अनुभूयमानाः चतस्रःभगवद्रामानुजार्चाः

अनुभूयमानाः चतस्रःभगवद्रामानुजार्चाः

. भविष्यदाचार्यःश्रीशठारिसन्दृष्टः दक्षिणकुरुकापुर्याम्

श्रीरामानुजचतुर्वेदिमङ्गलाग्रहारस्थः

शठारि-नाथ-दृष्टाय मेषार्द्रा-भव्य-मूर्तये।

महाभूतपुरीशाय स्व-पूर्वार्चा-भुवे नमः॥

. तानुहन्दतिरुमेनि, श्रीयादवाद्रि यतिराजः उत्सवार्चाविजयदशमी

द्विपञ्चाशद्‌ वैष्णवाग्रे स्वार्थे सम्पत्सुताय यः।

विजयाश्वयुजेऽर्चाभूद्‌-यतिराजाय मङ्गलम्‌॥ – इळैयविल्लिगुरोः

. तमरुहन्दतिुरमेनि, श्रीमन्महाभूतपुरस्था उत्सवार्चातै पुष्यम्

स्वावतारस्थलेऽर्चाभून्‌+मकरे गुरुपुष्यके।

यन्मुदे तु यतीन्द्रस्‌ तं वारणाधीशमाश्रये॥ – तिरुमुडि अहैवु

(रामानुजगुरुं भजे)

. तानानतिरुमेनि श्रीरङ्गबृन्दावनस्था सुधालिप्ता मूर्तिः

माघशुद्‌ध-दशम्यां तु मध्यान्हे मन्दवासरे।

योगिराजस्‌ स्व-भोगीश-भावं स्वे भे समभ्यगात्‌॥

– मिरिलासालग्रामानन्तार्यस्य प्रपन्नामृते

******

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.