श्रीरामानुजाष्टपदी

श्रीमते रामानुजाय नमः
श्रीमद्वरवरमुनये नमः
श्रीशैललक्ष्मणमुनये नमः

श्रीरामानुजप्रतिबोधपञ्चकम्

श्रीमन् लक्ष्मणयोगीन्द्र सुप्रभाताद्य ते निशा ।
उत्तिष्ठोत्तिष्ठ भद्रन्ते जितं ते विजयी भव ।।  (१)

रामानुजाचार्य योगीन्द्र विभूतिद्वयनायक ।
श्रीभाष्यकार भगवन् गोदाग्रज जय प्रभो ।।  (२)

उत्तिष्ठास्मन्महाचार्य गोदात्रिंशन्महामुने ।
कृपामात्रप्रसन्नार्य वैदिकाग्र्य-शिखामणे ।।  (३)

उत्तिष्ठ शठजित्पादपद्मप्रावण्यजीवन ।
श्रीमद्वेङ्कटशैलेश शङ्खचक्रप्रदप्रभो ।।  (४)

उत्तिष्ठोत्तिष्ठ किं शेषे कालोऽयमतिवर्तते ।
आत्मानं नातिवर्तेथाः स्वामिन् जागृहि जागृहि ।। (५)

पठेदिदं यतीशस्य नामषट्कद्वयाञ्चितम् ।
प्रभाते नियतो भूत्वा प्रतिबोधनपञ्चकम् ।। (६)

श्रीरामानुजमुक्तकम्
जय जय योगिराज जय दीनदयाजलधे
जय जय पुण्डरीकदललोचन लोकपते ।
जय जय शारदेन्दुविमलानन विश्वगुरो
जय जय पाहि मां त्वदवलोकनलास्यलवैः ।। (१)

एतानि तानि भुवनत्रयपावनानि
संसाररोगशकलीकरणौषधानि ।
जिह्वातले मम लिखानि यथा शिलायां
रामानुजेति चतुराण्यमृताक्षराणि ।। (२)

श्रीरामानुजचरितसप्तकम्
श्रीशाल्लब्ध्वा त्रिपुरविजयी मोहनार्थामनुज्ञां
विश्वं मिथ्या जगदिति जगौ शङ्करीभूय भूयः ।
तस्मात् त्रातुं निगमपदवीमत्र जज्ञे स शेषः
श्रीमान् रामानुजमुनिरसौ श्रीमहाभूतधाम्नि ।। (१)

काञ्चीपूर्णैः वरदकरुणावर्धितात्मा महात्मा
तूर्णं पूर्णं गुरुमुपगतो यामुनार्यानुवर्णम् ।
वाणीपीठे तदनु स तया सत्कृतो लक्ष्मणार्यो
रङ्गेऽकार्षीत्सह गुरुवरैः प्रत्नवेदान्तभाष्यम् ।। (२)

श्रीमान् रामानुजमुनिरसौ तत्र हर्षदुषित्वा
नित्योद्विग्नान्निगमवचसा निर्गतः कीटकण्ठात् ।
किञ्च त्यक्त्वा नियतवसनं शुभमादाय वासः
प्राप्तो देशं परिचितपदं होसलं सह्यजाया: ।। (३)

तत्र स्थाने विमलधिषणामण्टपे यादवाद्रौ
नित्यासक्तं निगमवचसामेकवाच्यं पुमांसम् ।
श्रीमन्नारायणमविकलं सार्धमाचार्यवर्यैः
धन्यैरन्यैरपि यतिवरस्सेवमानस्सदास्ते ।। (४)

श्रीमद्रङ्गं तदनु स यथापूर्वमेत्यातिहृष्टो
दुष्टे नष्टे निगमपदवीकण्टके कीटकण्ठे ।
कूरेशाद्यैः गुरुभिरखिलैस्सादरं सेव्यमानो
गत्वा जित्वा भुवनमखिलं वैष्णवाग्र्यं चकार ।। (५)

वेदान्तार्थश्रवणमननध्यानशिक्षाविधानैः
दास्योल्लासैरपि च नियते वत्सरौघेऽथ नीते ।
अर्चारूपस्सपदि स भवन् भागिनेयात्मजार्थं
सर्वैस्सेव्यो भुवि विजयते श्रीमहाभूतधाम्नि ।। (६)

विष्णुश्शेषी तदीयशुभगुणनिलयो विग्रहश्श्रीशठारि-
श्श्रीमान् रामानुजार्यः पदकमलयुगं भाति रम्यं तदीयम् ।
तस्मिन् रामानुजार्ये गुरुरिति च पदं भाति नान्यत्र तस्मात्
शिष्टं श्रीमद्गुरूणां कुलमिदमखिलं तस्य नाथस्य शेषः ।। (७)

इति श्रीरामानुजचरितसप्तकम्

सत्यं सत्यं पुनस्सत्यं यतिराजो जगद्गुरुः ।
स एव सर्वलोकानामुद्धर्ता नात्र संशयः ।। (८)

श्रीरामानुजाष्टपदी

(मालवरागः)
योऽभून्नित्यशिखामणिः भुवनभृच्छेषस्सुमित्रात्मजः
केशिप्राणहराग्रजे(अ)र्जुनरथो निर्निद्रचिञ्चातरुः ।
दिव्यो भव्यगुरुर्महान् यतिपतिस्सौम्योपयन्ता मुनिः
सोऽयं कोऽपि परः पुमान् विजयतां निर्व्याजचिन्तामणिः ।।

