[highlight_content]

यतिराज दण्डकः 

यतिराज दण्डकः 

नमस्त्रय्यन्तपर्यन्त चर्यापर्याय वेधसे।

नरवेषाय शेषाय गुरवे परवेदिने।।

जय यतिकुलनाथ नाथादिवाचासनाथागमान्तानुरो-

धामितागाध बोधावधान प्रधान प्रथानून मेधासमाधानमाधाय बाधावरोधौ विधूयावधूयाद्वयध्वान्तमध्वान्तरं शुद्धमुद्धृत्य भास्वत्प्रभावं स्वभावं विभाव्य

त्रयीदिव्य धेनूदितानवृ गव्यायित व्याससूत्राणि चित्राणि सन्मार्गमित्राणि बुद्ध्वा दुरध्वोद्धताबद्ध नानाविरुद्ध प्रमाण प्रसिद्धापसिद्धान्त निर्धारणौद्धत्य पद्धत्यनुच्छेद्य सद्यस्समिद्धाग्नि तप्तानि लुप्तानि मा सन्त्विति प्रेक्ष्य साक्षात्सरोजाक्ष

वीक्षामृत स्यन्दि बिन्दूपसंदानिता मन्दसंदर्भ गर्भस्फुरद्यामुनेय प्रबन्धानुसन्धान संजात शीतानिल व्रातजातेन गीतेन सर्वाविगीतेन चैतानि शीतानि कृत्वा

विदित्वा निराबाध बोधायनीया वबोधानुरोधोर्जि तोदर्क सत्तर्क संचारणोदश्वि दातञ्च नोद्य द्घनीभाव भव्यानि सम्भाव्य धन्यायित न्यायसन्धान मन्थानदण्डेन तण्डोपतण्डोत्पत त्पूर्वमीमांसक न्याय रज्जुप्रकाण्डेन निर्मथ्य निर्माण धर्मोग्रकर्मावली मर्म निर्मूलनैकप्रधानं सदानन्दधानैक तानापदानं बुधानन्दथूनां सुधानूनवाचां निदानं प्रतीचां विधानं दधानं मुधानल्पजल्प प्रथानद्ध मयाकथा नर्मनिर्मुक्त युक्तावधानञ्च भाष्याभिधानं कवीनद्विषत्सर्पवीनं नवीनञ्च हैयङ्गवीनं समुद्धृस्य दीनाप्रवीणार्भकेभ्य स्स्फुरद्गर्भकेभ्योवदाय प्रदाय स्वदायानुभूत्या विभूत्या समृद्धान् प्रवृद्धान् गुणज्ञानवृद्धां स्त्रिवृद्धा मधामप्रवेशाभियोग्यान् सभाग्यान् विलोक्य त्रिलोक्यग्रपूजा मुपैषि व्यपैषि श्रितार्तत्रपेषीकतूलं कृपाभीलवातूलवृत्त्या निवृत्त्यध्वदृश्यानवश्या-नुकम्प्यानवस्यार्यकस्ते नमस्तेजसा।।

जनवृजिन हरात्मचर्या न्महाश्चर्यधुर्या त्सुराचार्य पर्यायभूता न्महाभूतपुर्यासुरी केशवाचार्यवर्या त्क्रमेणावतीर्य स्फुर द्ब्रह्मरक्षोवर क्षोभणा क्षुद्रवीक्षा  क्षणाध्यक्षिताधोक्षजा क्षीण दाक्षिण्यदीक्षा भवत्प्राभवप्रक्रिया बोभुवद्धिक्रिया विक्क्र्रिया वेदि दुर्वादिदर्वीकराखर्व गर्वादिनिर्वापणं सर्वतः कुर्वता खर्वितारम्भ जम्भ द्विषा ध्वस्त  दुस्तार्किकाशेष दोषाचरालभ्य तत्त्वामृतोद्धार सिद्धात्मसत्त्वेन शुद्धत्रयीवाङ्मयेन स्मरद्विस्मयेन स्फुरद्विस्मयेन प्रहीणस्मयेन त्वया सौसुकीर्ति प्रियेणोपयाति श्रिया शौरिरेकान्तभक्तान् सुयुक्तान् विविक्तान् विमुक्तौ नियुक्तानवत्यात्तकृत्यो भवत्यात्मरक्षाभरन्यास दीक्षासरण्या धरण्यां शरण्यं गुरूणां वरेण्यं कलापुण्यनैपुण्यपण्यं कृपापूर्ण पूर्णार्यकारुण्यगण्यं भवोदीर्ण धन्वाचलाध्वन्य खिन्नात्युदन्या प्रपारूप दीव्यत्कृपालापमेतादृशं सर्वसम्प त्प्रपन्नात्मलीलादृशं मादृशोपक्रियालाभवन्तं समृध्यै भवन्तं श्रियै संश्रये ब्रह्मशक्रादि संस्तुत्य चक्रायुधोदार चक्राब्ज दानक्रिया गौरवोदारता भारतीहस्तविन्यस्त युष्मद्वच स्तोमविस्मापिता शीतलक्ष्मार्द्रका शीतलाध्व प्रकाशीकृतप्राभवां वैभवोदीर्ण गोष्ठीपुरीपूर्ण गोष्ठीसदारम्य चारम्य गीतार्थपारम्यदित्सा व्यपेक्षां भवद्दिव्य वीक्षामुदीक्षामहेऽधीमहे ब्रूमहे त्वद्गिरां माधुरीमाधुरीणां सुधाया धरायां बुधानां वृथायासहर्त्रीं विहर्त्रीं त्रयीशृङ्गशृङ्गाटके ताटकेयोपमा रूपमायासमायात कौतस्कुतव्रात तीव्रातपातन्द्र चन्द्रातपश्रेणि पाणिंधमा त्वत्प्रणामादि पौनःपुनीहि स्वयं मां पुनीहि प्रमादं लुनीहीदमंहःपदं हन्तुमन्तर्नियन्तुर्नमन्तुर्हिते।।

