आरण्यकपर्वम् अध्यायः 248-275

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

248-अध्यायः-द्रौपदीहरणपर्व

वैशम्पायन उवाच||

तस्मिन्बहुमृगेऽरण्ये रममाणा महारथाः |

काम्यके भरतश्रेष्ठा विजह्रुस्ते यथामराः ||१||

प्रेक्षमाणा बहुविधान्वनोद्देशान्समन्ततः |

यथर्तुकालरम्याश्च वनराजीः सुपुष्पिताः ||२||

पाण्डवा मृगयाशीलाश्चरन्तस्तन्महावनम् |

विजह्रुरिन्द्रप्रतिमाः कञ्चित्कालमरिंदमाः ||३||

ततस्ते यौगपद्येन ययुः सर्वे चतुर्दिशम् |

मृगयां पुरुषव्याघ्रा ब्राह्मणार्थे परन्तपाः ||४||

द्रौपदीमाश्रमे न्यस्य तृणबिन्दोरनुज्ञया |

महर्षेर्दीप्ततपसो धौम्यस्य च पुरोधसः ||५||

ततस्तु राजा सिन्धूनां वार्द्धक्षत्रिर्महायशाः |

विवाहकामः शाल्वेयान्प्रयातः सोऽभवत्तदा ||६||

महता परिबर्हेण राजयोग्येन संवृतः |

राजभिर्बहुभिः सार्धमुपायात्काम्यकं च सः ||७||

तत्रापश्यत्प्रियां भार्यां पाण्डवानां यशस्विनीम् |

तिष्ठन्तीमाश्रमद्वारि द्रौपदीं निर्जने वने ||८||

विभ्राजमानां वपुषा बिभ्रतीं रूपमुत्तमम् |

भ्राजयन्तीं वनोद्देशं नीलाभ्रमिव विद्युतम् ||९||

अप्सरा देवकन्या वा माया वा देवनिर्मिता |

इति कृत्वाञ्जलिं सर्वे ददृशुस्तामनिन्दिताम् ||१०||

ततः स राजा सिन्धूनां वार्द्धक्षत्रिर्जयद्रथः |

विस्मितस्तामनिन्द्याङ्गीं दृष्ट्वासीद्धृष्टमानसः ||११||

स कोटिकाश्यं राजानमब्रवीत्काममोहितः |

कस्य त्वेषानवद्याङ्गी यदि वापि न मानुषी ||१२||

विवाहार्थो न मे कश्चिदिमां दृष्ट्वातिसुन्दरीम् |

एतामेवाहमादाय गमिष्यामि स्वमालयम् ||१३||

गच्छ जानीहि सौम्यैनां कस्य का च कुतोऽपि वा |

किमर्थमागता सुभ्रूरिदं कण्टकितं वनम् ||१४||

अपि नाम वरारोहा मामेषा लोकसुन्दरी |

भजेदद्यायतापाङ्गी सुदती तनुमध्यमा ||१५||

अप्यहं कृतकामः स्यामिमां प्राप्य वरस्त्रियम् |

गच्छ जानीहि को न्वस्या नाथ इत्येव कोटिक ||१६||

स कोटिकाश्यस्तच्छ्रुत्वा रथात्प्रस्कन्द्य कुण्डली |

उपेत्य पप्रच्छ तदा क्रोष्टा व्याघ्रवधूमिव ||१७||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

249-अध्यायः

कोटिकाश्य उवाच||

का त्वं कदम्बस्य विनम्य शाखा; मेकाश्रमे तिष्ठसि शोभमाना |

देदीप्यमानाग्निशिखेव नक्तं; दोधूयमाना पवनेन सुभ्रूः ||१||

अतीव रूपेण समन्विता त्वं; न चाप्यरण्येषु बिभेषि किं नु |

देवी नु यक्षी यदि दानवी वा; वराप्सरा दैत्यवराङ्गना वा ||२||

वपुष्मती वोरगराजकन्या; वनेचरी वा क्षणदाचरस्त्री |

यद्येव राज्ञो वरुणस्य पत्नी; यमस्य सोमस्य धनेश्वरस्य ||३||

धातुर्विधातुः सवितुर्विभोर्वा; शक्रस्य वा त्वं सदनात्प्रपन्ना |

न ह्येव नः पृच्छसि ये वयं स्म; न चापि जानीम तवेह नाथम् ||४||

वयं हि मानं तव वर्धयन्तः; पृच्छाम भद्रे प्रभवं प्रभुं च |

आचक्ष्व बन्धूंश्च पतिं कुलं च; तत्त्वेन यच्चेह करोषि कार्यम् ||५||

अहं तु राज्ञः सुरथस्य पुत्रो; यं कोटिकाश्येति विदुर्मनुष्याः |

असौ तु यस्तिष्ठति काञ्चनाङ्गे; रथे हुतोऽग्निश्चयने यथैव ||६||

त्रिगर्तराजः कमलायताक्षि; क्षेमङ्करो नाम स एष वीरः ||६||

अस्मात्परस्त्वेष महाधनुष्मा; न्पुत्रः कुणिन्दाधिपतेर्वरिष्ठः |

निरीक्षते त्वां विपुलायतांसः; सुविस्मितः पर्वतवासनित्यः ||७||

असौ तु यः पुष्करिणीसमीपे; श्यामो युवा तिष्ठति दर्शनीयः |

इक्ष्वाकुराज्ञः सुबलस्य पुत्रः; स एष हन्ता द्विषतां सुगात्रि ||८||

यस्यानुयात्रं ध्वजिनः प्रयान्ति; सौवीरका द्वादश राजपुत्राः |

शोणाश्वयुक्तेषु रथेषु सर्वे; मखेषु दीप्ता इव हव्यवाहाः ||९||

अङ्गारकः कुञ्जरगुप्तकश्च; शत्रुञ्जयः सञ्जयसुप्रवृद्धौ |

प्रभङ्करोऽथ भ्रमरो रविश्च; शूरः प्रतापः कुहरश्च नाम ||१०||

यं षट्सहस्रा रथिनोऽनुयान्ति; नागा हयाश्चैव पदातिनश्च |

जयद्रथो नाम यदि श्रुतस्ते; सौवीरराजः सुभगे स एषः ||११||

तस्यापरे भ्रातरोऽदीनसत्त्वा; बलाहकानीकविदारणाध्याः |

सौवीरवीराः प्रवरा युवानो; राजानमेते बलिनोऽनुयान्ति ||१२||

एतैः सहायैरुपयाति राजा; मरुद्गणैरिन्द्र इवाभिगुप्तः |

अजानतां ख्यापय नः सुकेशि; कस्यासि भार्या दुहिता च कस्य ||१३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

250-अध्यायः

वैशम्पायन उवाच||

अथाब्रवीद्द्रौपदी राजपुत्री; पृष्टा शिबीनां प्रवरेण तेन |

अवेक्ष्य मन्दं प्रविमुच्य शाखां; सङ्गृह्णती कौशिकमुत्तरीयम् ||१||

बुद्ध्याभिजानामि नरेन्द्रपुत्र; न मादृशी त्वामभिभाष्टुमर्हा |

न त्वेह वक्तास्ति तवेह वाक्य; मन्यो नरो वाप्यथ वापि नारी ||२||

एका ह्यहं सम्प्रति तेन वाचं; ददानि वै भद्र निबोध चेदम् |

अहं ह्यरण्ये कथमेकमेका; त्वामालपेयं निरता स्वधर्मे ||३||

जानामि च त्वां सुरथस्य पुत्रं; यं कोटिकाश्येति विदुर्मनुष्याः |

तस्मादहं शैब्य तथैव तुभ्य; माख्यामि बन्धून्प्रति तन्निबोध ||४||

अपत्यमस्मि द्रुपदस्य राज्ञः; कृष्णेति मां शैब्य विदुर्मनुष्याः |

साहं वृणे पञ्च जनान्पतित्वे; ये खाण्डवप्रस्थगताः श्रुतास्ते ||५||

युधिष्ठिरो भीमसेनार्जुनौ च; माद्र्याश्च पुत्रौ पुरुषप्रवीरौ |

ते मां निवेश्येह दिशश्चतस्रो; विभज्य पार्था मृगयां प्रयाताः ||६||

प्राचीं राजा दक्षिणां भीमसेनो; जयः प्रतीचीं यमजावुदीचीम् |

मन्ये तु तेषां रथसत्तमानां; कालोऽभितः प्राप्त इहोपयातुम् ||७||

संमानिता यास्यथ तैर्यथेष्टं; विमुच्य वाहानवगाहयध्वम् |

प्रियातिथिर्धर्मसुतो महात्मा; प्रीतो भविष्यत्यभिवीक्ष्य युष्मान् ||८||

एतावदुक्त्वा द्रुपदात्मजा सा; शैब्यात्मजं चन्द्रमुखी प्रतीता |

विवेश तां पर्णकुटीं प्रशस्तां; सञ्चिन्त्य तेषामतिथिस्वधर्मम् ||९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

251-अध्यायः

वैशम्पायन उवाच||

अथासीनेषु सर्वेषु तेषु राजसु भारत |

कोटिकाश्यवचः श्रुत्वा शैब्यं सौवीरकोऽब्रवीत् ||१||

यदा वाचं व्याहरन्त्यामस्यां मे रमते मनः |

सीमन्तिनीनां मुख्यायां विनिवृत्तः कथं भवान् ||२||

एतां दृष्ट्वा स्त्रियो मेऽन्या यथा शाखामृगस्त्रियः |

प्रतिभान्ति महाबाहो सत्यमेतद्ब्रवीमि ते ||३||

दर्शनादेव हि मनस्तया मेऽपहृतं भृशम् |

तां समाचक्ष्व कल्याणीं यदि स्याच्छैब्य मानुषी ||४||

कोटिकाश्य उवाच||

एषा वै द्रौपदी कृष्णा राजपुत्री यशस्विनी |

पञ्चानां पाण्डुपुत्राणां महिषी संमता भृशम् ||५||

सर्वेषां चैव पार्थानां प्रिया बहुमता सती |

तया समेत्य सौवीर सुवीरान्सुसुखी व्रज ||६||

वैशम्पायन उवाच||

एवमुक्तः प्रत्युवाच पश्यामो द्रौपदीमिति |

पतिः सौवीरसिन्धूनां दुष्टभावो जयद्रथः ||७||

स प्रविश्याश्रमं शून्यं सिंहगोष्ठं वृको यथा |

आत्मना सप्तमः कृष्णामिदं वचनमब्रवीत् ||८||

कुशलं ते वरारोहे भर्तारस्तेऽप्यनामयाः |

येषां कुशलकामासि तेऽपि कच्चिदनामयाः ||९||

द्रौपद्युवाच||

कौरव्यः कुशली राजा कुन्तीपुत्रो युधिष्ठिरः |

अहं च भ्रातरश्चास्य यांश्चान्यान्परिपृच्छसि ||१०||

पाद्यं प्रतिगृहाणेदमासनं च नृपात्मज |

मृगान्पञ्चाशतं चैव प्रातराशं ददानि ते ||११||

ऐणेयान्पृषतान्न्यङ्कून्हरिणाञ्शरभाञ्शशान् |

ऋश्यान्रुरूञ्शम्बरांश्च गवयांश्च मृगान्बहून् ||१२||

वराहान्महिषांश्चैव याश्चान्या मृगजातयः |

प्रदास्यति स्वयं तुभ्यं कुन्तीपुत्रो युधिष्ठिरः ||१३||

जयद्रथ उवाच||

कुशलं प्रातराशस्य सर्वा मेऽपचितिः कृता |

एहि मे रथमारोह सुखमाप्नुहि केवलम् ||१४||

गतश्रीकांश्च्युतान्राज्यात्कृपणान्गतचेतसः |

अरण्यवासिनः पार्थान्नानुरोद्धुं त्वमर्हसि ||१५||

न वै प्राज्ञा गतश्रीकं भर्तारमुपयुञ्जते |

युञ्जानमनुयुञ्जीत न श्रियः सङ्क्षये वसेत् ||१६||

श्रिया विहीना राज्याच्च विनष्टाः शाश्वतीः समाः |

अलं ते पाण्डुपुत्राणां भक्त्या क्लेशमुपासितुम् ||१७||

भार्या मे भव सुश्रोणि त्यजैनान्सुखमाप्नुहि |

अखिलान्सिन्धुसौवीरानवाप्नुहि मया सह ||१८||

वैशम्पायन उवाच||

इत्युक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम् |

कृष्णा तस्मादपाक्रामद्देशात्सभ्रुकुटीमुखी ||१९||

अवमत्यास्य तद्वाक्यमाक्षिप्य च सुमध्यमा |

मैवमित्यब्रवीत्कृष्णा लज्जस्वेति च सैन्धवम् ||२०||

सा काङ्क्षमाणा भर्तॄणामुपयानमनिन्दिता |

विलोभयामास परं वाक्यैर्वाक्यानि युञ्जती ||२१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

252-अध्यायः

वैशम्पायन उवाच||

सरोषरागोपहतेन वल्गुना; सरागनेत्रेण नतोन्नतभ्रुवा |

मुखेन विस्फूर्य सुवीरराष्ट्रपं; ततोऽब्रवीत्तं द्रुपदात्मजा पुनः ||१||

यशस्विनस्तीक्ष्णविषान्महारथा; नधिक्षिपन्मूढ न लज्जसे कथम् |

महेन्द्रकल्पान्निरतान्स्वकर्मसु; स्थितान्समूहेष्वपि यक्षरक्षसाम् ||२||

न किञ्चिदीड्यं प्रवदन्ति पापं; वनेचरं वा गृहमेधिनं वा |

तपस्विनं सम्परिपूर्णविद्यं; भषन्ति हैवं श्वनराः सुवीर ||३||

अहं तु मन्ये तव नास्ति कश्चि; देतादृशे क्षत्रियसंनिवेशे |

यस्त्वाद्य पातालमुखे पतन्तं; पाणौ गृहीत्वा प्रतिसंहरेत ||४||

नागं प्रभिन्नं गिरिकूटकल्प; मुपत्यकां हैमवतीं चरन्तम् |

दण्डीव यूथादपसेधसे त्वं; यो जेतुमाशंससि धर्मराजम् ||५||

बाल्यात्प्रसुप्तस्य महाबलस्य; सिंहस्य पक्ष्माणि मुखाल्लुनासि |

पदा समाहत्य पलायमानः; क्रुद्धं यदा द्रक्ष्यसि भीमसेनम् ||६||

महाबलं घोरतरं प्रवृद्धं; जातं हरिं पर्वतकन्दरेषु |

प्रसुप्तमुग्रं प्रपदेन हंसि; यः क्रुद्धमासेत्स्यसि जिष्णुमुग्रम् ||७||

कृष्णोरगौ तीक्ष्णविषौ द्विजिह्वौ; मत्तः पदाक्रामसि पुच्छदेशे |

यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां; जघन्यजाभ्यां प्रयुयुत्ससे त्वम् ||८||

यथा च वेणुः कदली नलो वा; फलन्त्यभावाय न भूतयेऽऽत्मनः |

तथैव मां तैः परिरक्ष्यमाणा; मादास्यसे कर्कटकीव गर्भम् ||९||

जयद्रथ उवाच||

जानामि कृष्णे विदितं ममैत; द्यथाविधास्ते नरदेवपुत्राः |

न त्वेवमेतेन विभीषणेन; शक्या वयं त्रासयितुं त्वयाद्य ||१०||

वयं पुनः सप्तदशेषु कृष्णे; कुलेषु सर्वेऽनवमेषु जाताः |

षड्भ्यो गुणेभ्योऽभ्यधिका विहीना; न्मन्यामहे द्रौपदि पाण्डुपुत्रान् ||११||

सा क्षिप्रमातिष्ठ गजं रथं वा; न वाक्यमात्रेण वयं हि शक्याः |

आशंस वा त्वं कृपणं वदन्ती; सौवीरराजस्य पुनः प्रसादम् ||१२||

द्रौपद्युवाच||

महाबला किं त्विह दुर्बलेव; सौवीरराजस्य मताहमस्मि |

याहं प्रमाथादिह सम्प्रतीता; सौवीरराजं कृपणं वदेयम् ||१३||

यस्या हि कृष्णौ पदवीं चरेतां; समास्थितावेकरथे सहायौ |

इन्द्रोऽपि तां नापहरेत्कथं चि; न्मनुष्यमात्रः कृपणः कुतोऽन्यः ||१४||

यदा किरीटी परवीरघाती; निघ्नन्रथस्थो द्विषतां मनांसि |

मदन्तरे त्वद्ध्वजिनीं प्रवेष्टा; कक्षं दहन्नग्निरिवोष्णगेषु ||१५||

जनार्दनस्यानुगा वृष्णिवीरा; महेष्वासाः केकयाश्चापि सर्वे |

एते हि सर्वे मम राजपुत्राः; प्रहृष्टरूपाः पदवीं चरेयुः ||१६||

मौर्वीविसृष्टाः स्तनयित्नुघोषा; गाण्डीवमुक्तास्त्वतिवेगवन्तः |

हस्तं समाहत्य धनञ्जयस्य; भीमाः शब्दं घोरतरं नदन्ति ||१७||

गाण्डीवमुक्तांश्च महाशरौघा; न्पतङ्गसङ्घानिव शीघ्रवेगान् |

सशङ्खघोषः सतलत्रघोषो; गाण्डीवधन्वा मुहुरुद्वमंश्च ||१८||

यदा शरानर्पयिता तवोरसि; तदा मनस्ते किमिवाभविष्यत् ||१८||

गदाहस्तं भीममभिद्रवन्तं; माद्रीपुत्रौ सम्पतन्तौ दिशश्च |

अमर्षजं क्रोधविषं वमन्तौ; दृष्ट्वा चिरं तापमुपैष्यसेऽधम ||१९||

यथा चाहं नातिचरे कथं चि; त्पतीन्महार्हान्मनसापि जातु |

तेनाद्य सत्येन वशीकृतं त्वां; द्रष्टास्मि पार्थैः परिकृष्यमाणम् ||२०||

न सम्भ्रमं गन्तुमहं हि शक्ष्ये; त्वया नृशंसेन विकृष्यमाणा |

समागताहं हि कुरुप्रवीरैः; पुनर्वनं काम्यकमागता च ||२१||

वैशम्पायन उवाच||

सा ताननुप्रेक्ष्य विशालनेत्रा; जिघृक्षमाणानवभर्त्सयन्ती |

प्रोवाच मा मा स्पृशतेति भीता; धौम्यं प्रचुक्रोश पुरोहितं सा ||२२||

जग्राह तामुत्तरवस्त्रदेशे; जयद्रथस्तं समवाक्षिपत्सा |

तया समाक्षिप्ततनुः स पापः; पपात शाखीव निकृत्तमूलः ||२३||

प्रगृह्यमाणा तु महाजवेन; मुहुर्विनिःश्वस्य च राजपुत्री |

सा कृष्यमाणा रथमारुरोह; धौम्यस्य पादावभिवाद्य कृष्णा ||२४||

धौम्य उवाच||

नेयं शक्या त्वया नेतुमविजित्य महारथान् |

धर्मं क्षत्रस्य पौराणमवेक्षस्व जयद्रथ ||२५||

क्षुद्रं कृत्वा फलं पापं प्राप्स्यसि त्वमसंशयम् |

आसाद्य पाण्डवान्वीरान्धर्मराजपुरोगमान् ||२६||

वैशम्पायन उवाच||

इत्युक्त्वा ह्रियमाणां तां राजपुत्रीं यशस्विनीम् |

अन्वगच्छत्तदा धौम्यः पदातिगणमध्यगः ||२७||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

