव पाण्डव |

रमसेऽस्मिन्महारण्ये धर्ममेवानुचिन्तयन् ||८||

ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः |

नित्यमन्वास्यसे राजंस्तत्र का परिदेवना ||९||

इतिहासमिमं चापि कलिनाशनमुच्यते |

शक्यमाश्वासितुं श्रुत्वा त्वद्विधेन विशां पते ||१०||

अस्थिरत्वं च सञ्चिन्त्य पुरुषार्थस्य नित्यदा |

तस्याये च व्यये चैव समाश्वसिहि मा शुचः ||११||

ये चेदं कथयिष्यन्ति नलस्य चरितं महत् |

श्रोष्यन्ति चाप्यभीक्ष्णं वै नालक्ष्मीस्तान्भजिष्यति ||१२||

अर्थास्तस्योपपत्स्यन्ते धन्यतां च गमिष्यति ||१२||

इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम् |

पुत्रान्पौत्रान्पशूंश्चैव वेत्स्यते नृषु चाग्र्यताम् ||१३||

अरोगः प्रीतिमांश्चैव भविष्यति न संशयः ||१३||

भयं पश्यसि यच्च त्वमाह्वयिष्यति मां पुनः |

अक्षज्ञ इति तत्तेऽहं नाशयिष्यामि पार्थिव ||१४||

वेदाक्षहृदयं कृत्स्नमहं सत्यपराक्रम |

उपपद्यस्व कौन्तेय प्रसन्नोऽहं ब्रवीमि ते ||१५||

वैशम्पायन उवाच||

ततो हृष्टमना राजा बृहदश्वमुवाच ह |

भगवन्नक्षहृदयं ज्ञातुमिच्छामि तत्त्वतः ||१६||

ततोऽक्षहृदयं प्रादात्पाण्डवाय महात्मने |

दत्त्वा चाश्वशिरोऽगच्छदुपस्प्रष्टुं महातपाः ||१७||

बृहदश्वे गते पार्थमश्रौषीत्सव्यसाचिनम् |

वर्तमानं तपस्युग्रे वायुभक्षं मनीषिणम् ||१८||

ब्राह्मणेभ्यस्तपस्विभ्यः सम्पतद्भ्यस्ततस्ततः |

तीर्थशैलवरेभ्यश्च समेतेभ्यो दृढव्रतः ||१९||

इति पार्थो महाबाहुर्दुरापं तप आस्थितः |

न तथा दृष्टपूर्वोऽन्यः कश्चिदुग्रतपा इति ||२०||

यथा धनञ्जयः पार्थस्तपस्वी नियतव्रतः |

मुनिरेकचरः श्रीमान्धर्मो विग्रहवानिव ||२१||

तं श्रुत्वा पाण्डवो राजंस्तप्यमानं महावने |

अन्वशोचत कौन्तेयः प्रियं वै भ्रातरं जयम् ||२२||

दह्यमानेन तु हृदा शरणार्थी महावने |

ब्राह्मणान्विविधज्ञानान्पर्यपृच्छद्युधिष्ठिरः ||२३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

