[highlight_content]

वरवरमुनि-अवतारानुसन्धानम्

श्रीः

अवतारानुसन्धानम्

श्रीमान् शिष्टपरित्राता कुदृष्टिगजकेसरी ।

सौम्य जामातृ योगी मे सन्निधत्तां सदा हृदि ।।

आश्वयुजमास्य-तुल-मूलविमलर्क्षे

रङ्गनिलयोत्सव महाङ्कुरमुहूर्ते ।

आदिफणिभाष्यकृदवातरदनन्तो

हन्त! कमनीयवरयोगिगुरुमूर्त्या ।। (१)

रथाङ्गशङ्खचिह्नितः कृतोपवीतशोभितो

विराजदूर्ध्वपुण्ड्रकः कषायवस्त्रमण्डितः ।

सरोरुहाक्ष-सत्तुळस्युरस्क एष भातु मे

दृढत्रिदण्डधृग्वरो वरोपयन्तृयोगिराट् ।। (२)

प्रचण्डवादि-मण्डलप्रकाण्डगर्वखण्डन-

प्रकृष्ट-सूक्ति-युक्तिभिः प्रशस्तमुक्तिसक्तिदम् ।

कुदृग्जिगीषु कुण्डलीश्वरावतारमाश्रये

विरोधियत्न-नाशकं वरोपयन्तृदेशिकम् ।। (३)

भवाब्धि-मग्न-चेतन-प्ररक्षण-प्रभाववत्

प्रकृष्ट-वाक्य-वैखरी प्रहृष्ट-सज्जनव्रजम् ।

यतीन्द्रपादपङ्कज-प्रमाणमानसं सदा

यतिं फणीन्द्ररूपिणं महान्तमाश्रयाम्यहम् ।। (४)

दृढमति मदहर्त्रे द्राविडोद्धारकर्ते

प्रणमदमृतदात्रे पद्मदृक्क्षेमधात्रे ।

भवभयनिहन्त्रे भ्रष्टबाह्यादितन्त्रे

भवतु कुशलमन्त्रे स्वस्ति सौम्यपयन्त्रे ।। (५)

गुरौ श्रीनगाचार्यशिष्ये मुनीन्द्रे

जना भक्तिहीना यतीन्द्राप्रियास्स्युः ।

यतीन्द्राप्रिया विष्णुकारुण्यदूराः

कुतो मुक्तिवार्ताऽपि तादृग्विधानाम् ।। (६)

वेदे सञ्जातभेदे मुनिजनवचने प्राप्तसत्यावमाने

संकीर्णे सत्त्ववर्णे सति तदनुगुणे दुष्प्रमाणे पुराणे ।

मायावादेऽनुवादे कलिकलुषवशात् कर्मवादे विरोधे

साधुत्राणाय योऽभूत् स जयति भगवान् भाष्यकारावतारः ।। (७)

पाथोभावं गतायां कलियुगशरदि श्रीधराये शकाब्दे

वर्षे साधारणेऽर्के समधिगततुले वासरे तीरसङ्ख्ये ।

वारे जैवे चतुर्थ्यां समजनि च तिथौ शुक्लपक्षे सुकर्मा

भ्राजन्मूलाख्यतारे यतिपतिरपरो रम्यजामातृनामा ।। (८)

आदावन्ते श्रुतीनां प्रणववदुदितं द्राविडाम्याय वाचां

यन्मन्त्रं छात्रभावं स्वयमिह भगवान् यस्य रङ्गेश ऐच्छत् ।

व्याख्या लोकार्यसूक्तेर्भवति कवचवद्यस्य सौम्पोपयन्ता

चित्ते मे सन्निधत्तां समुनिरविरतं भाष्यकारावतारः ।। (९)

योऽभून्नित्यशिखामणिः भुवनभृत् शेषस्सुमित्रात्मजः

केशिप्राणहराग्रजोऽर्जुनरथो निर्निद्रचिञ्चातरुः ।

दिव्यो भव्यगुरुर्महान् यतिपतिस्सोम्योपयन्ता मुनिः

सोऽयङ्कोऽपि परः पुमान् विजयतां निर्व्याजचिन्तामणिः ।। (१०)