प्रथमाष्टपदी
महति पदे परमे श्रितवानसि देवं, भजसि निजाकृतिभिर्बहु-
भावं, देशिक! धृतशेषनिजाङ्ग! जय जय योगिपते! ।। (१)

शिरसि सहस्रमुखे धृतवानसि लोकं, वितरसि मुनि-
निवहस्य विवेकं, देशिक! घृतभोगिवराङ्ग! जय जय योगिपते! ।। (२)

दिनकरवंशवरे कृतवानवतारं, निजकृति-
दर्शितदर्शनसारं, देशिक! धृतलक्ष्मणरूप, जय जय योगिपते! ।। (३)

अथ वसुदेवगृहे भजसे हलिवेषं, मधुरिपुभाषित-
भूमविशेषं, देशिक! धृतहलधररूप! जय जय योगिपते! ।। (४)

शठरिपुवसतितले भजसे तरुभावं, विरचितदुचित-
पदयुगसेवं, देशिक! धृतभूरुहरूप! जय जय योगिपते! ।। (५)

गुरुकुलकर्णपुटे कथितोऽसि रहस्यं, कतिपयगुरु-
जनलोचनरस्यं, देशिक! धृतभाविवराङ्ग! जय जय योगिपते! ।। (६)

इह भुवि भूतपुरे कृतवानवतारं, निखिलजननयन-
हारि विहारं, देशिक! धृतयोगिवराङ्ग! जय जय योगिपते! ।। (७)

अथ कुरुकानगरे भजसे गुरुभावं, रङ्गशयनकृतनिजपद-
सेवं, देशिक! धृतवरवररूप, जय जय योगिपते! ।। (८)

(देशाक्षरी रागः)
जयतु जयतु धीरस्सर्वविद्याविहारः
शमदमगुणपूर्णः सत्यनित्याधिकारः ।
कुमतिवनकुठारः कुण्डलीशावतारः
कलिकलुषविदारः कान्तिमान्भाष्यकारः।।

द्वितीयाष्टपदी

मणिनिधिगृहतनयादिषु भावं, कलयति बहुदाहकरमिव दावम् ।। (१)

(पल्लवी)
भावना मम भावना भवना यतिशेखरमञ्चति भावना मम भावना ।।

सुरपतिबहुमतमपि सुखसारं, निन्दति नन्दनसुरतविहारम् ।। (भावना) (२)

विधिमुखविपुलविभूतिविलासं, तृणमिव कलयति कृतपरिहासम् ।। (भावना) (३)

विषमिव परहरतीह सुदूरं, माधवगुणगणभोगविहारम् ।। (भावना) (४)

न भजति हरपरतन्त्रसमूहं, नापि विनिन्दति तदधिकमोहम् ।। (भावना) (५)

गुरुकुलमखिलमपाकृतमोहं, कलयति यतिवरशुभतरदेहम् ।। (भावना) (६)

प्रणमति मुहुरिह भुवनमशेषं, यतिवरचरणसरोरुहशेषम् ।। (भावना) (७)

जनहितपरविविधागमभागं, कलयति यतिवरहृदयनियोगम् ।। (भावना) (८)

सकलसुकृतफल-विपुलविलासं, कलयति यतिवरवदनविकासम् ।। (९)

भावना मम भावना, भावना यतिशेखरमञ्चति ।।

(घूर्जरी रागः)
राजच्छिद्रयुतोर्ध्वपुण्ड्रम् अनिशं रामानुजाख्यं मुनिं
काषायाम्बरमब्जसन्निभगलं कान्तोपवीतश्रियम् ।
भाषासंस्तुत-वाग्विलासममलं बद्धाञ्जलिं भास्वरं
श्रीवत्साङ्कमुखाखिलार्यशरणं श्रीभाष्यकारं भजे ।।

तृतीयाष्टपदी
अखिलशमलशमनोद्भव – विजितोद्भव! भुवनसदवनविधान! ।।

(पल्लवी)
जय जय योगिपते! रामानुज जय जय योगिपते! ।। (१)

हरितमहितकुलभूषण! विहतेषण! पुरवरभूतपुरीज!… (जय जय) (२)

सदभिलषितहरिचन्दन! कृतवन्दन! गुरुवरकेशवजात!… (जय जय) (३)

अमृतसहजगुणभूषित! शुभभाषित! वरकुलकान्तिमतीज!… (जय जय) (४)

विनतविविधजनरक्षण! भवशिक्षण! प्रकटित-लक्ष्मणभाव!… (जय जय) (५)

निखिलनिगमगणदर्शन! ससुदर्शन! निसिलकलानिधिभूत!… (जय जय) (६)

निगमसुगमपथ-दर्शन! रिपुकर्शन! विदलितयादवगर्व!… (जय जय) (७)

स्वगुणसरणचितयामुन हतकामन! गुरुकुलभवुकनिदान!… (जय जय) (८)

राक्षसपरिवृढमोचन! श्रुतिलोचन! त्रिभुवनजयदपदान!… (जय जय) (९)

कुमतिकुटिलमतिलालित! हरिपालित! नतनुतहस्तिगिरीश!…

जय जय योगिपते! रामानुज! जय जय योगिपते! ।।  (१०)

(वसन्तरागः)
नमः प्रणवशोभितं नवकषायखण्डाम्बरं
निदण्डपरिमण्डितं त्रिविधतत्त्वनिर्वाहकम् ।
दयाञ्चितदृगञ्चलं दलितवादिवाग्वैभवं
शमादिगुणसागरं शरणमेमि रामानुजम् ।।