079-अध्यायः

जनमेजय उवाच||

भगवन्काम्यकात्पार्थे गते मे प्रपितामहे |

पाण्डवाः किमकुर्वन्त तमृते सव्यसाचिनम् ||१||

स हि तेषां महेष्वासो गतिरासीदनीकजित् |

आदित्यानां यथा विष्णुस्तथैव प्रतिभाति मे ||२||

तेनेन्द्रसमवीर्येण सङ्ग्रामेष्वनिवर्तिना |

विनाभूता वने वीराः कथमासन्पितामहाः ||३||

वैशम्पायन उवाच||

गते तु काम्यकात्तात पाण्डवे सव्यसाचिनि |

बभूवुः कौरवेयास्ते दुःखशोकपरायणाः ||४||

आक्षिप्तसूत्रा मणयश्छिन्नपक्षा इव द्विजाः |

अप्रीतमनसः सर्वे बभूवुरथ पाण्डवाः ||५||

वनं च तदभूत्तेन हीनमक्लिष्टकर्मणा |

कुबेरेण यथा हीनं वनं चैत्ररथं तथा ||६||

तमृते पुरुषव्याघ्रं पाण्डवा जनमेजय |

मुदमप्राप्नुवन्तो वै काम्यके न्यवसंस्तदा ||७||

ब्राह्मणार्थे पराक्रान्ताः शुद्धैर्बाणैर्महारथाः |

निघ्नन्तो भरतश्रेष्ठ मेध्यान्बहुविधान्मृगान् ||८||

नित्यं हि पुरुषव्याघ्रा वन्याहारमरिंदमाः |

विप्रसृत्य समाहृत्य ब्राह्मणेभ्यो न्यवेदयन् ||९||

एवं ते न्यवसंस्तत्र सोत्कण्ठाः पुरुषर्षभाः |

अहृष्टमनसः सर्वे गते राजन्धनञ्जये ||१०||

अथ विप्रोषितं वीरं पाञ्चाली मध्यमं पतिम् |

स्मरन्ती पाण्डवश्रेष्ठमिदं वचनमब्रवीत् ||११||

योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना |

तमृते पाण्डवश्रेष्ठं वनं न प्रतिभाति मे ||१२||

शून्यामिव च पश्यामि तत्र तत्र महीमिमाम् ||१२||

बह्वाश्चर्यमिदं चापि वनं कुसुमितद्रुमम् |

न तथा रमणीयं मे तमृते सव्यसाचिनम् ||१३||

नीलाम्बुदसमप्रख्यं मत्तमातङ्गविक्रमम् |

तमृते पुण्डरीकाक्षं काम्यकं नातिभाति मे ||१४||

यस्य स्म धनुषो घोषः श्रूयतेऽशनिनिस्वनः |

न लभे शर्म तं राजन्स्मरन्ती सव्यसाचिनम् ||१५||

तथा लालप्यमानां तां निशम्य परवीरहा |

भीमसेनो महाराज द्रौपदीमिदमब्रवीत् ||१६||

मनःप्रीतिकरं भद्रे यद्ब्रवीषि सुमध्यमे |

तन्मे प्रीणाति हृदयममृतप्राशनोपमम् ||१७||

यस्य दीर्घौ समौ पीनौ भुजौ परिघसंनिभौ |

मौर्वीकृतकिणौ वृत्तौ खड्गायुधगदाधरौ ||१८||

निष्काङ्गदकृतापीडौ पञ्चशीर्षाविवोरगौ |

तमृते पुरुषव्याघ्रं नष्टसूर्यमिदं वनम् ||१९||

यमाश्रित्य महाबाहुं पाञ्चालाः कुरवस्तथा |

सुराणामपि यत्तानां पृतनासु न बिभ्यति ||२०||

यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः |

मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् ||२१||

तमृते फल्गुनं वीरं न लभे काम्यके धृतिम् |

शून्यामिव च पश्यामि तत्र तत्र महीमिमाम् ||२२||

नकुल उवाच||

य उदीचीं दिशं गत्वा जित्वा युधि महाबलान् |

गन्धर्वमुख्याञ्शतशो हयाँल्लेभे स वासविः ||२३||

राजंस्तित्तिरिकल्माषाञ्श्रीमाननिलरंहसः |

प्रादाद्भ्रात्रे प्रियः प्रेम्णा राजसूये महाक्रतौ ||२४||

तमृते भीमधन्वानं भीमादवरजं वने |

कामये काम्यके वासं नेदानीममरोपमम् ||२५||

सहदेव उवाच||

यो धनानि च कन्याश्च युधि जित्वा महारथान् |

आजहार पुरा राज्ञे राजसूये महाक्रतौ ||२६||

यः समेतान्मृधे जित्वा यादवानमितद्युतिः |

सुभद्रामाजहारैको वासुदेवस्य संमते ||२७||

तस्य जिष्णोर्बृसीं दृष्ट्वा शून्यामुपनिवेशने |

हृदयं मे महाराज न शाम्यति कदाचन ||२८||

वनादस्माद्विवासं तु रोचयेऽहमरिंदम |

न हि नस्तमृते वीरं रमणीयमिदं वनम् ||२९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