अस्मद्देशिक मूलकन्दचरणे नाथादि सूर्यङ्गके

लक्ष्मीनायक-दिव्यविग्रह-शठद्वेष्यङ्घ्रियुग्मात्मके ।

तत्त्वेन प्रतिबोधिते यतिपतौ सौम्योपयन्त्रात्मना

स्वेनैनाखिललोकवन्द्यचरणे स्यान्मे नमस्याततिः ।। (११)

यदवतरणमूलं मुक्तिमूलं प्रजानां

शठरिपु-मुनिदृष्टाम्नाय-साम्राज्यमूलम् ।

कलिकलुष समूलोन्मूलने मूलमेतत्

स भवतु वरयोगी नस्समस्तार्थमूलम् ।।  (१२)

कुदृष्टिद्विपसिंहाय कल्याणगुणशालिने ।

श्रीमते रम्यजामातृमुनीन्द्रगुरवे नमः ।। (१३)

जयतु यशसा तुङ्गं रङ्गं जगत्रयमङ्गळम्

जयतु सुचिरं तस्मिन् भूमा रमामणिभूषणम् ।

वरदगुरुणा सार्धं तस्मै शुभान्यभिवर्धयन्

वरवरमुनिश्श्रीमान् रामानुजो जयतु क्षितौ ।। (१४)

पठति शतकमेतत् प्रत्यहं यस्सुजन्मा

स हि भवति निदानं संपदामीप्सितानाम् ।

प्रशमयति विपाकं पातकानां गुरूणां

प्रथयति च निदानं पारमाप्तुं भवाब्देः ।। (१५)

त्वत्सूक्तैकरसां त्वदङ्घ्रि-युगलीन्यस्तात्मरक्षाभरान्

त्वत्सेवैकपरां त्वदीयकरुणास्रोतस्विनी सागरान् ।

आचार्यान् मम वीक्ष्य मय्यपि भृशं निस्सीमदोषास्पदे

श्रीमन् रम्यवरप्रसीदयतिनां राजन् नमस्ते नमः ।। (१६)

परिशिष्टम्

प्रपद्ये पदपद्मानि परमप्रेमसंपदाम् ।

सौम्यजामातृयोगीन्द्रचरणैकजुषां सताम् ।। (१)

संपत्स्वरूपानुगुणैव यस्मिन्

सर्वोत्तरो यत्र मनःप्रसादः ।

सद्भिस्समं देव तमेव देशं

प्राप्तं प्रपद्ये भवदङ्घ्रिमूलम् ।। (२)

यन्मूलमाश्वयुजमास्यवतारमूलं

कान्तोपयन्तृयमिनः करुणैकसिन्धोः ।

आसीदसत्सु गणितस्य ममापि सत्ता-

मूलं तदेव जगदभ्युदय्यैकमूलम् ।। (३)

निरवधि-निगमान्त-विद्यानिषद्यानवद्याशयान् ।

यतिपति-पदपद्म-बन्धानुबन्धानु-सन्धायिनः ।। (४)

वरवरमुनिवर्य संबन्धि संबन्धि संबन्धिनः ।

प्रतिदिनमनुभूय भूयो न भूयासमायासभूः ।। (५)

यत्स्मृतिस्सर्वसिद्धीनानन्तराय निवारिणी ।

तस्मै श्रीरम्यजामातृमुनये विदधे नमः ।। (६)

श्रीमद्रङ्गं जयतु परमं धाम तेजोनिधानम् ।

भूमा तस्मिन् भवतु कुशली कोऽपि भूमासहायः ।। (७)

दिव्यं तस्मै दिशतु विभवं देशिको देशिकानाम् ।

काले काले वरवरमुनिः कल्पयन् मङ्गळानि ।। (८)

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.