चतुर्थाष्टपदी
चञ्चल-सरसदृगञ्चल-सूचित-सादरहृदयगभावे
मञ्जुल-नवनवमन्द-सुसुन्दर-सिन्धुरगति-शुभसेवे ।।

 

(पल्लवी)
विहरति सहसितवदन-सरोजे, मज्जति परमसुखे हृदयं
मम मुग्धमुखे यतिराजे, विहरति सहसितवदनसरोजे ।। (१)

विदितपराङ्कुशदास-मुखोद्गत-यामुनफणिति-विलासे
नमित-तदङ्गुलिमोचन-सूचित-दर्शनविजयविकासे ।। (विहरति) (२)

अवगत-काञ्चिमुनीन्द्र-मुखागत-वरदगदित-सकलार्थे
सन्तत-चिन्तितपूर्णगुरूदित-षट्पदगदित-दशार्थे ।। (विहरति) (३)

गुरुकुलपाद-सरोजनिषेवण-सङ्गबलोज्झितगेहे
वरदवितीर्ण-तुरीय-महाश्रम-महिम-रुचिरतर-देहे ।। (विहरति) (४)

रङ्गभुजङ्गशय-प्रतिपादित-निखितभुवन-विभुभावे
अञ्चितनिजगुरुपञ्चक-सञ्चित-निगमयुगलपरभावे ।। (विहरति) (५)

दीनजनार्द्रदयाविशदीकृत-परमनिगमयुगमूले
स्वगुरुपदाम्बुज-शपथविलङ्घननिखिलविदितनिजशीले ।। (विहरति) (६)

निजविजयध्वज-दण्डविमण्डित-सकलमहीतलभागे
निखिलदिगन्त-निरन्तर-सन्तत-कीर्ति-समेधित-भोगे । (विहरति) (७)

रदनसदिनरुचिदण्ड-विदण्डित-कुटिलकुमतिवरघूके
टङ्कद्रमिडमुखसूक्ति-निषूदित-निगमहृदय-गतशोके ।। (८)

विहरति सहसितवदन-सरोजे, मज्जति परमसुखे हृदयं
मम मुग्धमुखे यतिराजे ।।

(रामक्रिया रागः)
गोष्ठीपूर्ण-वशंवदेन करुणाकूलङ्कपेक्षावता
श्रीमद्रङ्गसुधाकवीरित-नुतस्फीतोल्लसत्कीर्तिना ।
गीताभाष्यकृता जिताखिलदिशागेय-स्वचर्यामृत-
क्ष्माभागेन शुभाश्रयेण यतिसम्राजावितोऽहं सदा ।।

पञ्चमाष्टपदी
कोमल-दीधिति-बालदिवाकर-मण्डलवसुमदहारी
पादसरोभवभावयुताशय-मोह-तमोहतिकारी ।।

(पल्लवी)

गुरुरिह नन्दति भूतपुरे विराजति भवभयतापहरे गुरुरिह नन्दति भूतपुरे ।। (१)

शासितशारदपूर्ण-सुधाकर-बिम्बमदवदनशाली,
तुन्द-मदोद्धत-सिन्धुरगति-सममन्द-चटुल-सुममाली ।। (गुरुरिह) (२)

हैमवसन-कुसुमावलिसङ्गत-सन्मणिभूषणधारी
कल्पलतावृत-मणिकटकाञ्चित-काञ्चनगिरिसहचारी ।। (गुरुरिह) (३)

दिव्यसमुज्ज्वलकोटिमनोभवसुन्दरविग्रहधारी
चरणसरोरुह-मूलसमाश्रय-सज्जनहृदयविहारी ।। (गुरुरिह) (४)

स्निग्धसुपीवरवृत्तमहायत-कोमलभुजयुगधारी
माधवदत्त-विभूतियुगीभर-धारणचटुलविहारी ।। (गुरुरिह) (५)

स्फटिकमहामणिदर्पण-मण्डल-गण्डलसच्छुचिहासं
चञ्चलनवमणि-कनकविनिर्मित-कुण्डलकिरणविकासम् ।। (गुरुरिह) (६)

स्निग्धविशाल-भुजान्तरविलुलित-कोमलगल-धृतहारं
चन्दनकुङ्कुमपङ्कविलेपन-पिञ्जरमधुरशरीरम् ।। (गुरुरिह) (७)

वृत्ततरलरुषिमौक्तिक-सरचित-दिव्यतम-मकुटशोभं
भव्यनिजाकृति-दर्शन-कर्शित-मत्सर-मदरसलोभम् ।। (गुरुरिह) (८)

गुरुरिह नन्दति भूतपुरे विराजति भवभयतापहरे गुरुरिह नन्दति भूतपुरे ।।

(वराळिरागः)

वेदोत्तंसगुहाविहारपटुना श्रीशैलशृङ्गोल्लसन्-
मायासकेसरिमानितेन गहनन्यायाटवीचारिणा ।
गम्भीरेण परात्मभेदनमहानादेन नाथेन मे
गुप्तोऽहं यतिसार्वभौमहरिणा वर्ते भृशं निर्भयः ।।

षष्ठाष्टपदी
रचितरुचिरगतिरुचिनिधनेन किमिह महानिधिनिहितधनेन ।।

(पल्लवी)
योगिपुरन्दरभावनं भवभोगिविषौषधसेवनम् ।। (१)

