सम्भृत्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥

सम्भृत्यधिकरणम् ॥ ८ ॥

     ब्रह्मज्येष्ठा वीर्या सम्भृतानि ब्रह्माग्रे ज्येष्ठम् दिवमाततान । ब्रह्मा भूतानाम् प्रथमो हि जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुम् कः*(तै.यजु.अष्ट. २-४-७) इति राणायनीयानाम् खिलमन्त्रश्श्रूयते । अत्र परिच्छेदातीते ब्रह्मणि व्यापकत्वादिकथनस्य स्वरूपोपदेशार्थत्वाभावेन उपासनार्थत्वस्य सिद्धतया स्वप्रकारतयोपासन विध्यश्रवणेन अनारभ्याधीतस्य द्यु॒व्याप्त्यादेः प्रकरणान्तरगतविद्यार्थत्वे वक्तव्ये नियामकाभावादस्थूल-त्वादिवत् सत्यत्वादिवच्च सर्वविद्यार्थत्वे प्राप्त उच्यते –

सम्भृतिद्युव्याप्त्यपि चातः॥३-३-२३॥

सम्भृतिद्युव्याप्तीति द्वन्द्वादेकवद्भावः । सम्भरणम् द्युव्यापनञ्च अतस्स्थानवशात् व्यवतिष्ठते । अल्पस्थानासु दहरशाण्डिल्यविद्यासु अल्पत्वद्युव्यापकत्वयोर्विरोधात् लिङ्गवशादल्पायतनानवरुद्ध विद्यास्वेव व्यवतिष्ठते । न चैवमल्पायतनासु दहरशाण्डिल्यविद्यासु विरोधादनुप-

सम्हारेऽपि । स्वाभाविकानन्त्यस्याप्युपसम्हाराभावेन सत्यत्वज्ञानत्वा-नन्तत्वादेस्सर्वविद्यानुसन्धानस्य *आनन्दादयः प्रधानस्ये*(ब्र.सू.३-३-११) त्यधिकरणे सिद्धस्य विरोधस्स्यादिति वाच्यम् । स्वाभाविकानन्त्यस्य औपाधिकाल्पायतनत्वस्य चानुसन्धाने विरोधाभावात् ॥

इति सम्भृत्यधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.