श्रीभाष्यम् 03-03-06 समानाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये समानाधिकरणम्॥६॥

(अधिकरणार्थः – अग्निरहस्य-बृहदारण्यकोक्तयोः शाण्डिल्यविद्ययोरैक्यम्)

३७३. समान एवं चाभेदात् १९

(विचारणीयविषयोपस्थापनम्)

वाजसनेयके  अग्निरहस्ये शाण्डिल्यविद्याऽऽम्नाता  सत्यं ब्रह्मेत्युपासीत, अथ खलु क्रतुमयोऽयं पुरुष: (वाजसनेयके  अग्निरहस्ये १०.६) इत्यारभ्य आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपं सत्यसङ्कल्पमाकाशात्मानम् (वाजसनेयके अग्निरहस्ये १०.६) इति । तथा तस्मिन्नेव बृहदारण्यके पुनरपि शाण्डिल्यविद्याऽऽम्नायते  मनोमयोऽयं पुरुषो भास्सत्यं तस्मिन्नन्तर्हृादये यथा व्रीहिर्वा यवो वा एष सर्वस्य वशी सर्वस्येशानस्सर्वस्याधिपतिस्सर्वमिदं प्रशास्ति यदिदं किञ्च (बृ.७.६.१) इति।

(संशयाकारप्रदर्शनम्)

तत्र संशय: – किमत्र विद्या भिद्यते, उत नेति ।

(पूर्वपक्षः)

संयोगचोदनाख्यानामविशेषेऽपि वशित्वाद्युपास्यगुणभेदेन रूपभेदाद्विद्याभेद: ।

(सिद्धान्तः सूत्रतः)

इति प्राप्ते उच्यते – समान एवमिति । यथाऽग्निरहस्ये मनोमयप्राणशरीरभारूप-सत्यसङ्कल्पत्वगुणगण: श्रुत:; एवं बृहदारण्यकेऽपि मनोमयत्वादिके समाने सत्यधिकस्य वशित्वादेश्च सत्यसङ्कल्पत्वगुणाभेदान्न रूपभेद:; अतो विद्यैक्यम् ॥१९॥

इति श्रीशारीरकमीमांसाभाष्ये समानाधिकरणम्॥६॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.