जननमरणमय-फलकरणेन किमिह सदान-सवनकरणेन ।। (योगि) (२)

स्वकृत-सुकृतलव-गतिविवशेन किमु विधिना फलमपि गिरिशेन ।। (योगि) (३)

विपुलविविध-ममतावलितेन किमजभजनमुखनिजकलितेन ।। (योगि) (४)

अशुभसुशुभगतिघटनसमेन किमु हरिणा विहरणविशेन ।। (योगि) (५)

स्वपर-परहृदनुसरणगुणेन किमिह रमामुखघटकगणेन ।। (योगि) (६)

अगुणसगुण-विभजन-हृदयेन किमिह ममेतरगुरुनिचयेन ।। (योगि) (७)

विफलविपुलतम-यतनकृतेन किमिह ममेतर-शरणशतेन ।। (८)

योगिपुरन्दरभावनं भवभोगिविषौषधसेवनम् ।।

(गुण्डक्रिया रागः)
मायिव्रातदवानलाय विलसन्मालाधरार्यारादृत
प्रख्यात-द्रविडागमार्थ-निशितप्रज्ञाय सुज्ञानिने ।
विज्ञात-श्रुतिमस्तनिस्तुलवचो वाख्यानकोलाहल-
च्छात्रौघप्रणताय योगिपतये स्यादन्वहं मङ्गलम् ।।

 

सप्तमाष्टपदी

(पल्लवी)

नतलोकशरणमुदारं हृदय मया सह योगिवरं भज सारतमागमपारम् ।। (१)

सकलजनावनशीलतया भुवि भूतपुरे निवसन्तं
मदन-सुधाकर-कमलमदानपि निजवदनेन हसन्तम् ।। (नतलोक) (२)

मानतमागमसीमविदूषक यादवमोदहरं तं
शारदयागदितेन शुभेन च नामवरेण लसन्तम् ।। (नतलोक) (३)

वेदमहासि-विदारित-सङ्करपङ्किलभाषितभारं
व्यासपराशर-योगिवरोदित-वेदपथैकविहारम् ।। (नतलोक) (४)

कपिल-कणाद-पतञ्जलि-भाषित-गरल-वनानि दहन्तं
चरणसरोजविनीत-समीहित-सकलफलानि ददन्तम् ।। (नतलोक) (५)

सङ्ग्रहदीपससारसुभाषणभाष्यकृतार्थविचारं
गद्य-सनित्यबलानुज-भाषण-भाष्यनिबोधित-सारम् ।। (नतलोक) (६)

तुङ्गकुरङ्गपुरीशमुखादृत-शेषमृदाहित-पुण्ड्रं
तत्प्रवणश्रवणोदर-भाषित-तच्चरणद्वयमन्त्रम् ।। (नतलोक) (७)

अज्ञानशैलनिकेतरमासख-महितश्वशुरगुरुभावं
तच्छयहृदयदरारि-रमार्पण-त्रिभुवन-लसदनुभावम् ।। (नतलोक) (८)

यादवशैलवतंस-रमानिधिपरिचरणैधितहर्षं
प्रेमवशेन निजाङ्कतलागत-संपत्सुतोदिततर्षम् ।। (नतलोक) (९)

नतलोकशरणमुदारं हृदय मया सह योगिवरं भज सारतमागमपारम् ।।

(घूर्जरी रागः)
दास्यैर्लास्यवते जगन्ति वहते सीतापतिं सेवते
शौरिं रञ्जयते गुणैश्शठरिपुं वातातपेभ्योऽवते ।
नाथाद्याधिहृते जगन्ति सकलान्याकस्मिकं त्रायते
सेवां शिक्षयते स्वकीयपदयोर्योगीश तुभ्यं नमः ।।

अष्टमाष्टपदी
हतकलिकदने सुमहासदने

भूतपुरवरोदरे सरसविहरणं

यतिपतिचरणं वद रसन रसादरे ।।

(पल्लवी)
रमते यतिराड्भुवनतले विजयी भवारिरधुना रमते यतिराड्भुवनतले ।। (१)

विकसितवदने वपुषा मदने सकलजनमनोहरे
यतिकुलतिलके सुनिटल फलके लग नयन जितेहरे ।। (रमते) (२)

मतिमलमथने महनीयधने शमधनमणिसत्तमे

श्रितशठमथने मतमधुमथने विलसति विश चित्त! मे ।। (रमते) (३)

अशरणशरणे सुमहाकरुणे गुरुमणिसरनायके

शठरिपुचरणे वरवरचरणे लस सखि यमिनायके ।। (रमते) (४)

धृतनिखिलधरं भुजगप्रवरं रघुतिलकसहोदरं,

विपुलहलधरं कलय वरवरं मुनिमपि यमिनां वरम् ।। (रमते) (५)

गुणगणभवनं हतलोभवनं सकलभुवनपावनं,

भवभयशमनं भज यमिकमनं, हृदय! सुसुखसेवनम् ।। (रमते) (६)

सुजनहृदयनं जगतामयनं यमिनिवहपरायणं,

सरसिजनयनं मधुरिपुशयनं, भज हृदय! रसायनम् ।। (रमते) (७)

शुभरसरचने सुधीरवचने सरसिजदललोचने,

यमिकुलपरमे हृदय! विहर मे, सफलितनतयाचने ।। (८)

