श्रीभगवद्रामानुज सुप्रभातम्

श्रीमते रामानुजाय नमः

श्रीरामानुजसुप्रभातम्  (Version 01)

जय जय यति सार्व भौमामलस्वान्त ! तुभ्यं नमः

जय जय जनिसिन्धुमग्नात्मसन्तारकग्रामणीः!।

जय जय भजनीय ! कूरेशमुख्यैः प्रसीद प्रभो !

जय जय विदुषां निधे! जागृहि श्रीनिधे! जागृहि॥ १

पूर्णायपूर्णकरुणापरिलब्धबोध !

वैराग्यभक्तिमुखदिव्यगुणामृताब्धे !।

श्रीयामुनार्यपदपङ्कजराजहंस !

रामानुजार्य! भगवन् ! तव सुप्रभातम् ॥ २

आनेतुमद्य वरदस्य गजाद्रिभर्तुः

पानीयमच्छमतिशीतमगाधकूपात्।

ध्वान्तं निरस्तमरुणस्य करैस्समन्तात्

रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ ३

श्रीरङ्गराजपदपङ्कजयोरशेष –

कैकर्यमाकलयितुं सकुतूहलस्त्वम्।

उत्तिष्ठ नित्यकृतिमप्यखिलां च कर्तुं

रामानुजार्य! भगवन् ! तव सुप्रभातम्॥ ४

श्रीमत्कुरङ्गपरिपूर्णविभुस्त्वदुक्तं

श्रीभाष्यशास्त्रममलं त्वयि भक्तियुक्तः।

श्रोतुं समिच्छति यतीन्द्र ! सितोर्ध्वपुण्ड्रः

तं बोधयार्थमखिलं तव सुप्रभातम्॥ ५

श्रीमान् स पूर्णवटुरादरतः प्रगृह्य

श्रीपादुकां यतिपते ! पदयोः प्रयोक्तुम्।

द्वारि स्थितिं वितनुते प्रणतार्तिहारिन् !

रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ ६

प्रातः पठन्ति परमद्रविडप्रपन्न –

गायत्रिमन्त्रशतमष्टशिरस्कमच्छम्।

श्रीवैष्णवास्तव पदाब्जनिविष्टभावाः

रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ ७

काषायवस्त्रकटिसूत्रकमण्डलूंश्च –

श्रीदन्तकाष्ठमपि देशिकसार्वभौमाः।

पाणौ निधाय निवसन्ति विशुद्धगात्राः

रामानुजार्य! भगवन् ! तव सुप्रभातम् ॥ ८

त्वां बोधयन्ति गुरवः प्रथिता महान्तः

श्रीवैष्णवाश्च यमिनस्तव पादभक्ताः।

एकान्तिनश्च विमलास्त्वदनन्यभावाः

तान् पालयाद्य यतिशेखर ! सुप्रभातम् ॥ ९

ब्राह्मे प्रबुध्य विबुधाः स्वगुरून् प्रणम्य –

रामानुजाय नम इत्यसकृत् ब्रुवाणाः।

अष्टाक्षरं सचरमं द्वयमुच्चरन्ति

रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ १०

संसेव्य ! सप्तशतसंयमिसार्वभौमैः

सद्देशिकैः सकलशास्त्रविदां वरिष्ठैः।

एकान्तिभिः परमभागवतैर्निषेव्य !

रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ ११

आराधनं रचयितुं कमलासखस्य –

श्रीयादवाचलपतेः विविधोपचारैः।

पातुं च दृष्टिकमलेन नतानशेषान्

रामानुजार्य! भगवन् ! तव सुप्रभातम् ॥ १२

श्रीभाष्यमालिखितुमात्तविशाललेख्यः

श्रीवत्सचिह्नगुरुरानतदिव्यगात्रः।

वेदान्तसूत्रमपि वक्तुममुष्य सर्वं

उत्तिष्ठ लक्ष्मणमुने ! तव सुप्रभातम् ॥ १३

रामानुजार्य! रमणीयगुणाभिराम !

