01 प्रथमस्कन्धः-अध्यायः 10-19

श्रीमद्भागवतम्

नमो भगवते वासुदेवाय

प्रथमस्कन्धः ॥ (Continued)

नमो भगवते वासुदेवाय

दशमोऽध्यायः

शौनक उवाच

हत्वा स्वरिक्थस्पृध आततायिनो

युधिष्ठिरो धर्मभृतां वरिष्ठः ।

सहानुजैः प्रत्यवरुद्धभोजनः

कथं प्रवृत्तः किमकारषीत्ततः ॥ १॥

सूत उवाच

वंशं कुरोर्वंशदवाग्निनिर्हृतं

संरोहयित्वा भवभावनो हरिः ।

निवेशयित्वा निजराज्य ईश्वरो

युधिष्ठिरं प्रीतमना बभूव ह ॥ २॥

निशम्य भीष्मोक्तमथाच्युतोक्तं

प्रवृत्तविज्ञानविधूतविभ्रमः ।

शशास गामिन्द्र इवाजिताश्रयः

परिध्युपान्तामनुजानुवर्तितः ॥ ३॥

कामं ववर्ष पर्जन्यः सर्वकामदुघा मही ।

सिषिचुः स्म व्रजान् गावः पयसोधस्वतीर्मुदा ॥ ४॥

नद्यः समुद्रा गिरयः सवनस्पतिवीरुधः ।

फलन्त्योषधयः सर्वाः काममन्वृतु तस्य वै ॥ ५॥

नाधयो व्याधयः क्लेशा दैवभूतात्महेतवः ।

अजातशत्रावभवन् जन्तूनां राज्ञि कर्हिचित् ॥ ६॥

उषित्वा हास्तिनपुरे मासान् कतिपयान् हरिः ।

सुहृदां च विशोकाय स्वसुश्च प्रियकाम्यया ॥ ७॥

आमन्त्र्य चाभ्यनुज्ञातः परिष्वज्याभिवाद्य तम् ।

आरुरोह रथं कैश्चित्परिष्वक्तोऽभिवादितः ॥ ८॥

सुभद्रा द्रौपदी कुन्ती विराटतनया तथा ।

गान्धारी धृतराष्ट्रश्च युयुत्सुर्गौतमो यमौ ॥ ९॥

वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादयः ।

न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वनः ॥ १०॥

सत्सङ्गान्मुक्तदुःसङ्गो हातुं नोत्सहते बुधः ।

कीर्त्यमानं यशो यस्य सकृदाकर्ण्य रोचनम् ॥ ११॥

तस्मिन् न्यस्तधियः पार्थाः सहेरन् विरहं कथम् ।

दर्शनस्पर्शसंलापशयनासनभोजनैः ॥ १२॥

सर्वे तेऽनिमिषैरक्षैस्तमनुद्रुतचेतसः ।

वीक्षन्तः स्नेहसम्बद्धा विचेलुस्तत्र तत्र ह ॥ १३॥

न्यरुन्धन्नुद्गलद्बाष्पमौत्कण्ठ्याद्देवकीसुते ।

निर्यात्यगारान्नोऽभद्रमिति स्याद्बान्धवस्त्रियः ॥ १४॥

मृदङ्गशङ्खभेर्यश्च वीणापणवगोमुखाः ।

धुन्धुर्यानकघण्टाद्या नेदुर्दुन्दुभयस्तथा ॥ १५॥

प्रासादशिखरारूढाः कुरुनार्यो दिदृक्षया ।

ववृषुः कुसुमैः कृष्णं प्रेमव्रीडास्मितेक्षणाः ॥ १६॥

सितातपत्रं जग्राह मुक्तादामविभूषितम् ।

रत्नदण्डं गुडाकेशः प्रियः प्रियतमस्य ह ॥ १७॥

उद्धवः सात्यकिश्चैव व्यजने परमाद्भुते ।

विकीर्यमाणः कुसुमै रेजे मधुपतिः पथि ॥ १८॥

अश्रूयन्ताशिषः सत्यास्तत्र तत्र द्विजेरिताः ।

नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मनः ॥ १९॥