रमते यतिराड्भुवनतले विजयी भवारिरधुना रमते यतिराड्भुवनतले ।।

(पाडि रागः)
चार्वाकंबुदषण्डचण्डपवनात्संप्रोक्तगद्यत्रयात्सं-
सार्वज्ञातिविशालदेशिक! चतुस्सप्तत्यभीष्टप्रदात् ।
सर्वज्ञाद्यदुगोत्रनाथजनकात् सत्यं शपे देवतां
नान्यां वेद्मि न चास्ति वा यतिपतेः अत्राप्यमुत्रापि वा ।।

नवमाष्टपदी
विहितविवेकं सुमतिविपाकं वितरति सत्त्वविकासं
मा भज मानस मानिविडम्बनं अनुभज तं भुजगेशम् ।।

भवपरपारे परमोदारे वसति यतीड्भवहारी

भूमौ भूतपुरे शुभ केशवमन्दिर मधुरविहारी

भवपरपारे परमोदारे वसति यतीड्भवहारी ।। (१)

मानसुदूरं मधुराकारं महितमनुजवरवेषं

कलय हृदय! जहि कालविलम्बनं अनुसर तं भज शेषम् ।। (२)

धनमनपायं चरमोपायं सुलभयति स्वपदाब्जं

तदलमहो! जहि तदितरमोहं भावुक भज यतिराजम् ।। (३)

वपुरवकाशे हृदयाकाशे निहितनिखलहरिरूपं

हृदय सदा भज भुजग – पुरन्दर – यतिवरसुन्दररूपम् ।। (४)

मनुवरगदितं महतां विदितं परिचर यतिवररूपं

निखलचराचर-निलयनिकेतन-शयनशुभासनरूपम् ।।  (५)

गुरुमविगीतं गुरुभिर्गीतं चरमवचनवरगीतं

हृदय! यतीशमहीशमरे! भज सुजनहृदयरथसूतम् ।। (६)

यतिवरतत्त्वं यमिनां सत्त्वं द्वयग-चरणपदसारं

मधुरिपुविग्रह-वकुलधराङ्घ्रियुगं कलये तरसा(अ)रम् ।। (७)

स्वसमनिहीनं निखिलाहीनं कलय हृदय यमिनाथं

वदन वदाङ्ग समेहि निजेहितविवश-चराचरनाथम् ।। (८)

भवपरपारे परमोदारे वसति यतीड्भवहारी

भूमौ भूतपुरे शुभ केशव मन्दिर मधुर विहारी

भवपरपारे परमोदारे वसति यतीड्भवहारी ।।

(मुखारिरागः)

हस्त्यद्रीश्वरवर्धितादपि ततश्श्रीरङ्गराजार्थितात्

श्रीशैलेशगुरोः कुरङ्गनगरीपूर्णाभिकाम्यश्रियः ।

श्रीरामप्रिय-तातभावमहितात् गोदाग्रजाताद्गुरोः

नाथाद्यैरभिपूजितात् किमु भवेदन्योऽपि धन्यो गुरुः ।।

दशमाष्टपदी

नाथ ते चरणाम्बुजं शरणं गतोऽतिभयेन

पाहि मामभिपीडितं भववासनातिशयेन ।। (1)

(पल्लवी)

हरिहरि कुतो न दयसे का गतिर्यतिराज

हरिहरि कुतो न दयसे ।। (१)

मामहो शरणं गतं न तु भाषसे कुतुकेन

मस्तके स्वपदाम्बुजं निदधासि वा बत केन ।। (२)

हा भवः प्रबलो जिता ननु ते दयापि हि तेन

नो हि चेदपि ते भवेत् किमभाषणं विनतेन ।। (हरिहरि …)  (३)

ओघमेघनिभस्वने तव भाषणे हृदयेन

वेदना परिभुज्यते भृशकामनातिशयेन ।।  (हरिहरि …) (४)

मामवाधरविद्रुमेण शुभद्युतिप्रसरेण

माशुचस्त्वमितीरणेन  समस्त-तापहरेण ।। (हरिहरि…) (५)

पङ्कजोदर-बद्धमौक्तिक पङ्क्तिहासकरेण

भाषणोल्लसितेन सार्थय-दन्तपङ्क्तिवरेण ।। (हरिहरि…) (६)

देव ते परिभूतकोकनदोदरेण करेण

बद्धया(अ)भयमुद्रया स्पृश नाथ मामचिरेण ।। (हरिहरि…) (७)

हरिहरि कुतो नदयसे का गतिर्यतिराज हरिहरि कुतो नदयसे ।।

(मालवरागः)

कारुण्याकरमानसस्य सुगुणग्रामस्य तापत्रयी

मूलध्वंसकरस्य भक्तपरिषद्धर्षप्रदस्य प्रभोः ।

आत्मीयाभयदस्य लक्ष्मणमुनेरार्यस्य गोपायितुः

स्त्रय्यन्तस्य सुवत्सलस्य चरणद्वन्द्वं सदा मे गतिः ।।

एकादशाष्टपदी

अहह न मया निगमशकलमपि शीलितं

न खलु मनसापि शुभचरितमनुपालितम् ।।

(पल्लवी)

त्वामृते किमिह शरणं महाकरुण यति सार्वभौम

त्वामृते किमिह शरणम् ।। (१)

कलय मम तव चरण परिचरणसत्फलं
निखिलमपि जगति विधिरनुसृजति यत्फलम् ।। (त्वामृते….) (२)

न यदि यतिराज तव पदयुगलसेवनं
मम विफलमिह विपुलभोगमपि जीवनम् ।। (त्वामृते….) (३)

