धाटीपञ्चकम्-श्रीवत्सचिह्नमिश्र

श्रीवत्सचिह्नमिश्रादिभिरनुगृहीतमिति प्रथितं

॥ धाटीपञ्चकम् ॥

पाषण्डद्रुमषण्डदावदहनश्चार्वाकशैलाशनि:

बौद्धध्वान्तनिरासवासरपतिः जैनेभकण्ठीरवः ।  मायावादिभुजङ्गभङ्गगरुडस्त्रैविद्यचूडामणिः

श्रीरङ्गेशजयध्वजो विजयते रामानुजोsयं मुनिः ॥ १ ॥

पाषण्डषण्डगिरिखण्डनवज्रदण्डाः प्रच्छन्नबौद्धमकरालयमन्थदण्डाः । वेदान्तसारसुखदर्शनदीपदण्डाः रामानुजस्य विलसन्ति मुनेस्त्रिदण्डाः ॥ २ ॥

चारित्रोद्धारदण्डं चतुरनयपथालङ्क्रियाकेतुदण्डं

सद्विद्यादीपदण्डं सकलकलिकथासंहते: कालदण्डम् ।  त्रय्यन्तालम्बदण्डं त्रिभुवनविजयच्छत्रसौवर्णदण्डं

धत्ते रामानुजार्य: प्रतिकथकशिरो वज्रदण्डं त्रिदण्डम् ॥ ३ ॥

त्रय्या माङ्गल्यसूत्रं त्रियुगपदयुगारोहणालम्बसूत्रं

सद्विद्यादीपसूत्रं सकलकलिकथासंहतेः कालसूत्रम् ।  प्रज्ञासूत्रं बुधानां प्रशमधनमनःपद्मिनीनालसूत्रं

रक्षासूत्रं मुनीनां जयति यतिपतेर्वक्षसि ब्रह्मसूत्रम् ॥ ४ ॥

पाषण्डसागरमहावडवामुखाग्निः श्रीरङ्गराजचरणाम्बुजमूलदासः । श्रीविष्णुलोकमणिमण्डपमार्गदायी रामानुजो विजयते यतिराजराजः ॥ ५ ॥

॥ इति धाटीपश्चकं समाप्तम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.