253-अध्यायः

वैशम्पायन उवाच||

ततो दिशः सम्प्रविहृत्य पार्था; मृगान्वराहान्महिषांश्च हत्वा |

धनुर्धराः श्रेष्ठतमाः पृथिव्यां; पृथक्चरन्तः सहिता बभूवुः ||१||

ततो मृगव्यालगणानुकीर्णं; महावनं तद्विहगोपघुष्टम् |

भ्रातॄंश्च तानभ्यवदद्युधिष्ठिरः; श्रुत्वा गिरो व्याहरतां मृगाणाम् ||२||

आदित्यदीप्तां दिशमभ्युपेत्य; मृगद्विजाः क्रूरमिमे वदन्ति |

आयासमुग्रं प्रतिवेदयन्तो; महाहवं शत्रुभिर्वावमानम् ||३||

क्षिप्रं निवर्तध्वमलं मृगैर्नो; मनो हि मे दूयति दह्यते च |

बुद्धिं समाच्छाद्य च मे समन्यु; रुद्धूयते प्राणपतिः शरीरे ||४||

सरः सुपर्णेन हृतोरगं यथा; राष्ट्रं यथाराजकमात्तलक्ष्मि |

एवंविधं मे प्रतिभाति काम्यकं; शौण्डैर्यथा पीतरसश्च कुम्भः ||५||

ते सैन्धवैरत्यनिलौघवेगै; र्महाजवैर्वाजिभिरुह्यमानाः |

युक्तैर्बृहद्भिः सुरथैर्नृवीरा; स्तदाश्रमायाभिमुखा बभूवुः ||६||

तेषां तु गोमायुरनल्पघोषो; निवर्ततां वाममुपेत्य पार्श्वम् |

प्रव्याहरत्तं प्रविमृश्य राजा; प्रोवाच भीमं च धनञ्जयं च ||७||

यथा वदत्येष विहीनयोनिः; शालावृको वाममुपेत्य पार्श्वम् |

सुव्यक्तमस्मानवमन्य पापैः; कृतोऽभिमर्दः कुरुभिः प्रसह्य ||८||

इत्येव ते तद्वनमाविशन्तो; महत्यरण्ये मृगयां चरित्वा |

बालामपश्यन्त तदा रुदन्तीं; धात्रेयिकां प्रेष्यवधूं प्रियायाः ||९||

तामिन्द्रसेनस्त्वरितोऽभिसृत्य; रथादवप्लुत्य ततोऽभ्यधावत् |

प्रोवाच चैनां वचनं नरेन्द्र; धात्रेयिकामार्ततरस्तदानीम् ||१०||

किं रोदिषि त्वं पतिता धरण्यां; किं ते मुखं शुष्यति दीनवर्णम् |

कच्चिन्न पापैः सुनृशंसकृद्भिः; प्रमाथिता द्रौपदी राजपुत्री ||११||

अनिन्द्यरूपा सुविशालनेत्रा; शरीरतुल्या कुरुपुङ्गवानाम् ||११||

यद्येव देवी पृथिवीं प्रविष्टा; दिवं प्रपन्नाप्यथ वा समुद्रम् |

तस्या गमिष्यन्ति पदं हि पार्था; स्तथा हि सन्तप्यति धर्मराजः ||१२||

को हीदृशानामरिमर्दनानां; क्लेशक्षमाणामपराजितानाम् |

प्राणैः समामिष्टतमां जिहीर्षे; दनुत्तमं रत्नमिव प्रमूढः ||१३||

न बुध्यते नाथवतीमिहाद्य; बहिश्चरं हृदयं पाण्डवानाम् ||१३||

कस्याद्य कायं प्रतिभिद्य घोरा; महीं प्रवेक्ष्यन्ति शिताः शराग्र्याः |

मा त्वं शुचस्तां प्रति भीरु विद्धि; यथाद्य कृष्णा पुनरेष्यतीति ||१४||

निहत्य सर्वान्द्विषतः समग्रा; न्पार्थाः समेष्यन्त्यथ याज्ञसेन्या ||१४||

अथाब्रवीच्चारुमुखं प्रमृज्य; धात्रेयिका सारथिमिन्द्रसेनम् |

जयद्रथेनापहृता प्रमथ्य; पञ्चेन्द्रकल्पान्परिभूय कृष्णा ||१५||

तिष्ठन्ति वर्त्मानि नवान्यमूनि; वृक्षाश्च न म्लान्ति तथैव भग्नाः |

आवर्तयध्वं ह्यनुयात शीघ्रं; न दूरयातैव हि राजपुत्री ||१६||

संनह्यध्वं सर्व एवेन्द्रकल्पा; महान्ति चारूणि च दंशनानि |

गृह्णीत चापानि महाधनानि; शरांश्च शीघ्रं पदवीं व्रजध्वम् ||१७||

पुरा हि निर्भर्त्सनदण्डमोहिता; प्रमूढचित्ता वदनेन शुष्यता |

ददाति कस्मैचिदनर्हते तनुं; वराज्यपूर्णामिव भस्मनि स्रुचम् ||१८||

पुरा तुषाग्नाविव हूयते हविः; पुरा श्मशाने स्रगिवापविध्यते |

पुरा च सोमोऽध्वरगोऽवलिह्यते; शुना यथा विप्रजने प्रमोहिते ||१९||

महत्यरण्ये मृगयां चरित्वा; पुरा शृगालो नलिनीं विगाहते ||१९||

मा वः प्रियायाः सुनसं सुलोचनं; चन्द्रप्रभाच्छं वदनं प्रसन्नम् |

स्पृश्याच्छुभं कश्चिदकृत्यकारी; श्वा वै पुरोडाशमिवोपयुङ्क्षीत् ||२०||

एतानि वर्त्मान्यनुयात शीघ्रं; मा वः कालः क्षिप्रमिहात्यगाद्वै ||२०||

युधिष्ठिर उवाच||

भद्रे तूष्णीमास्स्व नियच्छ वाचं; मास्मत्सकाशे परुषाण्यवोचः |

राजानो वा यदि वा राजपुत्रा; बलेन मत्ता वञ्चनां प्राप्नुवन्ति ||२१||

वैशम्पायन उवाच||

एतावदुक्त्वा प्रययुर्हि शीघ्रं; तान्येव वर्त्मान्यनुवर्तमानाः |

मुहुर्मुहुर्व्यालवदुच्छ्वसन्तो; ज्यां विक्षिपन्तश्च महाधनुर्भ्यः ||२२||

ततोऽपश्यंस्तस्य सैन्यस्य रेणु; मुद्धूतं वै वाजिखुरप्रणुन्नम् |

पदातीनां मध्यगतं च धौम्यं; विक्रोशन्तं भीममभिद्रवेति ||२३||

ते सान्त्व्य धौम्यं परिदीनसत्त्वाः; सुखं भवानेत्विति राजपुत्राः |

श्येना यथैवामिषसम्प्रयुक्ता; जवेन तत्सैन्यमथाभ्यधावन् ||२४||

तेषां महेन्द्रोपमविक्रमाणां; संरब्धानां धर्षणाद्याज्ञसेन्याः |

क्रोधः प्रजज्वाल जयद्रथं च; दृष्ट्वा प्रियां तस्य रथे स्थितां च ||२५||

प्रचुक्रुशुश्चाप्यथ सिन्धुराजं; वृकोदरश्चैव धनञ्जयश्च |

यमौ च राजा च महाधनुर्धरा; स्ततो दिशः संमुमुहुः परेषाम् ||२६||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

254-अध्यायः

वैशम्पायन उवाच||

ततो घोरतरः शब्दो वने समभवत्तदा |

भीमसेनार्जुनौ दृष्ट्वा क्षत्रियाणाममर्षिणाम् ||१||

तेषां ध्वजाग्राण्यभिवीक्ष्य राजा; स्वयं दुरात्मा कुरुपुङ्गवानाम् |

जयद्रथो याज्ञसेनीमुवाच; रथे स्थितां भानुमतीं हतौजाः ||२||

आयान्तीमे पञ्च रथा महान्तो; मन्ये च कृष्णे पतयस्तवैते |

सा जानती ख्यापय नः सुकेशि; परं परं पाण्डवानां रथस्थम् ||३||

द्रौपद्युवाच||

किं ते ज्ञातैर्मूढ महाधनुर्धरै; रनायुष्यं कर्म कृत्वातिघोरम् |

एते वीराः पतयो मे समेता; न वः शेषः कश्चिदिहास्ति युद्धे ||४||

आख्यातव्यं त्वेव सर्वं मुमूर्षो; र्मया तुभ्यं पृष्टया धर्म एषः |

न मे व्यथा विद्यते त्वद्भयं वा; सम्पश्यन्त्याः सानुजं धर्मराजम् ||५||

यस्य ध्वजाग्रे नदतो मृदङ्गौ; नन्दोपनन्दौ मधुरौ युक्तरूपौ |

एतं स्वधर्मार्थविनिश्चयज्ञं; सदा जनाः कृत्यवन्तोऽनुयान्ति ||६||

य एष जाम्बूनदशुद्धगौरः; प्रचण्डघोणस्तनुरायताक्षः |

एतं कुरुश्रेष्ठतमं वदन्ति; युधिष्ठिरं धर्मसुतं पतिं मे ||७||

अप्येष शत्रोः शरणागतस्य; दद्यात्प्राणान्धर्मचारी नृवीरः |

परैह्येनं मूढ जवेन भूतये; त्वमात्मनः प्राञ्जलिर्न्यस्तशस्त्रः ||८||

अथाप्येनं पश्यसि यं रथस्थं; महाभुजं शालमिव प्रवृद्धम् |

संदष्टोष्ठं भ्रुकुटीसंहतभ्रुवं; वृकोदरो नाम पतिर्ममैषः ||९||

आजानेया बलिनः साधु दान्ता; महाबलाः शूरमुदावहन्ति |

एतस्य कर्माण्यतिमानुषाणि; भीमेति शब्दोऽस्य गतः पृथिव्याम् ||१०||

नास्यापराद्धाः शेषमिहाप्नुवन्ति; नाप्यस्य वैरं विस्मरते कदाचित् |

वैरस्यान्तं संविधायोपयाति; पश्चाच्छान्तिं न च गच्छत्यतीव ||११||

मृदुर्वदान्यो धृतिमान्यशस्वी; जितेन्द्रियो वृद्धसेवी नृवीरः |

भ्राता च शिष्यश्च युधिष्ठिरस्य; धनञ्जयो नाम पतिर्ममैषः ||१२||

यो वै न कामान्न भयान्न लोभा; त्त्यजेद्धर्मं न नृशंसं च कुर्यात् |

स एष वैश्वानरतुल्यतेजाः; कुन्तीसुतः शत्रुसहः प्रमाथी ||१३||

यः सर्वधर्मार्थविनिश्चयज्ञो; भयार्तानां भयहर्ता मनीषी |

यस्योत्तमं रूपमाहुः पृथिव्यां; यं पाण्डवाः परिरक्षन्ति सर्वे ||१४||

प्राणैर्गरीयांसमनुव्रतं वै; स एष वीरो नकुलः पतिर्मे |

यः खड्गयोधी लघुचित्रहस्तो; महांश्च धीमान्सहदेवोऽद्वितीयः ||१५||

यस्याद्य कर्म द्रक्ष्यसे मूढसत्त्व; शतक्रतोर्वा दैत्यसेनासु सङ्ख्ये |

शूरः कृतास्त्रो मतिमान्मनीषी; प्रियङ्करो धर्मसुतस्य राज्ञः ||१६||

य एष चन्द्रार्कसमानतेजा; जघन्यजः पाण्डवानां प्रियश्च |

बुद्ध्या समो यस्य नरो न विद्यते; वक्ता तथा सत्सु विनिश्चयज्ञः ||१७||

स एष शूरो नित्यममर्षणश्च; धीमान्प्राज्ञः सहदेवः पतिर्मे |

त्यजेत्प्राणान्प्रविशेद्धव्यवाहं; न त्वेवैष व्याहरेद्धर्मबाह्यम् ||१८||

सदा मनस्वी क्षत्रधर्मे निविष्टः; कुन्त्याः प्राणैरिष्टतमो नृवीरः ||१८||

विशीर्यन्तीं नावमिवार्णवान्ते; रत्नाभिपूर्णां मकरस्य पृष्ठे |

सेनां तवेमां हतसर्वयोधां; विक्षोभितां द्रक्ष्यसि पाण्डुपुत्रैः ||१९||

इत्येते वै कथिताः पाण्डुपुत्रा; यांस्त्वं मोहादवमन्य प्रवृत्तः |

यद्येतैस्त्वं मुच्यसेऽरिष्टदेहः; पुनर्जन्म प्राप्स्यसे जीव एव ||२०||

वैशम्पायन उवाच||

ततः पार्थाः पञ्च पञ्चेन्द्रकल्पा; स्त्यक्त्वा त्रस्तान्प्राञ्जलींस्तान्पदातीन् |

रथानीकं शरवर्षान्धकारं; चक्रुः क्रुद्धाः सर्वतः संनिगृह्य ||२१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

255-अध्यायः

वैशम्पायन उवाच||

सन्तिष्ठत प्रहरत तूर्णं विपरिधावत |

इति स्म सैन्धवो राजा चोदयामास तान्नृपान् ||१||

ततो घोरतरः शब्दो रणे समभवत्तदा |

भीमार्जुनयमान्दृष्ट्वा सैन्यानां सयुधिष्ठिरान् ||२||

शिबिसिन्धुत्रिगर्तानां विषादश्चाप्यजायत |

तान्दृष्ट्वा पुरुषव्याघ्रान्व्याघ्रानिव बलोत्कटान् ||३||

हेमचित्रसमुत्सेधां सर्वशैक्यायसीं गदाम् |

प्रगृह्याभ्यद्रवद्भीमः सैन्धवं कालचोदितम् ||४||

तदन्तरमथावृत्य कोटिकाश्योऽभ्यहारयत् |

महता रथवंशेन परिवार्य वृकोदरम् ||५||

शक्तितोमरनाराचैर्वीरबाहुप्रचोदितैः |

कीर्यमाणोऽपि बहुभिर्न स्म भीमोऽभ्यकम्पत ||६||

गजं तु सगजारोहं पदातींश्च चतुर्दश |

जघान गदया भीमः सैन्धवध्वजिनीमुखे ||७||

पार्थः पञ्चशताञ्शूरान्पार्वतीयान्महारथान् |

परीप्समानः सौवीरं जघान ध्वजिनीमुखे ||८||

राजा स्वयं सुवीराणां प्रवराणां प्रहारिणाम् |

निमेषमात्रेण शतं जघान समरे तदा ||९||

ददृशे नकुलस्तत्र रथात्प्रस्कन्द्य खड्गधृक् |

शिरांसि पादरक्षाणां बीजवत्प्रवपन्मुहुः ||१०||

सहदेवस्तु संयाय रथेन गजयोधिनः |

पातयामास नाराचैर्द्रुमेभ्य इव बर्हिणः ||११||

ततस्त्रिगर्तः सधनुरवतीर्य महारथात् |

गदया चतुरो वाहान्राज्ञस्तस्य तदावधीत् ||१२||

तमभ्याशगतं राजा पदातिं कुन्तिनन्दनः |

अर्धचन्द्रेण बाणेन विव्याधोरसि धर्मराट् ||१३||

स भिन्नहृदयो वीरो वक्त्राच्छोणितमुद्वमन् |

पपाताभिमुखः पार्थं छिन्नमूल इव द्रुमः ||१४||

इन्द्रसेनद्वितीयस्तु रथात्प्रस्कन्द्य धर्मराट् |

हताश्वः सहदेवस्य प्रतिपेदे महारथम् ||१५||

नकुलं त्वभिसन्धाय क्षेमङ्करमहामुखौ |

उभावुभयतस्तीक्ष्णैः शरवर्षैरवर्षताम् ||१६||

तौ शरैरभिवर्षन्तौ जीमूताविव वार्षिकौ |

एकैकेन विपाठेन जघ्ने माद्रवतीसुतः ||१७||

त्रिगर्तराजः सुरथस्तस्याथ रथधूर्गतः |

रथमाक्षेपयामास गजेन गजयानवित् ||१८||

नकुलस्त्वपभीस्तस्माद्रथाच्चर्मासिपाणिमान् |

उद्भ्रान्तं स्थानमास्थाय तस्थौ गिरिरिवाचलः ||१९||

सुरथस्तं गजवरं वधाय नकुलस्य तु |

प्रेषयामास सक्रोधमभ्युच्छ्रितकरं ततः ||२०||

नकुलस्तस्य नागस्य समीपपरिवर्तिनः |

सविषाणं भुजं मूले खड्गेन निरकृन्तत ||२१||

स विनद्य महानादं गजः कङ्कणभूषणः |

पतन्नवाक्षिरा भूमौ हस्त्यारोहानपोथयत् ||२२||

स तत्कर्म महत्कृत्वा शूरो माद्रवतीसुतः |

भीमसेनरथं प्राप्य शर्म लेभे महारथः ||२३||

भीमस्त्वापततो राज्ञः कोटिकाश्यस्य सङ्गरे |

सूतस्य नुदतो वाहान्क्षुरेणापाहरच्छिरः ||२४||

न बुबोध हतं सूतं स राजा बाहुशालिना |

तस्याश्वा व्यद्रवन्सङ्ख्ये हतसूतास्ततस्ततः ||२५||

विमुखं हतसूतं तं भीमः प्रहरतां वरः |

जघान तलयुक्तेन प्रासेनाभ्येत्य पाण्डवः ||२६||

द्वादशानां तु सर्वेषां सौवीराणां धनञ्जयः |

चकर्त निषितैर्भल्लैर्धनूंषि च शिरांसि च ||२७||

शिबीनिक्ष्वाकुमुख्यांश्च त्रिगर्तान्सैन्धवानपि |

जघानातिरथः सङ्ख्ये बाणगोचरमागतान् ||२८||

सादिताः प्रत्यदृश्यन्त बहवः सव्यसाचिना |

सपताकाश्च मातङ्गाः सध्वजाश्च महारथाः ||२९||

प्रच्छाद्य पृथिवीं तस्थुः सर्वमायोधनं प्रति |

शरीराण्यशिरस्कानि विदेहानि शिरांसि च ||३०||

श्वगृध्रकङ्ककाकोलभासगोमायुवायसाः |

अतृप्यंस्तत्र वीराणां हतानां मांसशोणितैः ||३१||

हतेषु तेषु वीरेषु सिन्धुराजो जयद्रथः |

विमुच्य कृष्णां सन्त्रस्तः पलायनपरोऽभवत् ||३२||

स तस्मिन्सङ्कुले सैन्ये द्रौपदीमवतार्य वै |

प्राणप्रेप्सुरुपाधावद्वनं येन नराधमः ||३३||

द्रौपदीं धर्मराजस्तु दृष्ट्वा धौम्यपुरस्कृताम् |

माद्रीपुत्रेण वीरेण रथमारोपयत्तदा ||३४||

ततस्तद्विद्रुतं सैन्यमपयाते जयद्रथे |

आदिश्यादिश्य नाराचैराजघान वृकोदरः ||३५||

सव्यसाची तु तं दृष्ट्वा पलायन्तं जयद्रथम् |

वारयामास निघ्नन्तं भीमं सैन्धवसैनिकान् ||३६||

अर्जुन उवाच||

यस्यापचारात्प्राप्तोऽयमस्मान्क्लेशो दुरासदः |

तमस्मिन्समरोद्देशे न पश्यामि जयद्रथम् ||३७||

तमेवान्विष भद्रं ते किं ते योधैर्निपातितैः |

अनामिषमिदं कर्म कथं वा मन्यते भवान् ||३८||

वैशम्पायन उवाच||

इत्युक्तो भीमसेनस्तु गुडाकेशेन धीमता |

युधिष्ठिरमभिप्रेक्ष्य वाग्मी वचनमब्रवीत् ||३९||

हतप्रवीरा रिपवो भूयिष्ठं विद्रुता दिशः |

गृहीत्वा द्रौपदीं राजन्निवर्ततु भवानितः ||४०||

यमाभ्यां सह राजेन्द्र धौम्येन च महात्मना |

प्राप्याश्रमपदं राजन्द्रौपदीं परिसान्त्वय ||४१||

न हि मे मोक्ष्यते जीवन्मूढः सैन्धवको नृपः |

पातालतलसंस्थोऽपि यदि शक्रोऽस्य सारथिः ||४२||

युधिष्ठिर उवाच||

न हन्तव्यो महाबाहो दुरात्मापि स सैन्धवः |

दुःशलामभिसंस्मृत्य गान्धारीं च यशस्विनीम् ||४३||

वैशम्पायन उवाच||

तच्छ्रुत्वा द्रौपदी भीममुवाच व्याकुलेन्द्रिया |

कुपिता ह्रीमती प्राज्ञा पती भीमार्जुनावुभौ ||४४||

कर्तव्यं चेत्प्रियं मह्यं वध्यः स पुरुषाधमः |

सैन्धवापसदः पापो दुर्मतिः कुलपांसनः ||४५||

भार्याभिहर्ता निर्वैरो यश्च राज्यहरो रिपुः |

याचमानोऽपि सङ्ग्रामे न स जीवितुमर्हति ||४६||

इत्युक्तौ तौ नरव्याघ्रौ ययतुर्यत्र सैन्धवः |

राजा निववृते कृष्णामादाय सपुरोहितः ||४७||

स प्रविश्याश्रमपदं व्यपविद्धबृसीघटम् |

मार्कण्डेयादिभिर्विप्रैरनुकीर्णं ददर्श ह ||४८||

द्रौपदीमनुशोचद्भिर्ब्राह्मणैस्तैः समागतैः |

समियाय महाप्राज्ञः सभार्यो भ्रातृमध्यगः ||४९||

ते स्म तं मुदिता दृष्ट्वा पुनरभ्यागतं नृपम् |

जित्वा तान्सिन्धुसौवीरान्द्रौपदीं चाहृतां पुनः ||५०||

स तैः परिवृतो राजा तत्रैवोपविवेश ह |

प्रविवेशाश्रमं कृष्णा यमाभ्यां सह भामिनी ||५१||

भीमार्जुनावपि श्रुत्वा क्रोशमात्रगतं रिपुम् |

स्वयमश्वांस्तुदन्तौ तौ जवेनैवाभ्यधावताम् ||५२||

इदमत्यद्भुतं चात्र चकार पुरुषोऽर्जुनः |

क्रोशमात्रगतानश्वान्सैन्धवस्य जघान यत् ||५३||

स हि दिव्यास्त्रसम्पन्नः कृच्छ्रकालेऽप्यसम्भ्रमः |

अकरोद्दुष्करं कर्म शरैरस्त्रानुमन्त्रितैः ||५४||

ततोऽभ्यधावतां वीरावुभौ भीमधनञ्जयौ |

हताश्वं सैन्धवं भीतमेकं व्याकुलचेतसम् ||५५||

सैन्धवस्तु हतान्दृष्ट्वा तथाश्वान्स्वान्सुदुःखितः |

दृष्ट्वा विक्रमकर्माणि कुर्वाणं च धनञ्जयम् ||५६||

पलायनकृतोत्साहः प्राद्रवद्येन वै वनम् ||५६||

सैन्धवं त्वभिसम्प्रेक्ष्य पराक्रान्तं पलायने |

अनुयाय महाबाहुः फल्गुनो वाक्यमब्रवीत् ||५७||

अनेन वीर्येण कथं स्त्रियं प्रार्थयसे बलात् |

राजपुत्र निवर्तस्व न ते युक्तं पलायनम् ||५८||

कथं चानुचरान्हित्वा शत्रुमध्ये पलायसे ||५८||

इत्युच्यमानः पार्थेन सैन्धवो न न्यवर्तत |

तिष्ठ तिष्ठेति तं भीमः सहसाभ्यद्रवद्बली ||५९||

मा वधीरिति पार्थस्तं दयावानभ्यभाषत ||५९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

