श्रीभाष्यम् 03-03-09 पुरुषविद्याधिकरणम्

 श्रीशारीरकमीमांसाभाष्ये पुरुषविद्याधिकरणम्॥९॥

(पुरुषविद्या तै.ना. 64, छा.उ. 3-16)

(अधिकरणार्थः – तैत्तरीयक-छान्दोग्य श्रुत्युक्तयोः पुरुषविद्ययोः. रूपाभेदादिकृतो भेदः)

३७८. पुरुषविद्यायामपि चेतरेषामनाम्नानात् २४

(विचारणीयविषयोपस्थापनम्)

तैत्तिरीयके पुरुषविद्याऽम्नायते  तस्यैवं विदुषो यज्ञस्याऽत्मा यजमानश्श्रद्धा पत्नी शरीरमिध्ममुरो वेदिर्लोमानि बर्हि: (तै.नारा.५२) इत्यादिका। छान्दोग्येऽपि पुरुषविद्याऽम्नायते  पुरुषो वाव यज्ञस्तस्य यानि चतुर्ंिवशतिवर्षाणि (छा.३.१६.१) इत्यादिका ।

(संशयकोटिनिर्देशः)

तत्र संशय: – किमत्र विद्या भिद्यते, उत नेति ।

(पूर्वपक्षः सहेतुकः)

पुरुषविद्येति नामैक्यात्पुरुषावयवेषु यज्ञावयवकल्पनसाम्येन रूपैक्यात् तैत्तिरीयके फलसंयोगाश्रवणात्  प्र ह षोडशं वर्षशतं जीवति (छा.३.१६.७) इति छान्दोग्ये श्रुतस्यैव पुरुषविद्याफलत्वात्फलसंयोगस्याप्यविशेषाद्विद्यैक्यम्॥

(सिद्धान्तप्रदर्शनम् सूत्रार्थविवरणम्)

इति प्राप्ते उच्यते  – उभयत्राम्नातयोर्विद्ययो: पुरुषविद्यात्वेऽपि विद्याभेदोऽस्त्येव; कुत:? इतरेषामनाम्नानात् – एकस्यां शाखायामाम्नातानां गुणानामन्यत्रानाम्नानात्। तथा हि यत्सायं प्रातर्मध्यन्दिनं तानि सवनानि (तै.नारा.५२) इत्यादयस्तैत्तिरीयके आम्नाता: छान्दोग्ये सवनत्वेन नाम्नायन्ते; त्रेधा विभक्तं पुरुषायुषं छान्दोग्ये सवनत्वेन कल्प्यते; छान्दोग्ये श्रुतानामशिशिषादीनां दीक्षादित्वकल्पनं तैत्तिरीयके न कृतम्; यजमानपत्न्यादिपरिकल्पनं चान्यथा। अतो रूपमुभयत्र भिद्यते। तथा फलसंयोगोऽपि भिद्यते; तैत्तिरीयके हि पूर्वानुवाके  ब्रह्मणे त्वामहस ओमित्यात्मानं युञ्जीत (तै.नारा.५१.५) इति ब्रह्मविद्यामभिधाय तत्फलत्वेन  ब्रह्मणो महिमानमाप्नोति (तै.नारा.५२.) इत्युक्त्वा  तस्यैवं विदुष: (तै.ना.५२) इत्यादिना आम्नाता पुरुषविद्याऽस्यैव ब्रह्मविदुषो यज्ञत्वकल्पनमिति गम्यते॥ अतो ब्रह्मविद्याङ्गत्वाद्ब्रह्मप्राप्तिरेवात्र फलम्  ।

(ब्रह्मविद्याङ्गतोपपादनम्)

फलवत्सन्निधावफलं तदङ्गम् (मीमांसान्याय:) इति न्यायात्तैत्तिरीयकाम्नाता पुरुषविद्या ब्रह्मविद्याङ्गमिति गम्यते। छान्दोग्ये त्वायु:प्राप्तिफला पुरुषविद्येत्युक्तम्। अतो रूपसंयोगयोर्भेदाद्विद्याभेद इत्येकत्राम्नातानां गुणानामितरत्रानुपसंहार:॥२४॥

इति श्रीशारीरकमीमांसाभाष्ये पुरुषविद्याधिकरणम्॥९॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.