आरण्यकपर्वम् अध्यायः 110-146

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

110-अध्यायः

ऋश्यशृङ्गोपाख्यानम्

लोमश उवाच||

एषा देवनदी पुण्या कौशिकी भरतर्षभ |

विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते ||१||

आश्रमश्चैव पुण्याख्यः काश्यपस्य महात्मनः |

ऋश्यशृङ्गः सुतो यस्य तपस्वी संयतेन्द्रियः ||२||

तपसो यः प्रभावेन वर्षयामास वासवम् |

अनावृष्ट्यां भयाद्यस्य ववर्ष बलवृत्रहा ||३||

मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः |

विषये लोमपादस्य यश्चकाराद्भुतं महत् ||४||

निवर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः |

लोमपादो दुहितरं सावित्रीं सविता यथा ||५||

युधिष्ठिर उवाच||

ऋश्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः |

विरुद्धे योनिसंसर्गे कथं च तपसा युतः ||६||

किमर्थं च भयाच्छक्रस्तस्य बालस्य धीमतः |

अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा ||७||

कथंरूपा च शान्ताभूद्राजपुत्री यतव्रता |

लोभयामास या चेतो मृगभूतस्य तस्य वै ||८||

लोमपादश्च राजर्षिर्यदाश्रूयत धार्मिकः |

कथं वै विषये तस्य नावर्षत्पाकशासनः ||९||

एतन्मे भगवन्सर्वं विस्तरेण यथातथम् |

वक्तुमर्हसि शुश्रूषोरृष्यशृङ्गस्य चेष्टितम् ||१०||

लोमश उवाच||

विभाण्डकस्य ब्रह्मर्षेस्तपसा भावितात्मनः |

अमोघवीर्यस्य सतः प्रजापतिसमद्युतेः ||११||

शृणु पुत्रो यथा जात ऋश्यशृङ्गः प्रतापवान् |

महाह्रदे महातेजा बालः स्थविरसंमतः ||१२||

महाह्रदं समासाद्य काश्यपस्तपसि स्थितः |

दीर्घकालं परिश्रान्त ऋषिर्देवर्षिसंमतः ||१३||

तस्य रेतः प्रचस्कन्द दृष्ट्वाप्सरसमुर्वशीम् |

अप्सूपस्पृशतो राजन्मृगी तच्चापिबत्तदा ||१४||

सह तोयेन तृषिता सा गर्भिण्यभवन्नृप |

अमोघत्वाद्विधेश्चैव भावित्वाद्दैवनिर्मितात् ||१५||

तस्यां मृग्यां समभवत्तस्य पुत्रो महानृषिः |

ऋश्यशृङ्गस्तपोनित्यो वन एव व्यवर्धत ||१६||

तस्यर्श्यशृङ्गं शिरसि राजन्नासीन्महात्मनः |

तेनर्श्यशृङ्ग इत्येवं तदा स प्रथितोऽभवत् ||१७||

न तेन दृष्टपूर्वोऽन्यः पितुरन्यत्र मानुषः |

तस्मात्तस्य मनो नित्यं ब्रह्मचर्येऽभवन्नृप ||१८||

एतस्मिन्नेव काले तु सखा दशरथस्य वै |

लोमपाद इति ख्यातो अङ्गानामीश्वरोऽभवत् ||१९||

तेन कामः कृतो मिथ्या ब्राह्मणेभ्य इति श्रुतिः |

स ब्राह्मणैः परित्यक्तस्तदा वै जगतीपतिः ||२०||

पुरोहितापचाराच्च तस्य राज्ञो यदृच्छया |

न ववर्ष सहस्राक्षस्ततोऽपीड्यन्त वै प्रजाः ||२१||

स ब्राह्मणान्पर्यपृच्छत्तपोयुक्तान्मनीषिणः |

प्रवर्षणे सुरेन्द्रस्य समर्थान्पृथिवीपतिः ||२२||

कथं प्रवर्षेत्पर्जन्य उपायः परिदृश्यताम् |

तमूचुश्चोदितास्तेन स्वमतानि मनीषिणः ||२३||

तत्र त्वेको मुनिवरस्तं राजानमुवाच ह |

कुपितास्तव राजेन्द्र ब्राह्मणा निस्कृतिं चर ||२४||

ऋश्यशृङ्गं मुनिसुतमानयस्व च पार्थिव |

वानेयमनभिज्ञं च नारीणामार्जवे रतम् ||२५||

स चेदवतरेद्राजन्विषयं ते महातपाः |

सद्यः प्रवर्षेत्पर्जन्य इति मे नात्र संशयः ||२६||

एतच्छ्रुत्वा वचो राजन्कृत्वा निस्कृतिमात्मनः |

स गत्वा पुनरागच्छत्प्रसन्नेषु द्विजातिषु ||२७||

राजानमागतं दृष्ट्वा प्रतिसञ्जगृहुः प्रजाः ||२७||

ततोऽङ्गपतिराहूय सचिवान्मन्त्रकोविदान् |

ऋश्यशृङ्गागमे यत्नमकरोन्मन्त्रनिश्चये ||२८||

सोऽध्यगच्छदुपायं तु तैरमात्यैः सहाच्युतः |

शास्त्रज्ञैरलमर्थज्ञैर्नीत्यां च परिनिष्ठितैः ||२९||

तत आनाययामास वारमुख्या महीपतिः |

वेश्याः सर्वत्र निष्णातास्ता उवाच स पार्थिवः ||३०||

ऋश्यशृङ्गमृषेः पुत्रमानयध्वमुपायतः |

लोभयित्वाभिविश्वास्य विषयं मम शोभनाः ||३१||

ता राजभयभीताश्च शापभीताश्च योषितः |

अशक्यमूचुस्तत्कार्यं विवर्णा गतचेतसः ||३२||

तत्र त्वेका जरद्योषा राजानमिदमब्रवीत् |

प्रयतिष्ये महाराज तमानेतुं तपोधनम् ||३३||

अभिप्रेतांस्तु मे कामान्समनुज्ञातुमर्हसि |

ततः शक्ष्ये लोभयितुमृश्यशृङ्गमृषेः सुतम् ||३४||

तस्याः सर्वमभिप्रायमन्वजानात्स पार्थिवः |

धनं च प्रददौ भूरि रत्नानि विविधानि च ||३५||

ततो रूपेण सम्पन्ना वयसा च महीपते |

स्त्रिय आदाय काश्चित्सा जगाम वनमञ्जसा ||३६||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

111-अध्यायः

लोमश उवाच||

सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये |

संदेशाच्चैव नृपतेः स्वबुद्ध्या चैव भारत ||१||

नानापुष्पफलैर्वृक्षैः कृत्रिमैरुपशोभितम् |

नानागुल्मलतोपेतैः स्वादुकामफलप्रदैः ||२||

अतीव रमणीयं तदतीव च मनोहरम् |

चक्रे नाव्याश्रमं रम्यमद्भुतोपमदर्शनम् ||३||

ततो निबध्य तां नावमदूरे काश्यपाश्रमात् |

चारयामास पुरुषैर्विहारं तस्य वै मुनेः ||४||

ततो दुहितरं वेश्या समाधायेतिकृत्यताम् |

दृष्ट्वान्तरं काश्यपस्य प्राहिणोद्बुद्धिसंमताम् ||५||

सा तत्र गत्वा कुशला तपोनित्यस्य संनिधौ |

आश्रमं तं समासाद्य ददर्श तमृषेः सुतम् ||६||

वेश्योवाच||

कच्चिन्मुने कुशलं तापसानां; कच्चिच्च वो मूलफलं प्रभूतम् |

कच्चिद्भवान्रमते चाश्रमेऽस्मिं; स्त्वां वै द्रष्टुं साम्प्रतमागतोऽस्मि ||७||

कच्चित्तपो वर्धते तापसानां; पिता च ते कच्चिदहीनतेजाः |

कच्चित्त्वया प्रीयते चैव विप्र; कच्चित्स्वाध्यायः क्रियते ऋश्यशृङ्ग ||८||

ऋश्यशृङ्ग उवाच||

ऋद्धो भवाञ्ज्योतिरिव प्रकाशते; मन्ये चाहं त्वामभिवादनीयम् |

पाद्यं वै ते सम्प्रदास्यामि कामा; द्यथाधर्मं फलमूलानि चैव ||९||

कौश्यां बृस्यामास्स्व यथोपजोषं; कृष्णाजिनेनावृतायां सुखायाम् |

क्व चाश्रमस्तव किं नाम चेदं; व्रतं ब्रह्मंश्चरसि हि देववत्त्वम् ||१०||

वेश्योवाच||

ममाश्रमः काश्यपपुत्र रम्य; स्त्रियोजनं शैलमिमं परेण |

तत्र स्वधर्मोऽनभिवादनं नो; न चोदकं पाद्यमुपस्पृशामः ||११||

ऋश्यशृङ्ग उवाच||

फलानि पक्वानि ददानि तेऽहं; भल्लातकान्यामलकानि चैव |

परूषकानीङ्गुदधन्वनानि; प्रियालानां कामकारं कुरुष्व ||१२||

लोमश उवाच||

सा तानि सर्वाणि विसर्जयित्वा; भक्षान्महार्हान्प्रददौ ततोऽस्मै |

तान्यृश्यशृङ्गस्य महारसानि; भृशं सुरूपाणि रुचिं ददुर्हि ||१३||

ददौ च माल्यानि सुगन्धवन्ति; चित्राणि वासांसि च भानुमन्ति |

पानानि चाग्र्याणि ततो मुमोद; चिक्रीड चैव प्रजहास चैव ||१४||

सा कन्दुकेनारमतास्य मूले; विभज्यमाना फलिता लतेव |

गात्रैश्च गात्राणि निषेवमाणा; समाश्लिषच्चासकृदृश्यशृङ्गम् ||१५||

सर्जानशोकांस्तिलकांश्च वृक्षा; न्प्रपुष्पितानवनाम्यावभज्य |

विलज्जमानेव मदाभिभूता; प्रलोभयामास सुतं महर्षेः ||१६||

अथर्श्यशृङ्गं विकृतं समीक्ष्य; पुनः पुनः पीड्य च कायमस्य |

अवेक्षमाणा शनकैर्जगाम; कृत्वाग्निहोत्रस्य तदापदेशम् ||१७||

तस्यां गतायां मदनेन मत्तो; विचेतनश्चाभवदृश्यशृङ्गः |

तामेव भावेन गतेन शून्यो; विनिःश्वसन्नार्तरूपो बभूव ||१८||

ततो मुहूर्ताद्धरिपिङ्गलाक्षः; प्रवेष्टितो रोमभिरा नखाग्रात् |

स्वाध्यायवान्वृत्तसमाधियुक्तो; विभाण्डकः काश्यपः प्रादुरासीत् ||१९||

सोऽपश्यदासीनमुपेत्य पुत्रं; ध्यायन्तमेकं विपरीतचित्तम् |

विनिःश्वसन्तं मुहुरूर्ध्वदृष्टिं; विभाण्डकः पुत्रमुवाच दीनम् ||२०||

न कल्प्यन्ते समिधः किं नु तात; कच्चिद्धुतं चाग्निहोत्रं त्वयाद्य |

सुनिर्णिक्तं स्रुक्स्रुवं होमधेनुः; कच्चित्सवत्सा च कृता त्वयाद्य ||२१||

न वै यथापूर्वमिवासि पुत्र; चिन्तापरश्चासि विचेतनश्च |

दीनोऽतिमात्रं त्वमिहाद्य किं नु; पृच्छामि त्वां क इहाद्यागतोऽभूत् ||२२||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

112-अध्यायः

ऋश्यशृङ्ग उवाच||

इहागतो जटिलो ब्रह्मचारी; न वै ह्रस्वो नातिदीर्घो मनस्वी |

सुवर्णवर्णः कमलायताक्षः; सुतः सुराणामिव शोभमानः ||१||

समृद्धरूपः सवितेव दीप्तः; सुशुक्लकृष्णाक्षतरश्चकोरैः |

नीलाः प्रसन्नाश्च जटाः सुगन्धा; हिरण्यरज्जुग्रथिताः सुदीर्घाः ||२||

आधाररूपा पुनरस्य कण्ठे; विभ्राजते विद्युदिवान्तरिक्षे |

द्वौ चास्य पिण्डावधरेण कण्ठ; मजातरोमौ सुमनोहरौ च ||३||

विलग्नमध्यश्च स नाभिदेशे; कटिश्च तस्यातिकृतप्रमाणा |

तथास्य चीरान्तरिता प्रभाति; हिरण्मयी मेखला मे यथेयम् ||४||

अन्यच्च तस्याद्भुतदर्शनीयं; विकूजितं पादयोः सम्प्रभाति |

पाण्योश्च तद्वत्स्वनवन्निबद्धौ; कलापकावक्षमाला यथेयम् ||५||

विचेष्टमानस्य च तस्य तानि; कूजन्ति हंसा सरसीव मत्ताः |

चीराणि तस्याद्भुतदर्शनानि; नेमानि तद्वन्मम रूपवन्ति ||६||

वक्त्रं च तस्याद्भुतदर्शनीयं; प्रव्याहृतं ह्लादयतीव चेतः |

पुंस्कोकिलस्येव च तस्य वाणी; तां शृण्वतो मे व्यथितोऽन्तरात्मा ||७||

यथा वनं माधवमासि मध्ये; समीरितं श्वसनेनाभिवाति |

तथा स वात्युत्तमपुण्यगन्धी; निषेव्यमाणः पवनेन तात ||८||

सुसंयताश्चापि जटा विभक्ता; द्वैधीकृता भान्ति समा ललाटे |

कर्णौ च चित्रैरिव चक्रवालैः; समावृतौ तस्य सुरूपवद्भिः ||९||

तथा फलं वृत्तमथो विचित्रं; समाहनत्पाणिना दक्षिणेन |

तद्भूमिमासाद्य पुनः पुनश्च; समुत्पतत्यद्भुतरूपमुच्चैः ||१०||

तच्चापि हत्वा परिवर्ततेऽसौ; वातेरितो वृक्ष इवावघूर्णः |

तं प्रेक्ष्य मे पुत्रमिवामराणां; प्रीतिः परा तात रतिश्च जाता ||११||

स मे समाश्लिष्य पुनः शरीरं; जटासु गृह्याभ्यवनाम्य वक्त्रम् |

वक्त्रेण वक्त्रं प्रणिधाय शब्दं; चकार तन्मेऽजनयत्प्रहर्षम् ||१२||

न चापि पाद्यं बहु मन्यतेऽसौ; फलानि चेमानि मयाहृतानि |

एवंव्रतोऽस्मीति च मामवोच; त्फलानि चान्यानि नवान्यदान्मे ||१३||

मयोपयुक्तानि फलानि तानि; नेमानि तुल्यानि रसेन तेषाम् |

न चापि तेषां त्वगियं यथैषां; साराणि नैषामिव सन्ति तेषाम् ||१४||

तोयानि चैवातिरसानि मह्यं; प्रादात्स वै पातुमुदाररूपः |

पीत्वैव यान्यभ्यधिकः प्रहर्षो; ममाभवद्भूश्चलितेव चासीत् ||१५||

इमानि चित्राणि च गन्धवन्ति; माल्यानि तस्योद्ग्रथितानि पट्टैः |

यानि प्रकीर्येह गतः स्वमेव; स आश्रमं तपसा द्योतमानः ||१६||

गतेन तेनास्मि कृतो विचेता; गात्रं च मे सम्परितप्यतीव |

इच्छामि तस्यान्तिकमाशु गन्तुं; तं चेह नित्यं परिवर्तमानम् ||१७||

गच्छामि तस्यान्तिकमेव तात; का नाम सा व्रतचर्या च तस्य |

इच्छाम्यहं चरितुं तेन सार्धं; यथा तपः स चरत्युग्रकर्मा ||१८||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

113-अध्यायः

विभाण्डक उवाच||

रक्षांसि चैतानि चरन्ति पुत्र; रूपेण तेनाद्भुतदर्शनेन |

अतुल्यरूपाण्यतिघोरवन्ति; विघ्नं सदा तपसश्चिन्तयन्ति ||१||

सुरूपरूपाणि च तानि तात; प्रलोभयन्ते विविधैरुपायैः |

सुखाच्च लोकाच्च निपातयन्ति; तान्युग्रकर्माणि मुनीन्वनेषु ||२||

न तानि सेवेत मुनिर्यतात्मा; सतां लोकान्प्रार्थयानः कथञ्चित् |

कृत्वा विघ्नं तापसानां रमन्ते; पापाचारास्तपसस्तान्यपाप ||३||

असज्जनेनाचरितानि पुत्र; पापान्यपेयानि मधूनि तानि |

माल्यानि चैतानि न वै मुनीनां; स्मृतानि चित्रोज्ज्वलगन्धवन्ति ||४||

लोमश उवाच||

रक्षांसि तानीति निवार्य पुत्रं; विभाण्डकस्तां मृगयां बभूव |

नासादयामास यदा त्र्यहेण; तदा स पर्याववृतेऽऽश्रमाय ||५||

यदा पुनः काश्यपो वै जगाम; फलान्याहर्तुं विधिना श्रामणेन |

तदा पुनर्लोभयितुं जगाम; सा वेशयोषा मुनिमृश्यशृङ्गम् ||६||

दृष्ट्वैव तामृश्यशृङ्गः प्रहृष्टः; सम्भ्रान्तरूपोऽभ्यपतत्तदानीम् |

प्रोवाच चैनां भवतोऽऽश्रमाय; गच्छाव यावन्न पिता ममैति ||७||

ततो राजन्काश्यपस्यैकपुत्रं; प्रवेश्य योगेन विमुच्य नावम् |

प्रलोभयन्त्यो विविधैरुपायै; राजग्मुरङ्गाधिपतेः समीपम् ||८||

संस्थाप्य तामाश्रमदर्शने तु; सन्तारितां नावमतीव शुभ्राम् |

तीरादुपादाय तथैव चक्रे; राजाश्रमं नाम वनं विचित्रम् ||९||

अन्तःपुरे तं तु निवेश्य राजा; विभाण्डकस्यात्मजमेकपुत्रम् |

ददर्श देवं सहसा प्रवृष्ट; मापूर्यमाणं च जगज्जलेन ||१०||

स लोमपादः परिपूर्णकामः; सुतां ददावृश्यशृङ्गाय शान्ताम् |

क्रोधप्रतीकारकरं च चक्रे; गोभिश्च मार्गेष्वभिकर्षणं च ||११||

विभाण्डकस्याव्रजतः स राजा; पशून्प्रभूतान्पशुपांश्च वीरान् |

समादिशत्पुत्रगृद्धी महर्षि; र्विभाण्डकः परिपृच्छेद्यदा वः ||१२||

स वक्तव्यः प्राञ्जलिभिर्भवद्भिः; पुत्रस्य ते पशवः कर्षणं च |

किं ते प्रियं वै क्रियतां महर्षे; दासाः स्म सर्वे तव वाचि बद्धाः ||१३||

अथोपायात्स मुनिश्चण्डकोपः; स्वमाश्रमं मूलफलानि गृह्य |

अन्वेषमाणश्च न तत्र पुत्रं; ददर्श चुक्रोध ततो भृशं सः ||१४||

ततः स कोपेन विदीर्यमाण; आशङ्कमानो नृपतेर्विधानम् |

जगाम चम्पां प्रदिधक्षमाण; स्तमङ्गराजं विषयं च तस्य ||१५||

स वै श्रान्तः क्षुधितः काश्यपस्ता; न्घोषान्समासादितवान्समृद्धान् |

गोपैश्च तैर्विधिवत्पूज्यमानो; राजेव तां रात्रिमुवास तत्र ||१६||

सम्प्राप्य सत्कारमतीव तेभ्यः; प्रोवाच कस्य प्रथिताः स्थ सौम्याः |

ऊचुस्ततस्तेऽभ्युपगम्य सर्वे; धनं तवेदं विहितं सुतस्य ||१७||

देशे तु देशे तु स पूज्यमान; स्तांश्चैव शृण्वन्मधुरान्प्रलापान् |

प्रशान्तभूयिष्ठरजाः प्रहृष्टः; समाससादाङ्गपतिं पुरस्थम् ||१८||

सम्पूजितस्तेन नरर्षभेण; ददर्श पुत्रं दिवि देवं यथेन्द्रम् |

शान्तां स्नुषां चैव ददर्श तत्र; सौदामिनीमुच्चरन्तीं यथैव ||१९||

ग्रामांश्च घोषांश्च सुतं च दृष्ट्वा; शान्तां च शान्तोऽस्य परः स कोपः |

चकार तस्मै परमं प्रसादं; विभाण्डको भूमिपतेर्नरेन्द्र ||२०||

स तत्र निक्षिप्य सुतं महर्षि; रुवाच सूर्याग्निसमप्रभावम् |

जाते पुत्रे वनमेवाव्रजेथा; राज्ञः प्रियाण्यस्य सर्वाणि कृत्वा ||२१||

स तद्वचः कृतवानृश्यशृङ्गो; ययौ च यत्रास्य पिता बभूव |

शान्ता चैनं पर्यचरद्यथाव; त्खे रोहिणी सोममिवानुकूला ||२२||

अरुन्धती वा सुभगा वसिष्ठं; लोपामुद्रा वापि यथा ह्यगस्त्यम् |

नलस्य वा दमयन्ती यथाभू; द्यथा शची वज्रधरस्य चैव ||२३||

नाडायनी चेन्द्रसेना यथैव; वश्या नित्यं मुद्गलस्याजमीढ |

तथा शान्ता ऋश्यशृङ्गं वनस्थं; प्रीत्या युक्ता पर्यचरन्नरेन्द्र ||२४||

तस्याश्रमः पुण्य एषो विभाति; महाह्रदं शोभयन्पुण्यकीर्तेः |

अत्र स्नातः कृतकृत्यो विशुद्ध; स्तीर्थान्यन्यान्यनुसंयाहि राजन् ||२५||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

114-अध्यायः

वैशम्पायन उवाच||

ततः प्रयातः कौशिक्याः पाण्डवो जनमेजय |

आनुपूर्व्येण सर्वाणि जगामायतनान्युत ||१||

स सागरं समासाद्य गङ्गायाः सङ्गमे नृप |

नदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम् ||२||

ततः समुद्रतीरेण जगाम वसुधाधिपः |

भ्रातृभिः सहितो वीरः कलिङ्गान्प्रति भारत ||३||

लोमश उवाच||

एते कलिङ्गाः कौन्तेय यत्र वैतरणी नदी |

यत्रायजत धर्मोऽपि देवाञ्शरणमेत्य वै ||४||

ऋषिभिः समुपायुक्तं यज्ञियं गिरिशोभितम् |

उत्तरं तीरमेतद्धि सततं द्विजसेवितम् ||५||

समेन देवयानेन पथा स्वर्गमुपेयुषः |

अत्र वै ऋषयोऽन्येऽपि पुरा क्रतुभिरीजिरे ||६||

अत्रैव रुद्रो राजेन्द्र पशुमादत्तवान्मखे |

रुद्रः पशुं मानवेन्द्र भागोऽयमिति चाब्रवीत् ||७||

हृते पशौ तदा देवास्तमूचुर्भरतर्षभ |

मा परस्वमभिद्रोग्धा मा धर्मान्सकलान्नशीः ||८||

ततः कल्याणरूपाभिर्वाग्भिस्ते रुद्रमस्तुवन् |

इष्ट्या चैनं तर्पयित्वा मानयां चक्रिरे तदा ||९||

ततः स पशुमुत्सृज्य देवयानेन जग्मिवान् |

अत्रानुवंशो रुद्रस्य तं निबोध युधिष्ठिर ||१०||

अयातयामं सर्वेभ्यो भागेभ्यो भागमुत्तमम् |

देवाः सङ्कल्पयामासुर्भयाद्रुद्रस्य शाश्वतम् ||११||

इमां गाथामत्र गायन्नपः स्पृशति यो नरः |

देवयानस्तस्य पन्थाश्चक्षुश्चैव प्रकाशते ||१२||

वैशम्पायन उवाच||

ततो वैतरणीं सर्वे पाण्डवा द्रौपदी तथा |

अवतीर्य महाभागा तर्पयां चक्रिरे पितॄन् ||१३||

युधिष्ठिर उवाच||

उपस्पृश्यैव भगवन्नस्यां नद्यां तपोधन |

मानुषादस्मि विषयादपेतः पश्य लोमश ||१४||

सर्वाँल्लोकान्प्रपश्यामि प्रसादात्तव सुव्रत |

वैखानसानां जपतामेष शब्दो महात्मनाम् ||१५||

लोमश उवाच||

त्रिशतं वै सहस्राणि योजनानां युधिष्ठिर |

यत्र ध्वनिं शृणोष्येनं तूष्णीमास्स्व विशां पते ||१६||

एतत्स्वयम्भुवो राजन्वनं रम्यं प्रकाशते |

यत्रायजत कौन्तेय विश्वकर्मा प्रतापवान् ||१७||

यस्मिन्यज्ञे हि भूर्दत्ता कश्यपाय महात्मने |

सपर्वतवनोद्देशा दक्षिणा वै स्वयम्भुवा ||१८||

अवासीदच्च कौन्तेय दत्तमात्रा मही तदा |

उवाच चापि कुपिता लोकेश्वरमिदं प्रभुम् ||१९||

न मां मर्त्याय भगवन्कस्मैचिद्दातुमर्हसि |

प्रदानं मोघमेतत्ते यास्याम्येषा रसातलम् ||२०||

विषीदन्तीं तु तां दृष्ट्वा कश्यपो भगवानृषिः |

प्रसादयां बभूवाथ ततो भूमिं विशां पते ||२१||

ततः प्रसन्ना पृथिवी तपसा तस्य पाण्डव |

पुनरुन्मज्ज्य सलिलाद्वेदीरूपा स्थिता बभौ ||२२||

सैषा प्रकाशते राजन्वेदी संस्थानलक्षणा |

आरुह्यात्र महाराज वीर्यवान्वै भविष्यसि ||२३||

अहं च ते स्वस्त्ययनं प्रयोक्ष्ये; यथा त्वमेनामधिरोक्ष्यसेऽद्य |

स्पृष्टा हि मर्त्येन ततः समुद्र; मेषा वेदी प्रविशत्याजमीढ ||२४||

अग्निर्मित्रो योनिरापोऽथ देव्यो; विष्णो रेतस्त्वममृतस्य नाभिः |

एवं ब्रुवन्पाण्डव सत्यवाक्यं; वेदीमिमां त्वं तरसाधिरोह ||२५||

वैशम्पायन उवाच||

ततः कृतस्वस्त्ययनो महात्मा; युधिष्ठिरः सागरगामगच्छत् |

कृत्वा च तच्छासनमस्य सर्वं; महेन्द्रमासाद्य निशामुवास ||२६||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

