हान्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥

हान्यधिकरणम् ॥ ११ ॥

      छन्दोगा: *धूत्वा शरीरमि*(छान्.८-१३-२)ति पुण्यपापयोर्हानिम्, शाट्यायनिनः *सुहृदस्साधुकृत्याम्*(शप्यायिनः अथर्वणिकाः) इत्यादिना प्रियाप्रियेषु सङ्क्रमणम्, कौषीतकिनः *तत्सुकृतदुष्कृते धूनुते*(कौषी.२-४) इत्यादिना पुण्यपापयोर्हानिसङ्क्रमणे च प्रतिपादयन्ति । हान्युपाय-नोभयचिन्तनानाम् किम् वैकल्पिकत्वम् उत समुच्चय इति सम्शये पृथगाम्नानात् समुच्चयाङ्गीकारे तस्य कौषीतकिवाक्यसिद्धत्वेन शाखा-न्तराम्नानवैयर्थ्यप्रसङ्गाच्च वैकल्पिकत्वमेव । न चानेकशाखापाठस्या-ध्येतृभेदेन परिहरणीयता अविशेषपुनश्श्रवणाभावादिति पूर्वपक्षे प्राप्त उच्यते –

हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युप-

गानवत्तदुक्तम् ॥ ३-३-२६ ॥

केवलहानेः केवलोपायनस्य च श्रूयमाणस्य परस्परसमुच्चयस्या-वश्यकत्वेन उपायनशब्दस्य हानिवाक्यशेषत्वमेवोचितम् । यथा *औदुम्बर्यः कुशा*  इति वाक्यस्य *वानस्पत्या*(कापिलश्रुतिः) इति वाक्यशेषत्वम् । “देवच्छन्दाम्सि पूर्वमि*(पैङ्गीश्रुतिः)ति क्रम-विशेषप्रतिपादकवाक्यस्य *देवासुराणाम् छन्दोभिरि* ति वाक्यशेषत्वम् । *समयाविषिते सूर्ये षोडशिनस्स्तोत्रमुपाकरोती*(तै.यजु. सम्.६-३-६)ति वाक्यस्य *हिरण्येनषोडशिनस्स्तोत्रमुपाकरोती*( छान्दो-गाः)ति वाक्यशेषत्वम् । *नाध्वर्युरुपगायेदि*(तै.सम्.६-३-१)ति वाक्यस्य “ऋत्विज उपगायन्ती* ति वाक्यशेषत्वम् । एवमत्रा-प्युपायनवाक्यस्य हानिवाक्यशेषत्वमभ्युपगन्तव्यम् । अतो विकल्प-स्यान्याय्यत्वात् उभयचिन्तनस्यैव सर्वविद्याङ्गत्वम् वक्तव्यमिति ॥

इति हान्यधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.