श्रीभाष्यकारप्रपत्तिः

श्रीः

श्रीभाष्यकारप्रपत्तिः

श्रीमते रामानुजाय नमः

श्रीवैष्णवागमपयोदधि पूर्णचन्द्र

श्रीशाङ्घ्रिपद्म मकरन्दरसज्ञभृङ्ग।

गोविन्दवर्यकरसारसपूजितौ ते

श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (१)

श्रीशैलपूर्णमुखदेशिकलब्धबोध

तुर्याश्रमप्रथित मौनिकुल प्रदीप।

भट्टार्यवर्यकरनीरजपूजितौ ते

श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (२)

काञ्चीपुरीवरदराजकृपैकपात्र

रङ्गेश पूर्णकरुणा परिणामरूप।

वेदान्तदेशिककराम्बुज पूजितौ ते

श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (३)

श्रीयादवाद्रि पतिपादसरोजहंस

श्रीभूतपट्टणरमेश कटाक्ष धन्य।

शेषावतार कलिवैरिकरार्चितौ ते

श्रीभाष्यकारचरणौ शरणं प्रपद्ये॥ (४)

श्रीवेङ्कटाचलपति प्रियलक्ष्मणार्य

सर्वज्ञभव्य यतिशेखर सार्वभौम।

वीक्षा वनेशहितकृष्णवनार्चितौ ते

श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (५)

पाषण्डजालतरुपावक सम्यमीन्द्र

जैनेभपञ्चमुखबौद्धतमो दिनेश।

लोकार्यहस्तसरसीरुह पूजितौ ते

श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (६)

चार्वाकशैलपतिवज्र कृपासमुद्र

काणाददानव सुदर्शन मौनिचन्द्र।

श्रीवेङ्कटेशकरपङ्कज पूजितौ ते

श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (७)

मिथ्याकथा कुमतिशीलभुजङ्ग तार्थ्य

कापालिकाम्बुधरमारुत वीतराग।

मन्नाथ केशवगुरूत्तमपूजितौ ते

श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (८)

त्रय्यन्तदेशिकपते वकुळाभिराम

पादारविन्द रससारस सारसाक्ष।

श्रीमत् शठारि मुनिवल्लभ पूजितौ ते

श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (९)

काषायरम्यकमनीय शिखोपवीत

दण्डत्रयोज्ज्वल करोल्लसितोर्ध्वपुण्ड्र।

उद्यद्दिनेश रुचिशोभित पाहि मां ते

श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (१० )

इति श्रीभाष्यकारप्रपत्तिः समाप्ता

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.