अन्योन्यमासीत्सञ्जल्प उत्तमश्लोकचेतसाम् ।

कौरवेन्द्रपुरस्त्रीणां सर्वश्रुतिमनोहरः ॥ २०॥

स वै किलायं पुरुषः पुरातनो

य एक आसीदविशेष आत्मनि ।

अग्रे गुणेभ्यो जगदात्मनीश्वरे

निमीलितात्मन् निशि सुप्तशक्तिषु ॥ २१॥

स एव भूयो निजवीर्यचोदितां

स्वजीवमायां प्रकृतिं सिसृक्षतीम् ।

अनामरूपात्मनि रूपनामनी

विधित्समानोऽनुससार शास्त्रकृत् ॥ २२॥

स वा अयं यत्पदमत्र सूरयो

जितेन्द्रिया निर्जितमातरिश्वनः ।

पश्यन्ति भक्त्युत्कलितामलात्मना

नन्वेष सत्त्वं परिमार्ष्टुमर्हति ॥ २३॥

स वा अयं सख्यनुगीतसत्कथो

वेदेषु गुह्येषु च गुह्यवादिभिः ।

य एक ईशो जगदात्मलीलया

सृजत्यवत्यत्ति न तत्र सज्जते ॥ २४॥

यदा ह्यधर्मेण तमोधियो नृपा

जीवन्ति तत्रैष हि सत्त्वतः किल ।

धत्ते भगं सत्यमृतं दयां यशो

भवाय रूपाणि दधद्युगे युगे ॥ २५॥

अहो अलं श्लाघ्यतमं यदोः कुल-

महो अलं पुण्यतमं मधोर्वनम् ।

यदेष पुंसामृषभः श्रियः पतिः

स्वजन्मना चङ्क्रमणेन चाञ्चति ॥ २६॥

अहो बत स्वर्यशसस्तिरस्करी

कुशस्थली पुण्ययशस्करी भुवः ।

पश्यन्ति नित्यं यदनुग्रहेषितं

स्मितावलोकं स्वपतिं स्म यत्प्रजाः ॥ २७॥

नूनं व्रतस्नानहुतादिनेश्वरः

समर्चितो ह्यस्य गृहीतपाणिभिः ।

पिबन्ति याः सख्यधरामृतं मुहु-

र्व्रजस्त्रियःसम्मुमुहुर्यदाशयाः ॥ २८॥

या वीर्यशुल्केन हृताः स्वयंवरे

प्रमथ्य चैद्यप्रमुखान् हि शुष्मिणः ।

प्रद्युम्नसाम्बाम्बसुतादयोऽपरा

याश्चाहृता भौमवधे सहस्रशः ॥ २९॥

एताः परं स्त्रीत्वमपास्तपेशलं

निरस्तशौचं बत साधु कुर्वते ।

यासां गृहात्पुष्करलोचनः पति-

र्न जात्वपैत्याहृतिभिर्हृदि स्पृशन् ॥ ३०॥

एवंविधा गदन्तीनां स गिरः पुरयोषिताम् ।

निरीक्षणेनाभिनन्दन् सस्मितेन ययौ हरिः ॥ ३१॥

अजातशत्रुः पृतनां गोपीथाय मधुद्विषः ।

परेभ्यः शङ्कितः स्नेहात्प्रायुङ्क्त चतुरङ्गिणीम् ॥ ३२॥

अथ दूरागतान् शौरिः कौरवान् विरहातुरान् ।

सन्निवर्त्य दृढं स्निग्धान् प्रायात्स्वनगरीं प्रियैः ॥ ३३॥

कुरुजाङ्गलपाञ्चालान् शूरसेनान् सयामुनान् ।

ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान् सारस्वतानथ ॥ ३४॥

मरुधन्वमतिक्रम्य सौवीराभीरयोः परान् ।

आनर्तान् भार्गवोपागाच्छ्रान्तवाहो मनाग् विभुः ॥ ३५॥

तत्र तत्र ह तत्रत्यैर्हरिः प्रत्युद्यतार्हणः ।

सायं भेजे दिशं पश्चाद्गविष्ठो गां गतस्तदा ॥ ३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे श्रीकृष्णद्वारकागमनं नाम दशमोऽध्यायः १०

 