यदभिलषितेन भवकदनमपि मर्षितं
न घटयसि तदिह भवदनुभवनहर्षितम् ।। (त्वामृते…) (४)

यदि न यमिनाथ तव पदनलिनधारणं
शिरसि वदने च हृदि किमिह मम धारणम् ।। (त्वामृते…) (५)

श्रवणमपि मे विफलमहह यदि न श्रुतं
तव वचनमब्ज-गलघनरसित-विश्रुतम् ।। (त्वामृते….) (६)

नयनमपि वन्ध्यमिदमहह यदि नेक्षितं
तव वदनममलरदमतिसरसवीक्षितम् ।। (त्वामृते….) (७)

करयुगलमफलमिदमपि विरहकर्शितं
न यदि तव पदनलिनयुगलमभिमर्शितम् ।। (८)

त्वामृते किमिह शरणं महाकरुण यति सार्वभौम

त्वामृते किमिह शरणम् ।।

(सौराष्ट्ररागः)
हेलोद्वेलदयापगापरवतः प्राज्ञस्य दोषेतरा-
मज्जस्यातुलशक्तिकस्य जगतीनाथस्य नाथस्य मे ।
वश्यश्रीरमणस्य संयमिपतेस्तुल्योऽधिको वा गुरुः
नोऽभून्न च वर्तते न भविता सत्यं शपे श्रूयताम् ।।

द्वादशाष्टपदी

निन्दति जीवनमीशकलितमभिनन्दति देहवियोगं
दार-तनय-मणिहार-कनक-वसनेषु जहाति च भोगम् ।।

(पल्लवी)
योगिपते! भृशदीनं पश्य योगिपते! भृशदीनम्
दासजनं नव पापभयादिव भावनया त्वयि लीनं
योगिपते! भृशदीनं पश्य योगिपते! भृशदीनम् ।। (१)

विविध-मनोरथ-भूमबलाहित-तावक-दास्य-विधानं
सुप्तिशयन-सुकुमारवसन-सुखभोजन-पान-विहीनम् ।। (योगिपते!…) (२)

भोगिभयादिव भुजगशयनमपि याति विहाय सुदूरं
निन्दति निजपरिपन्थिनमिव हरिगुणगणभजनविहारम् ।। (योगिपते!…) (३)

क्रन्दति संततमिन्दुवदन तव चिन्तनतो भृशदीनं
हा मम हि मरणमेव शरणमिति कोमलकल-गलगानम् ।। (योगिपते!….) (४)

दोषतया परिचिन्त्य तवेदृश-पादविनतपरिभूतिं
गोपयति स्वजनाय हिताय च निजहृदयाधिविभूतिम् ।। (योगिपते!…) (५)

उष्णमनुक्षणमुच्छ्वसिति गरलमिलदनलानिलवेगं
तेन फणीश तयाभ्यसतीव सुभीषणफूत्कृतियोगम् ।। (योगिपते!….) (६)

विन्दति ते विरहेण शुभे निज-वपुषि सुपाण्डररूपं
त्वद्भजनादिव सिद्धमहिप तव वपुरिह भजति सरूपम् ।। (योगिपते!…) (७)

सर्पति विवशतया विषमं भुवि रजसि लुठति नतदेहं
जिह्मगवर तव नैजगतागति-मभिनयतीव समोहम् ।। (८)

योगिपते! भृशदीनं पश्य योगिपते! भृशदीनम्
दासजनं नव पापभयादिव भावनया त्वयि लीनं
योगिपते! भृशदीनं पश्य योगिपते! भृशदीनम् ।।

(शङ्कराभरणरागः)
सर्वोज्जीवनहेतुभूतजनने सर्वंसहे सादरे
वादेच्छागतयज्ञमूर्तिविनुते वन्दारुमन्दारके ।
रङ्गेशाङ्घ्रिसरोजपूजनरते रामानुजाख्ये मुनौ
रामे मे रमतां मनोऽथ जनतारक्षैकदीक्षे सदा ।।

त्रयोदशाष्टपदी
पश्यति दिशि दिशि हृदि च भवन्तं

भ्रमति सरसमनुहसति हसन्तम् ।।

(पल्लवी)
योगिपते! वरयोगिपते! दासजनोऽयं सीदति ते, योगिपते! वरयोगिपते! ।। (१)

प्रणमति शुक मनुभजति मयूरं तमभिवदति तव भवदपहारम् ।। (योगिपते!…) (२)

बालभुजगमनुसरति सरन्तं तमभि किमपि वदतीव भवन्तम् ।। (योगिपते!…) (३)

विशति जलदवृतह्रदमिवदावं भवदभिगमनसमाधिजभावम् ।। (योगिपते!…) (४)

अचलमभिवदति सरति नदन्तं सत्रपमचलमिव हसति भवन्तम् ।। (योगिपते!…) (५)

सान्त्वमभिवदति विधुमुदयन्तं विशयकलङ्कितमिव च भवन्तम् ।। (योगिपते!…) (६)

पृच्छति हरिपदभूतसमूहं किमिह जयति कलिहेति समूहम् ।। (योगिपते!…) (७)

गायति विहसति विलपति दीनं तव विरहे न भविष्यति नूनम् ।। (८)

योगिपते! वरयोगिपते! दासजनोऽयं सीदति ते, योगिपते! वरयोगिपते! ।।

(मोहनवसन्तरागः)
अस्मद्देशिकमूलकन्दचरणे नाथादिसूर्यके
लक्ष्मीनायक-दिव्यविग्रह-शठद्वेष्यङ्घ्रियुग्मात्मके ।
तत्त्वेन प्रतिबोधिते यतिपतौ सौम्योपयन्त्रात्मना
स्वेनैवाखिललोकवन्द्यचरणे स्यान्मे नमस्याततिः ।।