080-अध्यायः-तीर्थयात्रापर्व

वैशम्पायन उवाच||

धनञ्जयोत्सुकास्ते तु वने तस्मिन्महारथाः |

न्यवसन्त महाभागा द्रौपद्या सह पाण्डवाः ||१||

अथापश्यन्महात्मानं देवर्षिं तत्र नारदम् |

दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम् ||२||

स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुसत्तमः |

विबभावतिदीप्तौजा देवैरिव शतक्रतुः ||३||

यथा च वेदान्सावित्री याज्ञसेनी तथा सती |

न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा ||४||

प्रतिगृह्य तु तां पूजां नारदो भगवानृषिः |

आश्वासयद्धर्मसुतं युक्तरूपमिवानघ ||५||

उवाच च महात्मानं धर्मराजं युधिष्ठिरम् |

ब्रूहि धर्मभृतां श्रेष्ठ केनार्थः किं ददामि ते ||६||

अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह |

उवाच प्राञ्जलिर्वाक्यं नारदं देवसंमितम् ||७||

त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते |

कृतमित्येव मन्येऽहं प्रसादात्तव सुव्रत ||८||

यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ |

संदेहं मे मुनिश्रेष्ठ हृदिस्थं छेत्तुमर्हसि ||९||

प्रदक्षिणं यः कुरुते पृथिवीं तीर्थतत्परः |

किं फलं तस्य कार्त्स्न्येन तद्ब्रह्मन्वक्तुमर्हसि ||१०||

नारद उवाच||

शृणु राजन्नवहितो यथा भीष्मेण भारत |

पुलस्त्यस्य सकाशाद्वै सर्वमेतदुपश्रुतम् ||११||

पुरा भागीरथीतीरे भीष्मो धर्मभृतां वरः |

पित्र्यं व्रतं समास्थाय न्यवसन्मुनिवत्तदा ||१२||

शुभे देशे महाराज पुण्ये देवर्षिसेविते |

गङ्गाद्वारे महातेजा देवगन्धर्वसेविते ||१३||

स पितॄंस्तर्पयामास देवांश्च परमद्युतिः |

ऋषींश्च तोषयामास विधिदृष्टेन कर्मणा ||१४||

कस्यचित्त्वथ कालस्य जपन्नेव महातपाः |

ददर्शाद्भुतसङ्काशं पुलस्त्यमृषिसत्तमम् ||१५||

स तं दृष्ट्वोग्रतपसं दीप्यमानमिव श्रिया |

प्रहर्षमतुलं लेभे विस्मयं च परं ययौ ||१६||

उपस्थितं महाराज पूजयामास भारत |

भीष्मो धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा ||१७||

शिरसा चार्घ्यमादाय शुचिः प्रयतमानसः |

नाम सङ्कीर्तयामास तस्मिन्ब्रह्मर्षिसत्तमे ||१८||

भीष्मोऽहमस्मि भद्रं ते दासोऽस्मि तव सुव्रत |

तव संदर्शनादेव मुक्तोऽहं सर्वकिल्बिषैः ||१९||

एवमुक्त्वा महाराज भीष्मो धर्मभृतां वरः |

वाग्यतः प्राञ्जलिर्भूत्वा तूष्णीमासीद्युधिष्ठिर ||२०||

तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम् |

भीष्मं कुरुकुलश्रेष्ठं मुनिः प्रीतमनाभवत् ||२१||

पुलस्त्य उवाच||

अनेन तव धर्मज्ञ प्रश्रयेण दमेन च |

सत्येन च महाभाग तुष्टोऽस्मि तव सर्वशः ||२२||

यस्येदृशस्ते धर्मोऽयं पितृभक्त्याश्रितोऽनघ |

तेन पश्यसि मां पुत्र प्रीतिश्चापि मम त्वयि ||२३||

अमोघदर्शी भीष्माहं ब्रूहि किं करवाणि ते |

यद्वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि तेऽनघ ||२४||

भीष्म उवाच||

प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते |

कृतमित्येव मन्येऽहं यदहं दृष्टवान्प्रभुम् ||२५||

यदि त्वहमनुग्राह्यस्तव धर्मभृतां वर |

वक्ष्यामि हृत्स्थं संदेहं तन्मे त्वं वक्तुमर्हसि ||२६||

अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः |

तमहं श्रोतुमिच्छामि पृथक्सङ्कीर्तितं त्वया ||२७||

प्रदक्षिणं यः पृथिवीं करोत्यमितविक्रम |

किं फलं तस्य विप्रर्षे तन्मे ब्रूहि तपोधन ||२८||

पुलस्त्य उवाच||

हन्त तेऽहं प्रवक्ष्यामि यदृषीणां परायणम् |

तदेकाग्रमनास्तात शृणु तीर्थेषु यत्फलम् ||२९||

यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् |

विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ||३०||

प्रतिग्रहादुपावृत्तः सन्तुष्टो नियतः शुचिः |

अहङ्कारनिवृत्तश्च स तीर्थफलमश्नुते ||३१||

अकल्कको निरारम्भो लघ्वाहारो जितेन्द्रियः |

विमुक्तः सर्वदोषैर्यः स तीर्थफलमश्नुते ||३२||

अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः |

आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ||३३||

ऋषिभिः क्रतवः प्रोक्ता वेदेष्विह यथाक्रमम् |

फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः ||३४||

न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते |

बहूपकरणा यज्ञा नानासम्भारविस्तराः ||३५||

प्राप्यन्ते पार्थिवैरेते समृद्धैर्वा नरैः क्वचित् |

नार्थन्यूनोपकरणैरेकात्मभिरसंहतैः ||३६||

यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर |

तुल्यो यज्ञफलैः पुण्यैस्तं निबोध युधां वर ||३७||

ऋषीणां परमं गुह्यमिदं भरतसत्तम |

तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ||३८||

अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च |

अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते ||३९||

अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः |

न तत्फलमवाप्नोति तीर्थाभिगमनेन यत् ||४०||

नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम् |

पुष्करं नाम विख्यातं महाभागः समाविशेत् ||४१||

दश कोटिसहस्राणि तीर्थानां वै महीपते |

सांनिध्यं पुष्करे येषां त्रिसन्ध्यं कुरुनन्दन ||४२||

आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः |

गन्धर्वाप्सरसश्चैव नित्यं संनिहिता विभो ||४३||

यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा |

दिव्ययोगा महाराज पुण्येन महतान्विताः ||४४||

मनसाप्यभिकामस्य पुष्कराणि मनस्विनः |

पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते ||४५||

तस्मिंस्तीर्थे महाभाग नित्यमेव पितामहः |

उवास परमप्रीतो देवदानवसंमतः ||४६||

पुष्करेषु महाभाग देवाः सर्षिपुरोगमाः |

सिद्धिं समभिसम्प्राप्ताः पुण्येन महतान्विताः ||४७||

तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः |

अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ||४८||

अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः |

तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते ||४९||

शाकमूलफलैर्वापि येन वर्तयते स्वयम् |

तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः ||५०||

तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः ||५०||

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम |

न वियोनिं व्रजन्त्येते स्नातास्तीर्थे महात्मनः ||५१||

कार्त्तिक्यां तु विशेषेण योऽभिगच्छेत पुष्करम् |

फलं तत्राक्षयं तस्य वर्धते भरतर्षभ ||५२||

सायं प्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलिः |

उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत ||५३||

प्राप्नुयाच्च नरो लोकान्ब्रह्मणः सदनेऽक्षयान् ||५३||

जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा |

पुष्करे स्नातमात्रस्य सर्वमेव प्रणश्यति ||५४||

यथा सुराणां सर्वेषामादिस्तु मधुसूदनः |

तथैव पुष्करं राजंस्तीर्थानामादिरुच्यते ||५५||

उष्य द्वादश वर्षाणि पुष्करे नियतः शुचिः |

क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति ||५६||

यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते |

कार्त्तिकीं वा वसेदेकां पुष्करे सममेव तत् ||५७||

दुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः |

दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम् ||५८||

उष्य द्वादशरात्रं तु नियतो नियताशनः |

प्रदक्षिणमुपावृत्तो जम्बूमार्गं समाविशेत् ||५९||

जम्बूमार्गं समाविश्य देवर्षिपितृसेवितम् |

अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ||६०||

तत्रोष्य रजनीः पञ्च षष्ठकालक्षमी नरः |

न दुर्गतिमवाप्नोति सिद्धिं प्राप्नोति चोत्तमाम् ||६१||

जम्बूमार्गादुपावृत्तो गच्छेत्तण्डुलिकाश्रमम् |

न दुर्गतिमवाप्नोति स्वर्गलोके च पूज्यते ||६२||

अगस्त्यसर आसाद्य पितृदेवार्चने रतः |

त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत् ||६३||

शाकवृत्तिः फलैर्वापि कौमारं विन्दते पदम् |

कण्वाश्रमं समासाद्य श्रीजुष्टं लोकपूजितम् ||६४||

धर्मारण्यं हि तत्पुण्यमाद्यं च भरतर्षभ |

यत्र प्रविष्टमात्रो वै पापेभ्यो विप्रमुच्यते ||६५||

अर्चयित्वा पितॄन्देवान्नियतो नियताशनः |

सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ||६६||

प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत् |

हयमेधस्य यज्ञस्य फलं प्राप्नोति तत्र वै ||६७||

महाकालं ततो गच्छेन्नियतो नियताशनः |

कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ||६८||

ततो गच्छेत धर्मज्ञ पुण्यस्थानमुमापतेः |

नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम् ||६९||

तत्राभिगम्य चेशानं गोसहस्रफलं लभेत् |

महादेवप्रसादाच्च गाणपत्यमवाप्नुयात् ||७०||

नर्मदामथ चासाद्य नदीं त्रैलोक्यविश्रुताम् |

तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ||७१||

दक्षिणं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः |

अग्निष्टोममवाप्नोति विमानं चाधिरोहति ||७२||

चर्मण्वतीं समासाद्य नियतो नियताशनः |

रन्तिदेवाभ्यनुज्ञातो अग्निष्टोमफलं लभेत् ||७३||

ततो गच्छेत धर्मज्ञ हिमवत्सुतमर्बुदम् |

पृथिव्यां यत्र वै छिद्रं पूर्वमासीद्युधिष्ठिर ||७४||

तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः |

तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ||७५||

पिङ्गातीर्थमुपस्पृश्य ब्रह्मचारी जितेन्द्रियः |

कपिलानां नरव्याघ्र शतस्य फलमश्नुते ||७६||

ततो गच्छेत धर्मज्ञ प्रभासं लोकविश्रुतम् |

यत्र संनिहितो नित्यं स्वयमेव हुताशनः ||७७||

देवतानां मुखं वीर अनलोऽनिलसारथिः ||७७||

तस्मिंस्तीर्थवरे स्नात्वा शुचिः प्रयतमानसः |

अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ||७८||

ततो गत्वा सरस्वत्याः सागरस्य च सङ्गमे |

गोसहस्रफलं प्राप्य स्वर्गलोके महीयते ||७९||

दीप्यमानोऽग्निवन्नित्यं प्रभया भरतर्षभ ||७९||

त्रिरात्रमुषितस्तत्र तर्पयेत्पितृदेवताः |

प्रभासते यथा सोमो अश्वमेधं च विन्दति ||८०||

वरदानं ततो गच्छेत्तीर्थं भरतसत्तम |

विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर ||८१||

वरदाने नरः स्नात्वा गोसहस्रफलं लभेत् |

ततो द्वारवतीं गच्छेन्नियतो नियताशनः ||८२||

पिण्डारके नरः स्नात्वा लभेद्बहु सुवर्णकम् ||८२||

तस्मिंस्तीर्थे महाभाग पद्मलक्षणलक्षिताः |

अद्यापि मुद्रा दृश्यन्ते तदद्भुतमरिंदम ||८३||

त्रिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन |

महादेवस्य सांनिध्यं तत्रैव भरतर्षभ ||८४||

सागरस्य च सिन्धोश्च सङ्गमं प्राप्य भारत |

तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः ||८५||

तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ |

प्राप्नोति वारुणं लोकं दीप्यमानः स्वतेजसा ||८६||

शङ्कुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर |

अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ||८७||

प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ |

तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम् ||८८||

दृमीति नाम्ना विख्यातं सर्वपापप्रमोचनम् ||८८||

यत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम् |

तत्र स्नात्वार्चयित्वा च रुद्रं देवगणैर्वृतम् ||८९||

जन्मप्रभृति पापानि कृतानि नुदते नरः ||८९||

दृमी चात्र नरश्रेष्ठ सर्वदेवैरभिष्टुता |

तत्र स्नात्वा नरव्याघ्र हयमेधमवाप्नुयात् ||९०||

जित्वा यत्र महाप्राज्ञ विष्णुना प्रभविष्णुना |

पुरा शौचं कृतं राजन्हत्वा दैवतकण्टकान् ||९१||

ततो गच्छेत धर्मज्ञ वसोर्धारामभिष्टुताम् |

गमनादेव तस्यां हि हयमेधमवाप्नुयात् ||९२||

स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा तु मानवः |

तर्प्य देवान्पितॄंश्चैव विष्णुलोके महीयते ||९३||

तीर्थं चात्र परं पुण्यं वसूनां भरतर्षभ |

तत्र स्नात्वा च पीत्वा च वसूनां संमतो भवेत् ||९४||

सिन्धूत्तममिति ख्यातं सर्वपापप्रणाशनम् |

तत्र स्नात्वा नरश्रेष्ठ लभेद्बहु सुवर्णकम् ||९५||

ब्रह्मतुङ्गं समासाद्य शुचिः प्रयतमानसः |

ब्रह्मलोकमवाप्नोति सुकृती विरजा नरः ||९६||

कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम् |

तत्र स्नात्वा नरः क्षिप्रं शक्रलोकमवाप्नुयात् ||९७||

रेणुकायाश्च तत्रैव तीर्थं देवनिषेवितम् |

तत्र स्नात्वा भवेद्विप्रो विमलश्चन्द्रमा यथा ||९८||

अथ पञ्चनदं गत्वा नियतो नियताशनः |

पञ्च यज्ञानवाप्नोति क्रमशो येऽनुकीर्तिताः ||९९||

ततो गच्छेत धर्मज्ञ भीमायाः स्थानमुत्तमम् |

तत्र स्नात्वा तु योन्यां वै नरो भरतसत्तम ||१००||

देव्याः पुत्रो भवेद्राजंस्तप्तकुण्डलविग्रहः |

गवां शतसहस्रस्य फलं चैवाप्नुयान्महत् ||१०१||

गिरिमुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतम् |

पितामहं नमस्कृत्य गोसहस्रफलं लभेत् ||१०२||

ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम् |

अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः ||१०३||

तत्र स्नात्वा नरश्रेष्ठ वाजपेयमवाप्नुयात् |

सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम् ||१०४||

ततो गच्छेत मलदां त्रिषु लोकेषु विश्रुताम् |

पश्चिमायां तु सन्ध्यायामुपस्पृश्य यथाविधि ||१०५||

चरुं नरेन्द्र सप्तार्चेर्यथाशक्ति निवेदयेत् |

पितॄणामक्षयं दानं प्रवदन्ति मनीषिणः ||१०६||

गवां शतसहस्रेण राजसूयशतेन च |

अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषश्चरुः ||१०७||

ततो निवृत्तो राजेन्द्र वस्त्रापदमथाविशेत् |

अभिगम्य महादेवमश्वमेधफलं लभेत् ||१०८||

मणिमन्तं समासाद्य ब्रह्मचारी समाहितः |

एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत् ||१०९||

अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम् |

प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ ||११०||

त्रिशूलपाणेः स्थानं च त्रिषु लोकेषु विश्रुतम् |

देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम् ||१११||

यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ |

सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् ||११२||

कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसेवितम् |

तत्र स्नात्वा नरः क्षिप्रं सिद्धिमाप्नोति भारत ||११३||

यजनं याजनं गत्वा तथैव ब्रह्मवालुकाम् |

पुष्पन्यास उपस्पृश्य न शोचेन्मरणं ततः ||११४||

अर्धयोजनविस्तारां पञ्चयोजनमायताम् |

एतावद्देविकामाहुः पुण्यां देवर्षिसेविताम् ||११५||

ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम् |

यत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः ||११६||

दीर्घसत्रमुपासन्ते दक्षिणाभिर्यतव्रताः ||११६||

गमनादेव राजेन्द्र दीर्घसत्रमरिंदम |

राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ||११७||

ततो विनशनं गच्छेन्नियतो नियताशनः |

गच्छत्यन्तर्हिता यत्र मरुपृष्ठे सरस्वती ||११८||

चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते ||११८||

स्नात्वा च चमसोद्भेदे अग्निष्टोमफलं लभेत् |

शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत् ||११९||

नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात् |

शशयानं च राजेन्द्र तीर्थमासाद्य दुर्लभम् ||१२०||

शशरूपप्रतिच्छन्नाः पुष्करा यत्र भारत ||१२०||

सरस्वत्यां महाराज अनु संवत्सरं हि ते |

स्नायन्ते भरतश्रेष्ठ वृत्तां वै कार्त्तिकीं सदा ||१२१||

तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत्सदा |

गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ ||१२२||

कुमारकोटिमासाद्य नियतः कुरुनन्दन |

तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ||१२३||

गवामयमवाप्नोति कुलं चैव समुद्धरेत् ||१२३||

ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः |

पुरा यत्र महाराज ऋषिकोटिः समाहिता ||१२४||

प्रहर्षेण च संविष्टा देवदर्शनकाङ्क्षया ||१२४||

अहं पूर्वमहं पूर्वं द्रक्ष्यामि वृषभध्वजम् |

एवं सम्प्रस्थिता राजन्नृषयः किल भारत ||१२५||

ततो योगेष्वरेणापि योगमास्थाय भूपते |

तेषां मन्युप्रणाशार्थमृषीणां भावितात्मनाम् ||१२६||

सृष्टा कोटिस्तु रुद्राणामृषीणामग्रतः स्थिता |

मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक् ||१२७||

तेषां तुष्टो महादेव ऋषीणामुग्रतेजसाम् |

भक्त्या परमया राजन्वरं तेषां प्रदिष्टवान् ||१२८||

अद्य प्रभृति युष्माकं धर्मवृद्धिर्भविष्यति ||१२८||

तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः |

अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ||१२९||

ततो गच्छेत राजेन्द्र सङ्गमं लोकविश्रुतम् |

सरस्वत्या महापुण्यमुपासन्ते जनार्दनम् ||१३०||

यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः |

अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम् ||१३१||

तत्र स्नात्वा नरव्याघ्र विन्देद्बहु सुवर्णकम् |

सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति ||१३२||

ऋषीणां यत्र सत्राणि समाप्तानि नराधिप |

सत्रावसानमासाद्य गोसहस्रफलं लभेत् ||१३३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