115-अध्यायः

कार्तवीर्योपाख्यानम्

वैशम्पायन उवाच||

स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः |

तापसानां परं चक्रे सत्कारं भ्रातृभिः सह ||१||

लोमशश्चास्य तान्सर्वानाचख्यौ तत्र तापसान् |

भृगूनङ्गिरसश्चैव वासिष्ठानथ काश्यपान् ||२||

तान्समेत्य स राजर्षिरभिवाद्य कृताञ्जलिः |

रामस्यानुचरं वीरमपृच्छदकृतव्रणम् ||३||

कदा नु रामो भगवांस्तापसान्दर्शयिष्यति |

तेनैवाहं प्रसङ्गेन द्रष्टुमिच्छामि भार्गवम् ||४||

अकृतव्रण उवाच||

आयानेवासि विदितो रामस्य विदितात्मनः |

प्रीतिस्त्वयि च रामस्य क्षिप्रं त्वां दर्शयिष्यति ||५||

चतुर्दशीमष्टमीं च रामं पश्यन्ति तापसाः |

अस्यां रात्र्यां व्यतीतायां भवित्री च चतुर्दशी ||६||

युधिष्ठिर उवाच||

भवाननुगतो वीरं जामदग्न्यं महाबलम् |

प्रत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणः ||७||

स भवान्कथयत्वेतद्यथा रामेण निर्जिताः |

आहवे क्षत्रियाः सर्वे कथं केन च हेतुना ||८||

अकृतव्रण उवाच||

कन्यकुब्जे महानासीत्पार्थिवः सुमहाबलः |

गाधीति विश्रुतो लोके वनवासं जगाम सः ||९||

वने तु तस्य वसतः कन्या जज्ञेऽप्सरःसमा |

ऋचीको भार्गवस्तां च वरयामास भारत ||१०||

तमुवाच ततो राजा ब्राह्मणं संशितव्रतम् |

उचितं नः कुले किञ्चित्पूर्वैर्यत्सम्प्रवर्तितम् ||११||

एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम् |

सहस्रं वाजिनां शुल्कमिति विद्धि द्विजोत्तम ||१२||

न चापि भगवान्वाच्यो दीयतामिति भार्गव |

देया मे दुहिता चेयं त्वद्विधाय महात्मने ||१३||

ऋचीक उवाच||

एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् |

दास्याम्यश्वसहस्रं ते मम भार्या सुतास्तु ते ||१४||

अकृतव्रण उवाच||

स तथेति प्रतिज्ञाय राजन्वरुणमब्रवीत् |

एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् ||१५||

सहस्रं वाजिनामेकं शुल्कार्थं मे प्रदीयताम् ||१५||

तस्मै प्रादात्सहस्रं वै वाजिनां वरुणस्तदा |

तदश्वतीर्थं विख्यातमुत्थिता यत्र ते हयाः ||१६||

गङ्गायां कन्यकुब्जे वै ददौ सत्यवतीं तदा |

ततो गाधिः सुतां तस्मै जन्याश्चासन्सुरास्तदा ||१७||

लब्ध्वा हयसहस्रं तु तांश्च दृष्ट्वा दिवौकसः ||१७||

धर्मेण लब्ध्वा तां भार्यामृचीको द्विजसत्तमः |

यथाकामं यथाजोषं तया रेमे सुमध्यया ||१८||

तं विवाहे कृते राजन्सभार्यमवलोककः |

आजगाम भृगुश्रेष्ठः पुत्रं दृष्ट्वा ननन्द च ||१९||

भार्यापती तमासीनं गुरुं सुरगणार्चितम् |

अर्चित्वा पर्युपासीनौ प्राञ्जली तस्थतुस्तदा ||२०||

ततः स्नुषां स भगवान्प्रहृष्टो भृगुरब्रवीत् |

वरं वृणीष्व सुभगे दाता ह्यस्मि तवेप्सितम् ||२१||

सा वै प्रसादयामास तं गुरुं पुत्रकारणात् |

आत्मनश्चैव मातुश्च प्रसादं च चकार सः ||२२||

भृगुरुवाच||

ऋतौ त्वं चैव माता च स्नाते पुंसवनाय वै |

आलिङ्गेतां पृथग्वृक्षौ साश्वत्थं त्वमुदुम्बरम् ||२३||

आलिङ्गने तु ते राजंश्चक्रतुः स्म विपर्ययम् |

कदाचिद्भृगुरागच्छत्तं च वेद विपर्ययम् ||२४||

अथोवाच महातेजा भृगुः सत्यवतीं स्नुषाम् |

ब्राह्मणः क्षत्रवृत्तिर्वै तव पुत्रो भविष्यति ||२५||

क्षत्रियो ब्राह्मणाचारो मातुस्तव सुतो महान् |

भविष्यति महावीर्यः साधूनां मार्गमास्थितः ||२६||

ततः प्रसादयामास श्वशुरं सा पुनः पुनः |

न मे पुत्रो भवेदीदृक्कामं पौत्रो भवेदिति ||२७||

एवमस्त्विति सा तेन पाण्डव प्रतिनन्दिता |

जमदग्निं ततः पुत्रं सा जज्ञे काल आगते ||२८||

तेजसा वर्चसा चैव युक्तं भार्गवनन्दनम् ||२८||

स वर्धमानस्तेजस्वी वेदस्याध्ययनेन वै |

बहूनृषीन्महातेजाः पाण्डवेयात्यवर्तत ||२९||

तं तु कृत्स्नो धनुर्वेदः प्रत्यभाद्भरतर्षभ |

चतुर्विधानि चास्त्राणि भास्करोपमवर्चसम् ||३०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

116-अध्यायः

अकृतव्रण उवाच||

स वेदाध्ययने युक्तो जमदग्निर्महातपाः |

तपस्तेपे ततो देवान्नियमाद्वशमानयत् ||१||

स प्रसेनजितं राजन्नधिगम्य नराधिपम् |

रेणुकां वरयामास स च तस्मै ददौ नृपः ||२||

रेणुकां त्वथ सम्प्राप्य भार्यां भार्गवनन्दनः |

आश्रमस्थस्तया सार्धं तपस्तेपेऽनुकूलया ||३||

तस्याः कुमाराश्चत्वारो जज्ञिरे रामपञ्चमाः |

सर्वेषामजघन्यस्तु राम आसीज्जघन्यजः ||४||

फलाहारेषु सर्वेषु गतेष्वथ सुतेषु वै |

रेणुका स्नातुमगमत्कदाचिन्नियतव्रता ||५||

सा तु चित्ररथं नाम मार्त्तिकावतकं नृपम् |

ददर्श रेणुका राजन्नागच्छन्ती यदृच्छया ||६||

क्रीडन्तं सलिले दृष्ट्वा सभार्यं पद्ममालिनम् |

ऋद्धिमन्तं ततस्तस्य स्पृहयामास रेणुका ||७||

व्यभिचारात्तु सा तस्मात्क्लिन्नाम्भसि विचेतना |

प्रविवेशाश्रमं त्रस्ता तां वै भर्तान्वबुध्यत ||८||

स तां दृष्ट्वा च्युतां धैर्याद्ब्राह्म्या लक्ष्म्या विवर्जिताम् |

धिक्षब्देन महातेजा गर्हयामास वीर्यवान् ||९||

ततो ज्येष्ठो जामदग्न्यो रुमण्वान्नाम नामतः |

आजगाम सुषेणश्च वसुर्विश्वावसुस्तथा ||१०||

तानानुपूर्व्याद्भगवान्वधे मातुरचोदयत् |

न च ते जातसंमोहाः किञ्चिदूचुर्विचेतसः ||११||

ततः शशाप तान्कोपात्ते शप्ताश्चेतनां जहुः |

मृगपक्षिसधर्माणः क्षिप्रमासञ्जडोपमाः ||१२||

ततो रामोऽभ्यगात्पश्चादाश्रमं परवीरहा |

तमुवाच महामन्युर्जमदग्निर्महातपाः ||१३||

जहीमां मातरं पापां मा च पुत्र व्यथां कृथाः |

तत आदाय परशुं रामो मातुः शिरोऽहरत् ||१४||

ततस्तस्य महाराज जमदग्नेर्महात्मनः |

कोपो अगच्छत्सहसा प्रसन्नश्चाब्रवीदिदम् ||१५||

ममेदं वचनात्तात कृतं ते कर्म दुष्करम् |

वृणीष्व कामान्धर्मज्ञ यावतो वाञ्छसे हृदा ||१६||

स वव्रे मातुरुत्थानमस्मृतिं च वधस्य वै |

पापेन तेन चास्पर्शं भ्रातॄणां प्रकृतिं तथा ||१७||

अप्रतिद्वन्द्वतां युद्धे दीर्घमायुश्च भारत |

ददौ च सर्वान्कामांस्ताञ्जमदग्निर्महातपाः ||१८||

कदाचित्तु तथैवास्य विनिष्क्रान्ताः सुताः प्रभो |

अथानूपपतिर्वीरः कार्तवीर्योऽभ्यवर्तत ||१९||

तमाश्रमपदं प्राप्तमृषेर्भार्या समर्चयत् |

स युद्धमदसंमत्तो नाभ्यनन्दत्तथार्चनम् ||२०||

प्रमथ्य चाश्रमात्तस्माद्धोमधेन्वास्तदा बलात् |

जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान् ||२१||

आगताय च रामाय तदाचष्ट पिता स्वयम् |

गां च रोरूयतीं दृष्ट्वा कोपो रामं समाविशत् ||२२||

स मन्युवशमापन्नः कार्तवीर्यमुपाद्रवत् |

तस्याथ युधि विक्रम्य भार्गवः परवीरहा ||२३||

चिच्छेद निशितैर्भल्लैर्बाहून्परिघसंनिभान् |

सहस्रसंमितान्राजन्प्रगृह्य रुचिरं धनुः ||२४||

अर्जुनस्याथ दायादा रामेण कृतमन्यवः |

आश्रमस्थं विना रामं जमदग्निमुपाद्रवन् ||२५||

ते तं जघ्नुर्महावीर्यमयुध्यन्तं तपस्विनम् |

असकृद्राम रामेति विक्रोशन्तमनाथवत् ||२६||

कार्तवीर्यस्य पुत्रास्तु जमदग्निं युधिष्ठिर |

घातयित्वा शरैर्जग्मुर्यथागतमरिंदमाः ||२७||

अपक्रान्तेषु चैतेषु जमदग्नौ तथागते |

समित्पाणिरुपागच्छदाश्रमं भृगुनन्दनः ||२८||

स दृष्ट्वा पितरं वीरस्तथा मृत्युवशं गतम् |

अनर्हन्तं तथाभूतं विललाप सुदुःखितः ||२९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

117-अध्यायः

राम उवाच||

ममापराधात्तैः क्षुद्रैर्हतस्त्वं तात बालिशैः |

कार्तवीर्यस्य दायादैर्वने मृग इवेषुभिः ||१||

धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे |

मृत्युरेवंविधो युक्तः सर्वभूतेष्वनागसः ||२||

किं नु तैर्न कृतं पापं यैर्भवांस्तपसि स्थितः |

अयुध्यमानो वृद्धः सन्हतः शरशतैः शितैः ||३||

किं नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च |

अयुध्यमानं धर्मज्ञमेकं हत्वानपत्रपाः ||४||

अकृतव्रण उवाच||

विलप्यैवं स करुणं बहु नानाविधं नृप |

प्रेतकार्याणि सर्वाणि पितुश्चक्रे महातपाः ||५||

ददाह पितरं चाग्नौ रामः परपुरञ्जयः |

प्रतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत ||६||

सङ्क्रुद्धोऽतिबलः शूरः शस्त्रमादाय वीर्यवान् |

जघ्निवान्कार्तवीर्यस्य सुतानेकोऽन्तकोपमः ||७||

तेषां चानुगता ये च क्षत्रियाः क्षत्रियर्षभ |

तांश्च सर्वानवामृद्नाद्रामः प्रहरतां वरः ||८||

त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः |

समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ||९||

स तेषु तर्पयामास पितॄन्भृगुकुलोद्वहः |

साक्षाद्ददर्श चर्चीकं स च रामं न्यवारयत् ||१०||

ततो यज्ञेन महता जामदग्न्यः प्रतापवान् |

तर्पयामास देवेन्द्रमृत्विग्भ्यश्च महीं ददौ ||११||

वेदीं चाप्यददद्धैमीं कश्यपाय महात्मने |

दशव्यामायतां कृत्वा नवोत्सेधां विशां पते ||१२||

तां कश्यपस्यानुमते ब्राह्मणाः खण्डशस्तदा |

व्यभजंस्तेन ते राजन्प्रख्याताः खाण्डवायनाः ||१३||

स प्रदाय महीं तस्मै कश्यपाय महात्मने |

अस्मिन्महेन्द्रे शैलेन्द्रे वसत्यमितविक्रमः ||१४||

एवं वैरमभूत्तस्य क्षत्रियैर्लोकवासिभिः |

पृथिवी चापि विजिता रामेणामिततेजसा ||१५||

वैशम्पायन उवाच||

ततश्चतुर्दशीं रामः समयेन महामनाः |

दर्शयामास तान्विप्रान्धर्मराजं च सानुजम् ||१६||

स तमानर्च राजेन्द्रो भ्रातृभिः सहितः प्रभुः |

द्विजानां च परां पूजां चक्रे नृपतिसत्तमः ||१७||

अर्चयित्वा जामदग्न्यं पूजितस्तेन चाभिभूः |

महेन्द्र उष्य तां रात्रिं प्रययौ दक्षिणामुखः ||१८||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

118-अध्यायः

वैशम्पायन उवाच||

गच्छन्स तीर्थानि महानुभावः; पुण्यानि रम्याणि ददर्श राजा |

सर्वाणि विप्रैरुपशोभितानि; क्वचित्क्वचिद्भारत सागरस्य ||१||

स वृत्तवांस्तेषु कृताभिषेकः; सहानुजः पार्थिवपुत्रपौत्रः |

समुद्रगां पुण्यतमां प्रशस्तां; जगाम पारिक्षित पाण्डुपुत्रः ||२||

तत्रापि चाप्लुत्य महानुभावः; सन्तर्पयामास पितॄन्सुरांश्च |

द्विजातिमुख्येषु धनं विसृज्य; गोदावरिं सागरगामगच्छत् ||३||

ततो विपाप्मा द्रविडेषु राज; न्समुद्रमासाद्य च लोकपुण्यम् |

अगस्त्यतीर्थं च पवित्रपुण्यं; नारीतीर्थान्यथ वीरो ददर्श ||४||

तत्रार्जुनस्याग्र्यधनुर्धरस्य; निशम्य तत्कर्म परैरसह्यम् |

सम्पूज्यमानः परमर्षिसङ्घैः; परां मुदं पाण्डुसुतः स लेभे ||५||

स तेषु तीर्थेष्वभिषिक्तगात्रः; कृष्णासहायः सहितोऽनुजैश्च |

सम्पूजयन्विक्रममर्जुनस्य; रेमे महीपालपतिः पृथिव्याम् ||६||

ततः सहस्राणि गवां प्रदाय; तीर्थेषु तेष्वम्बुधरोत्तमस्य |

हृष्टः सह भ्रातृभिरर्जुनस्य; सङ्कीर्तयामास गवां प्रदानम् ||७||

स तानि तीर्थानि च सागरस्य; पुण्यानि चान्यानि बहूनि राजन् |

क्रमेण गच्छन्परिपूर्णकामः; शूर्पारकं पुण्यतमं ददर्श ||८||

तत्रोदधेः कञ्चिदतीत्य देशं; ख्यातं पृथिव्यां वनमाससाद |

तप्तं सुरैर्यत्र तपः पुरस्ता; दिष्टं तथा पुण्यतमैर्नरेन्द्रैः ||९||

स तत्र तामग्र्यधनुर्धरस्य; वेदीं ददर्शायतपीनबाहुः |

ऋचीकपुत्रस्य तपस्विसङ्घैः; समावृतां पुण्यकृदर्चनीयाम् ||१०||

ततो वसूनां वसुधाधिपः स; मरुद्गणानां च तथाश्विनोश्च |

वैवस्वतादित्यधनेश्वराणा; मिन्द्रस्य विष्णोः सवितुर्विभोश्च ||११||

भगस्य चन्द्रस्य दिवाकरस्य; पतेरपां साध्यगणस्य चैव |

धातुः पितॄणां च तथा महात्मा; रुद्रस्य राजन्सगणस्य चैव ||१२||

सरस्वत्याः सिद्धगणस्य चैव; पूष्णश्च ये चाप्यमरास्तथान्ये |

पुण्यानि चाप्यायतनानि तेषां; ददर्श राजा सुमनोहराणि ||१३||

तेषूपवासान्विविधानुपोष्य; दत्त्वा च रत्नानि महाधनानि |

तीर्थेषु सर्वेषु परिप्लुताङ्गः; पुनः स शूर्पारकमाजगाम ||१४||

स तेन तीर्थेन तु सागरस्य; पुनः प्रयातः सह सोदरीयैः |

द्विजैः पृथिव्यां प्रथितं महद्भि; स्तीर्थं प्रभासं समुपाजगाम ||१५||

तत्राभिषिक्तः पृथुलोहिताक्षः; सहानुजैर्देवगणान्पितॄंश्च |

सन्तर्पयामास तथैव कृष्णा; ते चापि विप्राः सह लोमशेन ||१६||

स द्वादशाहं जलवायुभक्षः; कुर्वन्क्षपाहःसु तदाभिषेकम् |

समन्ततोऽग्नीनुपदीपयित्वा; तेपे तपो धर्मभृतां वरिष्ठः ||१७||

तमुग्रमास्थाय तपश्चरन्तं; शुश्राव रामश्च जनार्दनश्च |

तौ सर्ववृष्णिप्रवरौ ससैन्यौ; युधिष्ठिरं जग्मतुराजमीढम् ||१८||

ते वृष्णयः पाण्डुसुतान्समीक्ष्य; भूमौ शयानान्मलदिग्धगात्रान् |

अनर्हतीं द्रौपदीं चापि दृष्ट्वा; सुदुःखिताश्चुक्रुशुरार्तनादम् ||१९||

ततः स रामं च जनार्दनं च; कार्ष्णिं च साम्बं च शिनेश्च पौत्रम् |

अन्यांश्च वृष्णीनुपगम्य पूजां; चक्रे यथाधर्ममदीनसत्त्वः ||२०||

ते चापि सर्वान्प्रतिपूज्य पार्थां; स्तैः सत्कृताः पाण्डुसुतैस्तथैव |

युधिष्ठिरं सम्परिवार्य राज; न्नुपाविशन्देवगणा यथेन्द्रम् ||२१||

तेषां स सर्वं चरितं परेषां; वने च वासं परमप्रतीतः |

अस्त्रार्थमिन्द्रस्य गतं च पार्थं; कृष्णे शशंसामरराजपुत्रम् ||२२||

श्रुत्वा तु ते तस्य वचः प्रतीता; स्तांश्चापि दृष्ट्वा सुकृशानतीव |

नेत्रोद्भवं संमुमुचुर्दशार्हा; दुःखार्तिजं वारि महानुभावाः ||२३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

119-अध्यायः

जनमेजय उवाच||

प्रभासतीर्थं सम्प्राप्य वृष्णयः पाण्डवास्तथा |

किमकुर्वन्कथाश्चैषां कास्तत्रासंस्तपोधन ||१||

ते हि सर्वे महात्मानः सर्वशास्त्रविशारदाः |

वृष्णयः पाण्डवाश्चैव सुहृदश्च परस्परम् ||२||

वैशम्पायन उवाच||

प्रभासतीर्थं सम्प्राप्य पुण्यं तीर्थं महोदधेः |

वृष्णयः पाण्डवान्वीरान्परिवार्योपतस्थिरे ||३||

ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभः |

वनमाली हली रामो बभाषे पुष्करेक्षणम् ||४||

न कृष्ण धर्मश्चरितो भवाय; जन्तोरधर्मश्च पराभवाय |

युधिष्ठिरो यत्र जटी महात्मा; वनाश्रयः क्लिश्यति चीरवासाः ||५||

दुर्योधनश्चापि महीं प्रशास्ति; न चास्य भूमिर्विवरं ददाति |

धर्मादधर्मश्चरितो गरीया; नितीव मन्येत नरोऽल्पबुद्धिः ||६||

दुर्योधने चापि विवर्धमाने; युधिष्ठिरे चासुख आत्तराज्ये |

किं न्वद्य कर्तव्यमिति प्रजाभिः; शङ्का मिथः सञ्जनिता नराणाम् ||७||

अयं हि धर्मप्रभवो नरेन्द्रो; धर्मे रतः सत्यधृतिः प्रदाता |

चलेद्धि राज्याच्च सुखाच्च पार्थो; धर्मादपेतश्च कथं विवर्धेत् ||८||

कथं नु भीष्मश्च कृपश्च विप्रो; द्रोणश्च राजा च कुलस्य वृद्धः |

प्रव्राज्य पार्थान्सुखमाप्नुवन्ति; धिक्पापबुद्धीन्भरतप्रधानान् ||९||

किं नाम वक्ष्यत्यवनिप्रधानः; पितॄन्समागम्य परत्र पापः |

पुत्रेषु सम्यक्चरितं मयेति; पुत्रानपापानवरोप्य राज्यात् ||१०||

नासौ धिया सम्प्रतिपश्यति स्म; किं नाम कृत्वाहमचक्षुरेवम् |

जातः पृथिव्यामिति पार्थिवेषु; प्रव्राज्य कौन्तेयमथापि राज्यात् ||११||

नूनं समृद्धान्पितृलोकभूमौ; चामीकराभान्क्षितिजान्प्रफुल्लान् |

विचित्रवीर्यस्य सुतः सपुत्रः; कृत्वा नृशंसं बत पश्यति स्म ||१२||

व्यूढोत्तरांसान्पृथुलोहिताक्षा; न्नेमान्स्म पृच्छन्स शृणोति नूनम् |

प्रस्थापयद्यत्स वनं ह्यशङ्को; युधिष्ठिरं सानुजमात्तशस्त्रम् ||१३||

योऽयं परेषां पृतनां समृद्धां; निरायुधो दीर्घभुजो निहन्यात् |

श्रुत्वैव शब्दं हि वृकोदरस्य; मुञ्चन्ति सैन्यानि शकृत्समूत्रम् ||१४||

स क्षुत्पिपासाध्वकृशस्तरस्वी; समेत्य नानायुधबाणपाणिः |

वने स्मरन्वासमिमं सुघोरं; शेषं न कुर्यादिति निश्चितं मे ||१५||

न ह्यस्य वीर्येण बलेन कश्चि; त्समः पृथिव्यां भविता नरेषु |

शीतोष्णवातातपकर्शिताङ्गो; न शेषमाजावसुहृत्सु कुर्यात् ||१६||

प्राच्यां नृपानेकरथेन जित्वा; वृकोदरः सानुचरान्रणेषु |

स्वस्त्यागमद्योऽतिरथस्तरस्वी; सोऽयं वने क्लिश्यति चीरवासाः ||१७||

यो दन्तकूरे व्यजयन्नृदेवा; न्समागतान्दाक्षिणात्यान्महीपान् |

तं पश्यतेमं सहदेवमद्य; तपस्विनं तापसवेषरूपम् ||१८||

यः पार्थिवानेकरथेन वीरो; दिशं प्रतीचीं प्रति युद्धशौण्डः |

सोऽयं वने मूलफलेन जीव; ञ्जटी चरत्यद्य मलाचिताङ्गः ||१९||

सत्रे समृद्धेऽति रथस्य राज्ञो; वेदीतलादुत्पतिता सुता या |

सेयं वने वासमिमं सुदुःखं; कथं सहत्यद्य सती सुखार्हा ||२०||

त्रिवर्गमुख्यस्य समीरणस्य; देवेश्वरस्याप्यथ वाश्विनोश्च |

एषां सुराणां तनयाः कथं नु; वने चरन्त्यल्पसुखाः सुखार्हाः ||२१||

जिते हि धर्मस्य सुते सभार्ये; सभ्रातृके सानुचरे निरस्ते |

दुर्योधने चापि विवर्धमाने; कथं न सीदत्यवनिः सशैला ||२२||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

