विकल्पाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥

विकल्पाधिकरणम् ॥ २५ ॥

   सद्विद्यादीनाम् ब्रह्मप्राप्तिफलकानामेकस्मिन् पुरुषे समुच्चयो वा विकल्पो वेति सम्शये अग्निहोत्रदर्शपूर्णमासादीनाम् स्वर्गैकफलानाम् भूयस्त्वापेक्षया यथैकस्मिन्नधिकारिणि समुच्चयः तथा एकस्मिन्नेव पुरुषे ब्रह्मानुभवभूयस्त्वापेक्षया समुच्चयस्स्यादिति पूर्वपक्षे प्राप्त उच्यते –

विकल्पोऽविशिष्टफलत्वात् ॥३-३-५७॥

तासाम् विद्यानाम् विकल्प एव । ब्रह्मानुभवविरोध्यनाद्यविद्याकर्म-निरसनपूर्वकानवधिकातिशयानन्द ब्रह्मानुभवरूपफलस्य सर्वविद्यासाधा-रण्यात् विकल्प एव ।

काम्यास्तु यथाकामम् समुच्चीयेरन्न वा

पूर्वहेत्वभावात् ॥३-३-५८॥

ब्रह्मप्राप्तिव्यतिरिक्तानाम् फलानाम् काम्यत्वेन यथेष्टम् समुच्चयो वा विकल्पो वा भवतु । परिमितफलानाम् कर्मणाम् फलभूयस्त्वापेक्षायाम् एकस्मिन्नधिकारिणि समुच्चयस्य तदभावे विकल्पस्य च अग्निहोत्र-दर्शपूर्णमासादिषु दृष्टत्वात् । अपरिमितफलासु ब्रह्मविद्यासु न तादृश-न्यायावतारः ॥

 

इति विकल्पाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.