नमो भगवते वासुदेवाय

एकादशोऽध्यायः

सूत उवाच

आनर्तान् स उपव्रज्य स्वृद्धाञ्जनपदान् स्वकान् ।

दध्मौ दरवरं तेषां विषादं शमयन्निव ॥ १॥

स उच्चकाशे धवलोदरो दरो-

ऽप्युरुक्रमस्याधरशोणशोणिमा ।

दाध्मायमानः करकञ्जसम्पुटे

यथाब्जखण्डे कलहंस उत्स्वनः ॥ २॥

तमुपश्रुत्य निनदं जगद्भयभयावहम् ।

प्रत्युद्ययुः प्रजाः सर्वा भर्तृदर्शनलालसाः ॥ ३॥

तत्रोपनीतबलयो रवेर्दीपमिवादृताः ।

आत्मारामं पूर्णकामं निजलाभेन नित्यदा ॥ ४॥

प्रीत्युत्फुल्लमुखाः प्रोचुर्हर्षगद्गदया गिरा ।

पितरं सर्वसुहृदमवितारमिवार्भकाः ॥ ५॥

नताः स्म ते नाथ सदाङ्घ्रिपङ्कजं

विरिञ्चवैरिञ्च्यसुरेन्द्रवन्दितम् ।

परायणं क्षेममिहेच्छतां परं

न यत्र कालः प्रभवेत्परः प्रभुः ॥ ६॥

भवाय नस्त्वं भव विश्वभावन

त्वमेव माताथ सुहृत्पतिः पिता ।

त्वं सद्गुरुर्नः परमं च दैवतं

यस्यानुवृत्त्या कृतिनो बभूविम ॥ ७॥

अहो सनाथा भवता स्म यद्वयं

त्रैविष्टपानामपि दूरदर्शनम् ।

प्रेमस्मितस्निग्धनिरीक्षणाननं

पश्येम रूपं तव सर्वसौभगम् ॥ ८॥

यर्ह्यम्बुजाक्षापससार भो भवान्

कुरून् मधून् वाथ सुहृद्दिदृक्षया ।

तत्राब्दकोटिप्रतिमः क्षणो भवे-

द्रविं विनाक्ष्णोरिव नस्तवाच्युत ॥ ९॥

(कथं वयं नाथ चिरोषिते त्वयि

प्रसन्नदृष्ट्याखिलतापशोषणम् ।

जीवेम ते सुन्दरहासशोभित-

मपश्यमाना वदनं मनोहरम् ॥)