256-अध्यायः

वैशम्पायन उवाच||

जयद्रथस्तु सम्प्रेक्ष्य भ्रातरावुद्यतायुधौ |

प्राद्रवत्तूर्णमव्यग्रो जीवितेप्सुः सुदुःखितः ||१||

तं भीमसेनो धावन्तमवतीर्य रथाद्बली |

अभिद्रुत्य निजग्राह केशपक्षेऽत्यमर्षणः ||२||

समुद्यम्य च तं रोषान्निष्पिपेष महीतले |

गले गृहीत्वा राजानं ताडयामास चैव ह ||३||

पुनः सञ्जीवमानस्य तस्योत्पतितुमिच्छतः |

पदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः ||४||

तस्य जानुं ददौ भीमो जघ्ने चैनमरत्निना |

स मोहमगमद्राजा प्रहारवरपीडितः ||५||

विरोषं भीमसेनं तु वारयामास फल्गुनः |

दुःशलायाः कृते राजा यत्तदाहेति कौरव ||६||

भीमसेन उवाच||

नायं पापसमाचारो मत्तो जीवितुमर्हति |

द्रौपद्यास्तदनर्हायाः परिक्लेष्टा नराधमः ||७||

किं नु शक्यं मया कर्तुं यद्राजा सततं घृणी |

त्वं च बालिशया बुद्ध्या सदैवास्मान्प्रबाधसे ||८||

एवमुक्त्वा सटास्तस्य पञ्च चक्रे वृकोदरः |

अर्धचन्द्रेण बाणेन किञ्चिदब्रुवतस्तदा ||९||

विकल्पयित्वा राजानं ततः प्राह वृकोदरः |

जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु ||१०||

दासोऽस्मीति त्वया वाच्यं संसत्सु च सभासु च |

एवं ते जीवितं दद्यामेष युद्धजितो विधिः ||११||

एवमस्त्विति तं राजा कृच्छ्रप्राणो जयद्रथः |

प्रोवाच पुरुषव्याघ्रं भीममाहवशोभिनम् ||१२||

तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः |

रथमारोपयामास विसञ्ज्ञं पांसुगुण्ठितम् ||१३||

ततस्तं रथमास्थाय भीमः पार्थानुगस्तदा |

अभ्येत्याश्रममध्यस्थमभ्यगच्छद्युधिष्ठिरम् ||१४||

दर्शयामास भीमस्तु तदवस्थं जयद्रथम् |

तं राजा प्राहसद्दृष्ट्वा मुच्यतामिति चाब्रवीत् ||१५||

राजानं चाब्रवीद्भीमो द्रौपद्यै कथयेति वै |

दासभावं गतो ह्येष पाण्डूनां पापचेतनः ||१६||

तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः |

मुञ्चैनमधमाचारं प्रमाणं यदि ते वयम् ||१७||

द्रौपदी चाब्रवीद्भीममभिप्रेक्ष्य युधिष्ठिरम् |

दासोऽयं मुच्यतां राज्ञस्त्वया पञ्चसटः कृतः ||१८||

स मुक्तोऽभ्येत्य राजानमभिवाद्य युधिष्ठिरम् |

ववन्दे विह्वलो राजा तांश्च सर्वान्मुनींस्तदा ||१९||

तमुवाच घृणी राजा धर्मपुत्रो युधिष्ठिरः |

तथा जयद्रथं दृष्ट्वा गृहीतं सव्यसाचिना ||२०||

अदासो गच्छ मुक्तोऽसि मैवं कार्षीः पुनः क्वचित् |

स्त्रीकामुक धिगस्तु त्वां क्षुद्रः क्षुद्रसहायवान् ||२१||

एवंविधं हि कः कुर्यात्त्वदन्यः पुरुषाधमः ||२१||

गतसत्त्वमिव ज्ञात्वा कर्तारमशुभस्य तम् |

सम्प्रेक्ष्य भरतश्रेष्ठः कृपां चक्रे नराधिपः ||२२||

धर्मे ते वर्धतां बुद्धिर्मा चाधर्मे मनः कृथाः |

साश्वः सरथपादातः स्वस्ति गच्छ जयद्रथ ||२३||

एवमुक्तस्तु सव्रीडं तूष्णीं किञ्चिदवाङ्मुखः |

जगाम राजा दुःखार्तो गङ्गाद्वाराय भारत ||२४||

स देवं शरणं गत्वा विरूपाक्षमुमापतिम् |

तपश्चचार विपुलं तस्य प्रीतो वृषध्वजः ||२५||

बलिं स्वयं प्रत्यगृह्णात्प्रीयमाणस्त्रिलोचनः |

वरं चास्मै ददौ देवः स च जग्राह तच्छृणु ||२६||

समस्तान्सरथान्पञ्च जयेयं युधि पाण्डवान् |

इति राजाब्रवीद्देवं नेति देवस्तमब्रवीत् ||२७||

अजय्यांश्चाप्यवध्यांश्च वारयिष्यसि तान्युधि |

ऋतेऽर्जुनं महाबाहुं देवैरपि दुरासदम् ||२८||

यमाहुरजितं देवं शङ्खचक्रगदाधरम् |

प्रधानः सोऽस्त्रविदुषां तेन कृष्णेन रक्ष्यते ||२९||

एवमुक्तस्तु नृपतिः स्वमेव भवनं ययौ |

पाण्डवाश्च वने तस्मिन्न्यवसन्काम्यके तदा ||३०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

257-अध्यायः

जनमेजय उवाच||

एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् |

अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ||१||

वैशम्पायन उवाच||

एवं कृष्णां मोक्षयित्वा विनिर्जित्य जयद्रथम् |

आसां चक्रे मुनिगणैर्धर्मराजो युधिष्ठिरः ||२||

तेषां मध्ये महर्षीणां शृण्वतामनुशोचताम् |

मार्कण्डेयमिदं वाक्यमब्रवीत्पाण्डुनन्दनः ||३||

मन्ये कालश्च बलवान्दैवं च विधिनिर्मितम् |

भवितव्यं च भूतानां यस्य नास्ति व्यतिक्रमः ||४||

कथं हि पत्नीमस्माकं धर्मज्ञां धर्मचारिणीम् |

संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतम् ||५||

न हि पापं कृतं किञ्चित्कर्म वा निन्दितं क्वचित् |

द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान् ||६||

तां जहार बलाद्राजा मूढबुद्धिर्जयद्रथः |

तस्याः संहरणात्प्राप्तः शिरसः केशवापनम् ||७||

पराजयं च सङ्ग्रामे ससहायः समाप्तवान् ||७||

प्रत्याहृता तथास्माभिर्हत्वा तत्सैन्धवं बलम् |

तद्दारहरणं प्राप्तमस्माभिरवितर्कितम् ||८||

दुःखश्चायं वने वासो मृगयायां च जीविका |

हिंसा च मृगजातीनां वनौकोभिर्वनौकसाम् ||९||

ज्ञातिभिर्विप्रवासश्च मिथ्या व्यवसितैरयम् ||९||

अस्ति नूनं मया कश्चिदल्पभाग्यतरो नरः |

भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् ||१०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

258-अध्यायः

रामोपाख्यानम्

मार्कण्डेय उवाच||

प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ |

रक्षसा जानकी तस्य हृता भार्या बलीयसा ||१||

आश्रमाद्राक्षसेन्द्रेण रावणेन विहायसा |

मायामास्थाय तरसा हत्वा गृध्रं जटायुषम् ||२||

प्रत्याजहार तां रामः सुग्रीवबलमाश्रितः |

बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः ||३||

युधिष्ठिर उवाच||

कस्मिन्रामः कुले जातः किंवीर्यः किम्पराक्रमः |

रावणः कस्य वा पुत्रः किं वैरं तस्य तेन ह ||४||

एतन्मे भगवन्सर्वं सम्यगाख्यातुमर्हसि |

श्रोतुमिच्छामि चरितं रामस्याक्लिष्टकर्मणः ||५||

मार्कण्डेय उवाच||

अजो नामाभवद्राजा महानिक्ष्वाकुवंशजः |

तस्य पुत्रो दशरथः शश्वत्स्वाध्यायवाञ्शुचिः ||६||

अभवंस्तस्य चत्वारः पुत्रा धर्मार्थकोविदाः |

रामलक्ष्मणशत्रुघ्ना भरतश्च महाबलः ||७||

रामस्य माता कौसल्या कैकेयी भरतस्य तु |

सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परन्तपौ ||८||

विदेहराजो जनकः सीता तस्यात्मजा विभो |

यां चकार स्वयं त्वष्टा रामस्य महिषीं प्रियाम् ||९||

एतद्रामस्य ते जन्म सीतायाश्च प्रकीर्तितम् |

रावणस्यापि ते जन्म व्याख्यास्यामि जनेश्वर ||१०||

पितामहो रावणस्य साक्षाद्देवः प्रजापतिः |

स्वयम्भूः सर्वलोकानां प्रभुः स्रष्टा महातपाः ||११||

पुलस्त्यो नाम तस्यासीन्मानसो दयितः सुतः |

तस्य वैश्रवणो नाम गवि पुत्रोऽभवत्प्रभुः ||१२||

पितरं स समुत्सृज्य पितामहमुपस्थितः |

तस्य कोपात्पिता राजन्ससर्जात्मानमात्मना ||१३||

स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै द्विजः |

प्रतीकाराय सक्रोधस्ततो वैश्रवणस्य वै ||१४||

पितामहस्तु प्रीतात्मा ददौ वैश्रवणस्य ह |

अमरत्वं धनेशत्वं लोकपालत्वमेव च ||१५||

ईशानेन तथा सख्यं पुत्रं च नलकूबरम् |

राजधानीनिवेशं च लङ्कां रक्षोगणान्विताम् ||१६||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

259-अध्यायः

मार्कण्डेय उवाच||

पुलस्त्यस्य तु यः क्रोधादर्धदेहोऽभवन्मुनिः |

विश्रवा नाम सक्रोधः स वैश्रवणमैक्षत ||१||

बुबुधे तं तु सक्रोधं पितरं राक्षसेश्वरः |

कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप ||२||

स राजराजो लङ्कायां निवसन्नरवाहनः |

राक्षसीः प्रददौ तिस्रः पितुर्वै परिचारिकाः ||३||

तास्तदा तं महात्मानं सन्तोषयितुमुद्यताः |

ऋषिं भरतशार्दूल नृत्तगीतविशारदाः ||४||

पुष्पोत्कटा च राका च मालिनी च विशां पते |

अन्योन्यस्पर्धया राजञ्श्रेयस्कामाः सुमध्यमाः ||५||

तासां स भगवांस्तुष्टो महात्मा प्रददौ वरान् |

लोकपालोपमान्पुत्रानेकैकस्या यथेप्सितान् ||६||

पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ |

कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि ||७||

मालिनी जनयामास पुत्रमेकं विभीषणम् |

राकायां मिथुनं जज्ञे खरः शूर्पणखा तथा ||८||

विभीषणस्तु रूपेण सर्वेभ्योऽभ्यधिकोऽभवत् |

स बभूव महाभागो धर्मगोप्ता क्रियारतिः ||९||

दशग्रीवस्तु सर्वेषां ज्येष्ठो राक्षसपुङ्गवः |

महोत्साहो महावीर्यो महासत्त्वपराक्रमः ||१०||

कुम्भकर्णो बलेनासीत्सर्वेभ्योऽभ्यधिकस्तदा |

मायावी रणशौण्डश्च रौद्रश्च रजनीचरः ||११||

खरो धनुषि विक्रान्तो ब्रह्मद्विट्पिशिताशनः |

सिद्धविघ्नकरी चापि रौद्रा शूर्पणखा तथा ||१२||

सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः |

ऊषुः पित्रा सह रता गन्धमादनपर्वते ||१३||

ततो वैश्रवणं तत्र ददृशुर्नरवाहनम् |

पित्रा सार्धं समासीनमृद्ध्या परमया युतम् ||१४||

जातस्पर्धास्ततस्ते तु तपसे धृतनिश्चयाः |

ब्रह्माणं तोषयामासुर्घोरेण तपसा तदा ||१५||

अतिष्ठदेकपादेन सहस्रं परिवत्सरान् |

वायुभक्षो दशग्रीवः पञ्चाग्निः सुसमाहितः ||१६||

अधःशायी कुम्भकर्णो यताहारो यतव्रतः |

विभीषणः शीर्णपर्णमेकमभ्यवहारयत् ||१७||

उपवासरतिर्धीमान्सदा जप्यपरायणः |

तमेव कालमातिष्ठत्तीव्रं तप उदारधीः ||१८||

खरः शूर्पणखा चैव तेषां वै तप्यतां तपः |

परिचर्यां च रक्षां च चक्रतुर्हृष्टमानसौ ||१९||

पूर्णे वर्षसहस्रे तु शिरश्छित्त्वा दशाननः |

जुहोत्यग्नौ दुराधर्षस्तेनातुष्यज्जगत्प्रभुः ||२०||

ततो ब्रह्मा स्वयं गत्वा तपसस्तान्न्यवारयत् |

प्रलोभ्य वरदानेन सर्वानेव पृथक्पृथक् ||२१||

ब्रह्मोवाच||

प्रीतोऽस्मि वो निवर्तध्वं वरान्वृणुत पुत्रकाः |

यद्यदिष्टमृते त्वेकममरत्वं तथास्तु तत् ||२२||

यद्यदग्नौ हुतं सर्वं शिरस्ते महदीप्सया |

तथैव तानि ते देहे भविष्यन्ति यथेप्सितम् ||२३||

वैरूप्यं च न ते देहे कामरूपधरस्तथा |

भविष्यसि रणेऽरीणां विजेतासि न संशयः ||२४||

रावण उवाच||

गन्धर्वदेवासुरतो यक्षराक्षसतस्तथा |

सर्पकिंनरभूतेभ्यो न मे भूयात्पराभवः ||२५||

ब्रह्मोवाच||

य एते कीर्तिताः सर्वे न तेभ्योऽस्ति भयं तव |

ऋते मनुष्याद्भद्रं ते तथा तद्विहितं मया ||२६||

मार्कण्डेय उवाच||

एवमुक्तो दशग्रीवस्तुष्टः समभवत्तदा |

अवमेने हि दुर्बुद्धिर्मनुष्यान्पुरुषादकः ||२७||

कुम्भकर्णमथोवाच तथैव प्रपितामहः |

स वव्रे महतीं निद्रां तमसा ग्रस्तचेतनः ||२८||

तथा भविष्यतीत्युक्त्वा विभीषणमुवाच ह |

वरं वृणीष्व पुत्र त्वं प्रीतोऽस्मीति पुनः पुनः ||२९||

विभीषण उवाच||

परमापद्गतस्यापि नाधर्मे मे मतिर्भवेत् |

अशिक्षितं च भगवन्ब्रह्मास्त्रं प्रतिभातु मे ||३०||

ब्रह्मोवाच||

यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्शन |

नाधर्मे रमते बुद्धिरमरत्वं ददामि ते ||३१||

मार्कण्डेय उवाच||

राक्षसस्तु वरं लब्ध्वा दशग्रीवो विशां पते |

लङ्कायाश्च्यावयामास युधि जित्वा धनेश्वरम् ||३२||

हित्वा स भगवाँल्लङ्कामाविशद्गन्धमादनम् |

गन्धर्वयक्षानुगतो रक्षःकिम्पुरुषैः सह ||३३||

विमानं पुष्पकं तस्य जहाराक्रम्य रावणः |

शशाप तं वैश्रवणो न त्वामेतद्वहिष्यति ||३४||

यस्तु त्वां समरे हन्ता तमेवैतद्वहिष्यति |

अवमन्य गुरुं मां च क्षिप्रं त्वं न भविष्यसि ||३५||

विभीषणस्तु धर्मात्मा सतां धर्ममनुस्मरन् |

अन्वगच्छन्महाराज श्रिया परमया युतः ||३६||

तस्मै स भगवांस्तुष्टो भ्राता भ्रात्रे धनेश्वरः |

सेनापत्यं ददौ धीमान्यक्षराक्षससेनयोः ||३७||

राक्षसाः पुरुषादाश्च पिशाचाश्च महाबलाः |

सर्वे समेत्य राजानमभ्यषिञ्चद्दशाननम् ||३८||

दशग्रीवस्तु दैत्यानां देवानां च बलोत्कटः |

आक्रम्य रत्नान्यहरत्कामरूपी विहङ्गमः ||३९||

रावयामास लोकान्यत्तस्माद्रावण उच्यते |

दशग्रीवः कामबलो देवानां भयमादधत् ||४०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

260-अध्यायः

मार्कण्डेय उवाच||

ततो ब्रह्मर्षयः सिद्धा देवराजर्षयस्तथा |

हव्यवाहं पुरस्कृत्य ब्रह्माणं शरणं गताः ||१||

अग्निरुवाच||

यः स विश्रवसः पुत्रो दशग्रीवो महाबलः |

अवध्यो वरदानेन कृतो भगवता पुरा ||२||

स बाधते प्रजाः सर्वा विप्रकारैर्महाबलः |

ततो नस्त्रातु भगवन्नान्यस्त्राता हि विद्यते ||३||

ब्रह्मोवाच||

न स देवासुरैः शक्यो युद्धे जेतुं विभावसो |

विहितं तत्र यत्कार्यमभितस्तस्य निग्रहे ||४||

तदर्थमवतीर्णोऽसौ मन्नियोगाच्चतुर्भुजः |

विष्णुः प्रहरतां श्रेष्ठः स कर्मैतत्करिष्यति ||५||

मार्कण्डेय उवाच||

पितामहस्ततस्तेषां संनिधौ वाक्यमब्रवीत् |

सर्वैर्देवगणैः सार्धं सम्भवध्वं महीतले ||६||

विष्णोः सहायानृक्षीषु वानरीषु च सर्वशः |

जनयध्वं सुतान्वीरान्कामरूपबलान्वितान् ||७||

ततो भागानुभागेन देवगन्धर्वदानवाः |

अवतर्तुं महीं सर्वे रञ्जयामासुरञ्जसा ||८||

तेषां समक्षं गन्धर्वीं दुन्दुभीं नाम नामतः |

शशास वरदो देवो देवकार्यार्थसिद्धये ||९||

पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः |

मन्थरा मानुषे लोके कुब्जा समभवत्तदा ||१०||

शक्रप्रभृतयश्चैव सर्वे ते सुरसत्तमाः |

वानरर्क्षवरस्त्रीषु जनयामासुरात्मजान् ||११||

तेऽन्ववर्तन्पितॄन्सर्वे यशसा च बलेन च ||११||

भेत्तारो गिरिशृङ्गाणां शालतालशिलायुधाः |

वज्रसंहननाः सर्वे सर्वे चौघबलास्तथा ||१२||

कामवीर्यधराश्चैव सर्वे युद्धविशारदाः |

नागायुतसमप्राणा वायुवेगसमा जवे ||१३||

यत्रेच्छकनिवासाश्च केचिदत्र वनौकसः ||१३||

एवं विधाय तत्सर्वं भगवाँल्लोकभावनः |

मन्थरां बोधयामास यद्यत्कार्यं यथा यथा ||१४||

सा तद्वचनमाज्ञाय तथा चक्रे मनोजवा |

इतश्चेतश्च गच्छन्ती वैरसन्धुक्षणे रता ||१५||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

