समानाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥

समानाधिकरणम् ॥ ६ ॥

     एकस्यामेव वाजसनेयाखायाम् अग्निरहस्ये *स आत्मानमुपासीत मनोमयम् प्राणशरीरम् भारूपम् सत्यसङ्कल्पमाकाशात्मानमि*(वाज- सनेयके अग्निरहस्ये)ति श्रुतशाण्डिल्यविद्यात: *मनोमयोऽयम् पुरुषो भास्सत्यम् तस्मिन्नन्तर्हृदये  यथा व्रीहिर्वा यवो वा, स एष सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिस्सर्वमिदम् प्रशास्ति यदिदम् किञ्चे*(बृह.७-६-२)ति श्रुता शाण्डिल्यविद्या भिद्यते । सत्यसङ्कल्पत्वरूपवशित्वरूपगुणभेदादिति प्राप्त उच्यते –

समान एवम् चाभेदात् ॥३-३-१९॥

उभयत्रापि मनोमयत्वादिके समाने सति वशित्वादेस्सत्यसङ्कल्प-त्वविततिरूपत्वेन वशित्वसत्यसङ्कल्पत्वयोरभेदाद्रूपभेदाभावाद्विद्यै-क्यमिति सिद्धान्तः ।

इति समानाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.