इति चोदीरिता वाचः प्रजानां भक्तवत्सलः ।

श‍ृण्वानोऽनुग्रहं दृष्ट्या वितन्वन् प्राविशत्पुरीम् ॥ १०॥

मधुभोजदशार्हार्हकुकुरान्धकवृष्णिभिः ।

आत्मतुल्यबलैर्गुप्तां नागैर्भोगवतीमिव ॥ ११॥

सर्वर्तुसर्वविभवपुण्यवृक्षलताश्रमैः ।

उद्यानोपवनारामैर्वृतपद्माकरश्रियम् ॥ १२॥

गोपुरद्वारमार्गेषु कृतकौतुकतोरणाम् ।

चित्रध्वजपताकाग्रैरन्तः प्रतिहतातपाम् ॥ १३॥

सम्मार्जितमहामार्गरथ्यापणकचत्वराम् ।

सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षताङ्कुरैः ॥ १४॥

द्वारि द्वारि गृहाणां च दध्यक्षतफलेक्षुभिः ।

अलङ्कृतां पूर्णकुम्भैर्बलिभिर्धूपदीपकैः ॥ १५॥

निशम्य प्रेष्ठमायान्तं वसुदेवो महामनाः ।

अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रमः ॥ १६॥

प्रद्युम्नश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः ।

प्रहर्षवेगोच्छ्वसितशयनासनभोजनाः ॥ १७॥

वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्गलैः ।

शङ्खतूर्यनिनादेन ब्रह्मघोषेण चादृताः ।

प्रत्युज्जग्मू रथैर्हृष्टाः प्रणयागतसाध्वसाः ॥ १८॥

वारमुख्याश्च शतशो यानैस्तद्दर्शनोत्सुकाः ।

लसत्कुण्डलनिर्भातकपोलवदनश्रियः ॥ १९॥

नटनर्तकगन्धर्वाः सूतमागधवन्दिनः ।

गायन्ति चोत्तमश्लोकचरितान्यद्भुतानि च ॥ २०॥

भगवांस्तत्र बन्धूनां पौराणामनुवर्तिनाम् ।

यथाविध्युपसङ्गम्य सर्वेषां मानमादधे ॥ २१॥

प्रह्वाभिवादनाश्लेषकरस्पर्शस्मितेक्षणैः ।

आश्वास्य चाश्वपाकेभ्यो वरैश्चाभिमतैर्विभुः ॥ २२॥

स्वयं च गुरुभिर्विप्रैः सदारैः स्थविरैरपि ।

आशीर्भिर्युज्यमानोऽन्यैर्वन्दिभिश्चाविशत्पुरम् ॥ २३॥

राजमार्गं गते कृष्णे द्वारकायाः कुलस्त्रियः ।

हर्म्याण्यारुरुहुर्विप्राः तदीक्षणमहोत्सवाः ॥ २४॥

नित्यं निरीक्षमाणानां यदपि द्वारकौकसाम् ।

न वितृप्यन्ति हि दृशः श्रियो धामाङ्गमच्युतम् ॥ २५॥

श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम् ।

बाहवो लोकपालानां सारङ्गाणां पदाम्बुजम् ॥ २६॥

सितातपत्रव्यजनैरुपस्कृतः

प्रसूनवर्षैरभिवर्षितः पथि ।

पिशङ्गवासा वनमालया बभौ

घनो यथार्कोडुपचापवैद्युतैः ॥ २७॥

प्रविष्टस्तु गृहं पित्रोः परिष्वक्तः स्वमातृभिः ।

ववन्दे शिरसा सप्त देवकीप्रमुखा मुदा ॥ २८॥

ताः पुत्रमङ्कमारोप्य स्नेहस्नुतपयोधराः ।

हर्षविह्वलितात्मानः सिषिचुर्नेत्रजैर्जलैः ॥ २९॥

अथाविशत्स्वभवनं सर्वकाममनुत्तमम् ।

प्रासादा यत्र पत्नीनां सहस्राणि च षोडश ॥ ३०॥

पत्न्यः पतिं प्रोष्य गृहानुपागतं

विलोक्य सञ्जातमनोमहोत्सवाः ।

उत्तस्थुरारात्सहसासनाशया-

त्साकं व्रतैर्व्रीडितलोचनाननाः ॥ ३१॥

तमात्मजैर्दृष्टिभिरन्तरात्मना

दुरन्तभावाः परिरेभिरे पतिम् ।

निरुद्धमप्यास्रवदम्बुनेत्रयो-

र्विलज्जतीनां भृगुवर्य वैक्लवात् ॥ ३२॥

यद्यप्यसौ पार्श्वगतो रहोगत-

स्तथापि तस्याङ्घ्रियुगं नवं नवम् ।

पदे पदे का विरमेत तत्पदा-

च्चलापि यच्छ्रीर्न जहाति कर्हिचित् ॥ ३३॥

एवं नृपाणां क्षितिभारजन्मना-

मक्षौहिणीभिः परिवृत्ततेजसाम् ।

विधाय वैरं श्वसनो यथानलं

मिथो वधेनोपरतो निरायुधः ॥ ३४॥

स एष नरलोकेऽस्मिन्नवतीर्णः स्वमायया ।

रेमे स्त्रीरत्नकूटस्थो भगवान् प्राकृतो यथा ॥ ३५॥

उद्दामभावपिशुनामलवल्गुहास-

व्रीडावलोकनिहतो मदनोऽपि यासाम् ।

सम्मुह्य तापमजहात्प्रमदोत्तमास्ता

यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः ॥ ३६॥

तमयं मन्यते लोको ह्यसङ्गमपि सङ्गिनम् ।

आत्मौपम्येन मनुजं व्यापृण्वानं यतोऽबुधः ॥ ३७॥

एतदीशनमीशस्य प्रकृतिस्थोऽपि तद्गुणैः ।

न युज्यते सदाऽऽत्मस्थैर्यथा बुद्धिस्तदाश्रया ॥ ३८॥

तं मेनिरेऽबला मूढाः स्त्रैणं चानुव्रतं रहः ।

अप्रमाणविदो भर्तुरीश्वरं मतयो यथा ॥ ३९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे नैमिषीयोपाख्याने श्रीकृष्णद्वारकाप्रवेशो

