शतदूषणी बाधितानुवृत्तिभङ्गवादः(5)

शतदूषणी

।।अथ बाधितानुवृत्तिभङ्गवादः पञ्चमः ।। 5 ।।

नानुवर्तेत संसारो यत्प्रसादैकबाधितः । प्रसीदतु स मे देवः प्रथमाञ्जलिकिङ्करः ।। यदुच्यते तत्त्वमस्यादि (छां-6-8-7)वाक्यात्तत्त्वज्ञाने जातेऽपि ब्रह्मविदां बाधितानुवृत्त्या भेदप्रतिभासादेराशरीरमनुवृत्तिः, तदनुवृत्तावपि छिन्नमूलतया दग्धपटादिवदबन्धकत्वं चेति; तत्र पृच्छामः, बाधितत्वे कथमनुवृत्तिर्भवता वक्तव्या । तस्यां वा तत् कथम्। प्रमाणबलात् मिथ्यात्वाध्यवसायेऽपि द्विचन्द्रादिष्विव दोषमहिम्ना प्रतिभासानुवृत्तिरिति न विरोध इति चेत् समस्तद्वैतकुक्षिम्भरिणाऽप्यद्वैतज्ञानेनाबाधितः कोऽसौ दोषः । अविद्यैवेति चेत् कथं तर्ह्यविद्यानिवृत्तिः? न हि तन्निवृत्तावपर्यवसितः कश्चित् बाधो नाम । तन्निवृत्तावपि तन्मूलवासनाऽस्तीति चेत्-सा किं ब्रह्मवत्सत्यत्वात् तत्त्वज्ञानेनाबाधिता, उत मिथ्यात्वेऽपि तदविषयत्वात्? न प्रथमः; द्वैतापसिद्धान्तादिदोषप्रसङ्गात् । न च सा ब्रह्मस्वरूपानुप्रवेशिनी, भेदप्रतिभासानुवृत्तेरनिर्मोक्षप्रसङ्गात्। ब्रह्मणः सावद्यत्वादिदोषप्रसङ्गाच्च । न चासत्याविद्योपात्ता वासना सत्येति संपद्यते । न चोपादानध्वंसे कार्यानुवृत्तिमुन्मत्तोऽप्यनुसन्धत्ते । नापि द्वितीयः; वासनाया अपि श्रवणसमयसमधिगत ब्रह्मव्यतिरेकलक्षणैकोपाधिक्रोडीकारात् । अन्यथात्वविद्याया अपि बाधकज्ञानाविषयत्वप्रसङ्गात् । “नेह नानास्ति” (बृह.6-4-29) इत्यादेरविशेषात् तद्विषयत्वमिति चेत्-तुल्यम् । यदि च वाक्यार्थज्ञानात्वासना न निर्वतते, कुतस्तर्हि तन्निवृत्तिः? न तावददृष्टादेः; तथा सति ज्ञानबाध्यत्वाभावेन सत्यत्वप्रसङ्गात् । अत एव न स्वतः; व्याघाताच्च । न हि वध्यघातकयोस्तादात्म्यं दृष्टम् । न च सहकार्यन्तरमन्तरेण घटादिष्वपि स्वप्रध्वंसहेतुता । अहेतुकविनाशवादे तु सौगतचार्वाकादिसौहार्दोद्गारप्रसङ्गः । अविद्यायाश्च तद्वदेवाहेतुकनिवृत्त्यविरोधः स्यात् । न च दहनान्त्यशब्द-चरमसंस्कारादिवदिति वाच्यम्, तत्रापि तत्तदवस्थान्तर-कालविशेषादिसामग्री सहितपरमेश्वरसङ्कल्परूपस्य कारणस्यास्माभिरभ्युपगमात् । द्विचन्द्रादौ तु अङ्गुल्यवष्टम्भतिमिरादिदोषस्य चन्द्रैकत्वज्ञानाविषयत्वात्, तदुभयविषयैकज्ञानोदयेऽपि पार्श्वस्थतारकाप्रकाशस्येव दोषप्रकाशांशस्य चन्द्रैकत्वप्रकाशेन विरोधाभावात्, दोषो मिथ्येति तु ज्ञानस्य लौकिकानामनुदयात्; यौक्तिकमिथ्यात्वज्ञानस्यैव भ्रान्तित्वेन तत्सत्यत्वाच्चाबाध इति तन्मूलभ्रमपरम्परानुवृत्तिर्घटते । तद्विषयान्यथात्वाध्यवसायेन भयविस्मयादिकार्यनिवृत्तिश्च । तव तु नतथा, कारणभूताविद्यावत् कार्यभूतशोकादिवच्च, मध्यगतभेदवासनाभेदज्ञानयोरप्येकहेलयैव निवार्यत्वात् । अनुवृत्तावपि बाध्यबाधकयोराविद्यत्वेन वास्तवप्रामाण्याभावात्; विशेषेण बाधकबलासम्भवाच्चेति । तदेतत् सर्वमभिप्रेत्य सत्यपि “वाक्यार्थज्ञाने इत्यादि, भयादिकार्यं तु निवर्तते” (श्री भाष्यं जिज्ञा) इत्यन्तं भाषितम् ।।5।।

।। इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां बाधितानुवृत्तिभङ्गवादः पञ्चमः ।। 5 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.