081-अध्यायः

पुलस्त्य उवाच||

ततो गच्छेत राजेन्द्र कुरुक्षेत्रमभिष्टुतम् |

पापेभ्यो विप्रमुच्यन्ते तद्गताः सर्वजन्तवः ||१||

कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् |

य एवं सततं ब्रूयात्सोऽपि पापैः प्रमुच्यते ||२||

तत्र मासं वसेद्वीर सरस्वत्यां युधिष्ठिर |

यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः ||३||

गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते |

ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत ||४||

मनसाप्यभिकामस्य कुरुक्षेत्रं युधिष्ठिर |

पापानि विप्रणश्यन्ति ब्रह्मलोकं च गच्छति ||५||

गत्वा हि श्रद्धया युक्तः कुरुक्षेत्रं कुरूद्वह |

राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ||६||

ततो मचक्रुकं राजन्द्वारपालं महाबलम् |

यक्षं समभिवाद्यैव गोसहस्रफलं लभेत् ||७||

ततो गच्छेत धर्मज्ञ विष्णोः स्थानमनुत्तमम् |

सततं नाम राजेन्द्र यत्र संनिहितो हरिः ||८||

तत्र स्नात्वार्चयित्वा च त्रिलोकप्रभवं हरिम् |

अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ||९||

ततः पारिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् |

अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ||१०||

पृथिव्यास्तीर्थमासाद्य गोसहस्रफलं लभेत् |

ततः शालूकिनीं गत्वा तीर्थसेवी नराधिप ||११||

दशाश्वमेधिके स्नात्वा तदेव लभते फलम् ||११||

सर्पदर्वीं समासाद्य नागानां तीर्थमुत्तमम् |

अग्निष्टोममवाप्नोति नागलोकं च विन्दति ||१२||

ततो गच्छेत धर्मज्ञ द्वारपालं तरन्तुकम् |

तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ||१३||

ततः पञ्चनदं गत्वा नियतो नियताशनः |

कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ||१४||

अश्विनोस्तीर्थमासाद्य रूपवानभिजायते ||१४||

ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम् |

विष्णुर्वाराहरूपेण पूर्वं यत्र स्थितोऽभवत् ||१५||

तत्र स्नात्वा नरव्याघ्र अग्निष्टोमफलं लभेत् ||१५||

ततो जयन्त्या राजेन्द्र सोमतीर्थं समाविशेत् |

स्नात्वा फलमवाप्नोति राजसूयस्य मानवः ||१६||

एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत् |

कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह ||१७||

पुण्डरीकमवाप्नोति कृतशौचो भवेन्नरः ||१७||

ततो मुञ्जवटं नाम महादेवस्य धीमतः |

तत्रोष्य रजनीमेकां गाणपत्यमवाप्नुयात् ||१८||

तत्रैव च महाराज यक्षी लोकपरिश्रुता |

तां चाभिगम्य राजेन्द्र पुण्याँल्लोकानवाप्नुयात् ||१९||

कुरुक्षेत्रस्य तद्द्वारं विश्रुतं भरतर्षभ |

प्रदक्षिणमुपावृत्य तीर्थसेवी समाहितः ||२०||

संमिते पुष्कराणां च स्नात्वार्च्य पितृदेवताः |

जामदग्न्येन रामेण आहृते वै महात्मना ||२१||

कृतकृत्यो भवेद्राजन्नश्वमेधं च विन्दति ||२१||

ततो रामह्रदान्गच्छेत्तीर्थसेवी नराधिप |

यत्र रामेण राजेन्द्र तरसा दीप्ततेजसा ||२२||

क्षत्रमुत्साद्य वीर्येण ह्रदाः पञ्च निवेशिताः ||२२||

पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम् |

पितरस्तर्पिताः सर्वे तथैव च पितामहाः ||२३||

ततस्ते पितरः प्रीता राममूचुर्महीपते ||२३||

राम राम महाभाग प्रीताः स्म तव भार्गव |

अनया पितृभक्त्या च विक्रमेण च ते विभो ||२४||

वरं वृणीष्व भद्रं ते किमिच्छसि महाद्युते ||२४||

एवमुक्तः स राजेन्द्र रामः प्रहरतां वरः |

अब्रवीत्प्राञ्जलिर्वाक्यं पितॄन्स गगने स्थितान् ||२५||

भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मयि |

पितृप्रसादादिच्छेयं तपसाप्यायनं पुनः ||२६||

यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया |

ततश्च पापान्मुच्येयं युष्माकं तेजसा ह्यहम् ||२७||

ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः ||२७||

एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा |

प्रत्यूचुः परमप्रीता रामं हर्षसमन्विताः ||२८||

तपस्ते वर्धतां भूयः पितृभक्त्या विशेषतः |

यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया ||२९||

ततश्च पापान्मुक्तस्त्वं कर्मभिस्ते च पातिताः |

ह्रदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः ||३०||

ह्रदेष्वेतेषु यः स्नात्वा पितॄन्सन्तर्पयिष्यति |

पितरस्तस्य वै प्रीता दास्यन्ति भुवि दुर्लभम् ||३१||

ईप्सितं मनसः कामं स्वर्गलोकं च शाश्वतम् ||३१||

एवं दत्त्वा वरान्राजन्रामस्य पितरस्तदा |

आमन्त्र्य भार्गवं प्रीतास्तत्रैवान्तर्दधुस्तदा ||३२||

एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः |

स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुभव्रतः ||३३||

राममभ्यर्च्य राजेन्द्र लभेद्बहु सुवर्णकम् ||३३||

वंशमूलकमासाद्य तीर्थसेवी कुरूद्वह |

स्ववंशमुद्धरेद्राजन्स्नात्वा वै वंशमूलके ||३४||

कायशोधनमासाद्य तीर्थं भरतसत्तम |

शरीरशुद्धिः स्नातस्य तस्मिंस्तीर्थे न संशयः ||३५||

शुद्धदेहश्च संयाति शुभाँल्लोकाननुत्तमान् ||३५||

ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् |

लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना ||३६||

लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यविश्रुतम् |

स्नात्वा तीर्थवरे राजँल्लोकानुद्धरते स्वकान् ||३७||

श्रीतीर्थं च समासाद्य विन्दते श्रियमुत्तमाम् ||३७||

कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः |

तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस्तथा ||३८||

कपिलानां सहस्रस्य फलं विन्दति मानवः ||३८||

सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः |

अर्चयित्वा पितॄन्देवानुपवासपरायणः ||३९||

अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति ||३९||

गवाम्भवनमासाद्य तीर्थसेवी यथाक्रमम् |

तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् ||४०||

शङ्खिनीं तत्र आसाद्य तीर्थसेवी कुरूद्वह |

देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम् ||४१||

ततो गच्छेत राजेन्द्र द्वारपालमरन्तुकम् |

तस्य तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः ||४२||

तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् ||४२||

ततो गच्छेत धर्मज्ञ ब्रह्मावर्तं नराधिप |

ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात् ||४३||

ततो गच्छेत धर्मज्ञ सुतीर्थकमनुत्तमम् |

यत्र संनिहिता नित्यं पितरो दैवतैः सह ||४४||

तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः |

अश्वमेधमवाप्नोति पितृलोकं च गच्छति ||४५||

ततोऽम्बुवश्यं धर्मज्ञ समासाद्य यथाक्रमम् |

कोशेश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम ||४६||

सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते ||४६||

मातृतीर्थं च तत्रैव यत्र स्नातस्य भारत |

प्रजा विवर्धते राजन्ननन्तां चाश्नुते श्रियम् ||४७||

ततः शीतवनं गच्छेन्नियतो नियताशनः |

तीर्थं तत्र महाराज महदन्यत्र दुर्लभम् ||४८||

पुनाति दर्शनादेव दण्डेनैकं नराधिप |

केशानभ्युक्ष्य वै तस्मिन्पूतो भवति भारत ||४९||

तीर्थं तत्र महाराज श्वानलोमापहं स्मृतम् |

यत्र विप्रा नरव्याघ्र विद्वांसस्तीर्थतत्पराः ||५०||

श्वानलोमापनयने तीर्थे भरतसत्तम |

प्राणायामैर्निर्हरन्ति श्वलोमानि द्विजोत्तमाः ||५१||

पूतात्मानश्च राजेन्द्र प्रयान्ति परमां गतिम् |

दशाश्वमेधिकं चैव तस्मिंस्तीर्थे महीपते ||५२||

तत्र स्नात्वा नरव्याघ्र गच्छेत परमां गतिम् ||५२||

ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम् |

यत्र कृष्णमृगा राजन्व्याधेन परिपीडिताः ||५३||

अवगाह्य तस्मिन्सरसि मानुषत्वमुपागताः ||५३||

तस्मिंस्तीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः |

सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ||५४||

मानुषस्य तु पूर्वेण क्रोशमात्रे महीपते |

आपगा नाम विख्याता नदी सिद्धनिषेविता ||५५||

श्यामाकभोजनं तत्र यः प्रयच्छति मानवः |

देवान्पितॄंश्च उद्दिश्य तस्य धर्मफलं महत् ||५६||

एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ||५६||

तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस्तथा |

उषित्वा रजनीमेकामग्निष्टोमफलं लभेत् ||५७||

ततो गच्छेत राजेन्द्र ब्रह्मणः स्थानमुत्तमम् |

ब्रह्मोदुम्बरमित्येव प्रकाशं भुवि भारत ||५८||

तत्र सप्तर्षिकुण्डेषु स्नातस्य कुरुपुङ्गव |

केदारे चैव राजेन्द्र कपिष्ठलमहात्मनः ||५९||

ब्रह्माणमभिगम्याथ शुचिः प्रयतमानसः |

सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते ||६०||

कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम् |

अन्तर्धानमवाप्नोति तपसा दग्धकिल्बिषः ||६१||

ततो गच्छेत राजेन्द्र सरकं लोकविश्रुतम् |

कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम् ||६२||

लभते सर्वकामान्हि स्वर्गलोकं च गच्छति ||६२||

तिस्रः कोट्यस्तु तीर्थानां सरके कुरुनन्दन |

रुद्रकोटिस्तथा कूपे ह्रदेषु च महीपते ||६३||

इलास्पदं च तत्रैव तीर्थं भरतसत्तम ||६३||

तत्र स्नात्वार्चयित्वा च पितॄन्देवांश्च भारत |

न दुर्गतिमवाप्नोति वाजपेयं च विन्दति ||६४||

किंदाने च नरः स्नात्वा किञ्जप्ये च महीपते |

अप्रमेयमवाप्नोति दानं जप्यं च भारत ||६५||

कलश्यां चाप्युपस्पृश्य श्रद्दधानो जितेन्द्रियः |

अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ||६६||

सरकस्य तु पूर्वेण नारदस्य महात्मनः |

तीर्थं कुरुवरश्रेष्ठ अनाजन्मेति विश्रुतम् ||६७||

तत्र तीर्थे नरः स्नात्वा प्राणांश्चोत्सृज्य भारत |

नारदेनाभ्यनुज्ञातो लोकान्प्राप्नोति दुर्लभान् ||६८||

शुक्लपक्षे दशम्यां तु पुण्डरीकं समाविशेत् |

तत्र स्नात्वा नरो राजन्पुण्डरीकफलं लभेत् ||६९||

ततस्त्रिविष्टपं गच्छेत्त्रिषु लोकेषु विश्रुतम् |

तत्र वैतरणी पुण्या नदी पापप्रमोचनी ||७०||

तत्र स्नात्वार्चयित्वा च शूलपाणिं वृषध्वजम् |

सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् ||७१||

ततो गच्छेत राजेन्द्र फलकीवनमुत्तमम् |

यत्र देवाः सदा राजन्फलकीवनमाश्रिताः ||७२||

तपश्चरन्ति विपुलं बहुवर्षसहस्रकम् ||७२||

दृषद्वत्यां नरः स्नात्वा तर्पयित्वा च देवताः |

अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत ||७३||

तीर्थे च सर्वदेवानां स्नात्वा भरतसत्तम |

गोसहस्रस्य राजेन्द्र फलं प्राप्नोति मानवः ||७४||

पाणिखाते नरः स्नात्वा तर्पयित्वा च देवताः |

राजसूयमवाप्नोति ऋषिलोकं च गच्छति ||७५||

ततो गच्छेत राजेन्द्र मिश्रकं तीर्थमुत्तमम् |

तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना ||७६||

व्यासेन नृपशार्दूल द्विजार्थमिति नः श्रुतम् |

सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः ||७७||

ततो व्यासवनं गच्छेन्नियतो नियताशनः |

मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत् ||७८||

गत्वा मधुवटीं चापि देव्यास्तीर्थं नरः शुचिः |

तत्र स्नात्वार्चयेद्देवान्पितॄंश्च प्रयतः शुचिः ||७९||

स देव्या समनुज्ञातो गोसहस्रफलं लभेत् ||७९||

कौशिक्याः सङ्गमे यस्तु दृषद्वत्याश्च भारत |

स्नाति वै नियताहारः सर्वपापैः प्रमुच्यते ||८०||

ततो व्यासस्थली नाम यत्र व्यासेन धीमता |

पुत्रशोकाभितप्तेन देहत्यागार्थनिश्चयः ||८१||

कृतो देवैश्च राजेन्द्र पुनरुत्थापितस्तदा |

अभिगम्य स्थलीं तस्य गोसहस्रफलं लभेत् ||८२||

किंदत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च |

गच्छेत परमां सिद्धिमृणैर्मुक्तः कुरूद्वह ||८३||

अहश्च सुदिनं चैव द्वे तीर्थे च सुदुर्लभे |

तयोः स्नात्वा नरव्याघ्र सूर्यलोकमवाप्नुयात् ||८४||

मृगधूमं ततो गच्छेत्त्रिषु लोकेषु विश्रुतम् |

तत्र गङ्गाह्रदे स्नात्वा समभ्यर्च्य च मानवः ||८५||

शूलपाणिं महादेवमश्वमेधफलं लभेत् ||८५||

देवतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् |

अथ वामनकं गच्छेत्त्रिषु लोकेषु विश्रुतम् ||८६||

तत्र विष्णुपदे स्नात्वा अर्चयित्वा च वामनम् |

सर्वपापविशुद्धात्मा विष्णुलोकमवाप्नुयात् ||८७||

कुलम्पुने नरः स्नात्वा पुनाति स्वकुलं नरः |

पवनस्य ह्रदं गत्वा मरुतां तीर्थमुत्तमम् ||८८||

तत्र स्नात्वा नरव्याघ्र वायुलोके महीयते ||८८||

अमराणां ह्रदे स्नात्वा अमरेषु नराधिप |

अमराणां प्रभावेन स्वर्गलोके महीयते ||८९||