नामैकादशोऽध्यायः ११

 

नमो भगवते वासुदेवाय

द्वादशोऽध्यायः

शौनक उवाच

अश्वत्थाम्नोपसृष्टेन ब्रह्मशीर्ष्णोरुतेजसा ।

उत्तराया हतो गर्भ ईशेनाजीवितः पुनः ॥ १॥

तस्य जन्म महाबुद्धेः कर्माणि च महात्मनः ।

निधनं च यथैवासीत्स प्रेत्य गतवान् यथा ॥ २॥

तदिदं श्रोतुमिच्छामो गदितुं यदि मन्यसे ।

ब्रूहि नः श्रद्दधानानां यस्य ज्ञानमदाच्छुकः ॥ ३॥

सूत उवाच

अपीपलद्धर्मराजः पितृवद्रञ्जयन् प्रजाः ।

निःस्पृहः सर्वकामेभ्यः कृष्णपादाब्जसेवया ॥ ४॥

सम्पदः क्रतवो लोका महिषी भ्रातरो मही ।

जम्बूद्वीपाधिपत्यं च यशश्च त्रिदिवं गतम् ॥ ५॥

किं ते कामाः सुरस्पार्हा मुकुन्दमनसो द्विजाः ।

अधिजह्रुर्मुदं राज्ञः क्षुधितस्य यथेतरे ॥ ६॥

मातुर्गर्भगतो वीरस्स तदा भृगुनन्दन ।

ददर्श पुरुषं कञ्चिद्दह्यमानोऽस्त्रतेजसा ॥ ७॥

अङ्गुष्ठमात्रममलं स्फुरत्पुरटमौलिनम् ।

अपीच्यदर्शनं श्यामं तडिद्वाससमच्युतम् ॥ ८॥

श्रीमद्दीर्घचतुर्बाहुं तप्तकाञ्चनकुण्डलम् ।

क्षतजाक्षं गदापाणिमात्मनः सर्वतो दिशम् ।

परिभ्रमन्तमुल्काभां भ्रामयन्तं गदां मुहुः ॥ ९॥

अस्त्रतेजः स्वगदया नीहारमिव गोपतिः ।

विधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौ ॥ १०॥

विधूय तदमेयात्मा भगवान् धर्मगुब्विभुः ।

मिषतो दशमास्यस्य तत्रैवान्तर्दधे हरिः ॥ ११॥

ततः सर्वगुणोदर्के सानुकूलग्रहोदये ।

जज्ञे वंशधरः पाण्डोर्भूयः पाण्डुरिवौजसा ॥ १२॥

तस्य प्रीतमना राजा विप्रैर्धौम्यकृपादिभिः ।

जातकं कारयामास वाचयित्वा च मङ्गलम् ॥ १३॥

हिरण्यं गां महीं ग्रामान् हस्त्यश्वान् नृपतिर्वरान् ।

प्रादात्स्वन्नं च विप्रेभ्यः प्रजातीर्थे स तीर्थवित् ॥ १४॥

तमूचुर्ब्राह्मणास्तुष्टा राजानं प्रश्रयान्वितम् ।

एष ह्यस्मिन् प्रजातन्तौ पुरूणां पौरवर्षभ ॥ १५॥

दैवेनाप्रतिघातेन शुक्ले संस्थामुपेयुषि ।

रातो वोऽनुग्रहार्थाय विष्णुना प्रभविष्णुना ॥ १६॥

तस्मान्नाम्ना विष्णुरात इति लोके बृहच्छ्रवाः ।

भविष्यति न सन्देहो महाभागवतो महान् ॥ १७॥

युधिष्ठिर उवाच

अप्येष वंश्यान् राजर्षीन् पुण्यश्लोकान् महात्मनः ।

अनुवर्तिता स्विद्यशसा साधुवादेन सत्तमाः ॥ १८॥