261-अध्यायः

युधिष्ठिर उवाच||

उक्तं भगवता जन्म रामादीनां पृथक्पृथक् |

प्रस्थानकारणं ब्रह्मञ्श्रोतुमिच्छामि कथ्यताम् ||१||

कथं दाशरथी वीरौ भ्रातरौ रामलक्ष्मणौ |

प्रस्थापितौ वनं ब्रह्म मैथिली च यशस्विनी ||२||

मार्कण्डेय उवाच||

जातपुत्रो दशरथः प्रीतिमानभवन्नृपः |

क्रियारतिर्धर्मपरः सततं वृद्धसेविता ||३||

क्रमेण चास्य ते पुत्रा व्यवर्धन्त महौजसः |

वेदेषु सरहस्येषु धनुर्वेदे च पारगाः ||४||

चरितब्रह्मचर्यास्ते कृतदाराश्च पार्थिव |

यदा तदा दशरथः प्रीतिमानभवत्सुखी ||५||

ज्येष्ठो रामोऽभवत्तेषां रमयामास हि प्रजाः |

मनोहरतया धीमान्पितुर्हृदयतोषणः ||६||

ततः स राजा मतिमान्मत्वात्मानं वयोऽधिकम् |

मन्त्रयामास सचिवैर्धर्मज्ञैश्च पुरोहितैः ||७||

अभिषेकाय रामस्य यौवराज्येन भारत |

प्राप्तकालं च ते सर्वे मेनिरे मन्त्रिसत्तमाः ||८||

लोहिताक्षं महाबाहुं मत्तमातङ्गगामिनम् |

दीर्घबाहुं महोरस्कं नीलकुञ्चितमूर्धजम् ||९||

दीप्यमानं श्रिया वीरं शक्रादनवमं बले |

पारगं सर्वधर्माणां बृहस्पतिसमं मतौ ||१०||

सर्वानुरक्तप्रकृतिं सर्वविद्याविशारदम् |

जितेन्द्रियममित्राणामपि दृष्टिमनोहरम् ||११||

नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् |

धृतिमन्तमनाधृष्यं जेतारमपराजितम् ||१२||

पुत्रं राजा दशरथः कौसल्यानन्दवर्धनम् |

संदृश्य परमां प्रीतिमगच्छत्कुरुनन्दन ||१३||

चिन्तयंश्च महातेजा गुणान्रामस्य वीर्यवान् |

अभ्यभाषत भद्रं ते प्रीयमाणः पुरोहितम् ||१४||

अद्य पुष्यो निशि ब्रह्मन्पुण्यं योगमुपैष्यति |

सम्भाराः सम्भ्रियन्तां मे रामश्चोपनिमन्त्र्यताम् ||१५||

इति तद्राजवचनं प्रतिश्रुत्याथ मन्थरा |

कैकेयीमभिगम्येदं काले वचनमब्रवीत् ||१६||

अद्य कैकेयि दौर्भाग्यं राज्ञा ते ख्यापितं महत् |

आशीविषस्त्वां सङ्क्रुद्धश्चण्डो दशति दुर्भगे ||१७||

सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते |

कुतो हि तव सौभाग्यं यस्याः पुत्रो न राज्यभाक् ||१८||

सा तद्वचनमाज्ञाय सर्वाभरणभूषिता |

वेदीविलग्नमध्येव बिभ्रती रूपमुत्तमम् ||१९||

विविक्ते पतिमासाद्य हसन्तीव शुचिस्मिता |

प्रणयं व्यञ्जयन्तीव मधुरं वाक्यमब्रवीत् ||२०||

सत्यप्रतिज्ञ यन्मे त्वं काममेकं निसृष्टवान् |

उपाकुरुष्व तद्राजंस्तस्मान्मुच्यस्व सङ्कटात् ||२१||

राजोवाच||

वरं ददानि ते हन्त तद्गृहाण यदिच्छसि |

अवध्यो वध्यतां कोऽद्य वध्यः कोऽद्य विमुच्यताम् ||२२||

धनं ददानि कस्याद्य ह्रियतां कस्य वा पुनः |

ब्राह्मणस्वादिहान्यत्र यत्किञ्चिद्वित्तमस्ति मे ||२३||

मार्कण्डेय उवाच||

सा तद्वचनमाज्ञाय परिगृह्य नराधिपम् |

आत्मनो बलमाज्ञाय तत एनमुवाच ह ||२४||

आभिषेचनिकं यत्ते रामार्थमुपकल्पितम् |

भरतस्तदवाप्नोतु वनं गच्छतु राघवः ||२५||

स तद्राजा वचः श्रुत्वा विप्रियं दारुणोदयम् |

दुःखार्तो भरतश्रेष्ठ न किञ्चिद्व्याजहार ह ||२६||

ततस्तथोक्तं पितरं रामो विज्ञाय वीर्यवान् |

वनं प्रतस्थे धर्मात्मा राजा सत्यो भवत्विति ||२७||

तमन्वगच्छल्लक्ष्मीवान्धनुष्माँल्लक्ष्मणस्तदा |

सीता च भार्या भद्रं ते वैदेही जनकात्मजा ||२८||

ततो वनं गते रामे राजा दशरथस्तदा |

समयुज्यत देहस्य कालपर्यायधर्मणा ||२९||

रामं तु गतमाज्ञाय राजानं च तथागतम् |

आनाय्य भरतं देवी कैकेयी वाक्यमब्रवीत् ||३०||

गतो दशरथः स्वर्गं वनस्थौ रामलक्ष्मणौ |

गृहाण राज्यं विपुलं क्षेमं निहतकण्टकम् ||३१||

तामुवाच स धर्मात्मा नृशंसं बत ते कृतम् |

पतिं हत्वा कुलं चेदमुत्साद्य धनलुब्धया ||३२||

अयशः पातयित्वा मे मूर्ध्नि त्वं कुलपांसने |

सकामा भव मे मातरित्युक्त्वा प्ररुरोद ह ||३३||

स चारित्रं विशोध्याथ सर्वप्रकृतिसंनिधौ |

अन्वयाद्भ्रातरं रामं विनिवर्तनलालसः ||३४||

कौसल्यां च सुमित्रां च कैकेयीं च सुदुःखितः |

अग्रे प्रस्थाप्य यानैः स शत्रुघ्नसहितो ययौ ||३५||

वसिष्ठवामदेवाभ्यां विप्रैश्चान्यैः सहस्रशः |

पौरजानपदैः सार्धं रामानयनकाङ्क्षया ||३६||

ददर्श चित्रकूटस्थं स रामं सहलक्ष्मणम् |

तापसानामलङ्कारं धारयन्तं धनुर्धरम् ||३७||

विसर्जितः स रामेण पितुर्वचनकारिणा |

नन्दिग्रामेऽकरोद्राज्यं पुरस्कृत्यास्य पादुके ||३८||

रामस्तु पुनराशङ्क्य पौरजानपदागमम् |

प्रविवेश महारण्यं शरभङ्गाश्रमं प्रति ||३९||

सत्कृत्य शरभङ्गं स दण्डकारण्यमाश्रितः |

नदीं गोदावरीं रम्यामाश्रित्य न्यवसत्तदा ||४०||

वसतस्तस्य रामस्य ततः शूर्पणखाकृतम् |

खरेणासीन्महद्वैरं जनस्थाननिवासिना ||४१||

रक्षार्थं तापसानां च राघवो धर्मवत्सलः |

चतुर्दश सहस्राणि जघान भुवि रक्षसाम् ||४२||

दूषणं च खरं चैव निहत्य सुमहाबलौ |

चक्रे क्षेमं पुनर्धीमान्धर्मारण्यं स राघवः ||४३||

हतेषु तेषु रक्षःसु ततः शूर्पणखा पुनः |

ययौ निकृत्तनासोष्ठी लङ्कां भ्रातुर्निवेशनम् ||४४||

ततो रावणमभ्येत्य राक्षसी दुःखमूर्छिता |

पपात पादयोर्भ्रातुः संशुष्करुधिरानना ||४५||

तां तथा विकृतां दृष्ट्वा रावणः क्रोधमूर्छितः |

उत्पपातासनात्क्रुद्धो दन्तैर्दन्तानुपस्पृशन् ||४६||

स्वानमात्यान्विसृज्याथ विविक्ते तामुवाच सः |

केनास्येवं कृता भद्रे मामचिन्त्यावमन्य च ||४७||

कः शूलं तीक्ष्णमासाद्य सर्वगात्रैर्निषेवते |

कः शिरस्यग्निमादाय विश्वस्तः स्वपते सुखम् ||४८||

आशीविषं घोरतरं पादेन स्पृशतीह कः |

सिंहं केसरिणं कश्च दंष्ट्रासु स्पृश्य तिष्ठति ||४९||

इत्येवं ब्रुवतस्तस्य स्रोतोभ्यस्तेजसोऽर्चिषः |

निश्चेरुर्दह्यतो रात्रौ वृक्षस्येव स्वरन्ध्रतः ||५०||

तस्य तत्सर्वमाचख्यौ भगिनी रामविक्रमम् |

खरदूषणसंयुक्तं राक्षसानां पराभवम् ||५१||

स निश्चित्य ततः कृत्यं स्वसारमुपसान्त्व्य च |

ऊर्ध्वमाचक्रमे राजा विधाय नगरे विधिम् ||५२||

त्रिकूटं समतिक्रम्य कालपर्वतमेव च |

ददर्श मकरावासं गम्भीरोदं महोदधिम् ||५३||

तमतीत्याथ गोकर्णमभ्यगच्छद्दशाननः |

दयितं स्थानमव्यग्रं शूलपाणेर्महात्मनः ||५४||

तत्राभ्यगच्छन्मारीचं पूर्वामात्यं दशाननः |

पुरा रामभयादेव तापस्यं समुपाश्रितम् ||५५||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

262-अध्यायः

मार्कण्डेय उवाच||

मारीचस्त्वथ सम्भ्रान्तो दृष्ट्वा रावणमागतम् |

पूजयामास सत्कारैः फलमूलादिभिस्तथा ||१||

विश्रान्तं चैनमासीनमन्वासीनः स राक्षसः |

उवाच प्रश्रितं वाक्यं वाक्यज्ञो वाक्यकोविदम् ||२||

न ते प्रकृतिमान्वर्णः कच्चित्क्षेमं पुरे तव |

कच्चित्प्रकृतयः सर्वा भजन्ते त्वां यथा पुरा ||३||

किमिहागमने चापि कार्यं ते राक्षसेश्वर |

कृतमित्येव तद्विद्धि यद्यपि स्यात्सुदुष्करम् ||४||

शशंस रावणस्तस्मै तत्सर्वं रामचेष्टितम् |

मारीचस्त्वब्रवीच्छ्रुत्वा समासेनैव रावणम् ||५||

अलं ते राममासाद्य वीर्यज्ञो ह्यस्मि तस्य वै |

बाणवेगं हि कस्तस्य शक्तः सोढुं महात्मनः ||६||

प्रव्रज्यायां हि मे हेतुः स एव पुरुषर्षभः |

विनाशमुखमेतत्ते केनाख्यातं दुरात्मना ||७||

तमुवाचाथ सक्रोधो रावणः परिभर्त्सयन् |

अकुर्वतोऽस्मद्वचनं स्यान्मृत्युरपि ते ध्रुवम् ||८||

मारीचश्चिन्तयामास विशिष्टान्मरणं वरम् |

अवश्यं मरणे प्राप्ते करिष्याम्यस्य यन्मतम् ||९||

ततस्तं प्रत्युवाचाथ मारीचो राक्षसेश्वरम् |

किं ते साह्यं मया कार्यं करिष्याम्यवशोऽपि तत् ||१०||

तमब्रवीद्दशग्रीवो गच्छ सीतां प्रलोभय |

रत्नशृङ्गो मृगो भूत्वा रत्नचित्रतनूरुहः ||११||

ध्रुवं सीता समालक्ष्य त्वां रामं चोदयिष्यति |

अपक्रान्ते च काकुत्स्थे सीता वश्या भविष्यति ||१२||

तामादायापनेष्यामि ततः स न भविष्यति |

भार्यावियोगाद्दुर्बुद्धिरेतत्साह्यं कुरुष्व मे ||१३||

इत्येवमुक्तो मारीचः कृत्वोदकमथात्मनः |

रावणं पुरतो यान्तमन्वगच्छत्सुदुःखितः ||१४||

ततस्तस्याश्रमं गत्वा रामस्याक्लिष्टकर्मणः |

चक्रतुस्तत्तथा सर्वमुभौ यत्पूर्वमन्त्रितम् ||१५||

रावणस्तु यतिर्भूत्वा मुण्डः कुण्डी त्रिदण्डधृक् |

मृगश्च भूत्वा मारीचस्तं देशमुपजग्मतुः ||१६||

दर्शयामास वैदेहीं मारीचो मृगरूपधृक् |

चोदयामास तस्यार्थे सा रामं विधिचोदिता ||१७||

रामस्तस्याः प्रियं कुर्वन्धनुरादाय सत्वरः |

रक्षार्थे लक्ष्मणं न्यस्य प्रययौ मृगलिप्सया ||१८||

स धन्वी बद्धतूणीरः खड्गगोधाङ्गुलित्रवान् |

अन्वधावन्मृगं रामो रुद्रस्तारामृगं यथा ||१९||

सोऽन्तर्हितः पुनस्तस्य दर्शनं राक्षसो व्रजन् |

चकर्ष महदध्वानं रामस्तं बुबुधे ततः ||२०||

निशाचरं विदित्वा तं राघवः प्रतिभानवान् |

अमोघं शरमादाय जघान मृगरूपिणम् ||२१||

स रामबाणाभिहतः कृत्वा रामस्वरं तदा |

हा सीते लक्ष्मणेत्येवं चुक्रोशार्तस्वरेण ह ||२२||

शुश्राव तस्य वैदेही ततस्तां करुणां गिरम् |

सा प्राद्रवद्यतः शब्दस्तामुवाचाथ लक्ष्मणः ||२३||

अलं ते शङ्कया भीरु को रामं विषहिष्यति |

मुहूर्ताद्द्रक्ष्यसे राममागतं तं शुचिस्मिते ||२४||

इत्युक्त्वा सा प्ररुदती पर्यशङ्कत देवरम् |

हता वै स्त्रीस्वभावेन शुद्धचारित्रभूषणम् ||२५||

सा तं परुषमारब्धा वक्तुं साध्वी पतिव्रता |

नैष कालो भवेन्मूढ यं त्वं प्रार्थयसे हृदा ||२६||

अप्यहं शस्त्रमादाय हन्यामात्मानमात्मना |

पतेयं गिरिशृङ्गाद्वा विशेयं वा हुताशनम् ||२७||

रामं भर्तारमुत्सृज्य न त्वहं त्वां कथञ्चन |

निहीनमुपतिष्ठेयं शार्दूली क्रोष्टुकं यथा ||२८||

एतादृशं वचः श्रुत्वा लक्ष्मणः प्रियराघवः |

पिधाय कर्णौ सद्वृत्तः प्रस्थितो येन राघवः ||२९||

स रामस्य पदं गृह्य प्रससार धनुर्धरः ||२९||

एतस्मिन्नन्तरे रक्षो रावणः प्रत्यदृश्यत |

अभव्यो भव्यरूपेण भस्मच्छन्न इवानलः ||३०||

यतिवेषप्रतिच्छन्नो जिहीर्षुस्तामनिन्दिताम् ||३०||

सा तमालक्ष्य सम्प्राप्तं धर्मज्ञा जनकात्मजा |

निमन्त्रयामास तदा फलमूलाशनादिभिः ||३१||

अवमन्य स तत्सर्वं स्वरूपं प्रतिपद्य च |

सान्त्वयामास वैदेहीमिति राक्षसपुङ्गवः ||३२||

सीते राक्षसराजोऽहं रावणो नाम विश्रुतः |

मम लङ्का पुरी नाम्ना रम्या पारे महोदधेः ||३३||

तत्र त्वं वरनारीषु शोभिष्यसि मया सह |

भार्या मे भव सुश्रोणि तापसं त्यज राघवम् ||३४||

एवमादीनि वाक्यानि श्रुत्वा सीताथ जानकी |

पिधाय कर्णौ सुश्रोणी मैवमित्यब्रवीद्वचः ||३५||

प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत् |

शैत्यमग्निरियान्नाहं त्यजेयं रघुनन्दनम् ||३६||

कथं हि भिन्नकरटं पद्मिनं वनगोचरम् |

उपस्थाय महानागं करेणुः सूकरं स्पृशेत् ||३७||

कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाधवीम् |

लोभं सौवीरके कुर्यान्नारी काचिदिति स्मरे ||३८||

इति सा तं समाभाष्य प्रविवेशाश्रमं पुनः |

तामनुद्रुत्य सुश्रोणीं रावणः प्रत्यषेधयत् ||३९||

भर्त्सयित्वा तु रूक्षेण स्वरेण गतचेतनाम् |

मूर्धजेषु निजग्राह खमुपाचक्रमे ततः ||४०||

तां ददर्श तदा गृध्रो जटायुर्गिरिगोचरः |

रुदतीं राम रामेति ह्रियमाणां तपस्विनीम् ||४१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

263-अध्यायः

मार्कण्डेय उवाच||

सखा दशरथस्यासीज्जटायुररुणात्मजः |

गृध्रराजो महावीर्यः सम्पातिर्यस्य सोदरः ||१||

स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम् |

क्रोधादभ्यद्रवत्पक्षी रावणं राक्षसेश्वरम् ||२||

अथैनमब्रवीद्गृध्रो मुञ्च मुञ्चेति मैथिलीम् |

ध्रियमाणे मयि कथं हरिष्यसि निशाचर ||३||

न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे वधूम् ||३||

उक्त्वैवं राक्षसेन्द्रं तं चकर्त नखरैर्भृशम् |

पक्षतुण्डप्रहारैश्च बहुशो जर्जरीकृतः ||४||

चक्षार रुधिरं भूरि गिरिः प्रस्रवणैरिव ||४||

स वध्यमानो गृध्रेण रामप्रियहितैषिणा |

खड्गमादाय चिच्छेद भुजौ तस्य पतत्रिणः ||५||

निहत्य गृध्रराजं स छिन्नाभ्रशिखरोपमम् |

ऊर्ध्वमाचक्रमे सीतां गृहीत्वाङ्केन राक्षसः ||६||

यत्र यत्र तु वैदेही पश्यत्याश्रममण्डलम् |

सरो वा सरितं वापि तत्र मुञ्चति भूषणम् ||७||

सा ददर्श गिरिप्रस्थे पञ्च वानरपुङ्गवान् |

तत्र वासो महद्दिव्यमुत्ससर्ज मनस्विनी ||८||

तत्तेषां वानरेन्द्राणां पपात पवनोद्धुतम् |

मध्ये सुपीतं पञ्चानां विद्युन्मेघान्तरे यथा ||९||

एवं हृतायां वैदेह्यां रामो हत्वा महामृगम् |

निवृत्तो ददृशे धीमान्भ्रातरं लक्ष्मणं तदा ||१०||

कथमुत्सृज्य वैदेहीं वने राक्षससेविते |

इत्येवं भ्रातरं दृष्ट्वा प्राप्तोऽसीति व्यगर्हयत् ||११||

मृगरूपधरेणाथ रक्षसा सोऽपकर्षणम् |

भ्रातुरागमनं चैव चिन्तयन्पर्यतप्यत ||१२||

गर्हयन्नेव रामस्तु त्वरितस्तं समासदत् |

अपि जीवति वैदेही नेति पश्यामि लक्ष्मण ||१३||

तस्य तत्सर्वमाचख्यौ सीताया लक्ष्मणो वचः |

यदुक्तवत्यसदृशं वैदेही पश्चिमं वचः ||१४||

दह्यमानेन तु हृदा रामोऽभ्यपतदाश्रमम् |

स ददर्श तदा गृध्रं निहतं पर्वतोपमम् ||१५||

राक्षसं शङ्कमानस्तु विकृष्य बलवद्धनुः |

अभ्यधावत काकुत्स्थस्ततस्तं सहलक्ष्मणः ||१६||

स तावुवाच तेजस्वी सहितौ रामलक्ष्मणौ |

गृध्रराजोऽस्मि भद्रं वां सखा दशरथस्य ह ||१७||

तस्य तद्वचनं श्रुत्वा सङ्गृह्य धनुषी शुभे |

कोऽयं पितरमस्माकं नाम्नाहेत्यूचतुश्च तौ ||१८||

ततो ददृशतुस्तौ तं छिन्नपक्षद्वयं तथा |

तयोः शशंस गृध्रस्तु सीतार्थे रावणाद्वधम् ||१९||

अपृच्छद्राघवो गृध्रं रावणः कां दिशं गतः |

तस्य गृध्रः शिरःकम्पैराचचक्षे ममार च ||२०||

दक्षिणामिति काकुत्स्थो विदित्वास्य तदिङ्गितम् |

संस्कारं लम्भयामास सखायं पूजयन्पितुः ||२१||

ततो दृष्ट्वाश्रमपदं व्यपविद्धबृसीघटम् |

विध्वस्तकलशं शून्यं गोमायुबलसेवितम् ||२२||

दुःखशोकसमाविष्टौ वैदेहीहरणार्दितौ |

जग्मतुर्दण्डकारण्यं दक्षिणेन परन्तपौ ||२३||

वने महति तस्मिंस्तु रामः सौमित्रिणा सह |

ददर्श मृगयूथानि द्रवमाणानि सर्वशः ||२४||

शब्दं च घोरं सत्त्वानां दावाग्नेरिव वर्धतः ||२४||

अपश्येतां मुहूर्ताच्च कबन्धं घोरदर्शनम् |

मेघपर्वतसङ्काशं शालस्कन्धं महाभुजम् ||२५||

उरोगतविशालाक्षं महोदरमहामुखम् ||२५||

यदृच्छयाथ तद्रक्षः करे जग्राह लक्ष्मणम् |

विषादमगमत्सद्यः सौमित्रिरथ भारत ||२६||

स राममभिसम्प्रेक्ष्य कृष्यते येन तन्मुखम् |

विषण्णश्चाब्रवीद्रामं पश्यावस्थामिमां मम ||२७||

हरणं चैव वैदेह्या मम चायमुपप्लवः |

राज्यभ्रंशश्च भवतस्तातस्य मरणं तथा ||२८||

नाहं त्वां सह वैदेह्या समेतं कोसलागतम् |

द्रक्ष्यामि पृथिवीराज्ये पितृपैतामहे स्थितम् ||२९||

द्रक्ष्यन्त्यार्यस्य धन्या ये कुशलाजशमीलवैः |

अभिषिक्तस्य वदनं सोमं साभ्रलवं यथा ||३०||

एवं बहुविधं धीमान्विललाप स लक्ष्मणः |

तमुवाचाथ काकुत्स्थः सम्भ्रमेष्वप्यसम्भ्रमः ||३१||

मा विषीद नरव्याघ्र नैष कश्चिन्मयि स्थिते |

छिन्ध्यस्य दक्षिणं बाहुं छिन्नः सव्यो मया भुजः ||३२||

इत्येवं वदता तस्य भुजो रामेण पातितः |

खड्गेन भृशतीक्ष्णेन निकृत्तस्तिलकाण्डवत् ||३३||

ततोऽस्य दक्षिणं बाहुं खड्गेनाजघ्निवान्बली |

सौमित्रिरपि सम्प्रेक्ष्य भ्रातरं राघवं स्थितम् ||३४||

पुनरभ्याहनत्पार्श्वे तद्रक्षो लक्ष्मणो भृशम् |

गतासुरपतद्भूमौ कबन्धः सुमहांस्ततः ||३५||

तस्य देहाद्विनिःसृत्य पुरुषो दिव्यदर्शनः |

ददृशे दिवमास्थाय दिवि सूर्य इव ज्वलन् ||३६||

पप्रच्छ रामस्तं वाग्मी कस्त्वं प्रब्रूहि पृच्छतः |

कामया किमिदं चित्रमाश्चर्यं प्रतिभाति मे ||३७||

तस्याचचक्षे गन्धर्वो विश्वावसुरहं नृप |

प्राप्तो ब्रह्मानुशापेन योनिं राक्षससेविताम् ||३८||

रावणेन हृता सीता राज्ञा लङ्कानिवासिना |

सुग्रीवमभिगच्छस्व स ते साह्यं करिष्यति ||३९||

एषा पम्पा शिवजला हंसकारण्डवायुता |

ऋश्यमूकस्य शैलस्य संनिकर्षे तटाकिनी ||४०||

संवसत्यत्र सुग्रीवश्चतुर्भिः सचिवैः सह |

भ्राता वानरराजस्य वालिनो हेममालिनः ||४१||

एतावच्छक्यमस्माभिर्वक्तुं द्रष्टासि जानकीम् |

ध्रुवं वानरराजस्य विदितो रावणालयः ||४२||

इत्युक्त्वान्तर्हितो दिव्यः पुरुषः स महाप्रभः |

विस्मयं जग्मतुश्चोभौ तौ वीरौ रामलक्ष्मणौ ||४३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