चतुर्दशाष्टपदी
कटिधृतपाटलरुचिवसनं कमनीयशिखाविनिवेशं
कोमलदीधितिराजिपराजित बालिशसुभगदिनेशम् ।।

(पल्लवी)
शुद्धे यमिरमणम्, अनुगतमनुभवभावे, शुद्धे यमिरमणम् ।। (१)

करधृतदण्डवरत्रितयं ज्वलदूर्ध्वगपुण्ड्रसमेतं
वर्धितविद्युदवद्यशुभद्युति-मण्डललसदुपवीतम् ।। (शुद्धे…) (२)

नलिनमहामणिसरसहितं तुलसीसरमुरसि दधानं
उन्नतसुन्दरकन्धरलम्बित कुङ्कुसमपरिधानम् ।। (शुद्धे…) (३)

सततजयद्वयमनुवचनं पुलकावलिकबालितदेहं
निजभगिनीज-वधूलकुलोद्वह-दाशरथिनिहितबाहुम् ।। (शुद्धे…) (४)

विरचितचाटु-वचनरचनं रदनथुतिसुन्दरहासं
कूरकुलोद्वहवक्त्र-विलोकन-वर्धितवदनविकासम् ।। (शुद्धे…) (५)

नतवटुपूर्णकथितसुपथं तदुदारविलोचनपीतं
भो यतिराज जयेति च संयमि सप्तशतवदनगीतम् ।। (शुद्धे…) (६)

गजवरमन्दललितगमनं सुजनैरवशैरनुयातं
विविधविकासविहारमनुक्षणमभिनवतामुपयातम् ।। (शुद्धे…) (७)

नवमणिभूषण-शुभवपुषं स्फुटसुमसरनिकरसमेतं
रत्नतटाञ्चित-काञ्चनगिरिमिव सुरलतिकावलिवीतम् ।। (८)

शुद्धे यमिरमणम्, अनुगतमनुभव भावे, शुद्धे यमिरमणम् ।।

(बङ्गाळवराळरागः)
श्रीरङ्गादिमदिव्यदेशनिलयं श्रीवैष्णवाराधित!
प्रागर्वाग्गुरुपङ्क्तिमुक्तिद परब्रह्मानुभावादृत! ।
मामुत्तारय घोरदुःखजलधौ मग्नं यतिक्ष्मापते!
सर्वज्ञाचलशम्बडम्बरकुदृक्कञ्जाटवीकुञ्जर! ।।

पञ्चदशाष्टपदी
अम्बुरुहडम्य चरणयुगले पदनखरदलितनतदुरितनिगले ।।

 

(पल्लवी)
भज यमीशे मानस! विहारं भोगिवरभोगभुजयुगलमधुरे ।। (१)

विनतजन-दुरितगण-गणनविधुरे ।। (भज) (२)

कम्बुवरडम्बहरमृदुलसुगले मणिमुकुरधलधलितगण्डयुगले ।। (भज) (३)

बिम्बनिकुरम्बरिपुरदनवसने रदनरुचिकृतकुमुदमदनिरसने ।। (भज) (४)

अम्बुदकदम्बरव-रुचिरवचने मधुमधुरतरसरसवचनरचने ।। (भज) (५)

मङ्गलसुतुङ्गगुण केलिसदने तरुणशशिकिरण-शुचिहसितवदने ।। (भज) (६)

इन्दुगलदमृतरससदृशतिलके धृतकनकनिगनिगितनिटिल-फलके ।। (भज) (७)

मञ्जुतरकञ्जदलविपुलनयने मधुमथनभजनजनपरिषदयने ।। (८)

भज यमीशे मानस! विहारं भोगिवरभोगभुजयुगलमधुरे ।।

(मालव रागः)
हे गोदाग्रज! हे कृपाजलनिधे! हे श्रीनिधिश्रीगुरो!
हे योगीश्वर! हे कुरङ्गनगरीपूर्णाश्रिताङ्घ्रिद्वय! ।
हे रामानुज! हे जगत्त्रयगुरो! हे पुण्डरीकाक्ष! मां
हे रामप्रियतात! पालय परं जनामि न त्वां विना ।।

षोडषाष्टपदी

भक्तानन शशिदर्शन विकसित विविधविकारविभङ्गं
जलनिधिमिव विधुमण्डल दर्शनतरलिततुङ्गतरङ्गम् ।।

(पल्लवी)
हृदि योगिवरं गुरुमभिलषितविलासम्
भावयामि गुरुहर्षवशं वदनमुदारविकासम्
हृदि योगिवरं गुरुमभिलषितविलासम् ।। (१)

हारममलतरतारमुरसि दधतं परिरभ्य सुदूरं
स्फुटतरफेन-कदम्बकदम्बितमिव विरजाजलपूरम् ।। (हृदि…) (२)

पिङ्गलमृदुल-कलेबर-सङ्गत-सदरुणकिरणदुकूलं
हेमनलिनमिवशोणपराग-पटलभरवलयितमूलम् ।। (हृदि…) (३)

तरलदृगञ्चलचलनमनोहर-वदननिहत-भवशोकं
स्फुटकमलोदरखेलितखञ्जनयुगमिव शरदि तटाकम् ।। (हृदि…) (४)