शालिहोत्रस्य राजेन्द्र शालिशूर्पे यथाविधि |

स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत् ||९०||

श्रीकुञ्जं च सरस्वत्यां तीर्थं भरतसत्तम |

तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् ||९१||

ततो नैमिषकुञ्जं च समासाद्य कुरूद्वह |

ऋषयः किल राजेन्द्र नैमिषेयास्तपोधनाः ||९२||

तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा ||९२||

ततः कुञ्जः सरस्वत्यां कृतो भरतसत्तम |

ऋषीणामवकाशः स्याद्यथा तुष्टिकरो महान् ||९३||

तस्मिन्कुञ्जे नरः स्नात्वा गोसहस्रफलं लभेत् |

कन्यातीर्थे नरः स्नात्वा अग्निष्टोमफलं लभेत् ||९४||

ततो गच्छेन्नरव्याघ्र ब्रह्मणः स्थानमुत्तमम् |

तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः ||९५||

ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां गतिम् ||९५||

ततो गच्छेन्नरश्रेष्ठ सोमतीर्थमनुत्तमम् |

तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात् ||९६||

सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप |

यत्र मङ्कणकः सिद्धो महर्षिर्लोकविश्रुतः ||९७||

पुरा मङ्कणको राजन्कुशाग्रेणेति नः श्रुतम् |

क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत् ||९८||

स वै शाकरसं दृष्ट्वा हर्षाविष्टो महातपाः |

प्रनृत्तः किल विप्रर्षिर्विस्मयोत्फुल्ललोचनः ||९९||

ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत् |

प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् ||१००||

ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः |

विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप ||१०१||

नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि ||१०१||

ततः प्रनृत्तमासाद्य हर्षाविष्टेन चेतसा |

सुराणां हितकामार्थमृषिं देवोऽभ्यभाषत ||१०२||

अहो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान् |

हर्षस्थानं किमर्थं वा तवाद्य मुनिपुङ्गव ||१०३||

ऋषिरुवाच||

किं न पश्यसि मे देव कराच्छाकरसं स्रुतम् |

यं दृष्ट्वाहं प्रनृत्तो वै हर्षेण महतान्वितः ||१०४||

पुलस्त्य उवाच||

तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम् |

अहं वै विस्मयं विप्र न गच्छामीति पश्य माम् ||१०५||

एवमुक्त्वा नरश्रेष्ठ महादेवेन धीमता |

अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोऽनघ ||१०६||

ततो भस्म क्षताद्राजन्निर्गतं हिमसंनिभम् |

तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः ||१०७||

नान्यं देवमहं मन्ये रुद्रात्परतरं महत् |

सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् ||१०८||

त्वया सृष्टमिदं विश्वं त्रैलोक्यं सचराचरम् |

त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये ||१०९||

देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया |

त्वयि सर्वे च दृश्यन्ते सुरा ब्रह्मादयोऽनघ ||११०||

सर्वस्त्वमसि लोकानां कर्ता कारयिता च ह |

त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः ||१११||

एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽभवत् ||१११||

ऋषिरुवाच||

त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै |

पुलस्त्य उवाच||

ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत् |

तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा ||११३||

आश्रमे चेह वत्स्यामि त्वया सार्धं महामुने |

सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये तु माम् ||११४||

न तेषां दुर्लभं किञ्चिदिह लोके परत्र च |

सारस्वतं च ते लोकं गमिष्यन्ति न संशयः ||११५||

ततस्त्वौशनसं गच्छेत्त्रिषु लोकेषु विश्रुतम् |

यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ||११६||

कार्त्तिकेयश्च भगवांस्त्रिसन्ध्यं किल भारत |

सांनिध्यमकरोत्तत्र भार्गवप्रियकाम्यया ||११७||

कपालमोचनं तीर्थं सर्वपापप्रमोचनम् |

तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते ||११८||

अग्नितीर्थं ततो गच्छेत्तत्र स्नात्वा नरर्षभ |

अग्निलोकमवाप्नोति कुलं चैव समुद्धरेत् ||११९||

विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम |

तत्र स्नात्वा महाराज ब्राह्मण्यमभिजायते ||१२०||

ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः |

तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते ||१२१||

पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः ||१२१||

ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् |

पृथूदकमिति ख्यातं कार्त्तिकेयस्य वै नृप ||१२२||

तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ||१२२||

अज्ञानाज्ज्ञानतो वापि स्त्रिया वा पुरुषेण वा |

यत्किञ्चिदशुभं कर्म कृतं मानुषबुद्धिना ||१२३||

तत्सर्वं नश्यते तस्य स्नातमात्रस्य भारत |

अश्वमेधफलं चापि स्वर्गलोकं च गच्छति ||१२४||

पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम् |

सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम् ||१२५||

उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम् |

पृथूदके जप्यपरो नैनं श्वोमरणं तपेत् ||१२६||

गीतं सनत्कुमारेण व्यासेन च महात्मना |

वेदे च नियतं राजनभिगच्छेत्पृथूदकम् ||१२७||

पृथूदकात्पुण्यतमं नान्यत्तीर्थं नरोत्तम |

एतन्मेध्यं पवित्रं च पावनं च न संशयः ||१२८||

तत्र स्नात्वा दिवं यान्ति अपि पापकृतो जनाः |

पृथूदके नरश्रेष्ठ प्राहुरेवं मनीषिणः ||१२९||

मधुस्रवं च तत्रैव तीर्थं भरतसत्तम |

तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ||१३०||

ततो गच्छेन्नरश्रेष्ठ तीर्थं देव्या यथाक्रमम् |

सरस्वत्यारुणायाश्च सङ्गमं लोकविश्रुतम् ||१३१||

त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया |

अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः ||१३२||

आसप्तमं कुलं चैव पुनाति भरतर्षभ |

अवतीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह ||१३३||

विप्राणामनुकम्पार्थं दर्भिणा निर्मितं पुरा ||१३३||

व्रतोपनयनाभ्यां वा उपवासेन वा द्विजः |