रागादिदूरगगुरो ! गुरुसार्वभौम !।

सत्त्वप्रधान ! शरणागतवत्सल ! त्वत् –

पादाब्जयोरिह परत्र च किङ्करस्याम् ॥ १४

इति श्रीभगवद्रामानुजसुप्रभातं समाप्तम्

****

श्रीरामानुजसुप्रभातम् (version 02)

श्रीमन् संयमिसार्वभौम भगवन् रामानुजार्य प्रभो

याता रात्रिरुपागतं शिवमहस्तेजोनिधे जाग्रहि ।

श्रीमद्यावशैलनित्यवसते श्रीभाष्यकार श्रिया

क्षेमं रङ्ग-वृषाद्रि-हस्ति-यदुशैलाद्येषु संवर्धय ।। (१) (नञ्जीयार्)

जय जय योगिराज जय दीनदयाजलधे

जय जय पुण्डरीकदललोचन लोकपते ।

जय जय शरदेन्दुविमलालन विश्वगुरो

जय जय पाहि मां त्वदवलोकनलास्यलवैः ।। (२)

श्रीमल्लक्ष्मणयोगीन्द्र सुप्रभाताद्य ते निशा ।

उत्तिष्ठोत्तिष्ठ भद्रं ते जितं ते विजयी भव ।। (३)

रामानुजार्य योगीन्द्र विभूतिद्वयनायक ।

श्रीभाष्यकार भगवन् गोदाग्रज जय प्रभो ।। (४)

उत्तिष्ठास्मन्मदाचार्य गोदात्रिंशन्महामुने ।

कृपामात्रप्रसन्नार्य वैदिकाग्रशिखामणे ।। (५)

उत्तिष्ठ शठजित्पाद सम्पत्प्रावण्य जीवन ।

श्रीमद्वेङ्कटशैलेश-शङ्खचक्रप्रद प्रभो ।। (५)

उत्तिष्ठोत्तिष्ठ किं शेषे कालोऽयमतिवर्तते ।

आत्मानं नातिवर्तेथाः स्वामिन् जागृहि जागृहि ।। (६)

ब्राह्मे प्रबुद्ध्य विबुधास्सुगुरून् प्रणम्य

रामानुजाय नम इत्यसकृत् ब्रुवाणाः ।

अष्टाक्षरं सचरमद्वयमुच्चरन्ति

रामानुजार्य भगवंस्तव सुप्रभातम् ।। (७)

प्रातः पठन्ति परमद्रविडप्रपन्न –

गायत्रिमन्त्रशतमष्टशिरस्कमच्छम्।

श्रीवैष्णवास्तव पदाब्जनिविष्टभावाः

रामानुजार्य  भगवन्  तव सुप्रभातम् ॥ (८)

काषायवस्त्रकटिसूत्रकमण्डलूंश्च –

श्रीदन्तकाष्ठमपि देशिकसार्वभौमाः।

पाणौ निधाय निवसन्ति विशुद्धगात्राः

रामानुजार्य भगवन्  तव सुप्रभातम् ॥ ९)

गद्यत्रयं निगमशेखरदीपसारौ

वेदार्थसङ्ग्रहमपि प्रथितं च नित्यम् ।

गीतार्थभाष्यमपि देशिकपुङ्गवेभ्यो

दातुं प्रसीद यतिशेखर सुप्रभातम् ।।  (१०)

जय जय यति सार्व भौमामलस्वान्त  तुभ्यं नमः

जय जय जनिसिन्धुमग्नात्मसन्तारकग्रामणीः।

जय जय भजनीय  कूरेशमुख्यैः प्रसीद प्रभो

जय जय विदुषां निधे जागृहि श्रीनिधे जागृहि ॥ ११ (नञ्जीयर्)

इति श्रीरामानुजसुप्रभातम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.