264-अध्यायः

मार्कण्डेय उवाच||

ततोऽविदूरे नलिनीं प्रभूतकमलोत्पलाम् |

सीताहरणदुःखार्तः पम्पां रामः समासदत् ||१||

मारुतेन सुशीतेन सुखेनामृतगन्धिना |

सेव्यमानो वने तस्मिञ्जगाम मनसा प्रियाम् ||२||

विललाप स राजेन्द्रस्तत्र कान्तामनुस्मरन् |

कामबाणाभिसन्तप्तः सौमित्रिस्तमथाब्रवीत् ||३||

न त्वामेवंविधो भावः स्प्रष्टुमर्हति मानद |

आत्मवन्तमिव व्याधिः पुरुषं वृद्धशीलिनम् ||४||

प्रवृत्तिरुपलब्धा ते वैदेह्या रावणस्य च |

तां त्वं पुरुषकारेण बुद्ध्या चैवोपपादय ||५||

अभिगच्छाव सुग्रीवं शैलस्थं हरिपुङ्गवम् |

मयि शिष्ये च भृत्ये च सहाये च समाश्वस ||६||

एवं बहुविधैर्वाक्यैर्लक्ष्मणेन स राघवः |

उक्तः प्रकृतिमापेदे कार्ये चानन्तरोऽभवत् ||७||

निषेव्य वारि पम्पायास्तर्पयित्वा पितॄनपि |

प्रतस्थतुरुभौ वीरौ भ्रातरौ रामलक्ष्मणौ ||८||

तावृश्यमूकमभ्येत्य बहुमूलफलं गिरिम् |

गिर्यग्रे वानरान्पञ्च वीरौ ददृशतुस्तदा ||९||

सुग्रीवः प्रेषयामास सचिवं वानरं तयोः |

बुद्धिमन्तं हनूमन्तं हिमवन्तमिव स्थितम् ||१०||

तेन सम्भाष्य पूर्वं तौ सुग्रीवमभिजग्मतुः |

सख्यं वानरराजेन चक्रे रामस्ततो नृप ||११||

तद्वासो दर्शयामासुस्तस्य कार्ये निवेदिते |

वानराणां तु यत्सीता ह्रियमाणाभ्यवासृजत् ||१२||

तत्प्रत्ययकरं लब्ध्वा सुग्रीवं प्लवगाधिपम् |

पृथिव्यां वानरैश्वर्ये स्वयं रामोऽभ्यषेचयत् ||१३||

प्रतिजज्ञे च काकुत्स्थः समरे वालिनो वधम् |

सुग्रीवश्चापि वैदेह्याः पुनरानयनं नृप ||१४||

इत्युक्त्वा समयं कृत्वा विश्वास्य च परस्परम् |

अभ्येत्य सर्वे किष्किन्धां तस्थुर्युद्धाभिकाङ्क्षिणः ||१५||

सुग्रीवः प्राप्य किष्किन्धां ननादौघनिभस्वनः |

नास्य तन्ममृषे वाली तं तारा प्रत्यषेधयत् ||१६||

यथा नदति सुग्रीवो बलवानेष वानरः |

मन्ये चाश्रयवान्प्राप्तो न त्वं निर्गन्तुमर्हसि ||१७||

हेममाली ततो वाली तारां ताराधिपाननाम् |

प्रोवाच वचनं वाग्मी तां वानरपतिः पतिः ||१८||

सर्वभूतरुतज्ञा त्वं पश्य बुद्ध्या समन्विता |

केनापाश्रयवान्प्राप्तो ममैष भ्रातृगन्धिकः ||१९||

चिन्तयित्वा मुहूर्तं तु तारा ताराधिपप्रभा |

पतिमित्यब्रवीत्प्राज्ञा शृणु सर्वं कपीश्वर ||२०||

हृतदारो महासत्त्वो रामो दशरथात्मजः |

तुल्यारिमित्रतां प्राप्तः सुग्रीवेण धनुर्धरः ||२१||

भ्राता चास्य महाबाहुः सौमित्रिरपराजितः |

लक्ष्मणो नाम मेधावी स्थितः कार्यार्थसिद्धये ||२२||

मैन्दश्च द्विविदश्चैव हनूमांश्चानिलात्मजः |

जाम्बवानृक्षराजश्च सुग्रीवसचिवाः स्थिताः ||२३||

सर्व एते महात्मानो बुद्धिमन्तो महाबलाः |

अलं तव विनाशाय रामवीर्यव्यपाश्रयात् ||२४||

तस्यास्तदाक्षिप्य वचो हितमुक्तं कपीश्वरः |

पर्यशङ्कत तामीर्षुः सुग्रीवगतमानसाम् ||२५||

तारां परुषमुक्त्वा स निर्जगाम गुहामुखात् |

स्थितं माल्यवतोऽभ्याशे सुग्रीवं सोऽभ्यभाषत ||२६||

असकृत्त्वं मया मूढ निर्जितो जीवितप्रियः |

मुक्तो ज्ञातिरिति ज्ञात्वा का त्वरा मरणे पुनः ||२७||

इत्युक्तः प्राह सुग्रीवो भ्रातरं हेतुमद्वचः |

प्राप्तकालममित्रघ्नो रामं सम्बोधयन्निव ||२८||

हृतदारस्य मे राजन्हृतराज्यस्य च त्वया |

किं नु जीवितसामर्थ्यमिति विद्धि समागतम् ||२९||

एवमुक्त्वा बहुविधं ततस्तौ संनिपेततुः |

समरे वालिसुग्रीवौ शालतालशिलायुधौ ||३०||

उभौ जघ्नतुरन्योन्यमुभौ भूमौ निपेततुः |

उभौ ववल्गतुश्चित्रं मुष्टिभिश्च निजघ्नतुः ||३१||

उभौ रुधिरसंसिक्तौ नखदन्तपरिक्षतौ |

शुशुभाते तदा वीरौ पुष्पिताविव किंशुकौ ||३२||

न विशेषस्तयोर्युद्धे तदा कश्चन दृश्यते |

सुग्रीवस्य तदा मालां हनूमान्कण्ठ आसजत् ||३३||

स मालया तदा वीरः शुशुभे कण्ठसक्तया |

श्रीमानिव महाशैलो मलयो मेघमालया ||३४||

कृतचिह्नं तु सुग्रीवं रामो दृष्ट्वा महाधनुः |

विचकर्ष धनुःश्रेष्ठं वालिमुद्दिश्य लक्ष्यवत् ||३५||

विस्फारस्तस्य धनुषो यन्त्रस्येव तदा बभौ |

वितत्रास तदा वाली शरेणाभिहतो हृदि ||३६||

स भिन्नमर्माभिहतो वक्त्राच्छोणितमुद्वमन् |

ददर्शावस्थितं राममारात्सौमित्रिणा सह ||३७||

गर्हयित्वा स काकुत्स्थं पपात भुवि मूर्छितः |

तारा ददर्श तं भूमौ तारापतिमिव च्युतम् ||३८||

हते वालिनि सुग्रीवः किष्किन्धां प्रत्यपद्यत |

तां च तारापतिमुखीं तारां निपतितेश्वराम् ||३९||

रामस्तु चतुरो मासान्पृष्ठे माल्यवतः शुभे |

निवासमकरोद्धीमान्सुग्रीवेणाभ्युपस्थितः ||४०||

रावणोऽपि पुरीं गत्वा लङ्कां कामबलात्कृतः |

सीतां निवेशयामास भवने नन्दनोपमे ||४१||

अशोकवनिकाभ्याशे तापसाश्रमसंनिभे ||४१||

भर्तृस्मरणतन्वङ्गी तापसीवेषधारिणी |

उपवासतपःशीला तत्र सा पृथुलेक्षणा ||४२||

उवास दुःखवसतीः फलमूलकृताशना ||४२||

दिदेश राक्षसीस्तत्र रक्षणे राक्षसाधिपः |

प्रासासिशूलपरशुमुद्गरालातधारिणीः ||४३||

द्व्यक्षीं त्र्यक्षीं ललाटाक्षीं दीर्घजिह्वामजिह्विकाम् |

त्रिस्तनीमेकपादां च त्रिजटामेकलोचनाम् ||४४||

एताश्चान्याश्च दीप्ताक्ष्यः करभोत्कटमूर्धजाः |

परिवार्यासते सीतां दिवारात्रमतन्द्रिताः ||४५||

तास्तु तामायतापाङ्गीं पिशाच्यो दारुणस्वनाः |

तर्जयन्ति सदा रौद्राः परुषव्यञ्जनाक्षराः ||४६||

खादाम पाटयामैनां तिलशः प्रविभज्य ताम् |

येयं भर्तारमस्माकमवमन्येह जीवति ||४७||

इत्येवं परिभर्त्सन्तीस्त्रास्यमाना पुनः पुनः |

भर्तृशोकसमाविष्टा निःश्वस्येदमुवाच ताः ||४८||

आर्याः खादत मां शीघ्रं न मे लोभोऽस्ति जीविते |

विना तं पुण्डरीकाक्षं नीलकुञ्चितमूर्धजम् ||४९||

अप्येवाहं निराहारा जीवितप्रियवर्जिता |

शोषयिष्यामि गात्राणि व्याली तालगता यथा ||५०||

न त्वन्यमभिगच्छेयं पुमांसं राघवादृते |

इति जानीत सत्यं मे क्रियतां यदनन्तरम् ||५१||

तस्यास्तद्वचनं श्रुत्वा राक्षस्यस्ताः खरस्वनाः |

आख्यातुं राक्षसेन्द्राय जग्मुस्तत्सर्वमादितः ||५२||

गतासु तासु सर्वासु त्रिजटा नाम राक्षसी |

सान्त्वयामास वैदेहीं धर्मज्ञा प्रियवादिनी ||५३||

सीते वक्ष्यामि ते किञ्चिद्विश्वासं कुरु मे सखि |

भयं ते व्येतु वामोरु शृणु चेदं वचो मम ||५४||

अविन्ध्यो नाम मेधावी वृद्धो राक्षसपुङ्गवः |

स रामस्य हितान्वेषी त्वदर्थे हि स मावदत् ||५५||

सीता मद्वचनाद्वाच्या समाश्वास्य प्रसाद्य च |

भर्ता ते कुशली रामो लक्ष्मणानुगतो बली ||५६||

सख्यं वानरराजेन शक्रप्रतिमतेजसा |

कृतवान्राघवः श्रीमांस्त्वदर्थे च समुद्यतः ||५७||

मा च तेऽस्तु भयं भीरु रावणाल्लोकगर्हितात् |

नलकूबरशापेन रक्षिता ह्यस्यनिन्दिते ||५८||

शप्तो ह्येष पुरा पापो वधूं रम्भां परामृशन् |

न शक्तो विवशां नारीमुपैतुमजितेन्द्रियः ||५९||

क्षिप्रमेष्यति ते भर्ता सुग्रीवेणाभिरक्षितः |

सौमित्रिसहितो धीमांस्त्वां चेतो मोक्षयिष्यति ||६०||

स्वप्ना हि सुमहाघोरा दृष्टा मेऽनिष्टदर्शनाः |

विनाशायास्य दुर्बुद्धेः पौलस्त्यकुलघातिनः ||६१||

दारुणो ह्येष दुष्टात्मा क्षुद्रकर्मा निशाचरः |

स्वभावाच्छीलदोषेण सर्वेषां भयवर्धनः ||६२||

स्पर्धते सर्वदेवैर्यः कालोपहतचेतनः |

मया विनाशलिङ्गानि स्वप्ने दृष्टानि तस्य वै ||६३||

तैलाभिषिक्तो विकचो मज्जन्पङ्के दशाननः |

असकृत्खरयुक्ते तु रथे नृत्यन्निव स्थितः ||६४||

कुम्भकर्णादयश्चेमे नग्नाः पतितमूर्धजाः |

कृष्यन्ते दक्षिणामाशां रक्तमाल्यानुलेपनाः ||६५||

श्वेतातपत्रः सोष्णीषः शुक्लमाल्यविभूषणः |

श्वेतपर्वतमारूढ एक एव विभीषणः ||६६||

सचिवाश्चास्य चत्वारः शुक्लमाल्यानुलेपनाः |

श्वेतपर्वतमारूढा मोक्ष्यन्तेऽस्मान्महाभयात् ||६७||

रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा |

यशसा पृथिवीं कृत्स्नां पूरयिष्यति ते पतिः ||६८||

अस्थिसञ्चयमारूढो भुञ्जानो मधुपायसम् |

लक्ष्मणश्च मया दृष्टो निरीक्षन्सर्वतोदिशः ||६९||

रुदती रुधिरार्द्राङ्गी व्याघ्रेण परिरक्षिता |

असकृत्त्वं मया दृष्टा गच्छन्ती दिशमुत्तराम् ||७०||

हर्षमेष्यसि वैदेहि क्षिप्रं भर्तृसमन्विता |

राघवेण सह भ्रात्रा सीते त्वमचिरादिव ||७१||

इति सा मृगशावाक्षी तच्छ्रुत्वा त्रिजटावचः |

बभूवाशावती बाला पुनर्भर्तृसमागमे ||७२||

यावदभ्यागता रौद्राः पिशाच्यस्ताः सुदारुणाः |

ददृशुस्तां त्रिजटया सहासीनां यथा पुरा ||७३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

265-अध्यायः

मार्कण्डेय उवाच||

ततस्तां भर्तृशोकार्तां दीनां मलिनवाससम् |

मणिशेषाभ्यलङ्कारां रुदतीं च पतिव्रताम् ||१||

राक्षसीभिरुपास्यन्तीं समासीनां शिलातले |

रावणः कामबाणार्तो ददर्शोपससर्प च ||२||

देवदानवगन्धर्वयक्षकिम्पुरुषैर्युधि |

अजितोऽशोकवनिकां ययौ कन्दर्पमोहितः ||३||

दिव्याम्बरधरः श्रीमान्सुमृष्टमणिकुण्डलः |

विचित्रमाल्यमुकुटो वसन्त इव मूर्तिमान् ||४||

स कल्पवृक्षसदृशो यत्नादपि विभूषितः |

श्मशानचैत्यद्रुमवद्भूषितोऽपि भयङ्करः ||५||

स तस्यास्तनुमध्यायाः समीपे रजनीचरः |

ददृशे रोहिणीमेत्य शनैश्चर इव ग्रहः ||६||

स तामामन्त्र्य सुश्रोणीं पुष्पकेतुशराहतः |

इदमित्यब्रवीद्बालां त्रस्तां रौहीमिवाबलाम् ||७||

सीते पर्याप्तमेतावत्कृतो भर्तुरनुग्रहः |

प्रसादं कुरु तन्वङ्गि क्रियतां परिकर्म ते ||८||

भजस्व मां वरारोहे महार्हाभरणाम्बरा |

भव मे सर्वनारीणामुत्तमा वरवर्णिनि ||९||

सन्ति मे देवकन्याश्च राजर्षीणां तथाङ्गनाः |

सन्ति दानवकन्याश्च दैत्यानां चापि योषितः ||१०||

चतुर्दश पिशाचानां कोट्यो मे वचने स्थिताः |

द्विस्तावत्पुरुषादानां रक्षसां भीमकर्मणाम् ||११||

ततो मे त्रिगुणा यक्षा ये मद्वचनकारिणः |

केचिदेव धनाध्यक्षं भ्रातरं मे समाश्रिताः ||१२||

गन्धर्वाप्सरसो भद्रे मामापानगतं सदा |

उपतिष्ठन्ति वामोरु यथैव भ्रातरं मम ||१३||

पुत्रोऽहमपि विप्रर्षेः साक्षाद्विश्रवसो मुनेः |

पञ्चमो लोकपालानामिति मे प्रथितं यशः ||१४||

दिव्यानि भक्ष्यभोज्यानि पानानि विविधानि च |

यथैव त्रिदशेशस्य तथैव मम भामिनि ||१५||

क्षीयतां दुष्कृतं कर्म वनवासकृतं तव |

भार्या मे भव सुश्रोणि यथा मन्दोदरी तथा ||१६||

इत्युक्ता तेन वैदेही परिवृत्य शुभानना |

तृणमन्तरतः कृत्वा तमुवाच निशाचरम् ||१७||

अशिवेनातिवामोरूरजस्रं नेत्रवारिणा |

स्तनावपतितौ बाला सहितावभिवर्षती ||१८||

उवाच वाक्यं तं क्षुद्रं वैदेही पतिदेवता ||१८||

असकृद्वदतो वाक्यमीदृशं राक्षसेश्वर |

विषादयुक्तमेतत्ते मया श्रुतमभाग्यया ||१९||

तद्भद्रसुख भद्रं ते मानसं विनिवर्त्यताम् |

परदारास्म्यलभ्या च सततं च पतिव्रता ||२०||

न चैवोपयिकी भार्या मानुषी कृपणा तव |

विवशां धर्षयित्वा च कां त्वं प्रीतिमवाप्स्यसि ||२१||

प्रजापतिसमो विप्रो ब्रह्मयोनिः पिता तव |

न च पालयसे धर्मं लोकपालसमः कथम् ||२२||

भ्रातरं राजराजानं महेश्वरसखं प्रभुम् |

धनेश्वरं व्यपदिशन्कथं त्विह न लज्जसे ||२३||

इत्युक्त्वा प्रारुदत्सीता कम्पयन्ती पयोधरौ |

शिरोधरां च तन्वङ्गी मुखं प्रच्छाद्य वाससा ||२४||

तस्या रुदत्या भामिन्या दीर्घा वेणी सुसंयता |

ददृशे स्वसिता स्निग्धा काली व्यालीव मूर्धनि ||२५||

तच्छ्रुत्वा रावणो वाक्यं सीतयोक्तं सुनिष्ठुरम् |

प्रत्याख्यातोऽपि दुर्मेधाः पुनरेवाब्रवीद्वचः ||२६||

काममङ्गानि मे सीते दुनोतु मकरध्वजः |

न त्वामकामां सुश्रोणीं समेष्ये चारुहासिनीम् ||२७||

किं नु शक्यं मया कर्तुं यत्त्वमद्यापि मानुषम् |

आहारभूतमस्माकं राममेवानुरुध्यसे ||२८||

इत्युक्त्वा तामनिन्द्याङ्गीं स राक्षसगणेश्वरः |

तत्रैवान्तर्हितो भूत्वा जगामाभिमतां दिशम् ||२९||

राक्षसीभिः परिवृता वैदेही शोककर्शिता |

सेव्यमाना त्रिजटया तत्रैव न्यवसत्तदा ||३०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