120-अध्यायः

सात्यकिरुवाच||

न राम कालः परिदेवनाय; यदुत्तरं तत्र तदेव सर्वे |

समाचरामो ह्यनतीतकालं; युधिष्ठिरो यद्यपि नाह किञ्चित् ||१||

ये नाथवन्तो हि भवन्ति लोके; ते नात्मना कर्म समारभन्ते |

तेषां तु कार्येषु भवन्ति नाथाः; शैब्यादयो राम यथा ययातेः ||२||

येषां तथा राम समारभन्ते; कार्याणि नाथाः स्वमतेन लोके |

ते नाथवन्तः पुरुषप्रवीरा; नानाथवत्कृच्छ्रमवाप्नुवन्ति ||३||

कस्मादयं रामजनार्दनौ च; प्रद्युम्नसाम्बौ च मया समेतौ |

वसत्यरण्ये सह सोदरीयै; स्त्रैलोक्यनाथानधिगम्य नाथान् ||४||

निर्यातु साध्वद्य दशार्हसेना; प्रभूतनानायुधचित्रवर्मा |

यमक्षयं गच्छतु धार्तराष्ट्रः; सबान्धवो वृष्णिबलाभिभूतः ||५||

त्वं ह्येव कोपात्पृथिवीमपीमां; संवेष्टयेस्तिष्ठतु शार्ङ्गधन्वा |

स धार्तराष्ट्रं जहि सानुबन्धं; वृत्रं यथा देवपतिर्महेन्द्रः ||६||

भ्राता च मे यश्च सखा गुरुश्च; जनार्दनस्यात्मसमश्च पार्थः |

यदर्थमभ्युद्यतमुत्तमं त; त्करोति कर्माग्र्यमपारणीयम् ||७||

तस्यास्त्रवर्षाण्यहमुत्तमास्त्रै; र्विहत्य सर्वाणि रणेऽभिभूय |

कायाच्छिरः सर्पविषाग्निकल्पैः; शरोत्तमैरुन्मथितास्मि राम ||८||

खड्गेन चाहं निशितेन सङ्ख्ये; कायाच्छिरस्तस्य बलात्प्रमथ्य |

ततोऽस्य सर्वाननुगान्हनिष्ये; दुर्योधनं चापि कुरूंश्च सर्वान् ||९||

आत्तायुधं मामिह रौहिणेय; पश्यन्तु भौमा युधि जातहर्षाः |

निघ्नन्तमेकं कुरुयोधमुख्या; न्काले महाकक्षमिवान्तकाग्निः ||१०||

प्रद्युम्नमुक्तान्निशितान्न शक्ताः; सोढुं कृपद्रोणविकर्णकर्णाः |

जानामि वीर्यं च तवात्मजस्य; कार्ष्णिर्भवत्येष यथा रणस्थः ||११||

साम्बः ससूतं सरथं भुजाभ्यां; दुःशासनं शास्तु बलात्प्रमथ्य |

न विद्यते जाम्बवतीसुतस्य; रणेऽविषह्यं हि रणोत्कटस्य ||१२||

एतेन बालेन हि शम्बरस्य; दैत्यस्य सैन्यं सहसा प्रणुन्नम् |

वृत्तोरुरत्यायतपीनबाहु; रेतेन सङ्ख्ये निहतोऽश्वचक्रः ||१३||

को नाम साम्बस्य रणे मनुष्यो; गत्वान्तरं वै भुजयोर्धरेत ||१३||

यथा प्रविश्यान्तरमन्तकस्य; काले मनुष्यो न विनिष्क्रमेत |

तथा प्रविश्यान्तरमस्य सङ्ख्ये; को नाम जीवन्पुनराव्रजेत ||१४||

द्रोणं च भीष्मं च महारथौ तौ; सुतैर्वृतं चाप्यथ सोमदत्तम् |

सर्वाणि सैन्यानि च वासुदेवः; प्रधक्ष्यते सायकवह्निजालैः ||१५||

किं नाम लोकेष्वविषह्यमस्ति; कृष्णस्य सर्वेषु सदैवतेषु |

आत्तायुधस्योत्तमबाणपाणे; श्चक्रायुधस्याप्रतिमस्य युद्धे ||१६||

ततोऽनिरुद्धोऽप्यसिचर्मपाणि; र्महीमिमां धार्तराष्ट्रैर्विसञ्ज्ञैः |

हृतोत्तमाङ्गैर्निहतैः करोतु; कीर्णां कुशैर्वेदिमिवाध्वरेषु ||१७||

गदोल्मुकौ बाहुकभानुनीथाः; शूरश्च सङ्ख्ये निशठः कुमारः |

रणोत्कटौ सारणचारुदेष्णौ; कुलोचितं विप्रथयन्तु कर्म ||१८||

सवृष्णिभोजान्धकयोधमुख्या; समागता क्षत्रियशूरसेना |

हत्वा रणे तान्धृतराष्ट्रपुत्राँ; ल्लोके यशः स्फीतमुपाकरोतु ||१९||

ततोऽभिमन्युः पृथिवीं प्रशास्तु; यावद्व्रतं धर्मभृतां वरिष्ठः |

युधिष्ठिरः पारयते महात्मा; द्यूते यथोक्तं कुरुसत्तमेन ||२०||

अस्मत्प्रमुक्तैर्विशिखैर्जितारि; स्ततो महीं भोक्ष्यति धर्मराजः |

निर्धार्तराष्ट्रां हतसूतपुत्रा; मेतद्धि नः कृत्यतमं यशश्यम् ||२१||

वासुदेव उवाच||

असंशयं माधव सत्यमेत; द्गृह्णीम ते वाक्यमदीनसत्त्व |

स्वाभ्यां भुजाभ्यामजितां तु भूमिं; नेच्छेत्कुरूणामृषभः कथञ्चित् ||२२||

न ह्येष कामान्न भयान्न लोभा; द्युधिष्ठिरो जातु जह्यात्स्वधर्मम् |

भीमार्जुनौ चातिरथौ यमौ वा; तथैव कृष्णा द्रुपदात्मजेयम् ||२३||

उभौ हि युद्धेऽप्रतिमौ पृथिव्यां; वृकोदरश्चैव धनञ्जयश्च |

कस्मान्न कृत्स्नां पृथिवीं प्रशासे; न्माद्रीसुताभ्यां च पुरस्कृतोऽयम् ||२४||

यदा तु पाञ्चालपतिर्महात्मा; सकेकयश्चेदिपतिर्वयं च |

योत्स्याम विक्रम्य परांस्तदा वै; सुयोधनस्त्यक्ष्यति जीवलोकम् ||२५||

युधिष्ठिर उवाच||

नैतच्चित्रं माधव यद्ब्रवीषि; सत्यं तु मे रक्ष्यतमं न राज्यम् |

कृष्णस्तु मां वेद यथावदेकः; कृष्णं च वेदाहमथो यथावत् ||२६||

यदैव कालं पुरुषप्रवीरो; वेत्स्यत्ययं माधव विक्रमस्य |

तदा रणे त्वं च शिनिप्रवीर; सुयोधनं जेष्यसि केशवश्च ||२७||

प्रतिप्रयान्त्वद्य दशार्हवीरा; दृढोऽस्मि नाथैर्नरलोकनाथैः |

धर्मेऽप्रमादं कुरुताप्रमेया; द्रष्टास्मि भूयः सुखिनः समेतान् ||२८||

वैशम्पायन उवाच||

तेऽन्योन्यमामन्त्र्य तथाभिवाद्य; वृद्धान्परिस्वज्य शिशूंश्च सर्वान् |

यदुप्रवीराः स्वगृहाणि जग्मू; राजापि तीर्थान्यनुसञ्चचार ||२९||

विसृज्य कृष्णं त्वथ धर्मराजो; विदर्भराजोपचितां सुतीर्थाम् |

सुतेन सोमेन विमिश्रितोदां; ततः पयोष्णीं प्रति स ह्युवास ||३०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

121-अध्यायः

लोमश उवाच||

नृगेण यजमानेन सोमेनेह पुरंदरः |

तर्पितः श्रूयते राजन्स तृप्तो मदमभ्यगात् ||१||

इह देवैः सहेन्द्रैर्हि प्रजापतिभिरेव च |

इष्टं बहुविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः ||२||

आमूर्तरयसश्चेह राजा वज्रधरं प्रभुम् |

तर्पयामास सोमेन हयमेधेषु सप्तसु ||३||

तस्य सप्तसु यज्ञेषु सर्वमासीद्धिरण्मयम् |

वानस्पत्यं च भौमं च यद्द्रव्यं नियतं मखे ||४||

तेष्वेव चास्य यज्ञेषु प्रयोगाः सप्त विश्रुताः |

सप्तैकैकस्य यूपस्य चषालाश्चोपरि स्थिताः ||५||

तस्य स्म यूपान्यज्ञेषु भ्राजमानान्हिरण्मयान् |

स्वयमुत्थापयामासुर्देवाः सेन्द्रा युधिष्ठिर ||६||

तेषु तस्य मखाग्र्येषु गयस्य पृथिवीपतेः |

अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ||७||

सिकता वा यथा लोके यथा वा दिवि तारकाः |

यथा वा वर्षतो धारा असङ्ख्येयाश्च केनचित् ||८||

तथैव तदसङ्ख्येयं धनं यत्प्रददौ गयः |

सदस्येभ्यो महाराज तेषु यज्ञेषु सप्तसु ||९||

भवेत्सङ्ख्येयमेतद्वै यदेतत्परिकीर्तितम् |

न सा शक्या तु सङ्ख्यातुं दक्षिणा दक्षिणावतः ||१०||

हिरण्मयीभिर्गोभिश्च कृताभिर्विश्वकर्मणा |

ब्राह्मणांस्तर्पयामास नानादिग्भ्यः समागतान् ||११||

अल्पावशेषा पृथिवी चैत्यैरासीन्महात्मनः |

गयस्य यजमानस्य तत्र तत्र विशां पते ||१२||

स लोकान्प्राप्तवानैन्द्रान्कर्मणा तेन भारत |

सलोकतां तस्य गच्छेत्पयोष्ण्यां य उपस्पृशेत् ||१३||

तस्मात्त्वमत्र राजेन्द्र भ्रातृभिः सहितोऽनघ |

उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि ||१४||

वैशम्पायन उवाच||

स पयोष्ण्यां नरश्रेष्ठः स्नात्वा वै भ्रातृभिः सह |

वैडूर्यपर्वतं चैव नर्मदां च महानदीम् ||१५||

समाजगाम तेजस्वी भ्रातृभिः सहितोऽनघः ||१५||

ततोऽस्य सर्वाण्याचख्यौ लोमशो भगवानृषिः |

तीर्थानि रमणीयानि तत्र तत्र विशां पते ||१६||

यथायोगं यथाप्रीति प्रययौ भ्रातृभिः सह |

ददमानोऽसकृद्वित्तं ब्राह्मणेभ्यः सहस्रशः ||१७||

लोमश उवाच||

देवानामेति कौन्तेय तथा राज्ञां सलोकताम् |

वैडूर्यपर्वतं दृष्ट्वा नर्मदामवतीर्य च ||१८||

सन्धिरेष नरश्रेष्ठ त्रेताया द्वापरस्य च |

एतमासाद्य कौन्तेय सर्वपापैः प्रमुच्यते ||१९||

एष शर्यातियज्ञस्य देशस्तात प्रकाशते |

साक्षाद्यत्रापिबत्सोममश्विभ्यां सह कौशिकः ||२०||

चुकोप भार्गवश्चापि महेन्द्रस्य महातपाः |

संस्तम्भयामास च तं वासवं च्यवनः प्रभुः ||२१||

सुकन्यां चापि भार्यां स राजपुत्रीमिवाप्तवान् ||२१||

युधिष्ठिर उवाच||

कथं विष्टम्भितस्तेन भगवान्पाकशासनः |

किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः ||२२||

नासत्यौ च कथं ब्रह्मन्कृतवान्सोमपीथिनौ |

एतत्सर्वं यथावृत्तमाख्यातु भगवान्मम ||२३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

122-अध्यायः

सुकन्योपाख्यानम्

लोमश उवाच||

भृगोर्महर्षेः पुत्रोऽभूच्च्यवनो नाम भार्गवः |

समीपे सरसः सोऽस्य तपस्तेपे महाद्युतिः ||१||

स्थाणुभूतो महातेजा वीरस्थानेन पाण्डव |

अतिष्ठत्सुबहून्कालानेकदेशे विशां पते ||२||

स वल्मीकोऽभवदृषिर्लताभिरभिसंवृतः |

कालेन महता राजन्समाकीर्णः पिपीलिकैः ||३||

तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वशः |

तप्यति स्म तपो राजन्वल्मीकेन समावृतः ||४||

अथ दीर्घस्य कालस्य शर्यातिर्नाम पार्थिवः |

आजगाम सरो रम्यं विहर्तुमिदमुत्तमम् ||५||

तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहः |

एकैव च सुता शुभ्रा सुकन्या नाम भारत ||६||

सा सखीभिः परिवृता सर्वाभरणभूषिता |

चङ्क्रम्यमाणा वल्मीकं भार्गवस्य समासदत् ||७||

सा चैव सुदती तत्र पश्यमाना मनोरमान् |

वनस्पतीन्विचिन्वन्ती विजहार सखीवृता ||८||

रूपेण वयसा चैव मदनेन मदेन च |

बभञ्ज वनवृक्षाणां शाखाः परमपुष्पिताः ||९||

तां सखीरहितामेकामेकवस्त्रामलङ्कृताम् |

ददर्श भार्गवो धीमांश्चरन्तीमिव विद्युतम् ||१०||

तां पश्यमानो विजने स रेमे परमद्युतिः |

क्षामकण्ठश्च ब्रह्मर्षिस्तपोबलसमन्वितः ||११||

तामाबभाषे कल्याणीं सा चास्य न शृणोति वै ||११||

ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी |

कौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता ||१२||

किं नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने |

अक्रुध्यत्स तया विद्धे नेत्रे परममन्युमान् ||१३||

ततः शर्यातिसैन्यस्य शकृन्मूत्रं समावृणोत् ||१३||

ततो रुद्धे शकृन्मूत्रे सैन्यमानाहदुःखितम् |

तथागतमभिप्रेक्ष्य पर्यपृच्छत्स पार्थिवः ||१४||

तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः |

केनापकृतमद्येह भार्गवस्य महात्मनः ||१५||

ज्ञातं वा यदि वाज्ञातं तदृतं ब्रूत माचिरम् ||१५||

तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम् |

सर्वोपायैर्यथाकामं भवांस्तदधिगच्छतु ||१६||

ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम् |

पर्यपृच्छत्सुहृद्वर्गं प्रत्यजानन्न चैव ते ||१७||

आनाहार्तं ततो दृष्ट्वा तत्सैन्यमसुखार्दितम् |

पितरं दुःखितं चापि सुकन्येदमथाब्रवीत् ||१८||

मयाटन्त्येह वल्मीके दृष्टं सत्त्वमभिज्वलत् |

खद्योतवदभिज्ञातं तन्मया विद्धमन्तिकात् ||१९||

एतच्छ्रुत्वा तु शर्यातिर्वल्मीकं तूर्णमाद्रवत् |

तत्रापश्यत्तपोवृद्धं वयोवृद्धं च भार्गवम् ||२०||

अयाचदथ सैन्यार्थं प्राञ्जलिः पृथिवीपतिः |

अज्ञानाद्बालया यत्ते कृतं तत्क्षन्तुमर्हसि ||२१||

ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा |

रूपौदार्यसमायुक्तां लोभमोहबलात्कृताम् ||२२||

तामेव प्रतिगृह्याहं राजन्दुहितरं तव |

क्षमिष्यामि महीपाल सत्यमेतद्ब्रवीमि ते ||२३||

ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन् |

ददौ दुहितरं तस्मै च्यवनाय महात्मने ||२४||

प्रतिगृह्य च तां कन्यां च्यवनः प्रससाद ह |

प्राप्तप्रसादो राजा स ससैन्यः पुनराव्रजत् ||२५||

सुकन्यापि पतिं लब्ध्वा तपस्विनमनिन्दिता |

नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च ||२६||

अग्नीनामतिथीनां च शुश्रूषुरनसूयिका |

समाराधयत क्षिप्रं च्यवनं सा शुभानना ||२७||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

123-अध्यायः

लोमश उवाच||

कस्यचित्त्वथ कालस्य सुराणामश्विनौ नृप |

कृताभिषेकां विवृतां सुकन्यां तामपश्यताम् ||१||

तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुतामिव |

ऊचतुः समभिद्रुत्य नासत्यावश्विनाविदम् ||२||

कस्य त्वमसि वामोरु किं वने वै करोषि च |

इच्छाव भद्रे ज्ञातुं त्वां तत्त्वमाख्याहि शोभने ||३||

ततः सुकन्या संवीता तावुवाच सुरोत्तमौ |

शर्यातितनयां वित्तं भार्यां च च्यवनस्य माम् ||४||

अथाश्विनौ प्रहस्यैतामब्रूतां पुनरेव तु |

कथं त्वमसि कल्याणि पित्रा दत्ता गताध्वने ||५||

भ्राजसे वनमध्ये त्वं विद्युत्सौदामिनी यथा |

न देवेष्वपि तुल्यां हि त्वया पश्याव भामिनि ||६||

सर्वाभरणसम्पन्ना परमाम्बरधारिणी |

शोभेथास्त्वनवद्याङ्गि न त्वेवं मलपङ्किनी ||७||

कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम् |

त्वमुपास्से ह कल्याणि कामभोगबहिष्कृतम् ||८||

असमर्थं परित्राणे पोषणे च शुचिस्मिते |

साधु च्यवनमुत्सृज्य वरयस्वैकमावयोः ||९||

पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः ||९||

एवमुक्ता सुकन्या तु सुरौ ताविदमब्रवीत् |

रताहं च्यवने पत्यौ मैवं मा पर्यशङ्किथाः ||१०||

तावब्रूतां पुनस्त्वेनामावां देवभिषग्वरौ |

युवानं रूपसम्पन्नं करिष्यावः पतिं तव ||११||

ततस्तस्यावयोश्चैव पतिमेकतमं वृणु |

एतेन समयेनैनमामन्त्रय वरानने ||१२||

सा तयोर्वचनाद्राजन्नुपसङ्गम्य भार्गवम् |

उवाच वाक्यं यत्ताभ्यामुक्तं भृगुसुतं प्रति ||१३||

तच्छ्रुत्वा च्यवनो भार्यामुवाच क्रियतामिति |

भर्त्रा सा समनुज्ञाता क्रियतामित्यथाब्रवीत् ||१४||

श्रुत्वा तदश्विनौ वाक्यं तत्तस्याः क्रियतामिति |

ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः ||१५||

ततोऽम्भश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह |

अश्विनावपि तद्राजन्सरः प्रविशतां प्रभो ||१६||

ततो मुहूर्तादुत्तीर्णाः सर्वे ते सरसस्ततः |

दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः ||१७||

तुल्यरूपधराश्चैव मनसः प्रीतिवर्धनाः ||१७||

तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभे |

अस्माकमीप्सितं भद्रे पतित्वे वरवर्णिनि ||१८||

यत्र वाप्यभिकामासि तं वृणीष्व सुशोभने ||१८||

सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान् |

निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम् ||१९||

लब्ध्वा तु च्यवनो भार्यां वयोरूपं च वाञ्छितम् |

हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः ||२०||

यथाहं रूपसम्पन्नो वयसा च समन्वितः |

कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिमाम् ||२१||

तस्माद्युवां करिष्यामि प्रीत्याहं सोमपीथिनौ |

मिषतो देवराजस्य सत्यमेतद्ब्रवीमि वाम् ||२२||

तच्छ्रुत्वा हृष्टमनसौ दिवं तौ प्रतिजग्मतुः |

च्यवनोऽपि सुकन्या च सुराविव विजह्रतुः ||२३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

124-अध्यायः

लोमश उवाच||

ततः श्रुत्वा तु शर्यातिर्वयःस्थं च्यवनं कृतम् |

संहृष्टः सेनया सार्धमुपायाद्भार्गवाश्रमम् ||१||

च्यवनं च सुकन्यां च दृष्ट्वा देवसुताविव |

रेमे महीपः शर्यातिः कृत्स्नां प्राप्य महीमिव ||२||

ऋषिणा सत्कृतस्तेन सभार्यः पृथिवीपतिः |

उपोपविष्टः कल्याणीः कथाश्चक्रे महामनाः ||३||

अथैनं भार्गवो राजन्नुवाच परिसान्त्वयन् |

याजयिष्यामि राजंस्त्वां सम्भारानुपकल्पय ||४||

ततः परमसंहृष्टः शर्यातिः पृथिवीपतिः |

च्यवनस्य महाराज तद्वाक्यं प्रत्यपूजयत् ||५||

प्रशस्तेऽहनि यज्ञीये सर्वकामसमृद्धिमत् |

कारयामास शर्यातिर्यज्ञायतनमुत्तमम् ||६||

तत्रैनं च्यवनो राजन्याजयामास भार्गवः |

अद्भुतानि च तत्रासन्यानि तानि निबोध मे ||७||

अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा |

तमिन्द्रो वारयामास गृह्यमाणं तयोर्ग्रहम् ||८||

इन्द्र उवाच||

उभावेतौ न सोमार्हौ नासत्याविति मे मतिः |

भिषजौ देवपुत्राणां कर्मणा नैवमर्हतः ||९||

च्यवन उवाच||

मावमंस्था महात्मानौ रूपद्रविणवत्तरौ |

यौ चक्रतुर्मां मघवन्वृन्दारकमिवाजरम् ||१०||

ऋते त्वां विबुधांश्चान्यान्कथं वै नार्हतः सवम् |

अश्विनावपि देवेन्द्र देवौ विद्धि पुरंदर ||११||

इन्द्र उवाच||

चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ |

लोके चरन्तौ मर्त्यानां कथं सोममिहार्हतः ||१२||

लोमश उवाच||

एतदेव यदा वाक्यमाम्रेडयति वासवः |

अनादृत्य ततः शक्रं ग्रहं जग्राह भार्गवः ||१३||

ग्रहीष्यन्तं तु तं सोममश्विनोरुत्तमं तदा |

समीक्ष्य बलभिद्देव इदं वचनमब्रवीत् ||१४||

आभ्यामर्थाय सोमं त्वं ग्रहीष्यसि यदि स्वयम् |

वज्रं ते प्रहरिष्यामि घोररूपमनुत्तमम् ||१५||

एवमुक्तः स्मयन्निन्द्रमभिवीक्ष्य स भार्गवः |

जग्राह विधिवत्सोममश्विभ्यामुत्तमं ग्रहम् ||१६||

ततोऽस्मै प्राहरद्वज्रं घोररूपं शचीपतिः |

तस्य प्रहरतो बाहुं स्तम्भयामास भार्गवः ||१७||

संस्तम्भयित्वा च्यवनो जुहुवे मन्त्रतोऽनलम् |

कृत्यार्थी सुमहातेजा देवं हिंसितुमुद्यतः ||१८||

ततः कृत्या समभवदृषेस्तस्य तपोबलात् |

मदो नाम महावीर्यो बृहत्कायो महासुरः ||१९||

शरीरं यस्य निर्देष्टुमशक्यं तु सुरासुरैः ||१९||

तस्यास्यमभवद्घोरं तीक्ष्णाग्रदशनं महत् |

हनुरेका स्थिता तस्य भूमावेका दिवं गता ||२०||

चतस्र आयता दंष्ट्रा योजनानां शतं शतम् |

इतरे त्वस्य दशना बभूवुर्दशयोजनाः ||२१||

प्राकारसदृशाकाराः शूलाग्रसमदर्शनाः ||२१||

बाहू पर्वतसङ्काशावायतावयुतं समौ |

नेत्रे रविशशिप्रख्ये वक्त्रमन्तकसंनिभम् ||२२||

लेलिहञ्जिह्वया वक्त्रं विद्युच्चपललोलया |

व्यात्ताननो घोरदृष्टिर्ग्रसन्निव जगद्बलात् ||२३||

स भक्षयिष्यन्सङ्क्रुद्धः शतक्रतुमुपाद्रवत् |

महता घोररूपेण लोकाञ्शब्देन नादयन् ||२४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

