श्रीभाष्यम् 03-03-24 शब्दादिभेदाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये शब्दादिभेदाधिकरणम्॥२४॥

(अधिकरणार्थः – ब्रह्मप्राप्त्येकफलानामपि वेदान्तोदितानां विद्यानां शब्दादिभेदतः स्वरूपभेदः)

४१०. नाना शब्दादिभेदात् ५६

(विचारणीयार्थोपस्थापनम्)

इह ब्रह्मविद्यास्सर्वा: ब्रह्मप्राप्तिरूपमोक्षैकफला: सद्विद्याभूमविद्यादहरविद्योपकोसल-विद्याशाण्डिल्यविद्यावैश्वानरविद्यानन्दमयविद्याक्षरविद्यादिका एकशाखागताश्शाखान्तरगताश्च उदाहरणम्; अन्या: प्राणाद्येकविषयफलाश्च ।

(विचारौपयिकः संशयः)

किमत्र विद्यैक्यम्, उत विद्याभेद इति संशय्यते।

(कर्मकाण्डोक्तन्यायतः पौनरुक्त्यशङ्काया निरासः)

अत्रैवासां परस्परभेदे समर्थिते सत्येकस्या दहरविद्यादिकायास्सर्ववेदान्तप्रत्ययन्याय:।

(पूर्वः पक्षः सयुक्तिकः)

किं युक्तम्? विद्यैक्यमिति। कुत:? वेद्यस्य ब्रह्मण एकत्वात्; वेद्यं हि विद्याया रूपम्; अतो रूपैक्याद्विद्यैक्यमिति॥

(सूत्रार्थविवरणतः सिद्धान्तः)

एवं प्राप्तेऽभिधीयते नाना – इति। नानाभूता विद्या:; कुत:? शब्दादिभेदात् – आदिशब्देनाभ्याससङ्ख्यागुणप्रक्रियानामधेयानि गृह्यन्ते; शब्दान्तरादिभिरत्र विधेयभेदहेतवः अनुबन्धभेदा: दृश्यन्ते ।

(सर्वेषामुपासनानां प्रत्ययैस्वरूपत्वेऽपि विद्यानां भेदोपपत्तिः)

यद्यपि वेदोपासीतेत्यादय: शब्दा: प्रत्ययावृत्त्यभिधायिन:; प्रत्ययाश्च ब्रह्मैकविषया:; तथाऽपि तत्तत्प्रकरणोदितजगदेककारणत्वापहतपाप्मत्वादि-विशेषणविशिष्टब्रह्मविषयप्रत्ययावृत्त्य-वबोधिन: प्रत्ययावृत्तिरूपा: विद्या: भिन्दन्ति। ब्रह्मप्राप्तिरूपफलसम्बन्ध्युपासन-विशेषाभिधायीनि च निराकांक्षाणि वाक्यानि प्रतिप्रकरणं विलक्षणविद्याभिधायीनीति निश्चीयते।

(पूर्वकाण्डतोऽवगतस्य पुनरभिधानौचित्यम्)

अस्मिन्नर्थे  शब्दान्तरे कर्मभेद: (जै.सू.१-१-२) इत्यादिभि: पूर्वकाण्डोदितैस्सूत्रैस्सिद्धेऽपि पुनरिह प्रतिपादनं वेदान्तवाक्यानि  अवधेयज्ञानपराणीति कुदृष्टिनिरसनाय। अतो विद्याभेद इति स्थितम् ॥ ५६ ॥

इति श्रीशारीरकमीमांसाभाष्ये शब्दादिभेदाधिकरणम् ॥२४॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.