266-अध्यायः

मार्कण्डेय उवाच||

राघवस्तु ससौमित्रिः सुग्रीवेणाभिपालितः |

वसन्माल्यवतः पृष्ठे ददर्श विमलं नभः ||१||

स दृष्ट्वा विमले व्योम्नि निर्मलं शशलक्षणम् |

ग्रहनक्षत्रताराभिरनुयातममित्रहा ||२||

कुमुदोत्पलपद्मानां गन्धमादाय वायुना |

महीधरस्थः शीतेन सहसा प्रतिबोधितः ||३||

प्रभाते लक्ष्मणं वीरमभ्यभाषत दुर्मनाः |

सीतां संस्मृत्य धर्मात्मा रुद्धां राक्षसवेश्मनि ||४||

गच्छ लक्ष्मण जानीहि किष्किन्धायां कपीश्वरम् |

प्रमत्तं ग्राम्यधर्मेषु कृतघ्नं स्वार्थपण्डितम् ||५||

योऽसौ कुलाधमो मूढो मया राज्येऽभिषेचितः |

सर्ववानरगोपुच्छा यमृक्षाश्च भजन्ति वै ||६||

यदर्थं निहतो वाली मया रघुकुलोद्वह |

त्वया सह महाबाहो किष्किन्धोपवने तदा ||७||

कृतघ्नं तमहं मन्ये वानरापसदं भुवि |

यो मामेवङ्गतो मूढो न जानीतेऽद्य लक्ष्मण ||८||

असौ मन्ये न जानीते समयप्रतिपादनम् |

कृतोपकारं मां नूनमवमन्याल्पया धिया ||९||

यदि तावदनुद्युक्तः शेते कामसुखात्मकः |

नेतव्यो वालिमार्गेण सर्वभूतगतिं त्वया ||१०||

अथापि घटतेऽस्माकमर्थे वानरपुङ्गवः |

तमादायैहि काकुत्स्थ त्वरावान्भव मा चिरम् ||११||

इत्युक्तो लक्ष्मणो भ्रात्रा गुरुवाक्यहिते रतः |

प्रतस्थे रुचिरं गृह्य समार्गणगुणं धनुः ||१२||

किष्किन्धाद्वारमासाद्य प्रविवेशानिवारितः ||१२||

सक्रोध इति तं मत्वा राजा प्रत्युद्ययौ हरिः |

तं सदारो विनीतात्मा सुग्रीवः प्लवगाधिपः ||१३||

पूजया प्रतिजग्राह प्रीयमाणस्तदर्हया ||१३||

तमब्रवीद्रामवचः सौमित्रिरकुतोभयः |

स तत्सर्वमशेषेण श्रुत्वा प्रह्वः कृताञ्जलिः ||१४||

सभृत्यदारो राजेन्द्र सुग्रीवो वानराधिपः |

इदमाह वचः प्रीतो लक्ष्मणं नरकुञ्जरम् ||१५||

नास्मि लक्ष्मण दुर्मेधा न कृतघ्नो न निर्घृणः |

श्रूयतां यः प्रयत्नो मे सीतापर्येषणे कृतः ||१६||

दिशः प्रस्थापिताः सर्वे विनीता हरयो मया |

सर्वेषां च कृतः कालो मासेनागमनं पुनः ||१७||

यैरियं सवना साद्रिः सपुरा सागराम्बरा |

विचेतव्या मही वीर सग्रामनगराकरा ||१८||

स मासः पञ्चरात्रेण पूर्णो भवितुमर्हति |

ततः श्रोष्यसि रामेण सहितः सुमहत्प्रियम् ||१९||

इत्युक्तो लक्ष्मणस्तेन वानरेन्द्रेण धीमता |

त्यक्त्वा रोषमदीनात्मा सुग्रीवं प्रत्यपूजयत् ||२०||

स रामं सहसुग्रीवो माल्यवत्पृष्ठमास्थितम् |

अभिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत् ||२१||

इत्येवं वानरेन्द्रास्ते समाजग्मुः सहस्रशः |

दिशस्तिस्रो विचित्याथ न तु ये दक्षिणां गताः ||२२||

आचख्युस्ते तु रामाय महीं सागरमेखलाम् |

विचितां न तु वैदेह्या दर्शनं रावणस्य वा ||२३||

गतास्तु दक्षिणामाशां ये वै वानरपुङ्गवाः |

आशावांस्तेषु काकुत्स्थः प्राणानार्तोऽप्यधारयत् ||२४||

द्विमासोपरमे काले व्यतीते प्लवगास्ततः |

सुग्रीवमभिगम्येदं त्वरिता वाक्यमब्रुवन् ||२५||

रक्षितं वालिना यत्तत्स्फीतं मधुवनं महत् |

त्वया च प्लवगश्रेष्ठ तद्भुङ्क्ते पवनात्मजः ||२६||

वालिपुत्रोऽङ्गदश्चैव ये चान्ये प्लवगर्षभाः |

विचेतुं दक्षिणामाशां राजन्प्रस्थापितास्त्वया ||२७||

तेषां तं प्रणयं श्रुत्वा मेने स कृतकृत्यताम् |

कृतार्थानां हि भृत्यानामेतद्भवति चेष्टितम् ||२८||

स तद्रामाय मेधावी शशंस प्लवगर्षभः |

रामश्चाप्यनुमानेन मेने दृष्टां तु मैथिलीम् ||२९||

हनूमत्प्रमुखाश्चापि विश्रान्तास्ते प्लवङ्गमाः |

अभिजग्मुर्हरीन्द्रं तं रामलक्ष्मणसंनिधौ ||३०||

गतिं च मुखवर्णं च दृष्ट्वा रामो हनूमतः |

अगमत्प्रत्ययं भूयो दृष्टा सीतेति भारत ||३१||

हनूमत्प्रमुखास्ते तु वानराः पूर्णमानसाः |

प्रणेमुर्विधिवद्रामं सुग्रीवं लक्ष्मणं तथा ||३२||

तानुवाचागतान्रामः प्रगृह्य सशरं धनुः |

अपि मां जीवयिष्यध्वमपि वः कृतकृत्यता ||३३||

अपि राज्यमयोध्यायां कारयिष्याम्यहं पुनः |

निहत्य समरे शत्रूनाहृत्य जनकात्मजाम् ||३४||

अमोक्षयित्वा वैदेहीमहत्वा च रिपून्रणे |

हृतदारोऽवधूतश्च नाहं जीवितुमुत्सहे ||३५||

इत्युक्तवचनं रामं प्रत्युवाचानिलात्मजः |

प्रियमाख्यामि ते राम दृष्टा सा जानकी मया ||३६||

विचित्य दक्षिणामाशां सपर्वतवनाकराम् |

श्रान्ताः काले व्यतीते स्म दृष्टवन्तो महागुहाम् ||३७||

प्रविशामो वयं तां तु बहुयोजनमायताम् |

अन्धकारां सुविपिनां गहनां कीटसेविताम् ||३८||

गत्वा सुमहदध्वानमादित्यस्य प्रभां ततः |

दृष्टवन्तः स्म तत्रैव भवनं दिव्यमन्तरा ||३९||

मयस्य किल दैत्यस्य तदासीद्वेश्म राघव |

तत्र प्रभावती नाम तपोऽतप्यत तापसी ||४०||

तया दत्तानि भोज्यानि पानानि विविधानि च |

भुक्त्वा लब्धबलाः सन्तस्तयोक्तेन पथा ततः ||४१||

निर्याय तस्मादुद्देशात्पश्यामो लवणाम्भसः |

समीपे सह्यमलयौ दर्दुरं च महागिरिम् ||४२||

ततो मलयमारुह्य पश्यन्तो वरुणालयम् |

विषण्णा व्यथिताः खिन्ना निराशा जीविते भृशम् ||४३||

अनेकशतविस्तीर्णं योजनानां महोदधिम् |

तिमिनक्रझषावासं चिन्तयन्तः सुदुःखिताः ||४४||

तत्रानशनसङ्कल्पं कृत्वासीना वयं तदा |

ततः कथान्ते गृध्रस्य जटायोरभवत्कथा ||४५||

ततः पर्वतशृङ्गाभं घोररूपं भयावहम् |

पक्षिणं दृष्टवन्तः स्म वैनतेयमिवापरम् ||४६||

सोऽस्मानतर्कयद्भोक्तुमथाभ्येत्य वचोऽब्रवीत् |

भोः क एष मम भ्रातुर्जटायोः कुरुते कथाम् ||४७||

सम्पातिर्नाम तस्याहं ज्येष्ठो भ्राता खगाधिपः |

अन्योन्यस्पर्धयारूढावावामादित्यसंसदम् ||४८||

ततो दग्धाविमौ पक्षौ न दग्धौ तु जटायुषः |

तदा मे चिरदृष्टः स भ्राता गृध्रपतिः प्रियः ||४९||

निर्दग्धपक्षः पतितो ह्यहमस्मिन्महागिरौ ||४९||

तस्यैवं वदतोऽस्माभिर्हतो भ्राता निवेदितः |

व्यसनं भवतश्चेदं सङ्क्षेपाद्वै निवेदितम् ||५०||

स सम्पातिस्तदा राजञ्श्रुत्वा सुमहदप्रियम् |

विषण्णचेताः पप्रच्छ पुनरस्मानरिंदम ||५१||

कः स रामः कथं सीता जटायुश्च कथं हतः |

इच्छामि सर्वमेवैतच्छ्रोतुं प्लवगसत्तमाः ||५२||

तस्याहं सर्वमेवैतं भवतो व्यसनागमम् |

प्रायोपवेशने चैव हेतुं विस्तरतोऽब्रुवम् ||५३||

सोऽस्मानुत्थापयामास वाक्येनानेन पक्षिराट् |

रावणो विदितो मह्यं लङ्का चास्य महापुरी ||५४||

दृष्टा पारे समुद्रस्य त्रिकूटगिरिकन्दरे |

भवित्री तत्र वैदेही न मेऽस्त्यत्र विचारणा ||५५||

इति तस्य वचः श्रुत्वा वयमुत्थाय सत्वराः |

सागरप्लवने मन्त्रं मन्त्रयामः परन्तप ||५६||

नाध्यवस्यद्यदा कश्चित्सागरस्य विलङ्घने |

ततः पितरमाविश्य पुप्लुवेऽहं महार्णवम् ||५७||

शतयोजनविस्तीर्णं निहत्य जलराक्षसीम् ||५७||

तत्र सीता मया दृष्टा रावणान्तःपुरे सती |

उपवासतपःशीला भर्तृदर्शनलालसा ||५८||

जटिला मलदिग्धाङ्गी कृशा दीना तपस्विनी ||५८||

निमित्तैस्तामहं सीतामुपलभ्य पृथग्विधैः |

उपसृत्याब्रुवं चार्यामभिगम्य रहोगताम् ||५९||

सीते रामस्य दूतोऽहं वानरो मारुतात्मजः |

त्वद्दर्शनमभिप्रेप्सुरिह प्राप्तो विहायसा ||६०||

राजपुत्रौ कुशलिनौ भ्रातरौ रामलक्ष्मणौ |

सर्वशाखामृगेन्द्रेण सुग्रीवेणाभिपालितौ ||६१||

कुशलं त्वाब्रवीद्रामः सीते सौमित्रिणा सह |

सखिभावाच्च सुग्रीवः कुशलं त्वानुपृच्छति ||६२||

क्षिप्रमेष्यति ते भर्ता सर्वशाखामृगैः सह |

प्रत्ययं कुरु मे देवि वानरोऽस्मि न राक्षसः ||६३||

मुहूर्तमिव च ध्यात्वा सीता मां प्रत्युवाच ह |

अवैमि त्वां हनूमन्तमविन्ध्यवचनादहम् ||६४||

अविन्ध्यो हि महाबाहो राक्षसो वृद्धसंमतः |

कथितस्तेन सुग्रीवस्त्वद्विधैः सचिवैर्वृतः ||६५||

गम्यतामिति चोक्त्वा मां सीता प्रादादिमं मणिम् |

धारिता येन वैदेही कालमेतमनिन्दिता ||६६||

प्रत्ययार्थं कथां चेमां कथयामास जानकी |

क्षिप्तामिषीकां काकस्य चित्रकूटे महागिरौ ||६७||

भवता पुरुषव्याघ्र प्रत्यभिज्ञानकारणात् ||६७||

श्रावयित्वा तदात्मानं ततो दग्ध्वा च तां पुरीम् |

सम्प्राप्त इति तं रामः प्रियवादिनमर्चयत् ||६८||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

267-अध्यायः

मार्कण्डेय उवाच||

ततस्तत्रैव रामस्य समासीनस्य तैः सह |

समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात्तदा ||१||

वृतः कोटिसहस्रेण वानराणां तरस्विनाम् |

श्वशुरो वालिनः श्रीमान्सुषेणो राममभ्ययात् ||२||

कोटीशतवृतौ चापि गजो गवय एव च |

वानरेन्द्रौ महावीर्यौ पृथक्पृथगदृश्यताम् ||३||

षष्टिकोटिसहस्राणि प्रकर्षन्प्रत्यदृश्यत |

गोलाङ्गूलो महाराज गवाक्षो भीमदर्शनः ||४||

गन्धमादनवासी तु प्रथितो गन्धमादनः |

कोटीसहस्रमुग्राणां हरीणां समकर्षत ||५||

पनसो नाम मेधावी वानरः सुमहाबलः |

कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति ||६||

श्रीमान्दधिमुखो नाम हरिवृद्धोऽपि वीर्यवान् |

प्रचकर्ष महत्सैन्यं हरीणां भीमतेजसाम् ||७||

कृष्णानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम् |

कोटीशतसहस्रेण जाम्बवान्प्रत्यदृश्यत ||८||

एते चान्ये च बहवो हरियूथपयूथपाः |

असङ्ख्येया महाराज समीयू रामकारणात् ||९||

शिरीषकुसुमाभानां सिंहानामिव नर्दताम् |

श्रूयते तुमुलः शब्दस्तत्र तत्र प्रधावताम् ||१०||

गिरिकूटनिभाः केचित्केचिन्महिषसंनिभाः |

शरदभ्रप्रतीकाशाः पिष्टहिङ्गुलकाननाः ||११||

उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः |

उद्धुन्वन्तोऽपरे रेणून्समाजग्मुः समन्ततः ||१२||

स वानरमहालोकः पूर्णसागरसंनिभः |

निवेशमकरोत्तत्र सुग्रीवानुमते तदा ||१३||

ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः |

तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते ||१४||

तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव |

प्रययौ राघवः श्रीमान्सुग्रीवसहितस्तदा ||१५||

मुखमासीत्तु सैन्यस्य हनूमान्मारुतात्मजः |

जघनं पालयामास सौमित्रिरकुतोभयः ||१६||

बद्धगोधाङ्गुलित्राणौ राघवौ तत्र रेजतुः |

वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव ||१७||

प्रबभौ हरिसैन्यं तच्छालतालशिलायुधम् |

सुमहच्छालिभवनं यथा सूर्योदयं प्रति ||१८||

नलनीलाङ्गदक्राथमैन्दद्विविदपालिता |

ययौ सुमहती सेना राघवस्यार्थसिद्धये ||१९||

विधिवत्सुप्रशस्तेषु बहुमूलफलेषु च |

प्रभूतमधुमांसेषु वारिमत्सु शिवेषु च ||२०||

निवसन्ती निराबाधा तथैव गिरिसानुषु |

उपायाद्धरिसेना सा क्षारोदमथ सागरम् ||२१||

द्वितीयसागरनिभं तद्बलं बहुलध्वजम् |

वेलावनं समासाद्य निवासमकरोत्तदा ||२२||

ततो दाशरथिः श्रीमान्सुग्रीवं प्रत्यभाषत |

मध्ये वानरमुख्यानां प्राप्तकालमिदं वचः ||२३||

उपायः को नु भवतां मतः सागरलङ्घने |

इयं च महती सेना सागरश्चापि दुस्तरः ||२४||

तत्रान्ये व्याहरन्ति स्म वानराः पटुमानिनः |

समर्था लङ्घने सिन्धोर्न तु कृत्स्नस्य वानराः ||२५||

केचिन्नौभिर्व्यवस्यन्ति केचीच्च विविधैः प्लवैः |

नेति रामश्च तान्सर्वान्सान्त्वयन्प्रत्यभाषत ||२६||

शतयोजनविस्तारं न शक्ताः सर्ववानराः |

क्रान्तुं तोयनिधिं वीरा नैषा वो नैष्ठिकी मतिः ||२७||

नावो न सन्ति सेनाया बह्व्यस्तारयितुं तथा |

वणिजामुपघातं च कथमस्मद्विधश्चरेत् ||२८||

विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेषु वै परः |

प्लवोडुपप्रतारश्च नैवात्र मम रोचते ||२९||

अहं त्विमं जलनिधिं समारप्स्याम्युपायतः |

प्रतिशेष्याम्युपवसन्दर्शयिष्यति मां ततः ||३०||

न चेद्दर्शयिता मार्गं धक्ष्याम्येनमहं ततः |

महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः ||३१||

इत्युक्त्वा सहसौमित्रिरुपस्पृश्याथ राघवः |

प्रतिशिश्ये जलनिधिं विधिवत्कुशसंस्तरे ||३२||

सागरस्तु ततः स्वप्ने दर्शयामास राघवम् |

देवो नदनदीभर्ता श्रीमान्यादोगणैर्वृतः ||३३||

कौसल्यामातरित्येवमाभाष्य मधुरं वचः |

इदमित्याह रत्नानामाकरैः शतशो वृतः ||३४||

ब्रूहि किं ते करोम्यत्र साहाय्यं पुरुषर्षभ |

इक्ष्वाकुरस्मि ते ज्ञातिरिति रामस्तमब्रवीत् ||३५||

मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते |

येन गत्वा दशग्रीवं हन्यां पौलस्त्यपांसनम् ||३६||

यद्येवं याचतो मार्गं न प्रदास्यति मे भवान् |

शरैस्त्वां शोषयिष्यामि दिव्यास्त्रप्रतिमन्त्रितैः ||३७||

इत्येवं ब्रुवतः श्रुत्वा रामस्य वरुणालयः |

उवाच व्यथितो वाक्यमिति बद्धाञ्जलिः स्थितः ||३८||

नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव |

शृणु चेदं वचो राम श्रुत्वा कर्तव्यमाचर ||३९||

यदि दास्यामि ते मार्गं सैन्यस्य व्रजतोऽऽज्ञया |

अन्येऽप्याज्ञापयिष्यन्ति मामेवं धनुषो बलात् ||४०||

अस्ति त्वत्र नलो नाम वानरः शिल्पिसंमतः |

त्वष्टुर्देवस्य तनयो बलवान्विश्वकर्मणः ||४१||

स यत्काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि |

सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति ||४२||

इत्युक्त्वान्तर्हिते तस्मिन्रामो नलमुवाच ह |

कुरु सेतुं समुद्रे त्वं शक्तो ह्यसि मतो मम ||४३||

तेनोपायेन काकुत्स्थः सेतुबन्धमकारयत् |

दशयोजनविस्तारमायतं शतयोजनम् ||४४||

नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुवि |

रामस्याज्ञां पुरस्कृत्य धार्यते गिरिसंनिभः ||४५||

तत्रस्थं स तु धर्मात्मा समागच्छद्विभीषणः |

भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह ||४६||

प्रतिजग्राह रामस्तं स्वागतेन महामनाः |

सुग्रीवस्य तु शङ्काभूत्प्रणिधिः स्यादिति स्म ह ||४७||

राघवस्तस्य चेष्टाभिः सम्यक्च चरितेङ्गितैः |

यदा तत्त्वेन तुष्टोऽभूत्तत एनमपूजयत् ||४८||

सर्वराक्षसराज्ये चाप्यभ्यषिञ्चद्विभीषणम् |

चक्रे च मन्त्रानुचरं सुहृदं लक्ष्मणस्य च ||४९||

विभीषणमते चैव सोऽत्यक्रामन्महार्णवम् |

ससैन्यः सेतुना तेन मासेनैव नराधिप ||५०||

ततो गत्वा समासाद्य लङ्कोद्यानान्यनेकशः |

भेदयामास कपिभिर्महान्ति च बहूनि च ||५१||

तत्रास्तां रावणामात्यौ राक्षसौ शुकसारणौ |

चारौ वानररूपेण तौ जग्राह विभीषणः ||५२||

प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ |

दर्शयित्वा ततः सैन्यं रामः पश्चादवासृजत् ||५३||

निवेश्योपवने सैन्यं तच्छूरः प्राज्ञवानरम् |

प्रेषयामास दौत्येन रावणस्य ततोऽङ्गदम् ||५४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

268-अध्यायः

मार्कण्डेय उवाच||

प्रभूतान्नोदके तस्मिन्बहुमूलफले वने |

सेनां निवेश्य काकुत्स्थो विधिवत्पर्यरक्षत ||१||

रावणश्च विधिं चक्रे लङ्कायां शास्त्रनिर्मितम् |

प्रकृत्यैव दुराधर्षा दृढप्राकारतोरणा ||२||

अगाधतोयाः परिखा मीननक्रसमाकुलाः |

बभूवुः सप्त दुर्धर्षाः खादिरैः शङ्कुभिश्चिताः ||३||

कर्णाट्टयन्त्रदुर्धर्षा बभूवुः सहुडोपलाः |

साशीविषघटायोधाः ससर्जरसपांसवः ||४||

मुसलालातनाराचतोमरासिपरश्वधैः |

अन्विताश्च शतघ्नीभिः समधूच्छिष्टमुद्गराः ||५||

पुरद्वारेषु सर्वेषु गुल्माः स्थावरजङ्गमाः |

बभूवुः पत्तिबहुलाः प्रभूतगजवाजिनः ||६||

अङ्गदस्त्वथ लङ्काया द्वारदेशमुपागतः |

विदितो राक्षसेन्द्रस्य प्रविवेश गतव्यथः ||७||

मध्ये राक्षसकोटीनां बह्वीनां सुमहाबलः |

शुशुभे मेघमालाभिरादित्य इव संवृतः ||८||

स समासाद्य पौलस्त्यममात्यैरभिसंवृतम् |

रामसंदेशमामन्त्र्य वाग्मी वक्तुं प्रचक्रमे ||९||

आह त्वां राघवो राजन्कोसलेन्द्रो महायशाः |

प्राप्तकालमिदं वाक्यं तदादत्स्व कुरुष्व च ||१०||

अकृतात्मानमासाद्य राजानमनये रतम् |

विनश्यन्त्यनयाविष्टा देशाश्च नगराणि च ||११||

त्वयैकेनापराद्धं मे सीतामाहरता बलात् |

वधायानपराद्धानामन्येषां तद्भविष्यति ||१२||

ये त्वया बलदर्पाभ्यामाविष्टेन वनेचराः |

ऋषयो हिंसिताः पूर्वं देवाश्चाप्यवमानिताः ||१३||

राजर्षयश्च निहता रुदन्त्यश्चाहृताः स्त्रियः |

तदिदं समनुप्राप्तं फलं तस्यानयस्य ते ||१४||

हन्तास्मि त्वां सहामात्यं युध्यस्व पुरुषो भव |

पश्य मे धनुषो वीर्यं मानुषस्य निशाचर ||१५||

मुच्यतां जानकी सीता न मे मोक्ष्यसि कर्हिचित् |

अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः ||१६||

इति तस्य ब्रुवाणस्य दूतस्य परुषं वचः |

श्रुत्वा न ममृषे राजा रावणः क्रोधमूर्छितः ||१७||

इङ्गितज्ञास्ततो भर्तुश्चत्वारो रजनीचराः |

चतुर्ष्वङ्गेषु जगृहुः शार्दूलमिव पक्षिणः ||१८||

तांस्तथाङ्गेषु संसक्तानङ्गदो रजनीचरान् |

आदायैव खमुत्पत्य प्रासादतलमाविशत् ||१९||

वेगेनोत्पततस्तस्य पेतुस्ते रजनीचराः |

भुवि सम्भिन्नहृदयाः प्रहारपरिपीडिताः ||२०||

स मुक्तो हर्म्यशिखरात्तस्मात्पुनरवापतत् |

लङ्घयित्वा पुरीं लङ्कां स्वबलस्य समीपतः ||२१||

कोसलेन्द्रमथाभ्येत्य सर्वमावेद्य चाङ्गदः |

विशश्राम स तेजस्वी राघवेणाभिनन्दितः ||२२||

ततः सर्वाभिसारेण हरीणां वातरंहसाम् |

भेदयामास लङ्कायाः प्राकारं रघुनन्दनः ||२३||

विभीषणर्क्षाधिपती पुरस्कृत्याथ लक्ष्मणः |

दक्षिणं नगरद्वारमवामृद्नाद्दुरासदम् ||२४||

करभारुणगात्राणां हरीणां युद्धशालिनाम् |

कोटीशतसहस्रेण लङ्कामभ्यपतत्तदा ||२५||

उत्पतद्भिः पतद्भिश्च निपतद्भिश्च वानरैः |

नादृश्यत तदा सूर्यो रजसा नाशितप्रभः ||२६||

शालिप्रसूनसदृशैः शिरीषकुसुमप्रभैः |

तरुणादित्यसदृशैः शरगौरैश्च वानरैः ||२७||

प्राकारं ददृशुस्ते तु समन्तात्कपिलीकृतम् |

राक्षसा विस्मिता राजन्सस्त्रीवृद्धाः समन्ततः ||२८||

बिभिदुस्ते मणिस्तम्भान्कर्णाट्टशिखराणि च |

भग्नोन्मथितवेगानि यन्त्राणि च विचिक्षिपुः ||२९||

परिगृह्य शतघ्नीश्च सचक्राः सहुडोपलाः |

चिक्षिपुर्भुजवेगेन लङ्कामध्ये महाबलाः ||३०||

प्राकारस्थाश्च ये केचिन्निशाचरगणास्तदा |

प्रदुद्रुवुस्ते शतशः कपिभिः समभिद्रुताः ||३१||

ततस्तु राजवचनाद्राक्षसाः कामरूपिणः |

निर्ययुर्विकृताकाराः सहस्रशतसङ्घशः ||३२||

शस्त्रवर्षाणि वर्षन्तो द्रावयन्तो वनौकसः |

प्राकारं शोधयन्तस्ते परं विक्रममास्थिताः ||३३||

स माषराशिसदृशैर्बभूव क्षणदाचरैः |

कृतो निर्वानरो भूयः प्राकारो भीमदर्शनैः ||३४||

पेतुः शूलविभिन्नाङ्गा बहवो वानरर्षभाः |

स्तम्भतोरणभग्नाश्च पेतुस्तत्र निशाचराः ||३५||

केशाकेश्यभवद्युद्धं रक्षसां वानरैः सह |

नखैर्दन्तैश्च वीराणां खादतां वै परस्परम् ||३६||

निष्टनन्तो ह्युभयतस्तत्र वानरराक्षसाः |

हता निपतिता भूमौ न मुञ्चन्ति परस्परम् ||३७||

रामस्तु शरजालानि ववर्ष जलदो यथा |

तानि लङ्कां समासाद्य जघ्नुस्तान्रजनीचरान् ||३८||

सौमित्रिरपि नाराचैर्दृढधन्वा जितक्लमः |

आदिश्यादिश्य दुर्गस्थान्पातयामास राक्षसान् ||३९||

ततः प्रत्यवहारोऽभूत्सैन्यानां राघवाज्ञया |

कृते विमर्दे लङ्कायां लब्धलक्षो जयोत्तरः ||४०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