दलदरविन्दवनोदर-विहरदनिलसमवदनसमीरं
मणिगणकिरण-समूहसमुज्ज्वल-भूषणसुभगशरीरम् ।। (हृदि…) (५)

विधुदलविगलदमृतरससोदरतिलकलताञ्चितफालं
स्फटिक-मुकुरधलधलित-पुलकतति-ललित-सुविपुलकपोलम् ।। (हृदि…) (६)

वदनकमल-परिशीलनमिलितमिहिर-समकुण्डलशोभं
स्मितरुचिरुचिरतराधर-पल्लवतल्लजहतभवलोभम् ।। (हृदि…) (७)

छत्रावृतमकुटं चलचामररुचियुत-निजरुचिचारुं
ग्रहचक्रावृतशिखरममरसरिदञ्चिततटमिव मेरुम् ।। (हृदि…) (८)

हृदि योगिवरं गुरुमभिलषितविलासम्
भावयामि गुरुहर्षवशं वदनमुदारविकासम्
हृदि योगिवरं गुरुमभिलषितविलासम् ।।

(घूर्जरी रागः)
त्वं नाथो मम संश्रये त्रिकरणैस्त्वामीक्षितोऽहंत्वया
भद्रं ते भगवन्! विभूतियुगली त्वत्तो हि राजन्वती ।
दासोऽभूवमहन्तवैव सततं त्वय्येव मे रोचते
प्रीतिर्भूतपुराधिनाथ विजयिन् रामानुजार्य प्रभो ।।

सप्तदशाष्टपदी
सुजनहृदयशुकपञ्जर! यमिकुञ्जर! गुणगण! रञ्जितलोक! ।।

(पल्लवी)
जयजय योगिपते! विभो! जयजय योगिपते! ।। (१)

वदनविजितविधुमण्डल! मणिकुण्डल! स्फटिकमुकुरसुकपोल ।। (जय) (२)

अलिकतिलकलतिकाञ्चित! पुलकाञ्चित! परममनुमननशील ।। (जय) (३)

शिरसि महति वसुधाधर! ससुधाधर! विमतविदारणशील! ।। (जय) (४)

सुन्दरदरहसितोदय! महितोदयरदनशिखरशुभशोभ! ।। (जय) (५)

स्फुरितशफरयुगलोचन! कलिमोचन! सुरलतिकानिभनास! ।। (जय) (६)

भविजगदवनधुरन्धर! हरिकन्धर! क्रमुकतरुणगलकण्ठ! ।। (जय) (७)

भुजगसदृशभुजमण्डित! श्रुतिपण्डित! भवविषहरणविलोल! ।। (८)

जयजय योगिपते! विभो! जयजय योगिपते! ।।

(सौराष्ट्ररागः)
त्वं वै सर्वविभुः पुराणपुरुषास्त्वामाहुरुत्तारकं
त्रातास्सूरिजनास्त्वयैव मुनयस्तुभ्यं नमन्त्युज्ज्वलाः।
त्वत्तस्सर्वहितप्रवृत्तिरतुला ते भद्रमाशास्महे
सत्यं जीवति वेदजातमखिलं त्वय्येव योगीश्वर ।।

अष्टादशाष्टपदी
मङ्गलम्
श्रीशैलशृङ्गरमण! श्रीशङ्खचक्रद! विभो! ।।

(पल्लवी)
श्रीयोगिराज! जय ते नित्यजयमङ्गलम् ।। (१)

श्रीदेवराजकथितवेदान्ततत्त्वरसिक! ।। (श्रीयोगिराज) (२)

श्रीरङ्गशयनगदितश्रीस्वामिभावविभव! ।। (श्रीयोगिराज) (३)

वेदाद्रिवासरसिक! श्रीरामप्रियजनक! भो! ।। (श्रीयोगिराज) (४)

श्रीमत्कुरङ्गनगरी-पूर्णश्रिताङ्घ्रियुगल! ।। (श्रीयोगिराज) (५)

श्रीभूमिप्रथितविभव! श्रीगोदापूर्वज! विभो! ।। (श्रीयोगिराज) (६)

वाग्देवीमौलिमहित-श्रीभाष्यकार! भगवन्! ।। (श्रीयोगिराज) (७)

नाथादिसूरिमहितपादारविन्दयुगल! ।। (८)

श्रीयोगिराज! जय ते नित्यजयमङ्गलम्

शर्वाद्यागमसारचर्वणफलद्दुर्वाद्यखर्वीभव-
द्गर्वाम्भोनिधि-पान-कुम्भज-मुनि-प्राचार्यभाषाङ्कुरः ।
जीयादेष भवौषधीकृतपदाम्भोजोपमर्दोदय-
द्धूलीधूसरमारुतेरितकणस्पर्शो यतीशो गुरुः ।।

दोर्दण्डद्वितयाभिदण्डितगलद्दानाम्बुमेघी भवद्
गण्डाखण्डलहस्तमण्डनमहावेतण्डशुण्डामदः ।
कामेन्दु-प्रियदान-कल्पक-शिखा-स्वर्धेनुचिन्तामणि-
श्रीश! श्रीतदुदारभोगमधुरो जीयाद्यतीशो गुरुः ।।

इति श्रीमद्वाधूलकुलतिलकश्रीप्रवाल-श्रीमन्महाचार्यचरणयुगलभावितेन
श्रीनिवासदासेन विरचिता रामानुजाष्टपदी समाप्ता

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.