125-अध्यायः

लोमश उवाच||

तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुः |

आयान्तं भक्षयिष्यन्तं व्यात्ताननमिवान्तकम् ||१||

भयात्संस्तम्भितभुजः सृक्किणी लेलिहन्मुहुः |

ततोऽब्रवीद्देवराजश्च्यवनं भयपीडितः ||२||

सोमार्हावश्विनावेतावद्य प्रभृति भार्गव |

भविष्यतः सत्यमेतद्वचो ब्रह्मन्ब्रवीमि ते ||३||

न ते मिथ्या समारम्भो भवत्वेष परो विधिः |

जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि ||४||

सोमार्हावश्विनावेतौ यथैवाद्य कृतौ त्वया |

भूय एव तु ते वीर्यं प्रकाशेदिति भार्गव ||५||

सुकन्यायाः पितुश्चास्य लोके कीर्तिः प्रथेदिति |

अतो मयैतद्विहितं तव वीर्यप्रकाशनम् ||६||

तस्मात्प्रसादं कुरु मे भवत्वेतद्यथेच्छसि ||६||

एवमुक्तस्य शक्रेण च्यवनस्य महात्मनः |

स मन्युर्व्यगमच्छीघ्रं मुमोच च पुरंदरम् ||७||

मदं च व्यभजद्राजन्पाने स्त्रीषु च वीर्यवान् |

अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः ||८||

तथा मदं विनिष्क्षिप्य शक्रं सन्तर्प्य चेन्दुना |

अश्विभ्यां सहितान्देवान्याजयित्वा च तं नृपम् ||९||

विख्याप्य वीर्यं सर्वेषु लोकेषु वदतां वरः |

सुकन्यया सहारण्ये विजहारानुरक्तया ||१०||

तस्यैतद्द्विजसङ्घुष्टं सरो राजन्प्रकाशते |

अत्र त्वं सह सोदर्यैः पितॄन्देवांश्च तर्पय ||११||

एतद्दृष्ट्वा महीपाल सिकताक्षं च भारत |

सैन्धवारण्यमासाद्य कुल्यानां कुरु दर्शनम् ||१२||

पुष्करेषु महाराज सर्वेषु च जलं स्पृश ||१२||

आर्चीकपर्वतश्चैव निवासो वै मनीषिणाम् |

सदाफलः सदास्रोतो मरुतां स्थानमुत्तमम् ||१३||

चैत्याश्चैते बहुशतास्त्रिदशानां युधिष्ठिर ||१३||

एतच्चन्द्रमसस्तीर्थमृषयः पर्युपासते |

वैखानसाश्च ऋषयो वालखिल्यास्तथैव च ||१४||

शृङ्गाणि त्रीणि पुण्याणि त्रीणि प्रस्रवणानि च |

सर्वाण्यनुपरिक्रम्य यथाकाममुपस्पृश ||१५||

शन्तनुश्चात्र कौन्तेय शुनकश्च नराधिप |

नरनारायणौ चोभौ स्थानं प्राप्ताः सनातनम् ||१६||

इह नित्यशया देवाः पितरश्च महर्षिभिः |

आर्चीकपर्वते तेपुस्तान्यजस्व युधिष्ठिर ||१७||

इह ते वै चरून्प्राश्नन्नृषयश्च विशां पते |

यमुना चाक्षयस्रोताः कृष्णश्चेह तपोरतः ||१८||

यमौ च भीमसेनश्च कृष्णा चामित्रकर्शन |

सर्वे चात्र गमिष्यामः सुकृशाः सुतपस्विनः ||१९||

एतत्प्रस्रवणं पुण्यमिन्द्रस्य मनुजाधिप |

यत्र धाता विधाता च वरुणश्चोर्ध्वमागताः ||२०||

इह ते न्यवसन्राजन्क्षान्ताः परमधर्मिणः |

मैत्राणामृजुबुद्धीनामयं गिरिवरः शुभः ||२१||

एषा सा यमुना राजन्राजर्षिगणसेविता |

नानायज्ञचिता राजन्पुण्या पापभयापहा ||२२||

अत्र राजा महेष्वासो मान्धातायजत स्वयम् |

सहदेवश्च कौन्तेय सोमको ददतां वरः ||२३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

126-अध्यायः

मान्धात्रुपाख्यानम्

युधिष्ठिर उवाच||

मान्धाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतः |

कथं जातो महाब्रह्मन्यौवनाश्वो नृपोत्तमः ||१||

कथं चैतां परां काष्ठां प्राप्तवानमितद्युतिः ||१||

यस्य लोकास्त्रयो वश्या विष्णोरिव महात्मनः |

एतदिच्छाम्यहं श्रोतुं चरितं तस्य धीमतः ||२||

यथा मान्धातृशब्दश्च तस्य शक्रसमद्युतेः |

जन्म चाप्रतिवीर्यस्य कुशलो ह्यसि भाषितुम् ||३||

लोमश उवाच||

शृणुष्वावहितो राजन्राज्ञस्तस्य महात्मनः |

यथा मान्धातृशब्दो वै लोकेषु परिगीयते ||४||

इक्ष्वाकुवंशप्रभवो युवनाश्वो महीपतिः |

सोऽयजत्पृथिवीपाल क्रतुभिर्भूरिदक्षिणैः ||५||

अश्वमेधसहस्रं च प्राप्य धर्मभृतां वरः |

अन्यैश्च क्रतुभिर्मुख्यैर्विविधैराप्तदक्षिणैः ||६||

अनपत्यस्तु राजर्षिः स महात्मा दृढव्रतः |

मन्त्रिष्वाधाय तद्राज्यं वननित्यो बभूव ह ||७||

शास्त्रदृष्टेन विधिना संयोज्यात्मानमात्मना |

पिपासाशुष्कहृदयः प्रविवेशाश्रमं भृगोः ||८||

तामेव रात्रिं राजेन्द्र महात्मा भृगुनन्दनः |

इष्टिं चकार सौद्युम्नेर्महर्षिः पुत्रकारणात् ||९||

सम्भृतो मन्त्रपूतेन वारिणा कलशो महान् |

तत्रातिष्ठत राजेन्द्र पूर्वमेव समाहितः ||१०||

यत्प्राश्य प्रसवेत्तस्य पत्नी शक्रसमं सुतम् ||१०||

तं न्यस्य वेद्यां कलशं सुषुपुस्ते महर्षयः |

रात्रिजागरणश्रान्ताः सौद्युम्निः समतीत्य तान् ||११||

शुष्ककण्ठः पिपासार्तः पाणीयार्थी भृशं नृपः |

तं प्रविश्याश्रमं श्रान्तः पाणीयं सोऽभ्ययाचत ||१२||

तस्य श्रान्तस्य शुष्केण कण्ठेन क्रोशतस्तदा |

नाश्रौषीत्कश्चन तदा शकुनेरिव वाशितम् ||१३||

ततस्तं कलशं दृष्ट्वा जलपूर्णं स पार्थिवः |

अभ्यद्रवत वेगेन पीत्वा चाम्भो व्यवासृजत् ||१४||

स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः |

निर्वाणमगमद्धीमान्सुसुखी चाभवत्तदा ||१५||

ततस्ते प्रत्यबुध्यन्त ऋषयः सनराधिपाः |

निस्तोयं तं च कलशं ददृशुः सर्व एव ते ||१६||

कस्य कर्मेदमिति च पर्यपृच्छन्समागताः |

युवनाश्वो मयेत्येव सत्यं समभिपद्यत ||१७||

न युक्तमिति तं प्राह भगवान्भार्गवस्तदा |

सुतार्थं स्थापिता ह्यापस्तपसा चैव सम्भृताः ||१८||

मया ह्यत्राहितं ब्रह्म तप आस्थाय दारुणम् |

पुत्रार्थं तव राजर्षे महाबलपराक्रम ||१९||

महाबलो महावीर्यस्तपोबलसमन्वितः |

यः शक्रमपि वीर्येण गमयेद्यमसादनम् ||२०||

अनेन विधिना राजन्मयैतदुपपादितम् |

अब्भक्षणं त्वया राजन्नयुक्तं कृतमद्य वै ||२१||

न त्वद्य शक्यमस्माभिरेतत्कर्तुमतोऽन्यथा |

नूनं दैवकृतं ह्येतद्यदेवं कृतवानसि ||२२||

पिपासितेन याः पीता विधिमन्त्रपुरस्कृताः |

आपस्त्वया महाराज मत्तपोवीर्यसम्भृताः ||२३||

ताभ्यस्त्वमात्मना पुत्रमेवंवीर्यं जनिष्यसि ||२३||

विधास्यामो वयं तत्र तवेष्टिं परमाद्भुताम् |

यथा शक्रसमं पुत्रं जनयिष्यसि वीर्यवान् ||२४||

ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः |

वामं पार्श्वं विनिर्भिद्य सुतः सूर्य इवापरः ||२५||

निश्चक्राम महातेजा न च तं मृत्युराविशत् |

युवनाश्वं नरपतिं तदद्भुतमिवाभवत् ||२६||

ततः शक्रो महातेजास्तं दिदृक्षुरुपागमत् |

प्रदेशिनीं ततोऽस्यास्ये शक्रः समभिसंदधे ||२७||

मामयं धास्यतीत्येवं परिभाष्टः स वज्रिणा |

मान्धातेति च नामास्य चक्रुः सेन्द्रा दिवौकसः ||२८||

प्रदेशिनीं शक्रदत्तामास्वाद्य स शिशुस्तदा |

अवर्धत महीपाल किष्कूणां च त्रयोदश ||२९||

वेदास्तं सधनुर्वेदा दिव्यान्यस्त्राणि चेश्वरम् |

उपतस्थुर्महाराज ध्यातमात्राणि सर्वशः ||३०||

धनुराजगवं नाम शराः शृङ्गोद्भवाश्च ये |

अभेद्यं कवचं चैव सद्यस्तमुपसंश्रयन् ||३१||

सोऽभिषिक्तो मघवता स्वयं शक्रेण भारत |

धर्मेण व्यजयल्लोकांस्त्रीन्विष्णुरिव विक्रमैः ||३२||

तस्याप्रतिहतं चक्रं प्रावर्तत महात्मनः |

रत्नानि चैव राजर्षिं स्वयमेवोपतस्थिरे ||३३||

तस्येयं वसुसम्पूर्णा वसुधा वसुधाधिप |

तेनेष्टं विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः ||३४||

चितचैत्यो महातेजा धर्मं प्राप्य च पुष्कलम् |

शक्रस्यार्धासनं राजँल्लब्धवानमितद्युतिः ||३५||

एकाह्ना पृथिवी तेन धर्मनित्येन धीमता |

निर्जिता शासनादेव सरत्नाकरपत्तना ||३६||

तस्य चित्यैर्महाराज क्रतूनां दक्षिणावताम् |

चतुरन्ता मही व्याप्ता नासीत्किञ्चिदनावृतम् ||३७||

तेन पद्मसहस्राणि गवां दश महात्मना |

ब्राह्मणेभ्यो महाराज दत्तानीति प्रचक्षते ||३८||

तेन द्वादशवार्षिक्यामनावृष्ट्यां महात्मना |

वृष्टं सस्यविवृद्ध्यर्थं मिषतो वज्रपाणिनः ||३९||

तेन सोमकुलोत्पन्नो गान्धाराधिपतिर्महान् |

गर्जन्निव महामेघः प्रमथ्य निहतः शरैः ||४०||

प्रजाश्चतुर्विधास्तेन जिता राजन्महात्मना |

तेनात्मतपसा लोकाः स्थापिताश्चापि तेजसा ||४१||

तस्यैतद्देवयजनं स्थानमादित्यवर्चसः |

पश्य पुण्यतमे देशे कुरुक्षेत्रस्य मध्यतः ||४२||

एतत्ते सर्वमाख्यातं मान्धातुश्चरितं महत् |

जन्म चाग्र्यं महीपाल यन्मां त्वं परिपृच्छसि ||४३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

127-अध्यायः

युधिष्ठिर उवाच||

कथंवीर्यः स राजाभूत्सोमको वदतां वर |

कर्माण्यस्य प्रभावं च श्रोतुमिच्छामि तत्त्वतः ||१||

लोमश उवाच||

युधिष्ठिरासीन्नृपतिः सोमको नाम धार्मिकः |

तस्य भार्याशतं राजन्सदृशीनामभूत्तदा ||२||

स वै यत्नेन महता तासु पुत्रं महीपतिः |

कञ्चिन्नासादयामास कालेन महता अपि ||३||

कदाचित्तस्य वृद्धस्य यतमानस्य यत्नतः |

जन्तुर्नाम सुतस्तस्मिन्स्त्रीशते समजायत ||४||

तं जातं मातरः सर्वाः परिवार्य समासते |

सततं पृष्ठतः कृत्वा कामभोगान्विशां पते ||५||

ततः पिपीलिका जन्तुं कदाचिददशत्स्फिजि |

स दष्टो व्यनदद्राजंस्तेन दुःखेन बालकः ||६||

ततस्ता मातरः सर्वाः प्राक्रोशन्भृशदुःखिताः |

परिवार्य जन्तुं सहिताः स शब्दस्तुमुलोऽभवत् ||७||

तमार्तनादं सहसा शुश्राव स महीपतिः |

अमात्यपरिषन्मध्ये उपविष्टः सहर्त्विजैः ||८||

ततः प्रस्थापयामास किमेतदिति पार्थिवः |

तस्मै क्षत्ता यथावृत्तमाचचक्षे सुतं प्रति ||९||

त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः |

प्रविश्यान्तःपुरं पुत्रमाश्वासयदरिंदमः ||१०||

सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान्नृपः |

ऋत्विजैः सहितो राजन्सहामात्य उपाविशत् ||११||

सोमक उवाच||

धिगस्त्विहैकपुत्रत्वमपुत्रत्वं वरं भवेत् |

नित्यातुरत्वाद्भूतानां शोक एवैकपुत्रता ||१२||

इदं भार्याशतं ब्रह्मन्परीक्ष्योपचितं प्रभो |

पुत्रार्थिना मया वोढं न चासां विद्यते प्रजा ||१३||

एकः कथञ्चिदुत्पन्नः पुत्रो जन्तुरयं मम |

यतमानस्य सर्वासु किं नु दुःखमतः परम् ||१४||

वयश्च समतीतं मे सभार्यस्य द्विजोत्तम |

आसां प्राणाः समायत्ता मम चात्रैकपुत्रके ||१५||

स्यान्नु कर्म तथा युक्तं येन पुत्रशतं भवेत् |

महता लघुना वापि कर्मणा दुष्करेण वा ||१६||

ऋत्विगुवाच||

अस्ति वै तादृशं कर्म येन पुत्रशतं भवेत् |

यदि शक्नोषि तत्कर्तुमथ वक्ष्यामि सोमक ||१७||

सोमक उवाच||

कार्यं वा यदि वाकार्यं येन पुत्रशतं भवेत् |

कृतमेव हि तद्विद्धि भगवान्प्रब्रवीतु मे ||१८||

ऋत्विगुवाच||

यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ |

ततः पुत्रशतं श्रीमद्भविष्यत्यचिरेण ते ||१९||

वपायां हूयमानायां धूममाघ्राय मातरः |

ततस्ताः सुमहावीर्याञ्जनयिष्यन्ति ते सुतान् ||२०||

तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः |

उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति ||२१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

128-अध्यायः

जन्तूपाख्यानम्

सोमक उवाच||

ब्रह्मन्यद्यद्यथा कार्यं तत्तत्कुरु तथा तथा |

पुत्रकामतया सर्वं करिष्यामि वचस्तव ||१||

लोमश उवाच||

ततः स याजयामास सोमकं तेन जन्तुना |

मातरस्तु बलात्पुत्रमपाकर्षुः कृपान्विताः ||२||

हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमन्विताः |

तं मातरः प्रत्यकर्षन्गृहीत्वा दक्षिणे करे ||३||

सव्ये पाणौ गृहीत्वा तु याजकोऽपि स्म कर्षति ||३||

कुररीणामिवार्तानामपाकृष्य तु तं सुतम् |

विशस्य चैनं विधिना वपामस्य जुहाव सः ||४||

वपायां हूयमानायां गन्धमाघ्राय मातरः |

आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन ||५||

सर्वाश्च गर्भानलभंस्ततस्ताः पार्थिवाङ्गनाः ||५||

ततो दशसु मासेषु सोमकस्य विशां पते |

जज्ञे पुत्रशतं पूर्णं तासु सर्वासु भारत ||६||

जन्तुर्ज्येष्ठः समभवज्जनित्र्यामेव भारत |

स तासामिष्ट एवासीन्न तथान्ये निजाः सुताः ||७||

तच्च लक्षणमस्यासीत्सौवर्णं पार्श्व उत्तरे |

तस्मिन्पुत्रशते चाग्र्यः स बभूव गुणैर्युतः ||८||

ततः स लोकमगमत्सोमकस्य गुरुः परम् |

अथ काले व्यतीते तु सोमकोऽप्यगमत्परम् ||९||

अथ तं नरके घोरे पच्यमानं ददर्श सः |

तमपृच्छत्किमर्थं त्वं नरके पच्यसे द्विज ||१०||

तमब्रवीद्गुरुः सोऽथ पच्यमानोऽग्निना भृशम् |

त्वं मया याजितो राजंस्तस्येदं कर्मणः फलम् ||११||

एतच्छ्रुत्वा स राजर्षिर्धर्मराजानमब्रवीत् |

अहमत्र प्रवेक्ष्यामि मुच्यतां मम याजकः ||१२||

मत्कृते हि महाभागः पच्यते नरकाग्निना ||१२||

धर्म उवाच||

नान्यः कर्तुः फलं राजन्नुपभुङ्क्ते कदाचन |

इमानि तव दृश्यन्ते फलानि ददतां वर ||१३||

सोमक उवाच||

पुण्यान्न कामये लोकानृतेऽहं ब्रह्मवादिनम् |

इच्छाम्यहमनेनैव सह वस्तुं सुरालये ||१४||

नरके वा धर्मराज कर्मणास्य समो ह्यहम् |

पुण्यापुण्यफलं देव सममस्त्वावयोरिदम् ||१५||

धर्म उवाच||

यद्येवमीप्सितं राजन्भुङ्क्ष्वास्य सहितः फलम् |

तुल्यकालं सहानेन पश्चात्प्राप्स्यसि सद्गतिम् ||१६||

लोमश उवाच||

स चकार तथा सर्वं राजा राजीवलोचनः |

पुनश्च लेभे लोकान्स्वान्कर्मणा निर्जिताञ्शुभान् ||१७||

सह तेनैव विप्रेण गुरुणा स गुरुप्रियः ||१७||

एष तस्याश्रमः पुण्यो य एषोऽग्रे विराजते |

क्षान्त उष्यात्र षड्रात्रं प्राप्नोति सुगतिं नरः ||१८||

एतस्मिन्नपि राजेन्द्र वत्स्यामो विगतज्वराः |

षड्रात्रं नियतात्मानः सज्जीभव कुरूद्वह ||१९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

129-अध्यायः

श्येनकपोतीयम्

लोमश उवाच||

अस्मिन्किल स्वयं राजन्निष्टवान्वै प्रजापतिः |

सत्रमिष्टीकृतं नाम पुरा वर्षसहस्रिकम् ||१||

अम्बरीषश्च नाभाग इष्टवान्यमुनामनु |

यज्ञैश्च तपसा चैव परां सिद्धिमवाप सः ||२||

देशो नाहुषयज्ञानामयं पुण्यतमो नृप |

यत्रेष्ट्वा दश पद्मानि सदस्येभ्यो निसृष्टवान् ||३||

सार्वभौमस्य कौन्तेय ययातेरमितौजसः |

स्पर्धमानस्य शक्रेण पश्येदं यज्ञवास्त्विह ||४||

पश्य नानाविधाकारैरग्निभिर्निचितां महीम् |

मज्जन्तीमिव चाक्रान्तां ययातेर्यज्ञकर्मभिः ||५||

एषा शम्येकपत्रा सा शरकं चैतदुत्तमम् |

पश्य रामह्रदानेतान्पश्य नारायणाश्रमम् ||६||

एतदार्चीकपुत्रस्य योगैर्विचरतो महीम् |

अपसर्पणं महीपाल रौप्यायाममितौजसः ||७||

अत्रानुवंशं पठतः शृणु मे कुरुनन्दन |

उलूखलैराभरणैः पिशाची यदभाषत ||८||

युगन्धरे दधि प्राश्य उषित्वा चाच्युतस्थले |

तद्वद्भूतिलये स्नात्वा सपुत्रा वस्तुमिच्छसि ||९||

एकरात्रमुषित्वेह द्वितीयं यदि वत्स्यसि |

एतद्वै ते दिवा वृत्तं रात्रौ वृत्तमतोऽन्यथा ||१०||

अत्राद्याहो निवत्स्यामः क्षपां भरतसत्तम |

द्वारमेतद्धि कौन्तेय कुरुक्षेत्रस्य भारत ||११||

अत्रैव नाहुषो राजा राजन्क्रतुभिरिष्टवान् |

ययातिर्बहुरत्नाढ्यैर्यत्रेन्द्रो मुदमभ्यगात् ||१२||

एतत्प्लक्षावतरणं यमुनातीर्थमुच्यते |

एतद्वै नाकपृष्ठस्य द्वारमाहुर्मनीषिणः ||१३||

अत्र सारस्वतैर्यज्ञैरीजानाः परमर्षयः |

यूपोलूखलिनस्तात गच्छन्त्यवभृथाप्लवम् ||१४||

अत्रैव भरतो राजा मेध्यमश्वमवासृजत् |

असकृत्कृष्णसारङ्गं धर्मेणावाप्य मेदिनीम् ||१५||

अत्रैव पुरुषव्याघ्र मरुत्तः सत्रमुत्तमम् |

आस्ते देवर्षिमुख्येन संवर्तेनाभिपालितः ||१६||

अत्रोपस्पृश्य राजेन्द्र सर्वाँल्लोकान्प्रपश्यति |

पूयते दुष्कृताच्चैव समुपस्पृश्य भारत ||१७||

वैशम्पायन उवाच||

तत्र सभ्रातृकः स्नात्वा स्तूयमानो महर्षिभिः |

लोमशं पाण्डवश्रेष्ठ इदं वचनमब्रवीत् ||१८||

सर्वाँल्लोकान्प्रपश्यामि तपसा सत्यविक्रम |

इहस्थः पाण्डवश्रेष्ठं पश्यामि श्वेतवाहनम् ||१९||

लोमश उवाच||

एवमेतन्महाबाहो पश्यन्ति परमर्षयः |

सरस्वतीमिमां पुण्यां पश्यैकशरणावृताम् ||२०||

यत्र स्नात्वा नरश्रेष्ठ धूतपाप्मा भविष्यति |

इह सारस्वतैर्यज्ञैरिष्टवन्तः सुरर्षयः ||२१||

ऋषयश्चैव कौन्तेय तथा राजर्षयोऽपि च ||२१||

वेदी प्रजापतेरेषा समन्तात्पञ्चयोजना |

कुरोर्वै यज्ञशीलस्य क्षेत्रमेतन्महात्मनः ||२२||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