269-अध्यायः

मार्कण्डेय उवाच||

ततो निविशमानांस्तान्सैनिकान्रावणानुगाः |

अभिजग्मुर्गणानेके पिशाचक्षुद्ररक्षसाम् ||१||

पर्वणः पूतनो जम्भः खरः क्रोधवशो हरिः |

प्ररुजश्चारुजश्चैव प्रघसश्चैवमादयः ||२||

ततोऽभिपततां तेषामदृश्यानां दुरात्मनाम् |

अन्तर्धानवधं तज्ज्ञश्चकार स विभीषणः ||३||

ते दृश्यमाना हरिभिर्बलिभिर्दूरपातिभिः |

निहताः सर्वशो राजन्महीं जग्मुर्गतासवः ||४||

अमृष्यमाणः सबलो रावणो निर्ययावथ |

व्यूह्य चौशनसं व्यूहं हरीन्सर्वानहारयत् ||५||

राघवस्त्वभिनिर्याय व्यूढानीकं दशाननम् |

बार्हस्पत्यं विधिं कृत्वा प्रत्यव्यूहन्निशाचरम् ||६||

समेत्य युयुधे तत्र ततो रामेण रावणः |

युयुधे लक्ष्मणश्चैव तथैवेन्द्रजिता सह ||७||

विरूपाक्षेण सुग्रीवस्तारेण च निखर्वटः |

तुण्डेन च नलस्तत्र पटुशः पनसेन च ||८||

विषह्यं यं हि यो मेने स स तेन समेयिवान् |

युयुधे युद्धवेलायां स्वबाहुबलमाश्रितः ||९||

स सम्प्रहारो ववृधे भीरूणां भयवर्धनः |

लोमसंहर्षणो घोरः पुरा देवासुरे यथा ||१०||

रावणो राममानर्छच्छक्तिशूलासिवृष्टिभिः |

निशितैरायसैस्तीक्ष्णै रावणं चापि राघवः ||११||

तथैवेन्द्रजितं यत्तं लक्ष्मणो मर्मभेदिभिः |

इन्द्रजिच्चापि सौमित्रिं बिभेद बहुभिः शरैः ||१२||

विभीषणः प्रहस्तं च प्रहस्तश्च विभीषणम् |

खगपत्रैः शरैस्तीक्ष्णैरभ्यवर्षद्गतव्यथः ||१३||

तेषां बलवतामासीन्महास्त्राणां समागमः |

विव्यथुः सकला येन त्रयो लोकाश्चराचराः ||१४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

270-अध्यायः

मार्कण्डेय उवाच||

ततः प्रहस्तः सहसा समभ्येत्य विभीषणम् |

गदया ताडयामास विनद्य रणकर्कशः ||१||

स तयाभिहतो धीमान्गदया भीमवेगया |

नाकम्पत महाबाहुर्हिमवानिव सुस्थिरः ||२||

ततः प्रगृह्य विपुलां शतघण्टां विभीषणः |

अभिमन्त्र्य महाशक्तिं चिक्षेपास्य शिरः प्रति ||३||

पतन्त्या स तया वेगाद्राक्षसोऽशनिनादया |

हृतोत्तमाङ्गो ददृशे वातरुग्ण इव द्रुमः ||४||

तं दृष्ट्वा निहतं सङ्ख्ये प्रहस्तं क्षणदाचरम् |

अभिदुद्राव धूम्राक्षो वेगेन महता कपीन् ||५||

तस्य मेघोपमं सैन्यमापतद्भीमदर्शनम् |

दृष्ट्वैव सहसा दीर्णा रणे वानरपुङ्गवाः ||६||

ततस्तान्सहसा दीर्णान्दृष्ट्वा वानरपुङ्गवान् |

निर्याय कपिशार्दूलो हनूमान्पर्यवस्थितः ||७||

तं दृष्ट्वावस्थितं सङ्ख्ये हरयः पवनात्मजम् |

वेगेन महता राजन्संन्यवर्तन्त सर्वशः ||८||

ततः शब्दो महानासीत्तुमुलो लोमहर्षणः |

रामरावणसैन्यानामन्योन्यमभिधावताम् ||९||

तस्मिन्प्रवृत्ते सङ्ग्रामे घोरे रुधिरकर्दमे |

धूम्राक्षः कपिसैन्यं तद्द्रावयामास पत्रिभिः ||१०||

तं राक्षसमहामात्रमापतन्तं सपत्नजित् |

तरसा प्रतिजग्राह हनूमान्पवनात्मजः ||११||

तयोर्युद्धमभूद्घोरं हरिराक्षसवीरयोः |

जिगीषतोर्युधान्योन्यमिन्द्रप्रह्लादयोरिव ||१२||

गदाभिः परिघैश्चैव राक्षसो जघ्निवान्कपिम् |

कपिश्च जघ्निवान्रक्षः सस्कन्धविटपैर्द्रुमैः ||१३||

ततस्तमतिकायेन साश्वं सरथसारथिम् |

धूम्राक्षमवधीद्धीमान्हनूमान्मारुतात्मजः ||१४||

ततस्तं निहतं दृष्ट्वा धूम्राक्षं राक्षसोत्तमम् |

हरयो जातविस्रम्भा जघ्नुरभ्येत्य सैनिकान् ||१५||

ते वध्यमाना बलिभिर्हरिभिर्जितकाशिभिः |

राक्षसा भग्नसङ्कल्पा लङ्कामभ्यपतन्भयात् ||१६||

तेऽभिपत्य पुरं भग्ना हतशेषा निशाचराः |

सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन् ||१७||

श्रुत्वा तु रावणस्तेभ्यः प्रहस्तं निहतं युधि |

धूम्राक्षं च महेष्वासं ससैन्यं वानरर्षभैः ||१८||

सुदीर्घमिव निःश्वस्य समुत्पत्य वरासनात् |

उवाच कुम्भकर्णस्य कर्मकालोऽयमागतः ||१९||

इत्येवमुक्त्वा विविधैर्वादित्रैः सुमहास्वनैः |

शयानमतिनिद्रालुं कुम्भकर्णमबोधयत् ||२०||

प्रबोध्य महता चैनं यत्नेनागतसाध्वसः |

स्वस्थमासीनमव्यग्रं विनिद्रं राक्षसाधिपः ||२१||

ततोऽब्रवीद्दशग्रीवः कुम्भकर्णं महाबलम् ||२१||

धन्योऽसि यस्य ते निद्रा कुम्भकर्णेयमीदृशी |

य इमं दारुणं कालं न जानीषे महाभयम् ||२२||

एष तीर्त्वार्णवं रामः सेतुना हरिभिः सह |

अवमन्येह नः सर्वान्करोति कदनं महत् ||२३||

मया ह्यपहृता भार्या सीता नामास्य जानकी |

तां मोक्षयिषुरायातो बद्ध्वा सेतुं महार्णवे ||२४||

तेन चैव प्रहस्तादिर्महान्नः स्वजनो हतः |

तस्य नान्यो निहन्तास्ति त्वदृते शत्रुकर्शन ||२५||

स दंशितोऽभिनिर्याय त्वमद्य बलिनां वर |

रामादीन्समरे सर्वाञ्जहि शत्रूनरिंदम ||२६||

दूषणावरजौ चैव वज्रवेगप्रमाथिनौ |

तौ त्वां बलेन महता सहितावनुयास्यतः ||२७||

इत्युक्त्वा राक्षसपतिः कुम्भकर्णं तरस्विनम् |

संदिदेशेतिकर्तव्ये वज्रवेगप्रमाथिनौ ||२८||

तथेत्युक्त्वा तु तौ वीरौ रावणं दूषणानुजौ |

कुम्भकर्णं पुरस्कृत्य तूर्णं निर्ययतुः पुरात् ||२९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

271-अध्यायः

मार्कण्डेय उवाच||

ततो विनिर्याय पुरात्कुम्भकर्णः सहानुगः |

अपश्यत्कपिसैन्यं तज्जितकाश्यग्रतः स्थितम् ||१||

तमभ्येत्याशु हरयः परिवार्य समन्ततः |

अभ्यघ्नंश्च महाकायैर्बहुभिर्जगतीरुहैः ||२||

करजैरतुदंश्चान्ये विहाय भयमुत्तमम् ||२||

बहुधा युध्यमानास्ते युद्धमार्गैः प्लवङ्गमाः |

नानाप्रहरणैर्भीमं राक्षसेन्द्रमताडयन् ||३||

स ताड्यमानः प्रहसन्भक्षयामास वानरान् |

पनसं च गवाक्षं च वज्रबाहुं च वानरम् ||४||

तद्दृष्ट्वा व्यथनं कर्म कुम्भकर्णस्य रक्षसः |

उदक्रोशन्परित्रस्तास्तारप्रभृतयस्तदा ||५||

तं तारमुच्चैः क्रोशन्तमन्यांश्च हरियूथपान् |

अभिदुद्राव सुग्रीवः कुम्भकर्णमपेतभीः ||६||

ततोऽभिपत्य वेगेन कुम्भकर्णं महामनाः |

शालेन जघ्निवान्मूर्ध्नि बलेन कपिकुञ्जरः ||७||

स महात्मा महावेगः कुम्भकर्णस्य मूर्धनि |

बिभेद शालं सुग्रीवो न चैवाव्यथयत्कपिः ||८||

ततो विनद्य प्रहसञ्शालस्पर्शविबोधितः |

दोर्भ्यामादाय सुग्रीवं कुम्भकर्णोऽहरद्बलात् ||९||

ह्रियमाणं तु सुग्रीवं कुम्भकर्णेन रक्षसा |

अवेक्ष्याभ्यद्रवद्वीरः सौमित्रिर्मित्रनन्दनः ||१०||

सोऽभिपत्य महावेगं रुक्मपुङ्खं महाशरम् |

प्राहिणोत्कुम्भकर्णाय लक्ष्मणः परवीरहा ||११||

स तस्य देहावरणं भित्त्वा देहं च सायकः |

जगाम दारयन्भूमिं रुधिरेण समुक्षितः ||१२||

तथा स भिन्नहृदयः समुत्सृज्य कपीश्वरम् |

कुम्भकर्णो महेष्वासः प्रगृहीतशिलायुधः ||१३||

अभिदुद्राव सौमित्रिमुद्यम्य महतीं शिलाम् ||१३||

तस्याभिद्रवतस्तूर्णं क्षुराभ्यामुच्छ्रितौ करौ |

चिच्छेद निशिताग्राभ्यां स बभूव चतुर्भुजः ||१४||

तानप्यस्य भुजान्सर्वान्प्रगृहीतशिलायुधान् |

क्षुरैश्चिच्छेद लघ्वस्त्रं सौमित्रिः प्रतिदर्शयन् ||१५||

स बभूवातिकायश्च बहुपादशिरोभुजः |

तं ब्रह्मास्त्रेण सौमित्रिर्ददाहाद्रिचयोपमम् ||१६||

स पपात महावीर्यो दिव्यास्त्राभिहतो रणे |

महाशनिविनिर्दग्धः पादपोऽङ्कुरवानिव ||१७||

तं दृष्ट्वा वृत्रसङ्काशं कुम्भकर्णं तरस्विनम् |

गतासुं पतितं भूमौ राक्षसाः प्राद्रवन्भयात् ||१८||

तथा तान्द्रवतो योधान्दृष्ट्वा तौ दूषणानुजौ |

अवस्थाप्याथ सौमित्रिं सङ्क्रुद्धावभ्यधावताम् ||१९||

तावाद्रवन्तौ सङ्क्रुद्धौ वज्रवेगप्रमाथिनौ |

प्रतिजग्राह सौमित्रिर्विनद्योभौ पतत्रिभिः ||२०||

ततः सुतुमुलं युद्धमभवल्लोमहर्षणम् |

दूषणानुजयोः पार्थ लक्ष्मणस्य च धीमतः ||२१||

महता शरवर्षेण राक्षसौ सोऽभ्यवर्षत |

तौ चापि वीरौ सङ्क्रुद्धावुभौ तौ समवर्षताम् ||२२||

मुहूर्तमेवमभवद्वज्रवेगप्रमाथिनोः |

सौमित्रेश्च महाबाहोः सम्प्रहारः सुदारुणः ||२३||

अथाद्रिशृङ्गमादाय हनूमान्मारुतात्मजः |

अभिद्रुत्याददे प्राणान्वज्रवेगस्य रक्षसः ||२४||

नीलश्च महता ग्राव्णा दूषणावरजं हरिः |

प्रमाथिनमभिद्रुत्य प्रममाथ महाबलः ||२५||

ततः प्रावर्तत पुनः सङ्ग्रामः कटुकोदयः |

रामरावणसैन्यानामन्योन्यमभिधावताम् ||२६||

शतशो नैरृतान्वन्या जघ्नुर्वन्यांश्च नैरृताः |

नैरृतास्तत्र वध्यन्ते प्रायशो न तु वानराः ||२७||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

272-अध्यायः

मार्कण्डेय उवाच||

ततः श्रुत्वा हतं सङ्ख्ये कुम्भकर्णं सहानुगम् |

प्रहस्तं च महेष्वासं धूम्राक्षं चातितेजसम् ||१||

पुत्रमिन्द्रजितं शूरं रावणः प्रत्यभाषत |

जहि रामममित्रघ्न सुग्रीवं च सलक्ष्मणम् ||२||

त्वया हि मम सत्पुत्र यशो दीप्तमुपार्जितम् |

जित्वा वज्रधरं सङ्ख्ये सहस्राक्षं शचीपतिम् ||३||

अन्तर्हितः प्रकाशो वा दिव्यैर्दत्तवरैः शरैः |

जहि शत्रूनमित्रघ्न मम शस्त्रभृतां वर ||४||

रामलक्ष्मणसुग्रीवाः शरस्पर्शं न तेऽनघ |

समर्थाः प्रतिसंसोढुं कुतस्तदनुयायिनः ||५||

अकृता या प्रहस्तेन कुम्भकर्णेन चानघ |

खरस्यापचितिः सङ्ख्ये तां गच्छस्व महाभुज ||६||

त्वमद्य निशितैर्बाणैर्हत्वा शत्रून्ससैनिकान् |

प्रतिनन्दय मां पुत्र पुरा बद्ध्वेव वासवम् ||७||

इत्युक्तः स तथेत्युक्त्वा रथमास्थाय दंशितः |

प्रययाविन्द्रजिद्राजंस्तूर्णमायोधनं प्रति ||८||

तत्र विश्राव्य विस्पष्टं नाम राक्षसपुङ्गवः |

आह्वयामास समरे लक्ष्मणं शुभलक्षणम् ||९||

तं लक्ष्मणोऽप्यभ्यधावत्प्रगृह्य सशरं धनुः |

त्रासयंस्तलघोषेण सिंहः क्षुद्रमृगं यथा ||१०||

तयोः समभवद्युद्धं सुमहज्जयगृद्धिनोः |

दिव्यास्त्रविदुषोस्तीव्रमन्योन्यस्पर्धिनोस्तदा ||११||

रावणिस्तु यदा नैनं विशेषयति सायकैः |

ततो गुरुतरं यत्नमातिष्ठद्बलिनां वरः ||१२||

तत एनं महावेगैरर्दयामास तोमरैः |

तानागतान्स चिच्छेद सौमित्रिर्निशितैः शरैः ||१३||

ते निकृत्ताः शरैस्तीक्ष्णैर्न्यपतन्वसुधातले ||१३||

तमङ्गदो वालिसुतः श्रीमानुद्यम्य पादपम् |

अभिद्रुत्य महावेगस्ताडयामास मूर्धनि ||१४||

तस्येन्द्रजिदसम्भ्रान्तः प्रासेनोरसि वीर्यवान् |

प्रहर्तुमैच्छत्तं चास्य प्रासं चिच्छेद लक्ष्मणः ||१५||

तमभ्याशगतं वीरमङ्गदं रावणात्मजः |

गदयाताडयत्सव्ये पार्श्वे वानरपुङ्गवम् ||१६||

तमचिन्त्य प्रहारं स बलवान्वालिनः सुतः |

ससर्जेन्द्रजितः क्रोधाच्छालस्कन्धममित्रजित् ||१७||

सोऽङ्गदेन रुषोत्सृष्टो वधायेन्द्रजितस्तरुः |

जघानेन्द्रजितः पार्थ रथं साश्वं ससारथिम् ||१८||

ततो हताश्वात्प्रस्कन्द्य रथात्स हतसारथिः |

तत्रैवान्तर्दधे राजन्मायया रावणात्मजः ||१९||

अन्तर्हितं विदित्वा तं बहुमायं च राक्षसम् |

रामस्तं देशमागम्य तत्सैन्यं पर्यरक्षत ||२०||

स राममुद्दिश्य शरैस्ततो दत्तवरैस्तदा |

विव्याध सर्वगात्रेषु लक्ष्मणं च महारथम् ||२१||

तमदृश्यं शरैः शूरौ माययान्तर्हितं तदा |

योधयामासतुरुभौ रावणिं रामलक्ष्मणौ ||२२||

स रुषा सर्वगात्रेषु तयोः पुरुषसिंहयोः |

व्यसृजत्सायकान्भूयः शतशोऽथ सहस्रशः ||२३||

तमदृश्यं विचिन्वन्तः सृजन्तमनिशं शरान् |

हरयो विविशुर्व्योम प्रगृह्य महतीः शिलाः ||२४||

तांश्च तौ चाप्यदृश्यः स शरैर्विव्याध राक्षसः |

स भृशं ताडयन्वीरो रावणिर्माययावृतः ||२५||

तौ शरैराचितौ वीरौ भ्रातरौ रामलक्ष्मणौ |

पेततुर्गगनाद्भूमिं सूर्याचन्द्रमसाविव ||२६||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

