तन्निर्धारणानियमाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥

तन्निर्धारणानियमाधिकरणम् ॥१७॥

   *ओमित्येतदक्षरमुद्गीथमुपासीते*(छान्.१-१-१)त्यादिना विहितानामङ्गावबद्धोपासनानामव्यभिचरितक्रतुसम्बन्धिजुहूपस्थापितक्रतुफलनिराकाङ्क्षपर्णतादिवत् अव्यभिचरितक्रतुसम्बन्ध्युद्गीथोपस्थापित-क्रतुफलेनैव नैराकाङ्क्ष्यात् *तदेव वीर्यवत्तरम् भवती*(छान्.१-१-१०)ति वीर्यवत्तरत्वादि श्रवणानामर्थवादत्वाद्व्रीहिप्रोक्षणपर्णतादिवदङ्गत्वात् उपासनानि क्रतौ नियमेनोपादेयानीति पूर्वपक्षे प्राप्ते उच्यते –

 

तन्निर्धारणानियमस्तद्दृष्टेः
पृथग्घ्यप्रतिबन्धः फलम्॥ ३-३-४१ ॥

 

निर्धारणम् – निश्चयेन मनसोऽवस्थापनम् ध्यानमित्यर्थः । तस्यो-पासनस्यानियमः नियमेनाननुष्ठानम् । *तेनोभौ कुरुतो यश्चैतदेवम् वेद यश्च न वेदे*(छान्.१-१-१०)त्यनियमदर्शनात्, तस्योपासनस्य प्रबलकर्मा-प्रतिबन्धरूपवीर्यवत्तरत्वलक्षणफलान्तरवत्त्वेन कर्माङ्गत्वाभावादित्यर्थः । अयम् भाव:पर्णतोदुम्बुरत्वादिस्थले विधिविभक्त्यश्रवणादर्थवादेनैव विधिशक्तिमुपजनय्य पुनस्तेनैव फलसमर्पणे विरम्य व्यापाराद्वाक्यम् भिद्येत । उपासनायान्तु विस्पष्टविधिश्रवणान्न फलविधित्वे वाक्यभेद-शङ्का । अतः पर्णतोदुम्बरतादिविध्यपेक्षया उपासनविधेर्वैषम्यात्फल-विधित्वम् सम्भवतीति ॥

इति तन्निर्धारणानियमाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.