श्रीरामानुज-षट्-त्रिंशत्

श्रीरामानुजषट्त्रिंशत्

श्रीमते रामानुजाय नमः

भजयति राजं भजयति राजं भजयति राजं भवभीरो ।।

श्रीरङ्गेश जयाश्रयकेतुः श्रितजन-संरक्षणजीवातुः ।

भवभयजलधेः एष हि हेतुः पद्मानेतुः प्रणतौ हेतुः ।। (१) भज…

आदौ जगदाधारश्शेषस्तदनुसुमित्रादनवेषः ।

तदुपरि धृतहलमुसलविशेष-स्तदनंतरमभवद्गुरुरेषः ।। (२) भज…

भुङ्क्ते वैषयि किं सुखमन्यः प्रचकास्त्येवानश्नन्नन्यः ।

इतीयस्तत्वं प्रहवदान्यस्तस्माधीकः को नु वदान्यः ।। (३) भज…

गुणगुणिनोर्भेदः किल नित्यश्पडि विद्द्वय परभेदस्सत्यः ।

तद्वयदे होहरिरिति तत्वं पश्य विशिष्टाद्वैतं तत्वम् ।। (४) भज…

नष्टे नयने कस्यालोकश्चित्तेमत्ते कस्य विवेकः ।

क्षीणे पुण्ये कस्सुरलोकः कामे धूते कस्तव शोकः ।। (५) भज…

निशि वनितासुख-निद्रालोलः प्रातः परदूषणपटुशीलः ।

अन्तर्याति निजायुः कालः किं जानाति नरः पशुशीलः ।। (६) भज…

केचिल्लीलालसगतयः केचिद्बालालालितरतयः ।

केचिड्डोलायित-हतमतयः केपि न सन्त्यर्पितयति पतयः ।। (७) भज…

यावानबलो जरया देहस्तावान् प्रबलो विषये मोहः ।

वचसि विरक्ति कथापरि वाहो मनसि हितस्त्यपरोपि विवाहः ।। (८) भज…

कलुषनिकायं ललनाकायं पश्यन् मुह्यसि सायं सायम् ।

जहि जहि हेयं तद्व्यवसायं भज निरपायं चरमोपायम् ।। (९) भज…

रात्रं दिवमपि भिक्षाचर्या कलहायै वागच्छति भार्या ।

मध्ये बान्धव सेवा कार्या कथय कदा तव देवसपर्या ।। (१० ) भज…

अन्धं नयनं भूमाशयनं मन्दं वचनं मलिनं वदनम् ।

आसिन्काले गोप्तुं सदनं वाञ्छसि दत्ततनूजानयनम् ।। (११) भज…

ताळच्छद-कृतकुब्जकुटीरः सन्ध्यायोचितकबळाहारः ।

विविधपटच्छरदारः क्रूरः सोऽपि विधातृ समाहङ्कारः (१२) भज…

उपरि महोपलवर्षासारः मार्गे कण्टक-कर्दम-पूरः।

कक्षे भारः शिरसि किशोरः सुखयति घोरः किं संसारः ।। (१३) भज…

भजसि वृथा विषयेषु दुराशां विविध-विचित्र-मनोरथ कोशाम् ।

कियदपि लभसे न हित त्रैकं किन्तु व्रजसि महान्तं शोकम् ।। (१४) भज…

कश्चन लोके करपुटपात्रः पातुं सुतमाश्रितमठसत्रः ।

तस्मिन्वृद्धे सति सकळत्रश्शपति हिरंडासुतः इति पुत्रः ।। (१५) भज…

मनुजपतिं वादिगधिपतिं वा जलजभवं वा जगदधिकं वा ।

ममताऽहङ्कृति-मलिनो लोको निन्दति निन्दति निन्दत्येव  ।। (१६) भज…

चिन्तय सर्वं चिदचिद्रूपं तनुरिति तस्य हरेरनुरूपम् ।

तस्मात्कस्मिन् कलयसि कोपं पश्चात्तापं भजसि दुरापम् ।। (१७) भज…

यमकिङ्कर-करशूले लोले पतदभिमातविफाले फाले ।

दहति तनुं प्रतिकूले काले किं रमयसि तत्काले बाले ।। (१८) भज…

सुमसुकुमारं शोभितमारं रतिसुखसारं युवतिशरीरम् ।

गतजीवित-मतिघोरविकारं दृष्ट्वा गच्छसि दूरं दूरं ।। (१९) भज…

विद्यानिषण्णा वयमित्यन्ये हृद्या धनिनो वयमित्यन्ये ।

आद्यकुलीना वयमित्यन्ये तेषु कलिं परिपूर्णम्मन्ये ।। (२० ) भज…

वैष्णवकुलगुण दूषण चिन्तां मा कुरु निजकुलशीलाहनाम् ।

यतिपतिरेव हि गुरुरेतेषां इति जानीहि महत्त्वं तेषाम् ।। (२१) भज…

यश्चतुरक्षरमन्त्र-रहस्यं वेदतमेव वृणीहि सदस्यम् ।

तच्चरणद्वय-दास्यमुपास्यं तदनुपदिष्टं मतमपहास्यम् ।। (२२) भज…

यतिपति-पदजलकणिक-सेकश्चतुरक्षरपदयुग्मविवेकः ।

यस्य तु सालनगर्यवलोकस्तस्यपदेहतो यमलोकः ।। (२३) भज…

नरवाहान-गज-तुरगारूढा नारीसुतपोषणगुणगूढाः ।

नानारञ्जकविद्या प्रौढा नागरिकाः किं यतयो मूढाः ।। (२४) भज…

तस्करजारविदूषकधूर्ता मस्करमौनिदिगम्बरवृत्ताः ।

गुप्तसतीसुतधनमदमत्ता गुरवःकिंपरवञ्चकचित्ताः ।। (२५) भज…

यस्य मुखस्थायतिपतिसूक्ति स्तस्य करस्थाविलसतिमुक्तिः ।

नरके पतितं नवनवयुक्तिः न हि रक्षति सामान्यनिरुक्तिः ।। (२६) भज…

इति श्रीरामानुजषट्त्रिंशत्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.