273-अध्यायः

मार्कण्डेय उवाच||

तावुभौ पतितौ दृष्ट्वा भ्रातरावमितौजसौ |

बबन्ध रावणिर्भूयः शरैर्दत्तवरैस्तदा ||१||

तौ वीरौ शरजालेन बद्धाविन्द्रजिता रणे |

रेजतुः पुरुषव्याघ्रौ शकुन्ताविव पञ्जरे ||२||

तौ दृष्ट्वा पतितौ भूमौ शतशः सायकैश्चितौ |

सुग्रीवः कपिभिः सार्धं परिवार्य ततः स्थितः ||३||

सुषेणमैन्दद्विविदैः कुमुदेनाङ्गदेन च |

हनूमन्नीलतारैश्च नलेन च कपीश्वरः ||४||

ततस्तं देशमागम्य कृतकर्मा विभीषणः |

बोधयामास तौ वीरौ प्रज्ञास्त्रेण प्रबोधितौ ||५||

विशल्यौ चापि सुग्रीवः क्षणेनोभौ चकार तौ |

विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया ||६||

तौ लब्धसञ्ज्ञौ नृवरौ विशल्यावुदतिष्ठताम् |

गततन्द्रीक्लमौ चास्तां क्षणेनोभौ महारथौ ||७||

ततो विभीषणः पार्थ राममिक्ष्वाकुनन्दनम् |

उवाच विज्वरं दृष्ट्वा कृताञ्जलिरिदं वचः ||८||

अयमम्भो गृहीत्वा तु राजराजस्य शासनात् |

गुह्यकोऽभ्यागतः श्वेतात्त्वत्सकाशमरिंदम ||९||

इदमम्भः कुबेरस्ते महाराजः प्रयच्छति |

अन्तर्हितानां भूतानां दर्शनार्थं परन्तप ||१०||

अनेन स्पृष्टनयनो भूतान्यन्तर्हितान्युत |

भवान्द्रक्ष्यति यस्मै च भवानेतत्प्रदास्यति ||११||

तथेति रामस्तद्वारि प्रतिगृह्याथ सत्कृतम् |

चकार नेत्रयोः शौचं लक्ष्मणश्च महामनाः ||१२||

सुग्रीवजाम्बवन्तौ च हनूमानङ्गदस्तथा |

मैन्दद्विविदनीलाश्च प्रायः प्लवगसत्तमाः ||१३||

तथा समभवच्चापि यदुवाच विभीषणः |

क्षणेनातीन्द्रियाण्येषां चक्षूंष्यासन्युधिष्ठिर ||१४||

इन्द्रजित्कृतकर्मा तु पित्रे कर्म तदात्मनः |

निवेद्य पुनरागच्छत्त्वरयाजिशिरः प्रति ||१५||

तमापतन्तं सङ्क्रुद्धं पुनरेव युयुत्सया |

अभिदुद्राव सौमित्रिर्विभीषणमते स्थितः ||१६||

अकृताह्निकमेवैनं जिघांसुर्जितकाशिनम् |

शरैर्जघान सङ्क्रुद्धः कृतसञ्ज्ञोऽथ लक्ष्मणः ||१७||

तयोः समभवद्युद्धं तदान्योन्यं जिगीषतोः |

अतीव चित्रमाश्चर्यं शक्रप्रह्लादयोरिव ||१८||

अविध्यदिन्द्रजित्तीक्ष्णैः सौमित्रिं मर्मभेदिभिः |

सौमित्रिश्चानलस्पर्शैरविध्यद्रावणिं शरैः ||१९||

सौमित्रिशरसंस्पर्शाद्रावणिः क्रोधमूर्छितः |

असृजल्लक्ष्मणायाष्टौ शरानाशीविषोपमान् ||२०||

तस्यासून्पावकस्पर्शैः सौमित्रिः पत्रिभिस्त्रिभिः |

यथा निरहरद्वीरस्तन्मे निगदतः शृणु ||२१||

एकेनास्य धनुष्मन्तं बाहुं देहादपातयत् |

द्वितीयेन सनाराचं भुजं भूमौ न्यपातयत् ||२२||

तृतीयेन तु बाणेन पृथुधारेण भास्वता |

जहार सुनसं चारु शिरो भ्राजिष्णुकुण्डलम् ||२३||

विनिकृत्तभुजस्कन्धं कबन्धं भीमदर्शनम् |

तं हत्वा सूतमप्यस्त्रैर्जघान बलिनां वरः ||२४||

लङ्कां प्रवेशयामासुर्वाजिनस्तं रथं तदा |

ददर्श रावणस्तं च रथं पुत्रविनाकृतम् ||२५||

स पुत्रं निहतं दृष्ट्वा त्रासात्सम्भ्रान्तलोचनः |

रावणः शोकमोहार्तो वैदेहीं हन्तुमुद्यतः ||२६||

अशोकवनिकास्थां तां रामदर्शनलालसाम् |

खड्गमादाय दुष्टात्मा जवेनाभिपपात ह ||२७||

तं दृष्ट्वा तस्य दुर्बुद्धेरविन्ध्यः पापनिश्चयम् |

शमयामास सङ्क्रुद्धं श्रूयतां येन हेतुना ||२८||

महाराज्ये स्थितो दीप्ते न स्त्रियं हन्तुमर्हसि |

हतैवैषा यदा स्त्री च बन्धनस्था च ते गृहे ||२९||

न चैषा देहभेदेन हता स्यादिति मे मतिः |

जहि भर्तारमेवास्या हते तस्मिन्हता भवेत् ||३०||

न हि ते विक्रमे तुल्यः साक्षादपि शतक्रतुः |

असकृद्धि त्वया सेन्द्रास्त्रासितास्त्रिदशा युधि ||३१||

एवं बहुविधैर्वाक्यैरविन्ध्यो रावणं तदा |

क्रुद्धं संशमयामास जगृहे च स तद्वचः ||३२||

निर्याणे स मतिं कृत्वा निधायासिं क्षपाचरः |

आज्ञापयामास तदा रथो मे कल्प्यतामिति ||३३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

274-अध्यायः

मार्कण्डेय उवाच||

ततः क्रुद्धो दशग्रीवः प्रिये पुत्रे निपातिते |

निर्ययौ रथमास्थाय हेमरत्नविभूषितम् ||१||

संवृतो राक्षसैर्घोरैर्विविधायुधपाणिभिः |

अभिदुद्राव रामं स पोथयन्हरियूथपान् ||२||

तमाद्रवन्तं सङ्क्रुद्धं मैन्दनीलनलाङ्गदाः |

हनूमाञ्जाम्बवांश्चैव ससैन्याः पर्यवारयन् ||३||

ते दशग्रीवसैन्यं तदृक्षवानरयूथपाः |

द्रुमैर्विध्वंसयां चक्रुर्दशग्रीवस्य पश्यतः ||४||

ततः स्वसैन्यमालोक्य वध्यमानमरातिभिः |

मायावी व्यदधान्मायां रावणो राक्षसेश्वरः ||५||

तस्य देहाद्विनिष्क्रान्ताः शतशोऽथ सहस्रशः |

राक्षसाः प्रत्यदृश्यन्त शरशक्त्यृष्टिपाणयः ||६||

तान्रामो जघ्निवान्सर्वान्दिव्येनास्त्रेण राक्षसान् |

अथ भूयोऽपि मायां स व्यदधाद्राक्षसाधिपः ||७||

कृत्वा रामस्य रूपाणि लक्ष्मणस्य च भारत |

अभिदुद्राव रामं च लक्ष्मणं च दशाननः ||८||

ततस्ते राममर्छन्तो लक्ष्मणं च क्षपाचराः |

अभिपेतुस्तदा राजन्प्रगृहीतोच्चकार्मुकाः ||९||

तां दृष्ट्वा राक्षसेन्द्रस्य मायामिक्ष्वाकुनन्दनः |

उवाच रामं सौमित्रिरसम्भ्रान्तो बृहद्वचः ||१०||

जहीमान्राक्षसान्पापानात्मनः प्रतिरूपकान् |

जघान रामस्तांश्चान्यानात्मनः प्रतिरूपकान् ||११||

ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा |

उपतस्थे रणे रामं मातलिः शक्रसारथिः ||१२||

मातलिरुवाच||

अयं हर्यश्वयुग्जैत्रो मघोनः स्यन्दनोत्तमः |

अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान् ||१३||

शतशः पुरुषव्याघ्र रथोदारेण जघ्निवान् ||१३||

तदनेन नरव्याघ्र मया यत्तेन संयुगे |

स्यन्दनेन जहि क्षिप्रं रावणं मा चिरं कृथाः ||१४||

इत्युक्तो राघवस्तथ्यं वचोऽशङ्कत मातलेः |

मायेयं राक्षसस्येति तमुवाच विभीषणः ||१५||

नेयं माया नरव्याघ्र रावणस्य दुरात्मनः |

तदातिष्ठ रथं शीघ्रमिममैन्द्रं महाद्युते ||१६||

ततः प्रहृष्टः काकुत्स्थस्तथेत्युक्त्वा विभीषणम् |

रथेनाभिपपाताशु दशग्रीवं रुषान्वितः ||१७||

हाहाकृतानि भूतानि रावणे समभिद्रुते |

सिंहनादाः सपटहा दिवि दिव्याश्च नानदन् ||१८||

स रामाय महाघोरं विससर्ज निशाचरः |

शूलमिन्द्राशनिप्रख्यं ब्रह्मदण्डमिवोद्यतम् ||१९||

तच्छूलमन्तरा रामश्चिच्छेद निशितैः शरैः |

तद्दृष्ट्वा दुष्करं कर्म रावणं भयमाविशत् ||२०||

ततः क्रुद्धः ससर्जाशु दशग्रीवः शिताञ्शरान् |

सहस्रायुतशो रामे शस्त्राणि विविधानि च ||२१||

ततो भुशुण्डीः शूलांश्च मुसलानि परश्वधान् |

शक्तीश्च विविधाकाराः शतघ्नीश्च शितक्षुराः ||२२||

तां मायां विकृतां दृष्ट्वा दशग्रीवस्य रक्षसः |

भयात्प्रदुद्रुवुः सर्वे वानराः सर्वतोदिशम् ||२३||

ततः सुपत्रं सुमुखं हेमपुङ्खं शरोत्तमम् |

तूणादादाय काकुत्स्थो ब्रह्मास्त्रेण युयोज ह ||२४||

तं बाणवर्यं रामेण ब्रह्मास्त्रेणाभिमन्त्रितम् |

जहृषुर्देवगन्धर्वा दृष्ट्वा शक्रपुरोगमाः ||२५||

अल्पावशेषमायुश्च ततोऽमन्यन्त रक्षसः |

ब्रह्मास्त्रोदीरणाच्छत्रोर्देवगन्धर्वकिंनराः ||२६||

ततः ससर्ज तं रामः शरमप्रतिमौजसम् |

रावणान्तकरं घोरं ब्रह्मदण्डमिवोद्यतम् ||२७||

स तेन राक्षसश्रेष्ठः सरथः साश्वसारथिः |

प्रजज्वाल महाज्वालेनाग्निनाभिपरिष्कृतः ||२८||

ततः प्रहृष्टास्त्रिदशाः सगन्धर्वाः सचारणाः |

निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा ||२९||

तत्यजुस्तं महाभागं पञ्च भूतानि रावणम् |

भ्रंशितः सर्वलोकेषु स हि ब्रह्मास्त्रतेजसा ||३०||

शरीरधातवो ह्यस्य मांसं रुधिरमेव च |

नेशुर्ब्रह्मास्त्रनिर्दग्धा न च भस्माप्यदृश्यत ||३१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

275-अध्यायः

मार्कण्डेय उवाच||

स हत्वा रावणं क्षुद्रं राक्षसेन्द्रं सुरद्विषम् |

बभूव हृष्टः ससुहृद्रामः सौमित्रिणा सह ||१||

ततो हते दशग्रीवे देवाः सर्षिपुरोगमाः |

आशीर्भिर्जययुक्ताभिरानर्चुस्तं महाभुजम् ||२||

रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः |

गन्धर्वाः पुष्पवर्षैश्च वाग्भिश्च त्रिदशालयाः ||३||

पूजयित्वा यथा रामं प्रतिजग्मुर्यथागतम् |

तन्महोत्सवसङ्काशमासीदाकाशमच्युत ||४||

ततो हत्वा दशग्रीवं लङ्कां रामो महायशाः |

विभीषणाय प्रददौ प्रभुः परपुरञ्जयः ||५||

ततः सीतां पुरस्कृत्य विभीषणपुरस्कृताम् |

अविन्ध्यो नाम सुप्रज्ञो वृद्धामात्यो विनिर्ययौ ||६||

उवाच च महात्मानं काकुत्स्थं दैन्यमास्थितम् |

प्रतीच्छ देवीं सद्वृत्तां महात्मञ्जानकीमिति ||७||

एतच्छ्रुत्वा वचस्तस्मादवतीर्य रथोत्तमात् |

बाष्पेणापिहितां सीतां ददर्शेक्ष्वाकुनन्दनः ||८||

तां दृष्ट्वा चारुसर्वाङ्गीं यानस्थां शोककर्शिताम् |

मलोपचितसर्वाङ्गीं जटिलां कृष्णवाससम् ||९||

उवाच रामो वैदेहीं परामर्शविशङ्कितः |

गच्छ वैदेहि मुक्ता त्वं यत्कार्यं तन्मया कृतम् ||१०||

मामासाद्य पतिं भद्रे न त्वं राक्षसवेश्मनि |

जरां व्रजेथा इति मे निहतोऽसौ निशाचरः ||११||

कथं ह्यस्मद्विधो जातु जानन्धर्मविनिश्चयम् |

परहस्तगतां नारीं मुहूर्तमपि धारयेत् ||१२||

सुवृत्तामसुवृत्तां वाप्यहं त्वामद्य मैथिलि |

नोत्सहे परिभोगाय श्वावलीढं हविर्यथा ||१३||

ततः सा सहसा बाला तच्छ्रुत्वा दारुणं वचः |

पपात देवी व्यथिता निकृत्ता कदली यथा ||१४||

यो ह्यस्या हर्षसम्भूतो मुखरागस्तदाभवत् |

क्षणेन स पुनर्भ्रष्टो निःश्वासादिव दर्पणे ||१५||

ततस्ते हरयः सर्वे तच्छ्रुत्वा रामभाषितम् |

गतासुकल्पा निश्चेष्टा बभूवुः सहलक्ष्मणाः ||१६||

ततो देवो विशुद्धात्मा विमानेन चतुर्मुखः |

पितामहो जगत्स्रष्टा दर्शयामास राघवम् ||१७||

शक्रश्चाग्निश्च वायुश्च यमो वरुण एव च |

यक्षाधिपश्च भगवांस्तथा सप्तर्षयोऽमलाः ||१८||

राजा दशरथश्चैव दिव्यभास्वरमूर्तिमान् |

विमानेन महार्हेण हंसयुक्तेन भास्वता ||१९||

ततोऽन्तरिक्षं तत्सर्वं देवगन्धर्वसङ्कुलम् |

शुशुभे तारकाचित्रं शरदीव नभस्तलम् ||२०||

तत उत्थाय वैदेहि तेषां मध्ये यशस्विनी |

उवाच वाक्यं कल्याणी रामं पृथुलवक्षसम् ||२१||

राजपुत्र न ते कोपं करोमि विदिता हि मे |

गतिः स्त्रीणां नराणां च शृणु चेदं वचो मम ||२२||

अन्तश्चरति भूतानां मातरिश्वा सदागतिः |

स मे विमुञ्चतु प्राणान्यदि पापं चराम्यहम् ||२३||

अग्निरापस्तथाकाशं पृथिवी वायुरेव च |

विमुञ्चन्तु मम प्राणान्यदि पापं चराम्यहम् ||२४||

ततोऽन्तरिक्षे वागासीत्सर्वा विश्रावयन्दिशः |

पुण्या संहर्षणी तेषां वानराणां महात्मनाम् ||२५||

वायुरुवाच||

भो भो राघव सत्यं वै वायुरस्मि सदागतिः |

अपापा मैथिली राजन्सङ्गच्छ सह भार्यया ||२६||

अग्निरुवाच||

अहमन्तःशरीरस्थो भूतानां रघुनन्दन |

सुसूक्ष्ममपि काकुत्स्थ मैथिली नापराध्यति ||२७||

वरुण उवाच||

रसा वै मत्प्रसूता हि भूतदेहेषु राघव |

अहं वै त्वां प्रब्रवीमि मैथिली प्रतिगृह्यताम् ||२८||

ब्रह्मोवाच||

पुत्र नैतदिहाश्चर्यं त्वयि राजर्षिधर्मिणि |

साधो सद्वृत्तमार्गस्थे शृणु चेदं वचो मम ||२९||

शत्रुरेष त्वया वीर देवगन्धर्वभोगिनाम् |

यक्षाणां दानवानां च महर्षीणां च पातितः ||३०||

अवध्यः सर्वभूतानां मत्प्रसादात्पुराभवत् |

कस्माच्चित्कारणात्पापः कञ्चित्कालमुपेक्षितः ||३१||

वधार्थमात्मनस्तेन हृता सीता दुरात्मना |

नलकूबरशापेन रक्षा चास्याः कृता मया ||३२||

यदि ह्यकामामासेवेत्स्त्रियमन्यामपि ध्रुवम् |

शतधास्य फलेद्देह इत्युक्तः सोऽभवत्पुरा ||३३||

नात्र शङ्का त्वया कार्या प्रतीच्छेमां महाद्युते |

कृतं त्वया महत्कार्यं देवानाममरप्रभ ||३४||

दशरथ उवाच||

प्रीतोऽस्मि वत्स भद्रं ते पिता दशरथोऽस्मि ते |

अनुजानामि राज्यं च प्रशाधि पुरुषोत्तम ||३५||

राम उवाच||

अभिवादये त्वां राजेन्द्र यदि त्वं जनको मम |

गमिष्यामि पुरीं रम्यामयोध्यां शासनात्तव ||३६||

मार्कण्डेय उवाच||

तमुवाच पिता भूयः प्रहृष्टो मनुजाधिप |

गच्छायोध्यां प्रशाधि त्वं राम रक्तान्तलोचन ||३७||

ततो देवान्नमस्कृत्य सुहृद्भिरभिनन्दितः |

महेन्द्र इव पौलोम्या भार्यया स समेयिवान् ||३८||

ततो वरं ददौ तस्मै अविन्ध्याय परन्तपः |

त्रिजटां चार्थमानाभ्यां योजयामास राक्षसीम् ||३९||

तमुवाच ततो ब्रह्मा देवैः शक्रमुखैर्वृतः |

कौसल्यामातरिष्टांस्ते वरानद्य ददानि कान् ||४०||

वव्रे रामः स्थितिं धर्मे शत्रुभिश्चापराजयम् |

राक्षसैर्निहतानां च वानराणां समुद्भवम् ||४१||

ततस्ते ब्रह्मणा प्रोक्ते तथेति वचने तदा |

समुत्तस्थुर्महाराज वानरा लब्धचेतसः ||४२||

सीता चापि महाभागा वरं हनुमते ददौ |

रामकीर्त्या समं पुत्र जीवितं ते भविष्यति ||४३||

दिव्यास्त्वामुपभोगाश्च मत्प्रसादकृताः सदा |

उपस्थास्यन्ति हनुमन्निति स्म हरिलोचन ||४४||

ततस्ते प्रेक्षमाणानां तेषामक्लिष्टकर्मणाम् |

अन्तर्धानं ययुर्देवाः सर्वे शक्रपुरोगमाः ||४५||

दृष्ट्वा तु रामं जानक्या समेतं शक्रसारथिः |

उवाच परमप्रीतः सुहृन्मध्य इदं वचः ||४६||

देवगन्धर्वयक्षाणां मानुषासुरभोगिनाम् |

अपनीतं त्वया दुःखमिदं सत्यपराक्रम ||४७||

सदेवासुरगन्धर्वा यक्षराक्षसपन्नगाः |

कथयिष्यन्ति लोकास्त्वां यावद्भूमिर्धरिष्यति ||४८||

इत्येवमुक्त्वानुज्ञाप्य रामं शस्त्रभृतां वरम् |

सम्पूज्यापाक्रमत्तेन रथेनादित्यवर्चसा ||४९||

ततः सीतां पुरस्कृत्य रामः सौमित्रिणा सह |

सुग्रीवप्रमुखैश्चैव सहितः सर्ववानरैः ||५०||

विधाय रक्षां लङ्कायां विभीषणपुरस्कृतः |

सन्ततार पुनस्तेन सेतुना मकरालयम् ||५१||

पुष्पकेण विमानेन खेचरेण विराजता |

कामगेन यथा मुख्यैरमात्यैः संवृतो वशी ||५२||

ततस्तीरे समुद्रस्य यत्र शिश्ये स पार्थिवः |

तत्रैवोवास धर्मात्मा सहितः सर्ववानरैः ||५३||

अथैनान्राघवः काले समानीयाभिपूज्य च |

विसर्जयामास तदा रत्नैः सन्तोष्य सर्वशः ||५४||

गतेषु वानरेन्द्रेषु गोपुच्छर्क्षेषु तेषु च |

सुग्रीवसहितो रामः किष्किन्धां पुनरागमत् ||५५||

विभीषणेनानुगतः सुग्रीवसहितस्तदा |

पुष्पकेण विमानेन वैदेह्या दर्शयन्वनम् ||५६||

किष्किन्धां तु समासाद्य रामः प्रहरतां वरः |

अङ्गदं कृतकर्माणं यौवराज्येऽभ्यषेचयत् ||५७||

ततस्तैरेव सहितो रामः सौमित्रिणा सह |

यथागतेन मार्गेण प्रययौ स्वपुरं प्रति ||५८||

अयोध्यां स समासाद्य पुरीं राष्ट्रपतिस्ततः |

भरताय हनूमन्तं दूतं प्रस्थापयत्तदा ||५९||

लक्षयित्वेङ्गितं सर्वं प्रियं तस्मै निवेद्य च |

वायुपुत्रे पुनः प्राप्ते नन्दिग्राममुपागमत् ||६०||

स तत्र मलदिग्धाङ्गं भरतं चीरवाससम् |

अग्रतः पादुके कृत्वा ददर्शासीनमासने ||६१||

समेत्य भरतेनाथ शत्रुघ्नेन च वीर्यवान् |

राघवः सहसौमित्रिर्मुमुदे भरतर्षभ ||६२||

तथा भरतशत्रुघ्नौ समेतौ गुरुणा तदा |

वैदेह्या दर्शनेनोभौ प्रहर्षं समवापतुः ||६३||

तस्मै तद्भरतो राज्यमागतायाभिसत्कृतम् |

न्यासं निर्यातयामास युक्तः परमया मुदा ||६४||

ततस्तं वैष्णवे शूरं नक्षत्रेऽभिमतेऽहनि |

वसिष्ठो वामदेवश्च सहितावभ्यषिञ्चताम् ||६५||

सोऽभिषिक्तः कपिश्रेष्ठं सुग्रीवं ससुहृज्जनम् |

विभीषणं च पौलस्त्यमन्वजानाद्गृहान्प्रति ||६६||

अभ्यर्च्य विविधै रत्नैः प्रीतियुक्तौ मुदा युतौ |

समाधायेतिकर्तव्यं दुःखेन विससर्ज ह ||६७||

पुष्पकं च विमानं तत्पूजयित्वा स राघवः |

प्रादाद्वैश्रवणायैव प्रीत्या स रघुनन्दनः ||६८||

ततो देवर्षिसहितः सरितं गोमतीमनु |

दशाश्वमेधानाजह्रे जारूथ्यान्स निरर्गलान् ||६९||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.