वेधाद्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥

वेधाद्यधिकरणम् ॥ १० ॥

    आथर्वणिकादीनाम् तत्तदुपनिषदारम्भे पठितानाम् *शुक्रम् प्रविध्ये* (आथर्वणिकाः)त्यादीनाम् मन्त्राणाम् *देवासुराह ह वै सत्रम् निषेदुः* (छान्.१-२-१)इत्यादि बृहदारण्यकारम्भपठितब्राह्मणप्रतिपादितप्रवर्ग्यादेश्च कर्मणो लिङ्गादिबलेन अन्यत्र विनियुक्तत्वेऽपि विद्यासन्निधिपाठानर्थ-क्यपरिहाराय विद्यार्थत्वमिति प्राप्त उच्यते –

वेधाद्यर्थभेदात् ॥३-३-२५॥

सन्निधिपाठस्य दिवाकीर्त्यत्वारण्यपाठ्यत्वादिकार्यार्थतयाप्युपपत्तेः बलवद्भिर्लिङ्गादिभिः अभिचाराध्ययनज्योतिष्टोमाद्यर्थत्वावसायात् मन्त्रप्रतिपाद्यस्य वेधाद्यर्थस्य विद्यार्थत्वाभावेन विद्यार्थाद्भेदात् न तत्प्रकाशनद्वारा विद्याशेषत्वम् अपि त्वभिचारादिशेषत्वमिति सिद्धान्तः । अत एव बृहदारण्यके प्रवर्ग्योपसत्परप्रथमद्वितीयाध्याययोर्विद्यासन्निधौ पाठेऽपि न विद्यार्थत्वम् । ननु *उषा वा अश्वस्य मेध्यस्ये*(बृह.३-१-१) त्यादिमन्त्राणामश्वमेधादिकर्मविषयत्वेन विद्यार्थत्वाभावात् कथम् ब्रह्मोपनिषद्भागसङ्गतिरिति चेत् ब्रह्मदृष्टिविधिरूपतया ब्रह्मात्मकप्रतिपादनपरतया च यथाकथञ्चित् ब्रह्मसम्बन्धित्वेन तत्साहित्योपपत्तेः । अत एवाश्वमेधब्राह्मणादेश्च तत्सङ्गतिरिति द्रष्टव्यम् ॥


इति वेधाद्यधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.