130-अध्यायः

लोमश उवाच||

इह मर्त्यास्तपस्तप्त्वा स्वर्गं गच्छन्ति भारत |

मर्तुकामा नरा राजन्निहायान्ति सहस्रशः ||१||

एवमाशीः प्रयुक्ता हि दक्षेण यजता पुरा |

इह ये वै मरिष्यन्ति ते वै स्वर्गजितो नराः ||२||

एषा सरस्वती पुण्या दिव्या चोघवती नदी |

एतद्विनशनं नाम सरस्वत्या विशां पते ||३||

द्वारं निषादराष्ट्रस्य येषां द्वेषात्सरस्वती |

प्रविष्टा पृथिवीं वीर मा निषादा हि मां विदुः ||४||

एष वै चमसोद्भेदो यत्र दृश्या सरस्वती |

यत्रैनामभ्यवर्तन्त दिव्याः पुण्याः समुद्रगाः ||५||

एतत्सिन्धोर्महत्तीर्थं यत्रागस्त्यमरिंदम |

लोपामुद्रा समागम्य भर्तारमवृणीत वै ||६||

एतत्प्रभासते तीर्थं प्रभासं भास्करद्युते |

इन्द्रस्य दयितं पुण्यं पवित्रं पापनाशनम् ||७||

एतद्विष्णुपदं नाम दृश्यते तीर्थमुत्तमम् |

एषा रम्या विपाशा च नदी परमपावनी ||८||

अत्रैव पुत्रशोकेन वसिष्ठो भगवानृषिः |

बद्ध्वात्मानं निपतितो विपाशः पुनरुत्थितः ||९||

काश्मीरमण्डलं चैतत्सर्वपुण्यमरिंदम |

महर्षिभिश्चाध्युषितं पश्येदं भ्रातृभिः सह ||१०||

अत्रोत्तराणां सर्वेषामृषीणां नाहुषस्य च |

अग्नेश्चात्रैव संवादः काश्यपस्य च भारत ||११||

एतद्द्वारं महाराज मानसस्य प्रकाशते |

वर्षमस्य गिरेर्मध्ये रामेण श्रीमता कृतम् ||१२||

एष वातिकषण्डो वै प्रख्यातः सत्यविक्रमः |

नाभ्यवर्तत यद्द्वारं विदेहानुत्तरं च यः ||१३||

एष उज्जानको नाम यवक्रीर्यत्र शान्तवान् |

अरुन्धतीसहायश्च वसिष्ठो भगवानृषिः ||१४||

ह्रदश्च कुशवानेष यत्र पद्मं कुशेशयम् |

आश्रमश्चैव रुक्मिण्या यत्राशाम्यदकोपना ||१५||

समाधीनां समासस्तु पाण्डवेय श्रुतस्त्वया |

तं द्रक्ष्यसि महाराज भृगुतुङ्गं महागिरिम् ||१६||

जलां चोपजलां चैव यमुनामभितो नदीम् |

उशीनरो वै यत्रेष्ट्वा वासवादत्यरिच्यत ||१७||

तां देवसमितिं तस्य वासवश्च विशां पते |

अभ्यगच्छत राजानं ज्ञातुमग्निश्च भारत ||१८||

जिज्ञासमानौ वरदौ महात्मानमुशीनरम् |

इन्द्रः श्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः ||१९||

ऊरुं राज्ञः समासाद्य कपोतः श्येनजाद्भयात् |

शरणार्थी तदा राजन्निलिल्ये भयपीडितः ||२०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

131-अध्यायः

श्येन उवाच||

धर्मात्मानं त्वाहुरेकं सर्वे राजन्महीक्षितः |

स वै धर्मविरुद्धं त्वं कस्मात्कर्म चिकीर्षसि ||१||

विहितं भक्षणं राजन्पीड्यमानस्य मे क्षुधा |

मा भाङ्क्षीर्धर्मलोभेन धर्ममुत्सृष्टवानसि ||२||

राजोवाच||

सन्त्रस्तरूपस्त्राणार्थी त्वत्तो भीतो महाद्विज |

मत्सकाशमनुप्राप्तः प्राणगृध्नुरयं द्विजः ||३||

एवमभ्यागतस्येह कपोतस्याभयार्थिनः |

अप्रदाने परोऽधर्मः किं त्वं श्येन प्रपश्यसि ||४||

प्रस्पन्दमानः सम्भ्रान्तः कपोतः श्येन लक्ष्यते |

मत्सकाशं जीवितार्थी तस्य त्यागो विगर्हितः ||५||

श्येन उवाच||

आहारात्सर्वभूतानि सम्भवन्ति महीपते |

आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः ||६||

शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम् |

न तु भोजनमुत्सृज्य शक्यं वर्तयितुं चिरम् ||७||

भक्ष्याद्विलोपितस्याद्य मम प्राणा विशां पते |

विसृज्य कायमेष्यन्ति पन्थानमपुनर्भवम् ||८||

प्रमृते मयि धर्मात्मन्पुत्रदारं नशिष्यति |

रक्षमाणः कपोतं त्वं बहून्प्राणान्नशिष्यसि ||९||

धर्मं यो बाधते धर्मो न स धर्मः कुधर्म तत् |

अविरोधी तु यो धर्मः स धर्मः सत्यविक्रम ||१०||

विरोधिषु महीपाल निश्चित्य गुरुलाघवम् |

न बाधा विद्यते यत्र तं धर्मं समुदाचरेत् ||११||

गुरुलाघवमाज्ञाय धर्माधर्मविनिश्चये |

यतो भूयांस्ततो राजन्कुरु धर्मविनिश्चयम् ||१२||

राजोवाच||

बहुकल्याणसंयुक्तं भाषसे विहगोत्तम |

सुपर्णः पक्षिराट्किं त्वं धर्मज्ञश्चास्यसंशयम् ||१३||

तथा हि धर्मसंयुक्तं बहु चित्रं प्रभाषसे ||१३||

न तेऽस्त्यविदितं किञ्चिदिति त्वा लक्षयाम्यहम् |

शरणैषिणः परित्यागं कथं साध्विति मन्यसे ||१४||

आहारार्थं समारम्भस्तव चायं विहङ्गम |

शक्यश्चाप्यन्यथा कर्तुमाहारोऽप्यधिकस्त्वया ||१५||

गोवृषो वा वराहो वा मृगो वा महिषोऽपि वा |

त्वदर्थमद्य क्रियतां यद्वान्यदभिकाङ्क्षसे ||१६||

श्येन उवाच||

न वराहं न चोक्षाणं न मृगान्विविधांस्तथा |

भक्षयामि महाराज किमन्नाद्येन तेन मे ||१७||

यस्तु मे दैवविहितो भक्षः क्षत्रियपुङ्गव |

तमुत्सृज महीपाल कपोतमिममेव मे ||१८||

श्येनाः कपोतान्खादन्ति स्थितिरेषा सनातनी |

मा राजन्मार्गमाज्ञाय कदलीस्कन्धमारुह ||१९||

राजोवाच||

राज्यं शिबीनामृद्धं वै शाधि पक्षिगणार्चित |

यद्वा कामयसे किञ्चिच्छ्येन सर्वं ददानि ते ||२०||

विनेमं पक्षिणं श्येन शरणार्थिनमागतम् ||२०||

येनेमं वर्जयेथास्त्वं कर्मणा पक्षिसत्तम |

तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम् ||२१||

श्येन उवाच||

उशीनर कपोते ते यदि स्नेहो नराधिप |

आत्मनो मांसमुत्कृत्य कपोततुलया धृतम् ||२२||

यदा समं कपोतेन तव मांसं भवेन्नृप |

तदा प्रदेयं तन्मह्यं सा मे तुष्टिर्भविष्यति ||२३||

राजोवाच||

अनुग्रहमिमं मन्ये श्येन यन्माभियाचसे |

तस्मात्तेऽद्य प्रदास्यामि स्वमांसं तुलया धृतम् ||२४||

लोमश उवाच||

अथोत्कृत्य स्वमांसं तु राजा परमधर्मवित् |

तुलयामास कौन्तेय कपोतेन सहाभिभो ||२५||

ध्रियमाणस्तु तुलया कपोतो व्यतिरिच्यते |

पुनश्चोत्कृत्य मांसानि राजा प्रादादुशीनरः ||२६||

न विद्यते यदा मांसं कपोतेन समं धृतम् |

तत उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम् ||२७||

श्येन उवाच||

इन्द्रोऽहमस्मि धर्मज्ञ कपोतो हव्यवाडयम् |

जिज्ञासमानौ धर्मे त्वां यज्ञवाटमुपागतौ ||२८||

यत्ते मांसानि गात्रेभ्य उत्कृत्तानि विशां पते |

एषा ते भास्वरी कीर्तिर्लोकानभिभविष्यति ||२९||

यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव |

तावत्कीर्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः ||३०||

लोमश उवाच||

तत्पाण्डवेय सदनं राज्ञस्तस्य महात्मनः |

पश्यस्वैतन्मया सार्धं पुण्यं पापप्रमोचनम् ||३१||

अत्र वै सततं देवा मुनयश्च सनातनाः |

दृश्यन्ते ब्राह्मणै राजन्पुण्यवद्भिर्महात्मभिः ||३२||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

132-अध्यायः

अष्टावक्रीयम्

लोमश उवाच||

यः कथ्यते मन्त्रविदग्र्यबुद्धि; रौद्दालकिः श्वेतकेतुः पृथिव्याम् |

तस्याश्रमं पश्य नरेन्द्र पुण्यं; सदाफलैरुपपन्नं महीजैः ||१||

साक्षादत्र श्वेतकेतुर्ददर्श; सरस्वतीं मानुषदेहरूपाम् |

वेत्स्यामि वाणीमिति सम्प्रवृत्तां; सरस्वतीं श्वेतकेतुर्बभाषे ||२||

तस्मिन्काले ब्रह्मविदां वरिष्ठा; वास्तां तदा मातुलभागिनेयौ |

अष्टावक्रश्चैव कहोडसूनु; रौद्दालकिः श्वेतकेतुश्च राजन् ||३||

विदेहराजस्य महीपतेस्तौ; विप्रावुभौ मातुलभागिनेयौ |

प्रविश्य यज्ञायतनं विवादे; बन्दिं निजग्राहतुरप्रमेयम् ||४||

युधिष्ठिर उवाच||

कथम्प्रभावः स बभूव विप्र; स्तथायुक्तं यो निजग्राह बन्दिम् |

अष्टावक्रः केन चासौ बभूव; तत्सर्वं मे लोमश शंस तत्त्वम् ||५||

लोमश उवाच||

उद्दालकस्य नियतः शिष्य एको; नाम्ना कहोडेति बभूव राजन् |

शुश्रूषुराचार्यवशानुवर्ती; दीर्घं कालं सोऽध्ययनं चकार ||६||

तं वै विप्राः पर्यभवंश्च शिष्या; स्तं च ज्ञात्वा विप्रकारं गुरुः सः |

तस्मै प्रादात्सद्य एव श्रुतं च; भार्यां च वै दुहितरं स्वां सुजाताम् ||७||

तस्या गर्भः समभवदग्निकल्पः; सोऽधीयानं पितरमथाभ्युवाच |

सर्वां रात्रिमध्ययनं करोषि; नेदं पितः सम्यगिवोपवर्तते ||८||

उपालब्धः शिष्यमध्ये महर्षिः; स तं कोपादुदरस्थं शशाप |

यस्मात्कुक्षौ वर्तमानो ब्रवीषि; तस्माद्वक्रो भवितास्यष्टकृत्वः ||९||

स वै तथा वक्र एवाभ्यजाय; दष्टावक्रः प्रथितो वै महर्षिः |

तस्यासीद्वै मातुलः श्वेतकेतुः; स तेन तुल्यो वयसा बभूव ||१०||

सम्पीड्यमाना तु तदा सुजाता; विवर्धमानेन सुतेन कुक्षौ |

उवाच भर्तारमिदं रहोगता; प्रसाद्य हीनं वसुना धनार्थिनी ||११||

कथं करिष्याम्यधना महर्षे; मासश्चायं दशमो वर्तते मे |

न चास्ति ते वसु किञ्चित्प्रजाता; येनाहमेतामापदं निस्तरेयम् ||१२||

उक्तस्त्वेवं भार्यया वै कहोडो; वित्तस्यार्थे जनकमथाभ्यगच्छत् |

स वै तदा वादविदा निगृह्य; निमज्जितो बन्दिनेहाप्सु विप्रः ||१३||

उद्दालकस्तं तु तदा निशम्य; सूतेन वादेऽप्सु तथा निमज्जितम् |

उवाच तां तत्र ततः सुजाता; मष्टावक्रे गूहितव्योऽयमर्थः ||१४||

ररक्ष सा चाप्यति तं सुमन्त्रं; जातोऽप्येवं न स शुश्राव विप्रः |

उद्दालकं पितृवच्चापि मेने; अष्टावक्रो भ्रातृवच्छ्वेतकेतुम् ||१५||

ततो वर्षे द्वादशे श्वेतकेतु; रष्टावक्रं पितुरङ्के निसन्नम् |

अपाकर्षद्गृह्य पाणौ रुदन्तं; नायं तवाङ्कः पितुरित्युक्तवांश्च ||१६||

यत्तेनोक्तं दुरुक्तं तत्तदानीं; हृदि स्थितं तस्य सुदुःखमासीत् |

गृहं गत्वा मातरं रोदमानः; पप्रच्छेदं क्व नु तातो ममेति ||१७||

ततः सुजाता परमार्तरूपा; शापाद्भीता सर्वमेवाचचक्षे |

तद्वै तत्त्वं सर्वमाज्ञाय मातु; रित्यब्रवीच्छ्वेतकेतुं स विप्रः ||१८||

गच्छाव यज्ञं जनकस्य राज्ञो; बह्वाश्चर्यः श्रूयते तस्य यज्ञः |

श्रोष्यावोऽत्र ब्राह्मणानां विवाद; मन्नं चाग्र्यं तत्र भोक्ष्यावहे च ||१९||

विचक्षणत्वं च भविष्यते नौ; शिवश्च सौम्यश्च हि ब्रह्मघोषः ||१९||

तौ जग्मतुर्मातुलभागिनेयौ; यज्ञं समृद्धं जनकस्य राज्ञः |

अष्टावक्रः पथि राज्ञा समेत्य; उत्सार्यमाणो वाक्यमिदं जगाद ||२०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

133-अध्यायः

अष्टावक्र उवाच||

अन्धस्य पन्था बधिरस्य पन्थाः; स्त्रियः पन्था वैवधिकस्य पन्थाः |

राज्ञः पन्था ब्राह्मणेनासमेत्य; समेत्य तु ब्राह्मणस्यैव पन्थाः ||१||

राजोवाच||

पन्था अयं तेऽद्य मया निसृष्टो; येनेच्छसे तेन कामं व्रजस्व |

न पावको विद्यते वै लघीया; निन्द्रोऽपि नित्यं नमते ब्राह्मणानाम् ||२||

अष्टावक्र उवाच||

यज्ञं द्रष्टुं प्राप्तवन्तौ स्व तात; कौतूहलं नौ बलवद्वै विवृद्धम् |

आवां प्राप्तावतिथी सम्प्रवेशं; काङ्क्षावहे द्वारपते तवाज्ञाम् ||३||

ऐन्द्रद्युम्नेर्यज्ञदृशाविहावां; विवक्षू वै जनकेन्द्रं दिदृक्षू |

न वै क्रोधाद्व्याधिनैवोत्तमेन; संयोजय द्वारपाल क्षणेन ||४||

द्वारपाल उवाच||

बन्देः समादेशकरा वयं स्म; निबोध वाक्यं च मयेर्यमाणम् |

न वै बालाः प्रविशन्त्यत्र विप्रा; वृद्धा विद्वांसः प्रविशन्ति द्विजाग्र्याः ||५||

अष्टावक्र उवाच||

यद्यत्र वृद्धेषु कृतः प्रवेशो; युक्तं मम द्वारपाल प्रवेष्टुम् |

वयं हि वृद्धाश्चरितव्रताश्च; वेदप्रभावेन प्रवेशनार्हाः ||६||

शुश्रूषवश्चापि जितेन्द्रियाश्च; ज्ञानागमे चापि गताः स्म निष्ठाम् |

न बाल इत्यवमन्तव्यमाहु; र्बालोऽप्यग्निर्दहति स्पृश्यमानः ||७||

द्वारपाल उवाच||

सरस्वतीमीरय वेदजुष्टा; मेकाक्षरां बहुरूपां विराजम् |

अङ्गात्मानं समवेक्षस्व बालं; किं श्लाघसे दुर्लभा वादसिद्धिः ||८||

अष्टावक्र उवाच||

न ज्ञायते कायवृद्ध्या विवृद्धि; र्यथाष्ठीला शाल्मलेः सम्प्रवृद्धा |

ह्रस्वोऽल्पकायः फलितो विवृद्धो; यश्चाफलस्तस्य न वृद्धभावः ||९||

द्वारपाल उवाच||

वृद्धेभ्य एवेह मतिं स्म बाला; गृह्णन्ति कालेन भवन्ति वृद्धाः |

न हि ज्ञानमल्पकालेन शक्यं; कस्माद्बालो वृद्ध इवावभाषसे ||१०||

अष्टावक्र उवाच||

न तेन स्थविरो भवति येनास्य पलितं शिरः |

बालोऽपि यः प्रजानाति तं देवाः स्थविरं विदुः ||११||

न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः |

ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ||१२||

दिदृक्षुरस्मि सम्प्राप्तो बन्दिनं राजसंसदि |

निवेदयस्व मां द्वाःस्थ राज्ञे पुष्करमालिने ||१३||

द्रष्टास्यद्य वदतो द्वारपाल; मनीषिभिः सह वादे विवृद्धे |

उताहो वाप्युच्चतां नीचतां वा; तूष्णीं भूतेष्वथ सर्वेषु चाद्य ||१४||

द्वारपाल उवाच||

कथं यज्ञं दशवर्षो विशेस्त्वं; विनीतानां विदुषां सम्प्रवेश्यम् |

उपायतः प्रयतिष्ये तवाहं; प्रवेशने कुरु यत्नं यथावत् ||१५||

अष्टावक्र उवाच||

भो भो राजञ्जनकानां वरिष्ठ; सभाज्यस्त्वं त्वयि सर्वं समृद्धम् |

त्वं वा कर्ता कर्मणां यज्ञियानां; ययातिरेको नृपतिर्वा पुरस्तात् ||१६||

विद्वान्बन्दी वेदविदो निगृह्य; वादे भग्नानप्रतिशङ्कमानः |

त्वया निसृष्टैः पुरुषैराप्तकृद्भि; र्जले सर्वान्मज्जयतीति नः श्रुतम् ||१७||

स तच्छ्रुत्वा ब्राह्मणानां सकाशा; द्ब्रह्मोद्यं वै कथयितुमागतोऽस्मि |

क्वासौ बन्दी यावदेनं समेत्य; नक्षत्राणीव सविता नाशयामि ||१८||

राजोवाच||

आशंससे बन्दिनं त्वं विजेतु; मविज्ञात्वा वाक्यबलं परस्य |

विज्ञातवीर्यैः शक्यमेवं प्रवक्तुं; दृष्टश्चासौ ब्राह्मणैर्वादशीलैः ||१९||

अष्टावक्र उवाच||

विवादितोऽसौ न हि मादृशैर्हि; सिंहीकृतस्तेन वदत्यभीतः |

समेत्य मां निहतः शेष्यतेऽद्य; मार्गे भग्नं शकटमिवाबलाक्षम् ||२०||

राजोवाच||

षण्णाभेर्द्वादशाक्षस्य चतुर्विंशतिपर्वणः |

यस्त्रिषष्टिशतारस्य वेदार्थं स परः कविः ||२१||

अष्टावक्र उवाच||

चतुर्विंशतिपर्व त्वां षण्णाभि द्वादशप्रधि |

तत्त्रिषष्टिशतारं वै चक्रं पातु सदागति ||२२||

राजोवाच||

वडवे इव संयुक्ते श्येनपाते दिवौकसाम् |

कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम् ||२३||

अष्टावक्र उवाच||

मा स्म ते ते गृहे राजञ्शात्रवाणामपि ध्रुवम् |

वातसारथिराधत्ते गर्भं सुषुवतुश्च तम् ||२४||

राजोवाच||

किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति |

कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्धते ||२५||

अष्टावक्र उवाच||

मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति |

अश्मनो हृदयं नास्ति नदी वेगेन वर्धते ||२६||

राजोवाच||

न त्वा मन्ये मानुषं देवसत्त्वं; न त्वं बालः स्थविरस्त्वं मतो मे |

न ते तुल्यो विद्यते वाक्प्रलापे; तस्माद्द्वारं वितराम्येष बन्दी ||२७||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