ब्राह्मणा ऊचुः

पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानवः ।

ब्रह्मण्यः सत्यसन्धश्च रामो दाशरथिर्यथा ॥ १९॥

एष दाता शरण्यश्च यथा ह्यौशीनरः शिबिः ।

यशो वितनिता स्वानां दौष्यन्तिरिव यज्वनाम् ॥ २०॥

धन्विनामग्रणीरेष तुल्यश्चार्जुनयोर्द्वयोः ।

हुताश इव दुर्धर्षः समुद्र इव दुस्तरः ॥ २१॥

मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव ।

तितिक्षुर्वसुधेवासौ सहिष्णुः पितराविव ॥ २२॥

पितामहसमः साम्ये प्रसादे गिरिशोपमः ।

आश्रयः सर्वभूतानां यथा देवो रमाश्रयः ॥ २३॥

सर्वसद्गुणमाहात्म्ये एष कृष्णमनुव्रतः ।

रन्तिदेव इवोदारो ययातिरिव धार्मिकः ॥ २४॥

धृत्या बलिसमः कृष्णे प्रह्लाद इव सद्ग्रहः ।

आहर्तैषोऽश्वमेधानां वृद्धानां पर्युपासकः ॥ २५॥

राजर्षीणां जनयिता शास्ता चोत्पथगामिनाम् ।

निग्रहीता कलेरेष भुवो धर्मस्य कारणात् ॥ २६॥

तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात् ।

प्रपत्स्यत उपश्रुत्य मुक्तसङ्गः पदं हरेः ॥ २७॥

जिज्ञासितात्मयाथात्म्यो मुनेर्व्याससुतादसौ ।

हित्वेदं नृप गङ्गायां यास्यत्यद्धाकुतोभयम् ॥ २८॥

इति राज्ञ उपादिश्य विप्रा जातककोविदाः ।

लब्धापचितयः सर्वे प्रतिजग्मुः स्वकान् गृहान् ॥ २९॥

स एष लोके विख्यातः परीक्षिदिति यत्प्रभुः ।

गर्भे दृष्टमनुध्यायन् परीक्षेत नरेष्विह ॥ ३०॥

स राजपुत्रो ववृधे आशु शुक्ल इवोडुपः ।

आपूर्यमाणः पितृभिः काष्ठाभिरिव सोऽन्वहम् ॥ ३१॥

यक्ष्यमाणोऽश्वमेधेन ज्ञातिद्रोहजिहासया ।

राजालब्धधनो दध्यावन्यत्र करदण्डयोः ॥ ३२॥

तदभिप्रेतमालक्ष्य भ्रातरोऽच्युतचोदिताः

धनं प्रहीणमाजह्रुरुदीच्यां दिशि भूरिशः ॥ ३३॥

तेन सम्भृतसम्भारो धर्मपुत्रो युधिष्ठिरः ।

वाजिमेधैस्त्रिभिर्भीतो यज्ञैः समयजद्धरिम् ॥ ३४॥

आहूतो भगवान् राज्ञा याजयित्वा द्विजैर्नृपम् ।

उवास कतिचिन्मासान् सुहृदां प्रियकाम्यया ॥ ३५॥

ततो राज्ञाभ्यनुज्ञातः कृष्णया सहबन्धुभिः ।

ययौ द्वारवतीं ब्रह्मन् सार्जुनो यदुभिर्वृतः ॥ ३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे परीक्षिज्जन्माद्युत्कर्षो नाम द्वादशोऽध्यायः १२

 

