श्रीभाष्यम् 03-03-08 सम्भृत्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये सम्भृत्यधिकरणम् ॥८॥

(अधिकरणार्थः – शास्त्राविशेषश्रुतानां सम्भृत्यादीनां ब्रह्मगुणानां सर्वविद्यास्वनुपसंहारः)

३७७. सम्भृतिद्युव्याप्त्यपि चात: २३

(विचारणीयविषयोपस्थापनम्)

तैत्तिरीयके नारायणीयानां खिलेषु च  ब्रह्म ज्येष्ठा वीर्या सम्भृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान । ब्रह्म भूतानां प्रथमोऽत जज्ञे तेनार्हाति ब्रह्मणा स्पर्धितुं क: इति ब्रह्मणि ज्येष्ठानां वीर्याणां सम्भृति: द्युव्याप्तिश्चेत्यादिगुणजातमाम्नातम् ।

(अधिकरणीयपूर्वपक्षशरीरम्)

तेषामुपासनविशेषमनारभ्याधीतानां गुणानां सर्वासु विद्यासूपसंहारे प्राप्त

(सूत्रतः सिद्धान्तार्थः)

उच्यते –              सम्भृतिद्युव्याप्त्यपि इति । सम्भृतिद्युव्याप्तीति समाहारद्वन्द्वत्वात् एकवद्भाव: । सम्भृत्यादिकमनारभ्याधीतमपि अत एव स्थानभेदाद्व्यवस्थाप्यम्; न सर्वत्रोपसंहर्तव्यम्। कथमनारभ्याधीतानां स्थानविशेषनियतत्वम्? स्वसामर्थ्यादिति ब्रूम:। द्युव्याप्तिस्तावत् हृदयाद्यल्पस्थानगोचरासु विद्यासु नोपसंहर्तुं शक्या; सम्भृत्यादयोऽपि तत्सहचारिणस्तत्तुल्यदेशा इत्यल्पस्थानविषयासु विद्यास्वनुपसंहार्या: ।

(अल्पस्थानविषयोपासनेषु ज्यायस्त्वोक्तेराशयः)

शाण्डिल्यदहरादिविद्यास्वल्पस्थानविषयासु  ज्यायान् पृथिव्या: (छा.३.१४.३)  यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृादय आकाश: (छा.८.१.३) इत्यादयस्तत्रतत्राशक्योपसंहारा: मनोमयत्वापहतपाप्मत्वादि विशिष्टस्योपास्यस्य माहात्म्यप्रतिपादनपरा:॥

इति श्रीशारीरकमीमांसाभाष्ये सम्भृत्यधिकरणम् ॥८॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.