क्रियामन्त्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः ||१३४||

क्रियामन्त्रविहीनोऽपि तत्र स्नात्वा नरर्षभ |

चीर्णव्रतो भवेद्विप्रो दृष्टमेतत्पुरातने ||१३५||

समुद्राश्चापि चत्वारः समानीताश्च दर्भिणा |

येषु स्नातो नरव्याघ्र न दुर्गतिमवाप्नुयात् ||१३६||

फलानि गोसहस्राणां चतुर्णां विन्दते च सः ||१३६||

ततो गच्छेत राजेन्द्र तीर्थं शतसहस्रकम् |

साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते ||१३७||

उभयोर्हि नरः स्नात्वा गोसहस्रफलं लभेत् |

दानं वाप्युपवासो वा सहस्रगुणितं भवेत् ||१३८||

ततो गच्छेत राजेन्द्र रेणुकातीर्थमुत्तमम् |

तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ||१३९||

स्रवपापविशुद्धात्मा अग्निष्टोमफलं लभेत् ||१३९||

विमोचनमुपस्पृश्य जितमन्युर्जितेन्द्रियः |

प्रतिग्रहकृतैर्दोषैः सर्वैः स परिमुच्यते ||१४०||

ततः पञ्चवटं गत्वा ब्रह्मचारी जितेन्द्रियः |

पुण्येन महता युक्तः सतां लोके महीयते ||१४१||

यत्र योगेश्वरः स्थाणुः स्वयमेव वृषध्वजः |

तमर्चयित्वा देवेशं गमनादेव सिध्यति ||१४२||

औजसं वरुणं तीर्थं दीप्यते स्वेन तेजसा |

यत्र ब्रह्मादिभिर्देवैरृषिभिश्च तपोधनैः ||१४३||

सेनापत्येन देवानामभिषिक्तो गुहस्तदा ||१४३||

औजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह |

कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः ||१४४||

सर्वपापविशुद्धात्मा कुरुलोकं प्रपद्यते ||१४४||

स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः |

स्वर्गलोकमवाप्नोति ब्रह्मलोकं च गच्छति ||१४५||

ततो गच्छेदनरकं तीर्थसेवी नराधिप |

तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ||१४६||

तत्र ब्रह्मा स्वयं नित्यं देवैः सह महीपते |

अन्वास्यते नरश्रेष्ठ नारायणपुरोगमैः ||१४७||

सांनिध्यं चैव राजेन्द्र रुद्रपत्न्याः कुरूद्वह |

अभिगम्य च तां देवीं न दुर्गतिमवाप्नुयात् ||१४८||

तत्रैव च महाराज विश्वेश्वरमुमापतिम् |

अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः ||१४९||

नारायणं चाभिगम्य पद्मनाभमरिंदमम् |

शोभमानो महाराज विष्णुलोकं प्रपद्यते ||१५०||

तीर्थे तु सर्वदेवानां स्नातः स पुरुषर्षभ |

सर्वदुःखैः परित्यक्तो द्योतते शशिवत्सदा ||१५१||

ततः स्वस्तिपुरं गच्छेत्तीर्थसेवी नराधिप |

पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः ||१५२||

अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ||१५२||

गङ्गाह्रदश्च तत्रैव कूपश्च भरतर्षभ |

तिस्रः कोट्यस्तु तीर्थानां तस्मिन्कूपे महीपते ||१५३||

तत्र स्नात्वा नरो राजन्स्वर्गलोकं प्रपद्यते ||१५३||

आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् |

गाणपत्यमवाप्नोति कुलं चोद्धरते स्वकम् ||१५४||

ततः स्थाणुवटं गच्छेत्त्रिषु लोकेषु विश्रुतम् |

तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नुयात् ||१५५||

बदरीपाचनं गच्छेद्वसिष्ठस्याश्रमं ततः |

बदरं भक्षयेत्तत्र त्रिरात्रोपोषितो नरः ||१५६||

सम्यग्द्वादश वर्षाणि बदरान्भक्षयेत्तु यः |

त्रिरात्रोपोषितश्चैव भवेत्तुल्यो नराधिप ||१५७||

इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप |

अहोरात्रोपवासेन शक्रलोके महीयते ||१५८||

एकरात्रं समासाद्य एकरात्रोषितो नरः |

नियतः सत्यवादी च ब्रह्मलोके महीयते ||१५९||

ततो गच्छेत धर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम् |

आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः ||१६०||

तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम् |

आदित्यलोकं व्रजति कुलं चैव समुद्धरेत् ||१६१||

सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूद्वह |

सोमलोकमवाप्नोति नरो नास्त्यत्र संशयः ||१६२||

ततो गच्छेत धर्मज्ञ दधीचस्य महात्मनः |

तीर्थं पुण्यतमं राजन्पावनं लोकविश्रुतम् ||१६३||

यत्र सारस्वतो राजन्सोऽङ्गिरास्तपसो निधिः |

तस्मिंस्तीर्थे नरः स्नात्वा वाजपेयफलं लभेत् ||१६४||

सारस्वतीं गतिं चैव लभते नात्र संशयः ||१६४||

ततः कन्याश्रमं गच्छेन्नियतो ब्रह्मचर्यवान् |

त्रिरात्रोपोषितो राजन्नुपवासपरायणः ||१६५||

लभेत्कन्याशतं दिव्यं ब्रह्मलोकं च गच्छति ||१६५||

ततो गच्छेत धर्मज्ञ तीर्थं संनिहितीमपि |

यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ||१६६||

मासि मासि समायान्ति पुण्येन महतान्विताः ||१६६||

संनिहित्यामुपस्पृश्य राहुग्रस्ते दिवाकरे |

अश्वमेधशतं तेन इष्टं भवति शाश्वतम् ||१६७||

पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च |

नद्यो नदास्तडागाश्च सर्वप्रस्रवणानि च ||१६८||

उदपानाश्च वप्राश्च पुण्यान्यायतनानि च |

मासि मासि समायान्ति संनिहित्यां न संशयः ||१६९||

यत्किञ्चिद्दुष्कृतं कर्म स्त्रिया वा पुरुषस्य वा |

स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः ||१७०||

पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति ||१७०||

अभिवाद्य ततो यक्षं द्वारपालमरन्तुकम् |

कोटिरूपमुपस्पृश्य लभेद्बहु सुवर्णकम् ||१७१||

गङ्गाह्रदश्च तत्रैव तीर्थं भरतसत्तम |

तत्र स्नातस्तु धर्मज्ञ ब्रह्मचारी समाहितः ||१७२||

राजसूयाश्वमेधाभ्यां फलं विन्दति शाश्वतम् ||१७२||

पृथिव्यां नैमिषं पुण्यमन्तरिक्षे च पुष्करम् |

त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते ||१७३||

पांसवोऽपि कुरुक्षेत्रे वायुना समुदीरिताः |

अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् ||१७४||

दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम् |

ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे ||१७५||

कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् |

अप्येकां वाचमुत्सृज्य सर्वपापैः प्रमुच्यते ||१७६||

ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम् |

तदावसन्ति ये राजन्न ते शोच्याः कथञ्चन ||१७७||

तरन्तुकारन्तुकयोर्यदन्तरं; रामह्रदानां च मचक्रुकस्य |

एतत्कुरुक्षेत्रसमन्तपञ्चकं; पितामहस्योत्तरवेदिरुच्यते ||१७८||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.