श्रीयतिराजमङ्गलानुशानम्

अथ श्रीयतिराजमङ्गलानुशानम्

श्रीमन्महाभूतपुरे श्रीमत्केशवयज्वनः ।

कान्तिमत्यां प्रसूताय यतिराजाय मङ्गलम् ॥ (१) वरवरमुनेः

शेषो वा सैन्यनाथो वा श्रीपति वेति सात्विकैः ।

वितर्क्याय महाप्राज्ञैः यतिराजाय मङ्गलम् ।। (२) अनन्ताल्वारु-कृतिः

नाथपद्माक्षरामार्यपादपङ्कज सेविने ।

सेव्याय सर्वयमिनां यतिराजाय मङ्गळम् ॥ (३)

श्रीकाञ्चीपूर्णमिश्रोक्त रहस्यार्थविदे सदा ।

देवराजप्रियायास्तु यतिराजाय मङ्गळम् ॥ (४) आचार्याणाम्

सन्यासं कुर्वते काञ्च्यां अनन्तसरसीतटे ।

वरदे न्यस्तभाराय भाष्यकाराय मङ्गळम् ॥ (५)

श्रीपराङ्कुशपादाब्ज सुरभीकृत मौलये ।

श्रीवत्सचिह्ननाथाय यतिराजाय मङ्गळम् ॥ (६) वरवरमुनेः

श्रीरङ्गराजकैङ्कर्य-दिव्यसाम्राज्यरक्षणे ।

विशिष्टाद्वैतदीक्षाय यतिराजाय मङ्गळम् ॥ (७)

गत्वा तु शारदापीठं वृत्तिं बोधायनस्य च ।

अवलोक्यागतायास्तु भाष्यकाराय मङ्गळम् ॥ (८)

परमाणुमृषावादिवादिसंहारकारिणे ।

तस्मै भगवते श्रीमद्भाष्यकाराय मङ्गळम् ॥ (९)

शङ्करादिकुदृष्टीनां बाह्यानां निधनाय च ।

श्रीभाष्यं कुर्वते तस्मै यतिराजाय मङ्गळम् ॥ (१०) वरवरमुनेः

श्रीमत्कुरङ्गपूर्णाय श्रीभाष्यं वदते स्वयम् ।

पित्रे संपत्सुतस्यापि यतिराजाय मङ्गळम् ॥ (११)

द्रमिडोपनिषद्व्याख्यां कालयेति कृपाबलात् ।

शासते कुरुकेशं तं यतिराजाय मङ्गळम् ॥ (१२) आचार्याणां

यो मन्त्ररत्नं व्यवृणोत् गद्यत्रयसूक्तिभिः ।

तस्मै प्रसन्नधुर्याय  यतिराजाय मङ्गळम् ।। (१३) वरवरमुनेः

कृत्वा यदुगिरीशस्य यौवराज्यं श्रियःपतेः ।

संपत्सुतस्य ताताय यतिराजाय मङ्गळम् ।। (१४)

द्विपञ्चाळद्वैषाग्रे  स्वार्थे संपत्सुताय च ।

अर्चारूपर्ग्रहीतेऽस्याद्य यतिराजाय मङ्गळम् ।। (१५)

दत्वा वृषगिरीशस्य शङ्खचक्रे रमापतेः ।

परमप्रीतियुक्ताय यतिराजाय मङ्गळम् ।। (१६)

गोदा वाङ्मनसप्रोक्तमत-कैङ्कर्यकारिणे ।

गोदाग्रजाय मुनये यतिराजाय मङ्गळम् ।। (१७) वरवरमुनेः

श्रीरङ्गाधीश्वराभीष्ट-दिक्पवनेषु सन्ततम् ।

व्यामुग्धमानसायास्तु यतिराजाय मङ्गळम् ।। (१८)

यात्राव्याजेन जगतीम् अपुनात् यस्स्व पादतः ।

पवित्रमूर्तये तस्मै यतिराजाय मङ्गळम् ।। (१९) आचार्याणां

कूरेशकुरुकानाथदाशरथ्यादिदेशिकाः ।

यच्छिष्या भान्ति ते तस्मै यतिराजाय मङ्गळम् ॥ (२०)

यस्यैश्वर्यं च माता च नित्याचार्यश्रियः पतिः ।

वरं पाराङ्कुशीवात्स्यात् यतिराजाय मङ्गळम् ॥ (२१) वरवरमुनेः

प्राचीनानां च वाक्यानां फलाय तपसां नृणाम् ।

जगज्जीवातवे भूयात् यतिराजाय मङ्गळम् ॥ (२२)

मिथोऽनपेक्ष-मोक्षैकदानदक्षरजोङ्घ्रये ।

करुणावक्ष्मलाक्षाय यतिराजाय मङ्गळम् ॥ (२३)

यद्वचः श्रीदया वापि वेनाक्षरमयं भवेत् ।

सार्वज्ञशालिने तस्मै यतिराजाय मङ्गळम् ॥ (२४)

यत्पादसेविनः पुंसः ज्ञानभक्तिविरक्तयः ।

भूषयन्ति स्वयं तस्मै  यतिराजाय मङ्गळम् ॥ (२५)

सालग्रामगुरुस्राव्यप्राप्त -स्वपादूतीर्थमन्त्रिणे ।

प्रसन्नगायत्रीशाय यतिराजाय मङ्गळम् ॥ (२६)

प्रकृष्टगुणपूर्णाय प्राप्याय स्वाङ्घिसेविनाम् ।

प्रपन्नसार्थवाहाय यतिराजाय मङ्गळम् ॥ (२७) वरवरमुनिः

लक्ष्मणो बलभद्रश्च तिन्त्रिणी पार्थसद्रथः।

यो भूतभव्यावताराय यतिराजाय मङ्गळम् ॥ (२८) आचार्याणां

शेषांशेनावतीर्णाय श्रीरामानुजयोगिने ।

गुरूणां गुरवे भूयान्नित्यश्रूः नित्यमङ्गलम् ।। (२९) अभिरामवरस्य

मङ्गलाशासनपरैर्मदाचार्यपुरोगमैः ।

सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ (३०) वरवरमुनिः

इति श्रीयतिराजमङ्गलानुशानं समाप्तम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.