134-अध्यायः

अष्टावक्र उवाच||

अत्रोग्रसेनसमितेषु राज; न्समागतेष्वप्रतिमेषु राजसु |

न वै विवित्सान्तरमस्ति वादिनां; महाजले हंसनिनादिनामिव ||१||

न मेऽद्य वक्ष्यस्यतिवादिमानि; न्ग्लहं प्रपन्नः सरितामिवागमः |

हुताशनस्येव समिद्धतेजसः; स्थिरो भवस्वेह ममाद्य बन्दिन् ||२||

बन्द्युवाच||

व्याघ्रं शयानं प्रति मा प्रबोधय; आशीविषं सृक्किणी लेलिहानम् |

पदाहतस्येव शिरोऽभिहत्य; नादष्टो वै मोक्ष्यसे तन्निबोध ||३||

यो वै दर्पात्संहननोपपन्नः; सुदुर्बलः पर्वतमाविहन्ति |

तस्यैव पाणिः सनखो विशीर्यते; न चैव शैलस्य हि दृश्यते व्रणः ||४||

सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः |

निकृष्टभूता राजानो वत्सा अनदुहो यथा ||५||

लोमश उवाच||

अष्टावक्रः समितौ गर्जमानो; जातक्रोधो बन्दिनमाह राजन् |

उक्ते वाक्ये चोत्तरं मे ब्रवीहि; वाक्यस्य चाप्युत्तरं ते ब्रवीमि ||६||

बन्द्युवाच||

एक एवाग्निर्बहुधा समिध्यते; एकः सूर्यः सर्वमिदं प्रभासते |

एको वीरो देवराजो निहन्ता; यमः पितॄणामीश्वरश्चैक एव ||७||

अष्टावक्र उवाच||

द्वाविन्द्राग्नी चरतो वै सखायौ; द्वौ देवर्षी नारदः पर्वतश्च |

द्वावश्विनौ द्वे च रथस्य चक्रे; भार्यापती द्वौ विहितौ विधात्रा ||८||

बन्द्युवाच||

त्रिः सूयते कर्मणा वै प्रजेयं; त्रयो युक्ता वाजपेयं वहन्ति |

अध्वर्यवस्त्रिषवणानि तन्वते; त्रयो लोकास्त्रीणि ज्योतींषि चाहुः ||९||

अष्टावक्र उवाच||

चतुष्टयं ब्राह्मणानां निकेतं; चत्वारो युक्ता यज्ञमिमं वहन्ति |

दिशश्चतस्रश्चतुरश्च वर्णा; श्चतुष्पदा गौरपि शश्वदुक्ता ||१०||

बन्द्युवाच||

पञ्चाग्नयः पञ्चपदा च पङ्क्ति; र्यज्ञाः पञ्चैवाप्यथ पञ्चेन्द्रियाणि |

दृष्टा वेदे पञ्चचूडाश्च पञ्च; लोके ख्यातं पञ्चनदं च पुण्यम् ||११||

अष्टावक्र उवाच||

षडाधाने दक्षिणामाहुरेके; षडेवेमे ऋतवः कालचक्रम् |

षडिन्द्रियाण्युत षट्कृत्तिकाश्च; षट्साद्यस्काः सर्ववेदेषु दृष्टाः ||१२||

बन्द्युवाच||

सप्त ग्राम्याः पशवः सप्त वन्याः; सप्त छन्दांसि क्रतुमेकं वहन्ति |

सप्तर्षयः सप्त चाप्यर्हणानि; सप्ततन्त्री प्रथिता चैव वीणा ||१३||

अष्टावक्र उवाच||

अष्टौ शाणाः शतमानं वहन्ति; तथाष्टपादः शरभः सिंहघाती |

अष्टौ वसूञ्शुश्रुम देवतासु; यूपश्चाष्टास्रिर्विहितः सर्वयज्ञः ||१४||

बन्द्युवाच||

नवैवोक्ताः सामिधेन्यः पितॄणां; तथा प्राहुर्नवयोगं विषर्गम् |

नवाक्षरा बृहती सम्प्रदिष्टा; नवयोगो गणनामेति शश्वत् ||१५||

अष्टावक्र उवाच||

दशा दशोक्ताः पुरुषस्य लोके; सहस्रमाहुर्दश पूर्णं शतानि |

दशैव मासान्बिभ्रति गर्भवत्यो; दशेरका दश दाशा दशार्णाः ||१६||

बन्द्युवाच||

एकादशैकादशिनः पशूना; मेकादशैवात्र भवन्ति यूपाः |

एकादश प्राणभृतां विकारा; एकादशोक्ता दिवि देवेषु रुद्राः ||१७||

अष्टावक्र उवाच||

संवत्सरं द्वादश मासमाहु; र्जगत्याः पादो द्वादशैवाक्षराणि |

द्वादशाहः प्राकृतो यज्ञ उक्तो; द्वादशादित्यान्कथयन्तीह विप्राः ||१८||

बन्द्युवाच||

त्रयोदशी तिथिरुक्ता महोग्रा; त्रयोदशद्वीपवती मही च |

लोमश उवाच||

एतावदुक्त्वा विरराम बन्दी; श्लोकस्यार्धं व्याजहाराष्टवक्रः |

त्रयोदशाहानि ससार केशी; त्रयोदशादीन्यतिच्छन्दांसि चाहुः ||२०||

ततो महानुदतिष्ठन्निनाद; स्तूष्णीम्भूतं सूतपुत्रं निशम्य |

अधोमुखं ध्यानपरं तदानी; मष्टावक्रं चाप्युदीर्यन्तमेव ||२१||

तस्मिंस्तथा सङ्कुले वर्तमाने; स्फीते यज्ञे जनकस्याथ राज्ञः |

अष्टावक्रं पूजयन्तोऽभ्युपेयु; र्विप्राः सर्वे प्राञ्जलयः प्रतीताः ||२२||

अष्टावक्र उवाच||

अनेन वै ब्राह्मणाः शुश्रुवांसो; वादे जित्वा सलिले मज्जिताः किल |

तानेव धर्मानयमद्य बन्दी; प्राप्नोतु गृह्याप्सु निमज्जयैनम् ||२३||

बन्द्युवाच||

अहं पुत्रो वरुणस्योत राज्ञ; स्तत्रास सत्रं द्वादशवार्षिकं वै |

सत्रेण ते जनक तुल्यकालं; तदर्थं ते प्रहिता मे द्विजाग्र्याः ||२४||

एते सर्वे वरुणस्योत यज्ञं; द्रष्टुं गता इह आयान्ति भूयः |

अष्टावक्रं पूजये पूजनीयं; यस्य हेतोर्जनितारं समेष्ये ||२५||

अष्टावक्र उवाच||

विप्राः समुद्राम्भसि मज्जितास्ते; वाचा जिता मेधया आविदानाः |

तां मेधया वाचमथोज्जहार; यथा वाचमवचिन्वन्ति सन्तः ||२६||

अग्निर्दहञ्जातवेदाः सतां गृहा; न्विसर्जयंस्तेजसा न स्म धाक्षीत् |

बालेषु पुत्रेषु कृपणं वदत्सु; तथा वाचमवचिन्वन्ति सन्तः ||२७||

श्लेष्मातकी क्षीणवर्चाः शृणोषि; उताहो त्वां स्तुतयो मादयन्ति |

हस्तीव त्वं जनक वितुद्यमानो; न मामिकां वाचमिमां शृणोषि ||२८||

जनक उवाच||

शृणोमि वाचं तव दिव्यरूपा; ममानुषीं दिव्यरूपोऽसि साक्षात् |

अजैषीर्यद्बन्दिनं त्वं विवादे; निसृष्ट एष तव कामोऽद्य बन्दी ||२९||

अष्टावक्र उवाच||

नानेन जीवता कश्चिदर्थो मे बन्दिना नृप |

पिता यद्यस्य वरुणो मज्जयैनं जलाशये ||३०||

बन्द्युवाच||

अहं पुत्रो वरुणस्योत राज्ञो; न मे भयं सलिले मज्जितस्य |

इमं मुहूर्तं पितरं द्रक्ष्यतेऽय; मष्टावक्रश्चिरनष्टं कहोडम् ||३१||

लोमश उवाच||

ततस्ते पूजिता विप्रा वरुणेन महात्मना |

उदतिष्ठन्त ते सर्वे जनकस्य समीपतः ||३२||

कहोड उवाच||

इत्यर्थमिच्छन्ति सुताञ्जना जनक कर्मणा |

यदहं नाशकं कर्तुं तत्पुत्रः कृतवान्मम ||३३||

उताबलस्य बलवानुत बालस्य पण्डितः |

उत वाविदुषो विद्वान्पुत्रो जनक जायते ||३४||

बन्द्युवाच||

शितेन ते परशुना स्वयमेवान्तको नृप |

शिरांस्यपाहरत्वाजौ रिपूणां भद्रमस्तु ते ||३५||

महदुक्थ्यं गीयते साम चाग्र्यं; सम्यक्सोमः पीयते चात्र सत्रे |

शुचीन्भागान्प्रतिजगृहुश्च हृष्टाः; साक्षाद्देवा जनकस्येह यज्ञे ||३६||

लोमश उवाच||

समुत्थितेष्वथ सर्वेषु राज; न्विप्रेषु तेष्वधिकं सुप्रभेषु |

अनुज्ञातो जनकेनाथ राज्ञा; विवेश तोयं सागरस्योत बन्दी ||३७||

अष्टावक्रः पितरं पूजयित्वा; सम्पूजितो ब्राह्मणैस्तैर्यथावत् |

प्रत्याजगामाश्रममेव चाग्र्यं; जित्वा बन्दिं सहितो मातुलेन ||३८||

अत्र कौन्तेय सहितो भ्रातृभिस्त्वं; सुखोषितः सह विप्रैः प्रतीतः |

पुण्यान्यन्यानि शुचिकर्मैकभक्ति; र्मया सार्धं चरितास्याजमीढ ||३९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

135-अध्यायः

यवक्रीतोपाख्यानम्

लोमश उवाच||

एषा मधुविला राजन्समङ्गा सम्प्रकाशते |

एतत्कर्दमिलं नाम भरतस्याभिषेचनम् ||१||

अलक्ष्म्या किल संयुक्तो वृत्रं हत्वा शचीपतिः |

आप्लुतः सर्वपापेभ्यः समङ्गायां व्यमुच्यत ||२||

एतद्विनशनं कुक्षौ मैनाकस्य नरर्षभ |

अदितिर्यत्र पुत्रार्थं तदन्नमपचत्पुरा ||३||

एनं पर्वतराजानमारुह्य पुरुषर्षभ |

अयशस्यामसंशब्द्यामलक्ष्मीं व्यपनोत्स्यथ ||४||

एते कनखला राजनृषीणां दयिता नगाः |

एषा प्रकाशते गङ्गा युधिष्ठिर महानदी ||५||

सनत्कुमारो भगवानत्र सिद्धिमगात्पराम् |

आजमीढावगाह्यैनां सर्वपापैः प्रमोक्ष्यसे ||६||

अपां ह्रदं च पुण्याख्यं भृगुतुङ्गं च पर्वतम् |

तूष्णीं गङ्गां च कौन्तेय सामात्यः समुपस्पृश ||७||

आश्रमः स्थूलशिरसो रमणीयः प्रकाशते |

अत्र मानं च कौन्तेय क्रोधं चैव विवर्जय ||८||

एष रैभ्याश्रमः श्रीमान्पाण्डवेय प्रकाशते |

भारद्वाजो यत्र कविर्यवक्रीतो व्यनश्यत ||९||

युधिष्ठिर उवाच||

कथंयुक्तोऽभवदृषिर्भरद्वाजः प्रतापवान् |

किमर्थं च यवक्रीत ऋषिपुत्रो व्यनश्यत ||१०||

एतत्सर्वं यथावृत्तं श्रोतुमिच्छामि लोमश |

कर्मभिर्देवकल्पानां कीर्त्यमानैर्भृशं रमे ||११||

लोमश उवाच||

भरद्वाजश्च रैभ्यश्च सखायौ सम्बभूवतुः |

तावूषतुरिहात्यन्तं प्रीयमाणौ वनान्तरे ||१२||

रैभ्यस्य तु सुतावास्तामर्वावसुपरावसू |

आसीद्यवक्रीः पुत्रस्तु भरद्वाजस्य भारत ||१३||

रैभ्यो विद्वान्सहापत्यस्तपस्वी चेतरोऽभवत् |

तयोश्चाप्यतुला प्रीतिर्बाल्यात्प्रभृति भारत ||१४||

यवक्रीः पितरं दृष्ट्वा तपस्विनमसत्कृतम् |

दृष्ट्वा च सत्कृतं विप्रै रैभ्यं पुत्रैः सहानघ ||१५||

पर्यतप्यत तेजस्वी मन्युनाभिपरिप्लुतः |

तपस्तेपे ततो घोरं वेदज्ञानाय पाण्डव ||१६||

सुसमिद्धे महत्यग्नौ शरीरमुपतापयन् |

जनयामास सन्तापमिन्द्रस्य सुमहातपाः ||१७||

तत इन्द्रो यवक्रीतमुपगम्य युधिष्ठिर |

अब्रवीत्कस्य हेतोस्त्वमास्थितस्तप उत्तमम् ||१८||

यवक्रीरुवाच||

द्विजानामनधीता वै वेदाः सुरगणार्चित |

प्रतिभान्त्विति तप्येऽहमिदं परमकं तपः ||१९||

स्वाध्यायार्थे समारम्भो ममायं पाकशासन |

तपसा ज्ञातुमिच्छामि सर्वज्ञानानि कौशिक ||२०||

कालेन महता वेदाः शक्या गुरुमुखाद्विभो |

प्राप्तुं तस्मादयं यत्नः परमो मे समास्थितः ||२१||

इन्द्र उवाच||

अमार्ग एष विप्रर्षे येन त्वं यातुमिच्छसि |

किं विघातेन ते विप्र गच्छाधीहि गुरोर्मुखात् ||२२||

लोमश उवाच||

एवमुक्त्वा गतः शक्रो यवक्रीरपि भारत |

भूय एवाकरोद्यत्नं तपस्यमितविक्रम ||२३||

घोरेण तपसा राजंस्तप्यमानो महातपाः |

सन्तापयामास भृशं देवेन्द्रमिति नः श्रुतम् ||२४||

तं तथा तप्यमानं तु तपस्तीव्रं महामुनिम् |

उपेत्य बलभिद्देवो वारयामास वै पुनः ||२५||

अशक्योऽर्थः समारब्धो नैतद्बुद्धिकृतं तव |

प्रतिभास्यन्ति वै वेदास्तव चैव पितुश्च ते ||२६||

यवक्रीरुवाच||

न चैतदेवं क्रियते देवराज ममेप्सितम् |

महता नियमेनाहं तप्स्ये घोरतरं तपः ||२७||

समिद्धेऽग्नावुपकृत्याङ्गमङ्गं; होष्यामि वा मघवंस्तन्निबोध |

यद्येतदेवं न करोषि कामं; ममेप्सितं देवराजेह सर्वम् ||२८||

लोमश उवाच||

निश्चयं तमभिज्ञाय मुनेस्तस्य महात्मनः |

प्रतिवारणहेत्वर्थं बुद्ध्या सञ्चिन्त्य बुद्धिमान् ||२९||

तत इन्द्रोऽकरोद्रूपं ब्राह्मणस्य तपस्विनः |

अनेकशतवर्षस्य दुर्बलस्य सयक्ष्मणः ||३०||

यवक्रीतस्य यत्तीर्थमुचितं शौचकर्मणि |

भागीरथ्यां तत्र सेतुं वालुकाभिश्चकार सः ||३१||

यदास्य वदतो वाक्यं न स चक्रे द्विजोत्तमः |

वालुकाभिस्ततः शक्रो गङ्गां समभिपूरयन् ||३२||

वालुकामुष्टिमनिशं भागीरथ्यां व्यसर्जयत् |

सेतुमभ्यारभच्छक्रो यवक्रीतं निदर्शयन् ||३३||

तं ददर्श यवक्रीस्तु यत्नवन्तं निबन्धने |

प्रहसंश्चाब्रवीद्वाक्यमिदं स मुनिपुङ्गवः ||३४||

किमिदं वर्तते ब्रह्मन्किं च ते ह चिकीर्षितम् |

अतीव हि महान्यत्नः क्रियतेऽयं निरर्थकः ||३५||

इन्द्र उवाच||

बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति |

क्लिश्यते हि जनस्तात तरमाणः पुनः पुनः ||३६||

यवक्रीरुवाच||

नायं शक्यस्त्वया बद्धुं महानोघः कथञ्चन |

अशक्याद्विनिवर्तस्व शक्यमर्थं समारभ ||३७||

इन्द्र उवाच||

यथैव भवता चेदं तपो वेदार्थमुद्यतम् |

अशक्यं तद्वदस्माभिरयं भारः समुद्यतः ||३८||

यवक्रीरुवाच||

यथा तव निरर्थोऽयमारम्भस्त्रिदशेश्वर |

तथा यदि ममापीदं मन्यसे पाकशासन ||३९||

क्रियतां यद्भवेच्छक्यं मया सुरगणेश्वर |

वरांश्च मे प्रयच्छान्यान्यैरन्यान्भवितास्म्यति ||४०||

लोमश उवाच||

तस्मै प्रादाद्वरानिन्द्र उक्तवान्यान्महातपाः |

प्रतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः ||४१||

यच्चान्यत्काङ्क्षसे कामं यवक्रीर्गम्यतामिति |

स लब्धकामः पितरमुपेत्याथ ततोऽब्रवीत् ||४२||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

136-अध्यायः

यवक्रीरुवाच||

प्रतिभास्यन्ति वै वेदा मम तातस्य चोभयोः |

अति चान्यान्भविष्यावो वरा लब्धास्तथा मया ||१||

भरद्वाज उवाच||

दर्पस्ते भविता तात वराँल्लब्ध्वा यथेप्सितान् |

स दर्पपूर्णः कृपणः क्षिप्रमेव विनश्यसि ||२||

अत्राप्युदाहरन्तीमा गाथा देवैरुदाहृताः |

ऋषिरासीत्पुरा पुत्र बालधिर्नाम वीर्यवान् ||३||

स पुत्रशोकादुद्विग्नस्तपस्तेपे सुदुश्चरम् |

भवेन्मम सुतोऽमर्त्य इति तं लब्धवांश्च सः ||४||

तस्य प्रसादो देवैश्च कृतो न त्वमरैः समः |

नामर्त्यो विद्यते मर्त्यो निमित्तायुर्भविष्यति ||५||

बालधिरुवाच||

यथेमे पर्वताः शश्वत्तिष्ठन्ति सुरसत्तमाः |

अक्षयास्तन्निमित्तं मे सुतस्यायुर्भवेदिति ||६||

भरद्वाज उवाच||

तस्य पुत्रस्तदा जज्ञे मेधावी क्रोधनः सदा |

स तच्छ्रुत्वाकरोद्दर्पमृषींश्चैवावमन्यत ||७||

विकुर्वाणो मुनीनां तु चरमाणो महीमिमाम् |

आससाद महावीर्यं धनुषाक्षं मनीषिणम् ||८||

तस्यापचक्रे मेधावी तं शशाप स वीर्यवान् |

भव भस्मेति चोक्तः स न भस्म समपद्यत ||९||

धनुषाक्षस्तु तं दृष्ट्वा मेधाविनमनामयम् |

निमित्तमस्य महिषैर्भेदयामास वीर्यवान् ||१०||

स निमित्ते विनष्टे तु ममार सहसा शिशुः |

तं मृतं पुत्रमादाय विललाप ततः पिता ||११||

लालप्यमानं तं दृष्ट्वा मुनयः पुनरार्तवत् |

ऊचुर्वेदोक्तया पूर्वं गाथया तन्निबोध मे ||१२||

न दिष्टमर्थमत्येतुमीशो मर्त्यः कथञ्चन |

महिषैर्भेदयामास धनुषाक्षो महीधरान् ||१३||

एवं लब्ध्वा वरान्बाला दर्पपूर्णास्तरस्विनः |

क्षिप्रमेव विनश्यन्ति यथा न स्यात्तथा भवान् ||१४||

एष रैभ्यो महावीर्यः पुत्रौ चास्य तथाविधौ |

तं यथा पुत्र नाभ्येषि तथा कुर्यास्त्वतन्द्रितः ||१५||

स हि क्रुद्धः समर्थस्त्वां पुत्र पीडयितुं रुषा |

वैद्यश्चापि तपस्वी च कोपनश्च महानृषिः ||१६||

यवक्रीरुवाच||

एवं करिष्ये मा तापं तात कार्षीः कथञ्चन |

यथा हि मे भवान्मान्यस्तथा रैभ्यः पिता मम ||१७||

लोमश उवाच||

उक्त्वा स पितरं श्लक्ष्णं यवक्रीरकुतोभयः |

विप्रकुर्वन्नृषीनन्यानतुष्यत्परया मुदा ||१८||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

137-अध्यायः

लोमश उवाच||

चङ्क्रम्यमाणः स तदा यवक्रीरकुतोभयः |

जगाम माधवे मासि रैभ्याश्रमपदं प्रति ||१||

स ददर्शाश्रमे पुण्ये पुष्पितद्रुमभूषिते |

विचरन्तीं स्नुषां तस्य किंनरीमिव भारत ||२||

यवक्रीस्तामुवाचेदमुपतिष्ठस्व मामिति |

निर्लज्जो लज्जया युक्तां कामेन हृतचेतनः ||३||

सा तस्य शीलमाज्ञाय तस्माच्छापाच्च बिभ्यती |

तेजस्वितां च रैभ्यस्य तथेत्युक्त्वा जगाम सा ||४||

तत एकान्तमुन्नीय मज्जयामास भारत |

आजगाम तदा रैभ्यः स्वमाश्रममरिंदम ||५||

रुदन्तीं च स्नुषां दृष्ट्वा भार्यामार्तां परावसोः |

सान्त्वयञ्श्लक्ष्णया वाचा पर्यपृच्छद्युधिष्ठिर ||६||

सा तस्मै सर्वमाचष्ट यवक्रीभाषितं शुभा |

प्रत्युक्तं च यवक्रीतं प्रेक्षापूर्वं तदात्मना ||७||

शृण्वानस्यैव रैभ्यस्य यवक्रीतविचेष्टितम् |

दहन्निव तदा चेतः क्रोधः समभवन्महान् ||८||

स तदा मन्युनाविष्टस्तपस्वी भृशकोपनः |

अवलुप्य जटामेकां जुहावाग्नौ सुसंस्कृते ||९||

ततः समभवन्नारी तस्या रूपेण संमिता |

अवलुप्यापरां चाथ जुहावाग्नौ जटां पुनः ||१०||

ततः समभवद्रक्षो घोराक्षं भीमदर्शनम् |

अब्रूतां तौ तदा रैभ्यं किं कार्यं करवामहे ||११||

तावब्रवीदृषिः क्रुद्धो यवक्रीर्वध्यतामिति |

जग्मतुस्तौ तथेत्युक्त्वा यवक्रीतजिघांसया ||१२||

ततस्तं समुपास्थाय कृत्या सृष्टा महात्मना |

कमण्डलुं जहारास्य मोहयित्वा तु भारत ||१३||

उच्चिष्टं तु यवक्रीतमपकृष्टकमण्डलुम् |

तत उद्यतशूलः स राक्षसः समुपाद्रवत् ||१४||

तमापतन्तं सम्प्रेक्ष्य शूलहस्तं जिघांसया |

यवक्रीः सहसोत्थाय प्राद्रवद्येन वै सरः ||१५||

जलहीनं सरो दृष्ट्वा यवक्रीस्त्वरितः पुनः |

जगाम सरितः सर्वास्ताश्चाप्यासन्विशोषिताः ||१६||

स काल्यमानो घोरेण शूलहस्तेन रक्षसा |

अग्निहोत्रं पितुर्भीतः सहसा समुपाद्रवत् ||१७||

स वै प्रविशमानस्तु शूद्रेणान्धेन रक्षिणा |

निगृहीतो बलाद्द्वारि सोऽवातिष्ठत पार्थिव ||१८||

निगृहीतं तु शूद्रेण यवक्रीतं स राक्षसः |

ताडयामास शूलेन स भिन्नहृदयोऽपतत् ||१९||

यवक्रीतं स हत्वा तु राक्षसो रैभ्यमागमत् |

अनुज्ञातस्तु रैभ्येण तया नार्या सहाचरत् ||२०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

138-अध्यायः

लोमश उवाच||

भरद्वाजस्तु कौन्तेय कृत्वा स्वाध्यायमाह्निकम् |

समित्कलापमादाय प्रविवेश स्वमाश्रमम् ||१||

तं स्म दृष्ट्वा पुरा सर्वे प्रत्युत्तिष्ठन्ति पावकाः |

न त्वेनमुपतिष्ठन्ति हतपुत्रं तदाग्नयः ||२||

वैकृतं त्वग्निहोत्रे स लक्षयित्वा महातपाः |

तमन्धं शूद्रमासीनं गृहपालमथाब्रवीत् ||३||

किं नु मे नाग्नयः शूद्र प्रतिनन्दन्ति दर्शनम् |

त्वं चापि न यथापूर्वं कच्चित्क्षेममिहाश्रमे ||४||

कच्चिन्न रैभ्यं पुत्रो मे गतवानल्पचेतनः |

एतदाचक्ष्व मे शीघ्रं न हि मे शुध्यते मनः ||५||

शूद्र उवाच||

रैभ्यं गतो नूनमसौ सुतस्ते मन्दचेतनः |

तथा हि निहतः शेते राक्षसेन बलीयसा ||६||

प्रकाल्यमानस्तेनायं शूलहस्तेन रक्षसा |

अग्न्यागारं प्रति द्वारि मया दोर्भ्यां निवारितः ||७||

ततः स निहतो ह्यत्र जलकामोऽशुचिर्ध्रुवम् |

सम्भावितो हि तूर्णेन शूलहस्तेन रक्षसा ||८||

लोमश उवाच||

भरद्वाजस्तु शूद्रस्य तच्छ्रुत्वा विप्रियं वचः |

गतासुं पुत्रमादाय विललाप सुदुःखितः ||९||

ब्राह्मणानां किलार्थाय ननु त्वं तप्तवांस्तपः |

द्विजानामनधीता वै वेदाः सम्प्रतिभान्त्विति ||१०||

तथा कल्याणशीलस्त्वं ब्राह्मणेषु महात्मसु |

अनागाः सर्वभूतेषु कर्कशत्वमुपेयिवान् ||११||

प्रतिषिद्धो मया तात रैभ्यावसथदर्शनात् |

गतवानेव तं क्षुद्रं कालान्तकयमोपमम् ||१२||

यः स जानन्महातेजा वृद्धस्यैकं ममात्मजम् |

गतवानेव कोपस्य वशं परमदुर्मतिः ||१३||

पुत्रशोकमनुप्राप्य एष रैभ्यस्य कर्मणा |

त्यक्ष्यामि त्वामृते पुत्र प्राणानिष्टतमान्भुवि ||१४||

यथाहं पुत्रशोकेन देहं त्यक्ष्यामि किल्बिषी |

तथा ज्येष्ठः सुतो रैभ्यं हिंस्याच्छीघ्रमनागसम् ||१५||

सुखिनो वै नरा येषां जात्या पुत्रो न विद्यते |

ते पुत्रशोकमप्राप्य विचरन्ति यथासुखम् ||१६||

ये तु पुत्रकृताच्छोकाद्भृशं व्याकुलचेतसः |

शपन्तीष्टान्सखीनार्तास्तेभ्यः पापतरो नु कः ||१७||

परासुश्च सुतो दृष्टः शप्तश्चेष्टः सखा मया |

ईदृशीमापदं को नु द्वितीयोऽनुभविष्यति ||१८||

विलप्यैवं बहुविधं भरद्वाजोऽदहत्सुतम् |

सुसमिद्धं ततः पश्चात्प्रविवेश हुताशनम् ||१९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

