अनियमाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥

अनियमाधिकरणम् १३

     उपकोसलविद्यायाञ्चार्चिरादिगतेः पाठात् यस्याम् विद्यायामर्चि-रादिगतिः श्रूयते तन्निष्ठानामेवार्चिरादिगत्या ब्रह्मप्राप्तिः नान्येषाम् । न च *तद्य इत्थम् विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते*(छान्.५-१०-१) *श्रद्धाम् सत्यमुपासत*(बृ.५-२-१५) इति सर्वब्रह्मविद्या-साधारण्यम् श्रुतमिति वाच्यम् । तथासत्युपकोसलविद्यायामर्चिरादिगति-श्रुतिवैयर्थ्यप्रसङ्गादिति पूर्वपक्षे प्राप्ते उच्यते –

अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम् ॥३-३-३२॥

सर्वेषाम् सर्वोपासननिष्ठानामर्चिरादिमार्गेणैव गन्तव्यत्वात् एतद्विद्या-निष्ठानमेवेति नियमो नास्ति । तथा हि नियमे सति *ये चेमेऽरण्ये श्रद्धा तप इत्युपासते*(छान्.५-१०-१) *श्रद्धाम् सत्यमुपासते*(बृ.५-२-१५) *अग्निर्ज्योतिरहश्शुक्लष्षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जना*(गीता.८-२४) इति श्रुतिस्मृतिभ्याम् विरोधप्रसङ्गः । उपकोसलविद्यायाम् पुनराम्नानन्तु *ये चेमेऽरण्ये श्रद्धा तप इत्युपासत*(छान्.५-१०-१) इति  पञ्चाग्निविद्यावाक्यप्राप्तसर्वब्रह्म-विद्यासाधारणार्चिरादिगतेरपुनरावृत्ति विधानार्थमनुवाद इति ।

इति अनियमाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.