वृजिनतिमिर दोषदोषाकरे निर्मलाशेष भाषाकरे श्रीकरे लोकरक्षैकदीक्षे [1] कृपापूरसान्द्रे यतीन्द्रे वसत्यंहसां रंहसा किंह साध्यं वृथा माकृथास्साध्वसं साध्वसङ्गेन विज्ञानभङ्गेन दुर्मानदृग्गोचरोदार सेवाकथास्वाद हेवाकतां याहि मायाहि मायाहितान् क्वापि चेतो मुधैवापचारान् गुरौवा हरौवा क्रुधा माकृथा घोर कामक्रियाकारकेनारके मापतेश्श्रीपतेः पादपङ्केरुहं नन्ददिन्द्रादि वन्दारु मन्दारभूमीरुहं सन्ततं चिन्तयाऽनन्तया किं तया चिन्तया कामसंक्रान्तया सौख्यनिष्क्रान्तया दुष्क्रियापार कूपायितोदार दारात्मजाराधनैकान्तया दान्त वेदान्तसिद्धान्त शुद्धान्तरङ्गान् कृतश्रीतरङ्गान् कृपाजातरङ्गा नपाङ्गान् सतां साधु सम्पादयापादयात्मानभिज्ञा भवग्राहमोह प्रदीपानभिज्ञानदीपान् गुणान्नित्य सत्योल्बणान् गौरवाचा विचारेण दूरेण दुर्वार गर्वापसिद्धान्तसिद्धान् जहीहि स्पृहाहेतुकं कौतुकं जातुचिन्माक्वचि द्विस्तृणीहि श्रियं मागृणीह्यप्रियं मावृणीहि प्रसादं गुरूणां गृहाण प्रमोदं दुहाना मसंजात सौख्यप्रहाणा मसन्निग्रहाणां दृढानुग्रहाणां गुणाम्भोनिधीनां बुधानामधिष्ठाय गोष्ठीं प्रतिष्ठास्यमान स्वनिष्ठामनुष्ठाय भूयो विधेयं भवैषां समेषां तदीयोज्ज्वलद्दृग्झरी वाग्झरीजृम्भदम्भोधिकल्लोल मालासमालोल डोलाशताभील लीलानुवृ द्धात्मशीला-नुकूलाच्युतालाप हेलादृगुन्मील दालभ्य वाल्लभ्य सौलभ्य लुभ्यद्गुणालक्ष मोक्षोपदीक्षां सदावृत्ति मावर्तयावर्त वद्वर्तमाना नमानार्हतां याति संसारिता दूरिताघव्रजं वारितारिव्रजं पूरितात्मान्तरं भूरितद्ब्रह्म सब्रह्मतां याति ते तं भज।।

नम इदमखिलार्त रक्षाभरन्यास दीक्षासमुल्लास लक्ष्यप्रतापाय शापायुधालाप गोपायनोपायरूपाय निर्धूततापाय विध्वस्तपापाय नित्याभिरूपाय सत्याभिलापाय निर्बाधविज्ञानदीपाय सर्वाप्रक म्प्यानुकम्पानदीपाय बिभ्यत्प्रतीपाय शोशुभ्यमान त्रिदण्डाय निर्भेदवादोक्ति निर्भेदना खण्डदण्डायमानोक्ति काण्डप्रचण्डाय शुष्यद्वितण्डाय भाषाविभाषायमाण प्रचाराय दोषातिदूराय शेषावताराय तारायितोदार हारामराहार नीहारधारासुधापूर सत्पूरकर्पूर वाणीभवानीश वीणाधरज्ञानिकाश प्रतीकाश कीर्तिप्रकाशाय कारागृह प्रायकाया द्यभिप्राय मायासमायात संसार किंसारताकारिकंसारि नित्यप्रशंसावतंसात्म वाचाविचाराय दिव्योपगीताय भव्योपवीताय काषायचेलाय तोषैकशीलाय संपूर्णपूर्णादिमोदीर्ण कर्णामृत द्राविडग्रन्थसौगन्ध्य नाडिंधमामन्द वाचासुधा चारुमोचामदप्राणित प्राणभृच्छ्रेणि निश्रेणिका हृद्यगद्य त्रयोद्यानपद्याचर त्संशुकीभूत पीतांशुकाय स्फुरत्प्रान्तपालीभव त्पादपालीचल त्सूनपालीगल न्नव्यधूली समञ्चन्मधूली मिलद्भृङ्गकेली शुकोद्यत्प्रतोलीवृतोद्यानकेली समायातचोली कचाभ्राङ्गपाली दिदृक्षाकरालीकृताञ्चन्मराली विवक्षानिचोलीकृतानङ्ग पालीकनत्तुङ्गनालीक वल्लीसमालीढ हल्लीसकप्राय सह्यात्मजाभङ्गरङ्गत्तरङ्गान्तरङ्ग स्फुरद्रङ्गभूमीवसद्रङ्गनाथ प्रियापाङ्गसंफुल्ल सल्लाप निर्लेप साश्चर्यचर्याविलासाय दासानुदासोल्लस न्मानिवास प्रसादप्रचारात्मविद्यानिवेशाय तस्मै यतीशाय ते श्रीमते।।

इति श्रीमता वेङ्कटेशेन कॢप्तं यतीशानगद्यं कृतीशानहृद्यम्।

भवाब्धौ लुठन्तोऽपि नित्यं पठन्तः श्रयन्ते बुधास्तत्पदं सम्पदं च।।

इति यतिराजदण्डकः

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.