139-अध्यायः

लोमश उवाच||

एतस्मिन्नेव काले तु बृहद्द्युम्नो महीपतिः |

सत्रमास्ते महाभागो रैभ्ययाज्यः प्रतापवान् ||१||

तेन रैभ्यस्य वै पुत्रावर्वावसुपरावसू |

वृतौ सहायौ सत्रार्थे बृहद्द्युम्नेन धीमता ||२||

तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः |

आश्रमे त्वभवद्रैभ्यो भार्या चैव परावसोः ||३||

अथावलोककोऽगच्छद्गृहानेकः परावसुः |

कृष्णाजिनेन संवीतं ददर्श पितरं वने ||४||

जघन्यरात्रे निद्रान्धः सावशेषे तमस्यपि |

चरन्तं गहनेऽरण्ये मेने स पितरं मृगम् ||५||

मृगं तु मन्यमानेन पिता वै तेन हिंसितः |

अकामयानेन तदा शरीरत्राणमिच्छता ||६||

स तस्य प्रेतकार्याणि कृत्वा सर्वाणि भारत |

पुनरागम्य तत्सत्रमब्रवीद्भ्रातरं वचः ||७||

इदं कर्म न शक्तस्त्वं वोढुमेकः कथञ्चन |

मया तु हिंसितस्तातो मन्यमानेन तं मृगम् ||८||

सोऽस्मदर्थे व्रतं साधु चर त्वं ब्रह्महिंसनम् |

समर्थो ह्यहमेकाकी कर्म कर्तुमिदं मुने ||९||

अर्वावसुरुवाच||

करोतु वै भवान्सत्रं बृहद्द्युम्नस्य धीमतः |

ब्रह्महत्यां चरिष्येऽहं त्वदर्थं नियतेन्द्रियः ||१०||

लोमश उवाच||

स तस्या ब्रह्महत्यायाः पारं गत्वा युधिष्ठिर |

अर्वावसुस्तदा सत्रमाजगाम पुनर्मुनिः ||११||

ततः परावसुर्दृष्ट्वा भ्रातरं समुपस्थितम् |

बृहद्द्युम्नमुवाचेदं वचनं परिषद्गतम् ||१२||

एष ते ब्रह्महा यज्ञं मा द्रष्टुं प्रविशेदिति |

ब्रह्महा प्रेक्षितेनापि पीडयेत्त्वां न संशयः ||१३||

प्रेष्यैरुत्सार्यमाणस्तु राजन्नर्वावसुस्तदा |

न मया ब्रह्महत्येयं कृतेत्याह पुनः पुनः ||१४||

उच्यमानोऽसकृत्प्रेष्यैर्ब्रह्महन्निति भारत |

नैव स प्रतिजानाति ब्रह्महत्यां स्वयं कृताम् ||१५||

मम भ्रात्रा कृतमिदं मया तु परिरक्षितम् ||१५||

प्रीतास्तस्याभवन्देवाः कर्मणार्वावसोर्नृप |

तं ते प्रवरयामासुर्निरासुश्च परावसुम् ||१६||

ततो देवा वरं तस्मै ददुरग्निपुरोगमाः |

स चापि वरयामास पितुरुत्थानमात्मनः ||१७||

अनागस्त्वं तथा भ्रातुः पितुश्चास्मरणं वधे |

भरद्वाजस्य चोत्थानं यवक्रीतस्य चोभयोः ||१८||

ततः प्रादुर्बभूवुस्ते सर्व एव युधिष्ठिर |

अथाब्रवीद्यवक्रीतो देवानग्निपुरोगमान् ||१९||

समधीतं मया ब्रह्म व्रतानि चरितानि च |

कथं नु रैभ्यः शक्तो मामधीयानं तपस्विनम् ||२०||

तथायुक्तेन विधिना निहन्तुममरोत्तमाः ||२०||

देवा ऊचुः||

मैवं कृथा यवक्रीत यथा वदसि वै मुने |

ऋते गुरुमधीता हि सुखं वेदास्त्वया पुरा ||२१||

अनेन तु गुरून्दुःखात्तोषयित्वा स्वकर्मणा |

कालेन महता क्लेशाद्ब्रह्माधिगतमुत्तमम् ||२२||

लोमश उवाच||

यवक्रीतमथोक्त्वैवं देवाः साग्निपुरोगमाः |

सञ्जीवयित्वा तान्सर्वान्पुनर्जग्मुस्त्रिविष्टपम् ||२३||

आश्रमस्तस्य पुण्योऽयं सदापुष्पफलद्रुमः |

अत्रोष्य राजशार्दूल सर्वपापैः प्रमोक्ष्यसे ||२४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

140-अध्यायः

लोमश उवाच||

उशीरबीजं मैनाकं गिरिं श्वेतं च भारत |

समतीतोऽसि कौन्तेय कालशैलं च पार्थिव ||१||

एषा गङ्गा सप्तविधा राजते भरतर्षभ |

स्थानं विरजसं रम्यं यत्राग्निर्नित्यमिध्यते ||२||

एतद्वै मानुषेणाद्य न शक्यं द्रष्टुमप्युत |

समाधिं कुरुताव्यग्रास्तीर्थान्येतानि द्रक्ष्यथ ||३||

श्वेतं गिरिं प्रवेक्ष्यामो मन्दरं चैव पर्वतम् |

यत्र माणिचरो यक्षः कुबेरश्चापि यक्षराट् ||४||

अष्टाशीतिसहस्राणि गन्धर्वाः शीघ्रचारिणः |

तथा किम्पुरुषा राजन्यक्षाश्चैव चतुर्गुणाः ||५||

अनेकरूपसंस्थाना नानाप्रहरणाश्च ते |

यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते ||६||

तेषामृद्धिरतीवाग्र्या गतौ वायुसमाश्च ते |

स्थानात्प्रच्यावयेयुर्ये देवराजमपि ध्रुवम् ||७||

तैस्तात बलिभिर्गुप्ता यातुधानैश्च रक्षिताः |

दुर्गमाः पर्वताः पार्थ समाधिं परमं कुरु ||८||

कुबेरसचिवाश्चान्ये रौद्रा मैत्राश्च राक्षसाः |

तैः समेष्याम कौन्तेय यत्तो विक्रमणे भव ||९||

कैलासः पर्वतो राजन्षड्योजनशतान्युत |

यत्र देवाः समायान्ति विशाला यत्र भारत ||१०||

असङ्ख्येयास्तु कौन्तेय यक्षराक्षसकिंनराः |

नागाः सुपर्णा गन्धर्वाः कुबेरसदनं प्रति ||११||

तान्विगाहस्व पार्थाद्य तपसा च दमेन च |

रक्ष्यमाणो मया राजन्भीमसेनबलेन च ||१२||

स्वस्ति ते वरुणो राजा यमश्च समितिञ्जयः |

गङ्गा च यमुना चैव पर्वतश्च दधातु ते ||१३||

इन्द्रस्य जाम्बूनदपर्वताग्रे; शृणोमि घोषं तव देवि गङ्गे |

गोपाययेमं सुभगे गिरिभ्यः; सर्वाजमीढापचितं नरेन्द्रम् ||१४||

भवस्व शर्म प्रविविक्षतोऽस्य; शैलानिमाञ्शैलसुते नृपस्य ||१४||

युधिष्ठिर उवाच||

अपूर्वोऽयं सम्भ्रमो लोमशस्य; कृष्णां सर्वे रक्षत मा प्रमादम् |

देशो ह्ययं दुर्गतमो मतोऽस्य; तस्मात्परं शौचमिहाचरध्वम् ||१५||

वैशम्पायन उवाच||

ततोऽब्रवीद्भीममुदारवीर्यं; कृष्णां यत्तः पालय भीमसेन |

शून्येऽर्जुनेऽसंनिहिते च तात; त्वमेव कृष्णां भजसेऽसुखेषु ||१६||

ततो महात्मा यमजौ समेत्य; मूर्धन्युपाघ्राय विमृज्य गात्रे |

उवाच तौ बाष्पकलं स राजा; मा भैष्टमागच्छतमप्रमत्तौ ||१७||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

141-अध्यायः

युधिष्ठिर उवाच||

अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च |

अग्निना तपसा चैव शक्यं गन्तुं वृकोदर ||१||

संनिवर्तय कौन्तेय क्षुत्पिपासे बलान्वयात् |

ततो बलं च दाक्ष्यं च संश्रयस्व कुरूद्वह ||२||

ऋषेस्त्वया श्रुतं वाक्यं कैलासं पर्वतं प्रति |

बुद्ध्या प्रपश्य कौन्तेय कथं कृष्णा गमिष्यति ||३||

अथ वा सहदेवेन धौम्येन च सहाभिभो |

सूदैः पौरोगवैश्चैव सर्वैश्च परिचारकैः ||४||

रथैरश्वैश्च ये चान्ये विप्राः क्लेशासहाः पथि |

सर्वैस्त्वं सहितो भीम निवर्तस्वायतेक्षण ||५||

त्रयो वयं गमिष्यामो लघ्वाहारा यतव्रताः |

अहं च नकुलश्चैव लोमशश्च महातपाः ||६||

ममागमनमाकाङ्क्षन्गङ्गाद्वारे समाहितः |

वसेह द्रौपदीं रक्षन्यावदागमनं मम ||७||

भीम उवाच||

राजपुत्री श्रमेणार्ता दुःखार्ता चैव भारत |

व्रजत्येव हि कल्याणी श्वेतवाहदिदृक्षया ||८||

तव चाप्यरतिस्तीव्रा वर्धते तमपश्यतः |

किं पुनः सहदेवं च मां च कृष्णां च भारत ||९||

रथाः कामं निवर्तन्तां सर्वे च परिचारकाः |

सूदाः पौरोगवाश्चैव मन्यते यत्र नो भवान् ||१०||

न ह्यहं हातुमिच्छामि भवन्तमिह कर्हिचित् |

शैलेऽस्मिन्राक्षसाकीर्णे दुर्गेषु विषमेषु च ||११||

इयं चापि महाभागा राजपुत्री यतव्रता |

त्वामृते पुरुषव्याघ्र नोत्सहेद्विनिवर्तितुम् ||१२||

तथैव सहदेवोऽयं सततं त्वामनुव्रतः |

न जातु विनिवर्तेत मतज्ञो ह्यहमस्य वै ||१३||

अपि चात्र महाराज सव्यसाचिदिदृक्षया |

सर्वे लालसभूताः स्म तस्माद्यास्यामहे सह ||१४||

यद्यशक्यो रथैर्गन्तुं शैलोऽयं बहुकन्दरः |

पद्भिरेव गमिष्यामो मा राजन्विमना भव ||१५||

अहं वहिष्ये पाञ्चालीं यत्र यत्र न शक्ष्यति |

इति मे वर्तते बुद्धिर्मा राजन्विमना भव ||१६||

सुकुमारौ तथा वीरौ माद्रीनन्दिकरावुभौ |

दुर्गे सन्तारयिष्यामि यद्यशक्तौ भविष्यतः ||१७||

युधिष्ठिर उवाच||

एवं ते भाषमाणस्य बलं भीमाभिवर्धताम् |

यस्त्वमुत्सहसे वोढुं द्रौपदीं विपुलेऽध्वनि ||१८||

यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते |

बलं च ते यशश्चैव धर्मः कीर्तिश्च वर्धताम् ||१९||

यस्त्वमुत्सहसे नेतुं भ्रातरौ सह कृष्णया |

मा ते ग्लानिर्महाबाहो मा च तेऽस्तु पराभवः ||२०||

वैशम्पायन उवाच||

ततः कृष्णाब्रवीद्वाक्यं प्रहसन्ती मनोरमा |

गमिष्यामि न सन्तापः कार्यो मां प्रति भारत ||२१||

लोमश उवाच||

तपसा शक्यते गन्तुं पर्वतो गन्धमादनः |

तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम् ||२२||

नकुलः सहदेवश्च भीमसेनश्च पार्थिव |

अहं च त्वं च कौन्तेय द्रक्ष्यामः श्वेतवाहनम् ||२३||

वैशम्पायन उवाच||

एवं सम्भाषमाणास्ते सुबाहोर्विषयं महत् |

ददृशुर्मुदिता राजन्प्रभूतगजवाजिमत् ||२४||

किराततङ्गणाकीर्णं कुणिन्दशतसङ्कुलम् |

हिमवत्यमरैर्जुष्टं बह्वाश्चर्यसमाकुलम् ||२५||

सुबाहुश्चापि तान्दृष्ट्वा पूजया प्रत्यगृह्णत |

विषयान्ते कुणिन्दानामीश्वरः प्रीतिपूर्वकम् ||२६||

तत्र ते पूजितास्तेन सर्व एव सुखोषिताः |

प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरिं प्रति ||२७||

इन्द्रसेनमुखांश्चैव भृत्यान्पौरोगवांस्तथा |

सूदांश्च परिबर्हं च द्रौपद्याः सर्वशो नृप ||२८||

राज्ञः कुणिन्दाधिपतेः परिदाय महारथाः |

पद्भिरेव महावीर्या ययुः कौरवनन्दनाः ||२९||

ते शनैः प्राद्रवन्सर्वे कृष्णया सह पाण्डवाः |

तस्माद्देशात्सुसंहृष्टा द्रष्टुकामा धनञ्जयम् ||३०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

142-अध्यायः

युधिष्ठिर उवाच||

भीमसेन यमौ चोभौ पाञ्चालि च निबोधत |

नास्ति भूतस्य नाशो वै पश्यतास्मान्वनेचरान् ||१||

दुर्बलाः क्लेशिताः स्मेति यद्ब्रवीथेतरेतरम् |

अशक्येऽपि व्रजामेति धनञ्जयदिदृक्षया ||२||

तन्मे दहति गात्राणि तूलराशिमिवानलः |

यच्च वीरं न पश्यामि धनञ्जयमुपान्तिके ||३||

तस्य दर्शनतृष्णं मां सानुजं वनमास्थितम् |

याज्ञसेन्याः परामर्शः स च वीर दहत्युत ||४||

नकुलात्पूर्वजं पार्थं न पश्याम्यमितौजसम् |

अजेयमुग्रधन्वानं तेन तप्ये वृकोदर ||५||

तीर्थानि चैव रम्याणि वनानि च सरांसि च |

चरामि सह युष्माभिस्तस्य दर्शनकाङ्क्षया ||६||

पञ्च वर्षाण्यहं वीरं सत्यसन्धं धनञ्जयम् |

यन्न पश्यामि बीभत्सुं तेन तप्ये वृकोदर ||७||

तं वै श्यामं गुडाकेशं सिंहविक्रान्तगामिनम् |

न पश्यामि महाबाहुं तेन तप्ये वृकोदर ||८||

कृतास्त्रं निपुणं युद्धे प्रतिमानं धनुष्मताम् |

न पश्यामि नरश्रेष्ठं तेन तप्ये वृकोदर ||९||

चरन्तमरिसङ्घेषु कालं क्रुद्धमिवान्तकम् |

प्रभिन्नमिव मातङ्गं सिंहस्कन्धं धनञ्जयम् ||१०||

यः स शक्रादनवरो वीर्येण द्रविणेन च |

यमयोः पूर्वजः पार्थः श्वेताश्वोऽमितविक्रमः ||११||

दुःखेन महताविष्टः स्वकृतेनानिवर्तिना |

अजेयमुग्रधन्वानं तं न पश्यामि फल्गुनम् ||१२||

सततं यः क्षमाशीलः क्षिप्यमाणोऽप्यणीयसा |

ऋजुमार्गप्रपन्नस्य शर्मदाताभयस्य च ||१३||

स तु जिह्मप्रवृत्तस्य माययाभिजिघांसतः |

अपि वज्रधरस्यापि भवेत्कालविषोपमः ||१४||

शत्रोरपि प्रपन्नस्य सोऽनृशंसः प्रतापवान् |

दाताभयस्य बीभत्सुरमितात्मा महाबलः ||१५||

सर्वेषामाश्रयोऽस्माकं रणेऽरीणां प्रमर्दिता |

आहर्ता सर्वरत्नानां सर्वेषां नः सुखावहः ||१६||

रत्नानि यस्य वीर्येण दिव्यान्यासन्पुरा मम |

बहूनि बहुजातानि यानि प्राप्तः सुयोधनः ||१७||

यस्य बाहुबलाद्वीर सभा चासीत्पुरा मम |

सर्वरत्नमयी ख्याता त्रिषु लोकेषु पाण्डव ||१८||

वासुदेवसमं वीर्ये कार्तवीर्यसमं युधि |

अजेयमजितं युद्धे तं न पश्यामि फल्गुनम् ||१९||

सङ्कर्षणं महावीर्यं त्वां च भीमापराजितम् |

अनुजातः स वीर्येण वासुदेवं च शत्रुहा ||२०||

यस्य बाहुबले तुल्यः प्रभावे च पुरंदरः |

जवे वायुर्मुखे सोमः क्रोधे मृत्युः सनातनः ||२१||

ते वयं तं नरव्याघ्रं सर्वे वीर दिदृक्षवः |

प्रवेक्ष्यामो महाबाहो पर्वतं गन्धमादनम् ||२२||

विशाला बदरी यत्र नरनारायणाश्रमः |

तं सदाध्युषितं यक्षैर्द्रक्ष्यामो गिरिमुत्तमम् ||२३||

कुबेरनलिनीं रम्यां राक्षसैरभिरक्षिताम् |

पद्भिरेव गमिष्यामस्तप्यमाना महत्तपः ||२४||

नातप्ततपसा शक्यो देशो गन्तुं वृकोदर |

न नृशंसेन लुब्धेन नाप्रशान्तेन भारत ||२५||

तत्र सर्वे गमिष्यामो भीमार्जुनपदैषिणः |

सायुधा बद्धनिस्त्रिंशाः सह विप्रैर्महाव्रतैः ||२६||

मक्षिकान्मशकान्दंशान्व्याघ्रान्सिंहान्सरीसृपान् |

प्राप्नोत्यनियतः पार्थ नियतस्तान्न पश्यति ||२७||

ते वयं नियतात्मानः पर्वतं गन्धमादनम् |

प्रवेक्ष्यामो मिताहारा धनञ्जयदिदृक्षवः ||२८||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

143-अध्यायः

वैशम्पायन उवाच||

ते शूरास्ततधन्वानस्तूणवन्तः समार्गणाः |

बद्धगोधाङ्गुलित्राणाः खद्गवन्तोऽमितौजसः ||१||

परिगृह्य द्विजश्रेष्ठाञ्श्रेष्ठाः सर्वधनुष्मताम् |

पाञ्चालीसहिता राजन्प्रययुर्गन्धमादनम् ||२||

सरांसि सरितश्चैव पर्वतांश्च वनानि च |

वृक्षांश्च बहुलच्छायान्ददृशुर्गिरिमूर्धनि ||३||

नित्यपुष्पफलान्देशान्देवर्षिगणसेवितान् ||३||

आत्मन्यात्मानमाधाय वीरा मूलफलाशनाः |

चेरुरुच्चावचाकारान्देशान्विषमसङ्कटान् ||४||

पश्यन्तो मृगजातानि बहूनि विविधानि च ||४||

ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम् |

विविशुस्ते महात्मानः किंनराचरितं गिरिम् ||५||

प्रविशत्स्वथ वीरेषु पर्वतं गन्धमादनम् |

चण्डवातं महद्वर्षं प्रादुरासीद्विशां पते ||६||

ततो रेणुः समुद्भूतः सपत्रबहुलो महान् |

पृथिवीं चान्तरिक्षं च द्यां चैव तमसावृणोत् ||७||

न स्म प्रज्ञायते किञ्चिदावृते व्योम्नि रेणुना |

न चापि शेकुस्ते कर्तुमन्योन्यस्याभिभाषणम् ||८||

न चापश्यन्त तेऽन्योन्यं तमसा हतचक्षुषः |

आकृष्यमाणा वातेन साश्मचूर्णेन भारत ||९||

द्रुमाणां वातभग्नानां पततां भूतले भृशम् |

अन्येषां च महीजानां शब्दः समभवन्महान् ||१०||

द्यौः स्वित्पतति किं भूमौ दीर्यन्ते पर्वता नु किम् |

इति ते मेनिरे सर्वे पवनेन विमोहिताः ||११||

ते यथानन्तरान्वृक्षान्वल्मीकान्विषमाणि च |

पाणिभिः परिमार्गन्तो भीता वायोर्निलिल्यिरे ||१२||

ततः कार्मुकमुद्यम्य भीमसेनो महाबलः |

कृष्णामादाय सङ्गत्या तस्थावाश्रित्य पादपम् ||१३||

धर्मराजश्च धौम्यश्च निलिल्याते महावने |

अग्निहोत्राण्युपादाय सहदेवस्तु पर्वते ||१४||

नकुलो ब्राह्मणाश्चान्ये लोमशश्च महातपाः |

वृक्षानासाद्य सन्त्रस्तास्तत्र तत्र निलिल्यिरे ||१५||

मन्दीभूते च पवने तस्मिन्रजसि शाम्यति |

महद्भिः पृषतैस्तूर्णं वर्षमभ्याजगाम ह ||१६||

ततोऽश्मसहिता धाराः संवृण्वन्त्यः समन्ततः |

प्रपेतुरनिशं तत्र शीघ्रवातसमीरिताः ||१७||

ततः सागरगा आपः कीर्यमाणाः समन्ततः |

प्रादुरासन्सकलुसाः फेनवत्यो विशां पते ||१८||

वहन्त्यो वारि बहुलं फेनोडुपपरिप्लुतम् |

परिसस्रुर्महाशब्दाः प्रकर्षन्त्यो महीरुहान् ||१९||

तस्मिन्नुपरते वर्षे वाते च समतां गते |

गते ह्यम्भसि निम्नानि प्रादुर्भूते दिवाकरे ||२०||

निर्जग्मुस्ते शनैः सर्वे समाजग्मुश्च भारत |

प्रतस्थुश्च पुनर्वीराः पर्वतं गन्धमादनम् ||२१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

144-अध्यायः

वैशम्पायन उवाच||

ततः प्रयातमात्रेषु पाण्डवेषु महात्मसु |

पद्भ्यामनुचिता गन्तुं द्रौपदी समुपाविशत् ||१||

श्रान्ता दुःखपरीता च वातवर्षेण तेन च |

सौकुमार्याच्च पाञ्चाली संमुमोह यशस्विनी ||२||

सा पात्यमाना मोहेन बाहुभ्यामसितेक्षणा |

वृत्ताभ्यामनुरूपाभ्यामूरू समवलम्बत ||३||

आलम्बमाना सहितावूरू गजकरोपमौ |

पपात सहसा भूमौ वेपन्ती कदली यथा ||४||

तां पतन्तीं वरारोहां सज्जमानां लतामिव |

नकुलः समभिद्रुत्य परिजग्राह वीर्यवान् ||५||

नकुल उवाच||

राजन्पाञ्चालराजस्य सुतेयमसितेक्षणा |

श्रान्ता निपतिता भूमौ तामवेक्षस्व भारत ||६||

अदुःखार्हा परं दुःखं प्राप्तेयं मृदुगामिनी |

आश्वासय महाराज तामिमां श्रमकर्शिताम् ||७||

वैशम्पायन उवाच||

राजा तु वचनात्तस्य भृशं दुःखसमन्वितः |

भीमश्च सहदेवश्च सहसा समुपाद्रवन् ||८||

तामवेक्ष्य तु कौन्तेयो विवर्णवदनां कृशाम् |

अङ्कमानीय धर्मात्मा पर्यदेवयदातुरः ||९||

कथं वेश्मसु गुप्तेषु स्वास्तीर्णशयनोचिता |

शेते निपतिता भूमौ सुखार्हा वरवर्णिनी ||१०||

सुकुमारौ कथं पादौ मुखं च कमलप्रभम् |

मत्कृतेऽद्य वरार्हायाः श्यामतां समुपागतम् ||११||

किमिदं द्यूतकामेन मया कृतमबुद्धिना |

आदाय कृष्णां चरता वने मृगगणायुते ||१२||

सुखं प्राप्स्यति पाञ्चाली पाण्डवान्प्राप्य वै पतीन् |

इति द्रुपदराजेन पित्रा दत्तायतेक्षणा ||१३||

तत्सर्वमनवाप्यैव श्रमशोकाद्धि कर्शिता |

शेते निपतिता भूमौ पापस्य मम कर्मभिः ||१४||

तथा लालप्यमाने तु धर्मराजे युधिष्ठिरे |

धौम्यप्रभृतयः सर्वे तत्राजग्मुर्द्विजोत्तमाः ||१५||

ते समाश्वासयामासुराशीर्भिश्चाप्यपूजयन् |

रक्षोघ्नांश्च तथा मन्त्राञ्जेपुश्चक्रुश्च ते क्रियाः ||१६||

पठ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः |

स्पृश्यमाना करैः शीतैः पाण्डवैश्च मुहुर्मुहुः ||१७||

सेव्यमाना च शीतेन जलमिश्रेण वायुना |

पाञ्चाली सुखमासाद्य लेभे चेतः शनैः शनैः ||१८||

परिगृह्य च तां दीनां कृष्णामजिनसंस्तरे |

तदा विश्रामयामासुर्लब्धसञ्ज्ञां तपस्विनीम् ||१९||

तस्या यमौ रक्ततलौ पादौ पूजितलक्षणौ |

कराभ्यां किणजाताभ्यां शनकैः संववाहतुः ||२०||

पर्याश्वासयदप्येनां धर्मराजो युधिष्ठिरः |

उवाच च कुरुश्रेष्ठो भीमसेनमिदं वचः ||२१||

बहवः पर्वता भीम विषमा हिमदुर्गमाः |

तेषु कृष्णा महाबाहो कथं नु विचरिष्यति ||२२||

भीमसेन उवाच||

त्वां राजन्राजपुत्रीं च यमौ च पुरुषर्षभौ |

स्वयं नेष्यामि राजेन्द्र मा विषादे मनः कृथाः ||२३||

अथ वासौ मया जातो विहगो मद्बलोपमः |

वहेदनघ सर्वान्नो वचनात्ते घतोत्कचः ||२४||

वैशम्पायन उवाच||

अनुज्ञातो धर्मराज्ञा पुत्रं सस्मार राक्षसम् |

घटोत्कचश्च धर्मात्मा स्मृतमात्रः पितुस्तदा ||२५||

कृताञ्जलिरुपातिष्ठदभिवाद्याथ पाण्डवान् ||२५||

ब्राह्मणांश्च महाबाहुः स च तैरभिनन्दितः |

उवाच भीमसेनं स पितरं सत्यविक्रमः ||२६||

स्मृतोऽस्मि भवता शीघ्रं शुश्रूषुरहमागतः |

आज्ञापय महाबाहो सर्वं कर्तास्म्यसंशयम् ||२७||

तच्छ्रुत्वा भीमसेनस्तु राक्षसं परिषस्वजे ||२७||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

145-अध्यायः

युधिष्ठिर उवाच||

धर्मज्ञो बलवाञ्शूरः सद्यो राक्षसपुङ्गवः |

भक्तोऽस्मानौरसः पुत्रो भीम गृह्णातु मातरम् ||१||

तव भीम बलेनाहमतिभीमपराक्रम |

अक्षतः सह पाञ्चाल्या गच्छेयं गन्धमादनम् ||२||

वैशम्पायन उवाच||

भ्रातुर्वचनमाज्ञाय भीमसेनो घटोत्कचम् |

आदिदेश नरव्याघ्रस्तनयं शत्रुकर्शनम् ||३||

हैडिम्बेय परिश्रान्ता तव मातापराजिता |

त्वं च कामगमस्तात बलवान्वह तां खग ||४||

स्कन्धमारोप्य भद्रं ते मध्येऽस्माकं विहायसा |

गच्छ नीचिकया गत्या यथा चैनां न पीडयेः ||५||

घटोत्कच उवाच||

धर्मराजं च धौम्यं च राजपुत्रीं यमौ तथा |

एकोऽप्यहमलं वोढुं किमुताद्य सहायवान् ||६||

वैशम्पायन उवाच||

एवमुक्त्वा ततः कृष्णामुवाह स घटोत्कचः |

पाण्डूनां मध्यगो वीरः पाण्डवानपि चापरे ||७||

लोमशः सिद्धमार्गेण जगामानुपमद्युतिः |

स्वेनैवात्मप्रभावेन द्वितीय इव भास्करः ||८||

ब्राह्मणांश्चापि तान्सर्वान्समुपादाय राक्षसाः |

नियोगाद्राक्षसेन्द्रस्य जग्मुर्भीमपराक्रमाः ||९||

एवं सुरमणीयानि वनान्युपवनानि च |

आलोकयन्तस्ते जग्मुर्विशालां बदरीं प्रति ||१०||

ते त्वाशुगतिभिर्वीरा राक्षसैस्तैर्महाबलैः |

उह्यमाना ययुः शीघ्रं महदध्वानमल्पवत् ||११||

देशान्म्लेच्छगणाकीर्णान्नानारत्नाकरायुतान् |

ददृशुर्गिरिपादांश्च नानाधातुसमाचितान् ||१२||

विद्याधरगणाकीर्णान्युतान्वानरकिंनरैः |

तथा किम्पुरुषैश्चैव गन्धर्वैश्च समन्ततः ||१३||

नदीजालसमाकीर्णान्नानापक्षिरुताकुलान् |

नानाविधैर्मृगैर्जुष्टान्वानरैश्चोपशोभितान् ||१४||

ते व्यतीत्य बहून्देशानुत्तरांश्च कुरूनपि |

ददृशुर्विविधाश्चर्यं कैलासं पर्वतोत्तमम् ||१५||

तस्याभ्याशे तु ददृशुर्नरनारायणाश्रमम् |

उपेतं पादपैर्दिव्यैः सदापुष्पफलोपगैः ||१६||

ददृशुस्तां च बदरीं वृत्तस्कन्धां मनोरमाम् |

स्निग्धामविरलच्छायां श्रिया परमया युताम् ||१७||

पत्रैः स्निग्धैरविरलैरुपेतां मृदुभिः शुभाम् |

विशालशाखां विस्तीर्णामतिद्युतिसमन्विताम् ||१८||

फलैरुपचितैर्दिव्यैराचितां स्वादुभिर्भृशम् |

मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम् ||१९||

मदप्रमुदितैर्नित्यं नानाद्विजगणैर्युताम् ||१९||

अदंशमशके देशे बहुमूलफलोदके |

नीलशाद्वलसञ्छन्ने देवगन्धर्वसेविते ||२०||

सुसमीकृतभूभागे स्वभावविहिते शुभे |

जातां हिममृदुस्पर्शे देशेऽपहतकण्टके ||२१||

तामुपेत्य महात्मानः सह तैर्ब्राह्मणर्षभैः |

अवतेरुस्ततः सर्वे राक्षसस्कन्धतः शनैः ||२२||

ततस्तमाश्रमं पुण्यं नरनारायणाश्रितम् |

ददृशुः पाण्डवा राजन्सहिता द्विजपुङ्गवैः ||२३||

तमसा रहितं पुण्यमनामृष्टं रवेः करैः |

क्षुत्तृट्शीतोष्णदोषैश्च वर्जितं शोकनाशनम् ||२४||

महर्षिगणसम्बाधं ब्राह्म्या लक्ष्म्या समन्वितम् |

दुष्प्रवेशं महाराज नरैर्धर्मबहिष्कृतैः ||२५||

बलिहोमार्चितं दिव्यं सुसंमृष्टानुलेपनम् |

दिव्यपुष्पोपहारैश्च सर्वतोऽभिविराजितम् ||२६||

विशालैरग्निशरणैः स्रुग्भाण्डैराचितं शुभैः |

महद्भिस्तोयकलशैः कठिनैश्चोपशोभितम् ||२७||

शरण्यं सर्वभूतानां ब्रह्मघोषनिनादितम् ||२७||

दिव्यमाश्रयणीयं तमाश्रमं श्रमनाशनम् |

श्रिया युतमनिर्देश्यं देवचर्योपशोभितम् ||२८||

फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः |

सूर्यवैश्वानरसमैस्तपसा भावितात्मभिः ||२९||

महर्षिभिर्मोक्षपरैर्यतिभिर्नियतेन्द्रियैः |

ब्रह्मभूतैर्महाभागैरुपेतं ब्रह्मवादिभिः ||३०||

सोऽभ्यगच्छन्महातेजास्तानृषीन्नियतः शुचिः |

भ्रातृभिः सहितो धीमान्धर्मपुत्रो युधिष्ठिरः ||३१||

दिव्यज्ञानोपपन्नास्ते दृष्ट्वा प्राप्तं युधिष्ठिरम् |

अभ्यगच्छन्त सुप्रीताः सर्व एव महर्षयः ||३२||

आशीर्वादान्प्रयुञ्जानाः स्वाध्यायनिरता भृशम् ||३२||

प्रीतास्ते तस्य सत्कारं विधिना पावकोपमाः |

उपाजह्रुश्च सलिलं पुष्पमूलफलं शुचि ||३३||

स तैः प्रीत्याथ सत्कारमुपनीतं महर्षिभिः |

प्रयतः प्रतिगृह्याथ धर्मपुत्रो युधिष्ठिरः ||३४||

तं शक्रसदनप्रख्यं दिव्यगन्धं मनोरमम् |

प्रीतः स्वर्गोपमं पुण्यं पाण्डवः सह कृष्णया ||३५||

विवेश शोभया युक्तं भ्रातृभिश्च सहानघ |

ब्राह्मणैर्वेदवेदाङ्गपारगैश्च सहाच्युतः ||३६||

तत्रापश्यत्स धर्मात्मा देवदेवर्षिपूजितम् |

नरनारायणस्थानं भागीरथ्योपशोभितम् ||३७||

मधुस्रवफलां दिव्यां महर्षिगणसेविताम् |

तामुपेत्य महात्मानस्तेऽवसन्ब्राह्मणैः सह ||३८||

आलोकयन्तो मैनाकं नानाद्विजगणायुतम् |

हिरण्यशिखरं चैव तच्च बिन्दुसरः शिवम् ||३९||

भागीरथीं सुतीर्थां च शीतामलजलां शिवाम् |

मणिप्रवालप्रस्तारां पादपैरुपशोभिताम् ||४०||

दिव्यपुष्पसमाकीर्णां मनसः प्रीतिवर्धनीम् |

वीक्षमाणा महात्मानो विजह्रुस्तत्र पाण्डवाः ||४१||

तत्र देवान्पितॄंश्चैव तर्पयन्तः पुनः पुनः |

ब्राह्मणैः सहिता वीरा न्यवसन्पुरुषर्षभाः ||४२||

कृष्णायास्तत्र पश्यन्तः क्रीडितान्यमरप्रभाः |

विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः ||४३||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

146-अध्यायः

सौगन्धिकाहरणम्

वैशम्पायन उवाच||

तत्र ते पुरुषव्याघ्राः परमं शौचमास्थिताः |

षड्रात्रमवसन्वीरा धनञ्जयदिदृक्षया ||१||

तस्मिन्विहरमाणाश्च रममाणाश्च पाण्डवाः ||१||

मनोज्ञे काननवरे सर्वभूतमनोरमे |

पादपैः पुष्पविकचैः फलभारावनामितैः ||२||

शोभितं सर्वतोरम्यैः पुंस्कोकिलकुलाकुलैः |

स्निग्धपत्रैरविरलैः शीतच्छायैर्मनोरमैः ||३||

सरांसि च विचित्राणि प्रसन्नसलिलानि च |

कमलैः सोत्पलैस्तत्र भ्राजमानानि सर्वशः ||४||

पश्यन्तश्चारुरूपाणि रेमिरे तत्र पाण्डवाः ||४||

पुण्यगन्धः सुखस्पर्शो ववौ तत्र समीरणः |

ह्लादयन्पाण्डवान्सर्वान्सकृष्णान्सद्विजर्षभान् ||५||

ततः पूर्वोत्तरो वायुः पवमानो यदृच्छया |

सहस्रपत्रमर्काभं दिव्यं पद्ममुदावहत् ||६||

तदपश्यत पाञ्चाली दिव्यगन्धं मनोरमम् |

अनिलेनाहृतं भूमौ पतितं जलजं शुचि ||७||

तच्छुभा शुभमासाद्य सौगन्धिकमनुत्तमम् |

अतीव मुदिता राजन्भीमसेनमथाब्रवीत् ||८||

पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम् |

गन्धसंस्थानसम्पन्नं मनसो मम नन्दनम् ||९||

एतत्तु धर्मराजाय प्रदास्यामि परन्तप |

हरेरिदं मे कामाय काम्यके पुनराश्रमे ||१०||

यदि तेऽहं प्रिया पार्थ बहूनीमान्युपाहर |

तान्यहं नेतुमिच्छामि काम्यकं पुनराश्रमम् ||११||

एवमुक्त्वा तु पाञ्चाली भीमसेनमनिन्दिता |

जगाम धर्मराजाय पुष्पमादाय तत्तदा ||१२||

अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः |

प्रियायाः प्रियकामः स भीमो भीमपराक्रमः ||१३||

वातं तमेवाभिमुखो यतस्तत्पुष्पमागतम् |

आजिहीर्षुर्जगामाशु स पुष्पाण्यपराण्यपि ||१४||

रुक्मपृष्ठं धनुर्गृह्य शरांश्चाशीविषोपमान् |

मृगराडिव सङ्क्रुद्धः प्रभिन्न इव कुञ्जरः ||१५||

द्रौपद्याः प्रियमन्विच्छन्स्वबाहुबलमाश्रितः |

व्यपेतभयसंमोहः शैलमभ्यपतद्बली ||१६||

स तं द्रुमलतागुल्मच्छन्नं नीलशिलातलम् |

गिरिं चचारारिहरः किंनराचरितं शुभम् ||१७||

नानावर्णधरैश्चित्रं धातुद्रुममृगाण्डजैः |

सर्वभूषणसम्पूर्णं भूमेर्भुजमिवोच्छ्रितम् ||१८||

सर्वर्तुरमणीयेषु गन्धमादनसानुषु |

सक्तचक्षुरभिप्रायं हृदयेनानुचिन्तयन् ||१९||

पुंस्कोकिलनिनादेषु षट्पदाभिरुतेषु च |

बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः ||२०||

जिघ्रमाणो महातेजाः सर्वर्तुकुसुमोद्भवम् |

गन्धमुद्दाममुद्दामो वने मत्त इव द्विपः ||२१||

ह्रियमाणश्रमः पित्रा सम्प्रहृष्टतनूरुहः |

पितुः संस्पर्शशीतेन गन्धमादनवायुना ||२२||

स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम् |

विलोडयामास तदा पुष्पहेतोररिंदमः ||२३||

विषमच्छेदरचितैरनुलिप्तमिवाङ्गुलैः |

विमलैर्धातुविच्छेदैः काञ्चनाञ्जनराजतैः ||२४||

सपक्षमिव नृत्यन्तं पार्श्वलग्नैः पयोधरैः |

मुक्ताहारैरिव चितं च्युतैः प्रस्रवणोदकैः ||२५||

अभिरामनदीकुञ्जनिर्झरोदरकन्दरम् |

अप्सरोनूपुररवैः प्रनृत्तबहुबर्हिणम् ||२६||

दिग्वारणविषाणाग्रैर्घृष्टोपलशिलातलम् |

स्रस्तांशुकमिवाक्षोभ्यैर्निम्नगानिःसृतैर्जलैः ||२७||

सशष्पकवलैः स्वस्थैरदूरपरिवर्तिभिः |

भयस्याज्ञैश्च हरिणैः कौतूहलनिरीक्षितः ||२८||

चालयन्नूरुवेगेन लताजालान्यनेकशः |

आक्रीडमानः कौन्तेयः श्रीमान्वायुसुतो ययौ ||२९||

प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः |

प्रांशुः कनकतालाभः सिंहसंहननो युवा ||३०||

मत्तवारणविक्रान्तो मत्तवारणवेगवान् |

मत्तवारणताम्राक्षो मत्तवारणवारणः ||३१||

प्रियपार्श्वोपविष्टाभिर्व्यावृत्ताभिर्विचेष्टितैः |

यक्षगन्धर्वयोषाभिरदृश्याभिर्निरीक्षितः ||३२||

नवावतारं रूपस्य विक्रीणन्निव पाण्डवः |

चचार रमणीयेषु गन्धमादनसानुषु ||३३||

संस्मरन्विविधान्क्लेशान्दुर्योधनकृतान्बहून् |

द्रौपद्या वनवासिन्याः प्रियं कर्तुं समुद्यतः ||३४||

सोऽचिन्तयद्गते स्वर्गमर्जुने मयि चागते |

पुष्पहेतोः कथं न्वार्यः करिष्यति युधिष्ठिरः ||३५||

स्नेहान्नरवरो नूनमविश्वासाद्वनस्य च |

नकुलं सहदेवं च न मोक्ष्यति युधिष्ठिरः ||३६||

कथं नु कुसुमावाप्तिः स्याच्छीघ्रमिति चिन्तयन् |

प्रतस्थे नरशार्दूलः पक्षिराडिव वेगितः ||३७||

कम्पयन्मेदिनीं पद्भ्यां निर्घात इव पर्वसु |

त्रासयन्गजयूथानि वातरंहा वृकोदरः ||३८||

सिंहव्याघ्रगणांश्चैव मर्दमानो महाबलः |

उन्मूलयन्महावृक्षान्पोथयंश्चोरसा बली ||३९||

लतावल्लीश्च वेगेन विकर्षन्पाण्डुनन्दनः |

उपर्युपरि शैलाग्रमारुरुक्षुरिव द्विपः ||४०||

विनर्दमानोऽतिभृशं सविद्युदिव तोयदः ||४०||

तस्य शब्देन घोरेण धनुर्घोषेण चाभिभो |

त्रस्तानि मृगयूथानि समन्ताद्विप्रदुद्रुवुः ||४१||

अथापश्यन्महाबाहुर्गन्धमादनसानुषु |

सुरम्यं कदलीषण्डं बहुयोजनविस्तृतम् ||४२||

तमभ्यगच्छद्वेगेन क्षोभयिष्यन्महाबलः |

महागज इवास्रावी प्रभञ्जन्विविधान्द्रुमान् ||४३||

उत्पाट्य कदलीस्कन्धान्बहुतालसमुच्छ्रयान् |

चिक्षेप तरसा भीमः समन्ताद्बलिनां वरः ||४४||

ततः सत्त्वान्युपाक्रामन्बहूनि च महान्ति च |

रुरुवारणसङ्घाश्च महिषाश्च जलाश्रयाः ||४५||

सिंहव्याघ्राश्च सङ्क्रुद्धा भीमसेनमभिद्रवन् |

व्यादितास्या महारौद्रा विनदन्तोऽतिभीषणाः ||४६||

ततो वायुसुतः क्रोधात्स्वबाहुबलमाश्रितः |

गजेनाघ्नन्गजं भीमः सिंहं सिंहेन चाभिभूः ||४७||

तलप्रहारैरन्यांश्च व्यहनत्पाण्डवो बली ||४७||

ते हन्यमाना भीमेन सिंहव्याघ्रतरक्षवः |

भयाद्विससृपुः सर्वे शकृन्मूत्रं च सुस्रुवुः ||४८||

प्रविवेश ततः क्षिप्रं तानपास्य महाबलः |

वनं पाण्डुसुतः श्रीमाञ्शब्देनापूरयन्दिशः ||४९||

तेन शब्देन चोग्रेण भीमसेनरवेण च |

वनान्तरगताः सर्वे वित्रेसुर्मृगपक्षिणः ||५०||

तं शब्दं सहसा श्रुत्वा मृगपक्षिसमीरितम् |

जलार्द्रपक्षा विहगाः समुत्पेतुः सहस्रशः ||५१||

तानौदकान्पक्षिगणान्निरीक्ष्य भरतर्षभः |

तानेवानुसरन्रम्यं ददर्श सुमहत्सरः ||५२||

काञ्चनैः कदलीषण्डैर्मन्दमारुतकम्पितैः |

वीज्यमानमिवाक्षोभ्यं तीरान्तरविसर्पिभिः ||५३||

तत्सरोऽथावतीर्याशु प्रभूतकमलोत्पलम् |

महागज इवोद्दामश्चिक्रीड बलवद्बली ||५४||

विक्रीड्य तस्मिन्सुचिरमुत्ततारामितद्युतिः ||५४||

ततोऽवगाह्य वेगेन तद्वनं बहुपादपम् |

दध्मौ च शङ्खं स्वनवत्सर्वप्राणेन पाण्डवः ||५५||

तस्य शङ्खस्य शब्देन भीमसेनरवेण च |

बाहुशब्देन चोग्रेण नर्दन्तीव गिरेर्गुहाः ||५६||

तं वज्रनिष्पेषसममास्फोटितरवं भृशम् |

श्रुत्वा शैलगुहासुप्तैः सिंहैर्मुक्तो महास्वनः ||५७||

सिंहनादभयत्रस्तैः कुञ्जरैरपि भारत |

मुक्तो विरावः सुमहान्पर्वतो येन पूरितः ||५८||

तं तु नादं ततः श्रुत्वा सुप्तो वानरपुङ्गवः |

प्राजृम्भत महाकायो हनूमान्नाम वानरः ||५९||

कदलीषण्डमध्यस्थो निद्रावशगतस्तदा |

जृम्भमाणः सुविपुलं शक्रध्वजमिवोच्छ्रितम् ||६०||

आस्फोटयत लाङ्गूलमिन्द्राशनिसमस्वनम् ||६०||

तस्य लाङ्गूलनिनदं पर्वतः स गुहामुखैः |

उद्गारमिव गौर्नर्दमुत्ससर्ज समन्ततः ||६१||

स लाङ्गूलरवस्तस्य मत्तवारणनिस्वनम् |

अन्तर्धाय विचित्रेषु चचार गिरिसानुषु ||६२||

स भीमसेनस्तं श्रुत्वा सम्प्रहृष्टतनूरुहः |

शब्दप्रभवमन्विच्छंश्चचार कदलीवनम् ||६३||

कदलीवनमध्यस्थमथ पीने शिलातले |

स ददर्श महाबाहुर्वानराधिपतिं स्थितम् ||६४||

विद्युत्सङ्घातदुष्प्रेक्ष्यं विद्युत्सङ्घातपिङ्गलम् |

विद्युत्सङ्घातसदृशं विद्युत्सङ्घातचञ्चलम् ||६५||

बाहुस्वस्तिकविन्यस्तपीनह्रस्वशिरोधरम् |

स्कन्धभूयिष्ठकायत्वात्तनुमध्यकटीतटम् ||६६||

किञ्चिच्चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च |

लाङ्गूलेनोर्ध्वगतिना ध्वजेनेव विराजितम् ||६७||

रक्तोष्ठं ताम्रजिह्वास्यं रक्तकर्णं चलद्भ्रुवम् |

वदनं वृत्तदंष्ट्राग्रं रश्मिवन्तमिवोडुपम् ||६८||

वदनाभ्यन्तरगतैः शुक्लभासैरलङ्कृतम् |

केसरोत्करसंमिश्रमशोकानामिवोत्करम् ||६९||

हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम् |

दीप्यमानं स्ववपुषा अर्चिष्मन्तमिवानलम् ||७०||

निरीक्षन्तमवित्रस्तं लोचनैर्मधुपिङ्गलैः |

तं वानरवरं वीरमतिकायं महाबलम् ||७१||

अथोपसृत्य तरसा भीमो भीमपराक्रमः |

सिंहनादं समकरोद्बोधयिष्यन्कपिं तदा ||७२||

तेन शब्देन भीमस्य वित्रेसुर्मृगपक्षिणः |

हनूमांश्च महासत्त्व ईषदुन्मील्य लोचने ||७३||

अवैक्षदथ सावज्ञं लोचनैर्मधुपिङ्गलैः ||७३||

स्मितेनाभाष्य कौन्तेयं वानरो नरमब्रवीत् |

किमर्थं सरुजस्तेऽहं सुखसुप्तः प्रबोधितः ||७४||

ननु नाम त्वया कार्या दया भूतेषु जानता |

वयं धर्मं न जानीमस्तिर्यग्योनिं समाश्रिताः ||७५||

मनुष्या बुद्धिसम्पन्ना दयां कुर्वन्ति जन्तुषु |

क्रूरेषु कर्मसु कथं देहवाक्चित्तदूषिषु ||७६||

धर्मघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ||७६||

न त्वं धर्मं विजानासि वृद्धा नोपासितास्त्वया |

अल्पबुद्धितया वन्यानुत्सादयसि यन्मृगान् ||७७||

ब्रूहि कस्त्वं किमर्थं वा वनं त्वमिदमागतः |

वर्जितं मानुषैर्भावैस्तथैव पुरुषैरपि ||७८||

अतः परमगम्योऽयं पर्वतः सुदुरारुहः |

विना सिद्धगतिं वीर गतिरत्र न विद्यते ||७९||

कारुण्यात्सौहृदाच्चैव वारये त्वां महाबल |

नातः परं त्वया शक्यं गन्तुमाश्वसिहि प्रभो ||८०||

इमान्यमृतकल्पानि मूलानि च फलानि च |

भक्षयित्वा निवर्तस्व ग्राह्यं यदि वचो मम ||८१||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.