नमो भगवते वासुदेवाय

त्रयोदशोऽध्यायः

सूत उवाच

विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम् ।

ज्ञात्वागाद्धास्तिनपुरं तयावाप्तविवित्सितः ॥ १॥

यावतः कृतवान् प्रश्नान् क्षत्ता कौषारवाग्रतः ।

जातैकभक्तिर्गोविन्दे तेभ्यश्चोपरराम ह ॥ २॥

तं बन्धुमागतं दृष्ट्वा धर्मपुत्रः सहानुजः ।

धृतराष्ट्रो युयुत्सुश्च सूतः शारद्वतः पृथा ॥ ३॥

गान्धारी द्रौपदी ब्रह्मन् सुभद्रा चोत्तरा कृपी ।

अन्याश्च जामयः पाण्डोर्ज्ञातयः ससुताः स्त्रियः ॥ ४॥

प्रत्युज्जग्मुः प्रहर्षेण प्राणं तन्व इवागतम् ।

अभिसङ्गम्य विधिवत्परिष्वङ्गाभिवादनैः ॥ ५॥

मुमुचुः प्रेमबाष्पौघं विरहौत्कण्ठ्यकातराः ।

राजा तमर्हयाञ्चक्रे कृतासनपरिग्रहम् ॥ ६॥

तं भुक्तवन्तं विश्रान्तमासीनं सुखमासने ।

प्रश्रयावनतो राजा प्राह तेषां च श‍ृण्वताम् ॥ ७॥

युधिष्ठिर उवाच

अपि स्मरथ नो युष्मत्पक्षच्छायासमेधितान् ।

विपद्गणाद्विषाग्न्यादेर्मोचिता यत्समातृकाः ॥ ८॥

कया वृत्त्या वर्तितं वश्चरद्भिः क्षितिमण्डलम् ।

तीर्थानि क्षेत्रमुख्यानि सेवितानीह भूतले ॥ ९॥

भवद्विधा भागवतास्तीर्थभूताः स्वयं विभो ।

तीर्थीकुर्वन्ति तीर्थानि स्वान्तःस्थेन गदाभृता ॥ १०॥

अपि नः सुहृदस्तात बान्धवाः कृष्णदेवताः ।

दृष्टाः श्रुता वा यदवः स्वपुर्यां सुखमासते ॥ ११॥

इत्युक्तो धर्मराजेन सर्वं तत्समवर्णयत् ।

यथानुभूतं क्रमशो विना यदुकुलक्षयम् ॥ १२॥

नन्वप्रियं दुर्विषहं नृणां स्वयमुपस्थितम् ।

नावेदयत्सकरुणो दुःखितान् द्रष्टुमक्षमः ॥ १३॥

कञ्चित्कालमथावात्सीत्सत्कृतो देववत्सुखम् ।

भ्रातुर्ज्येष्ठस्य श्रेयस्कृत्सर्वेषां प्रीतिमावहन् ॥ १४॥

अबिभ्रदर्यमा दण्डं यथावदघकारिषु ।

यावद्दधार शूद्रत्वं शापाद्वर्षशतं यमः ॥ १५॥

युधिष्ठिरो लब्धराज्यो दृष्ट्वा पौत्रं कुलन्धरम् ।

भ्रातृभिर्लोकपालाभैर्मुमुदे परया श्रिया ॥ १६॥

एवं गृहेषु सक्तानां प्रमत्तानां तदीहया ।

अत्यक्रामदविज्ञातः कालः परमदुस्तरः ॥ १७॥

विदुरस्तदभिप्रेत्य धृतराष्ट्रमभाषत ।

राजन् निर्गम्यतां शीघ्रं पश्येदं भयमागतम् ॥ १८॥

प्रतिक्रिया न यस्येह कुतश्चित्कर्हिचित्प्रभो ।

स एव भगवान् कालः सर्वेषां नः समागतः ॥ १९॥

येन चैवाभिपन्नोऽयं प्राणैः प्रियतमैरपि ।

जनः सद्यो वियुज्येत किमुतान्यैर्धनादिभिः ॥ २०॥

पितृभ्रातृसुहृत्पुत्रा हतास्ते विगतं वयः ।

आत्मा च जरया ग्रस्तः परगेहमुपाससे ॥ २१॥

(अन्धः पुरैव बधिरो मन्दप्रज्ञश्च साम्प्रतम् ।

विशीर्णदन्तो मन्दाग्निः सरागः कफमुद्वहन् ॥)

अहो महीयसी जन्तोर्जीविताशा यथा भवान् ।

भीमापवर्जितं पिण्डमादत्ते गृहपालवत् ॥ २२॥

अग्निर्निसृष्टो दत्तश्च गरो दाराश्च दूषिताः ।

हृतं क्षेत्रं धनं येषां तद्दत्तैरसुभिः कियत् ॥ २३॥

तस्यापि तव देहोऽयं कृपणस्य जिजीविषोः ।

परैत्यनिच्छतो जीर्णो जरया वाससी इव ॥ २४॥

गतस्वार्थमिमं देहं विरक्तो मुक्तबन्धनः ।

अविज्ञातगतिर्जह्यात्स वै धीर उदाहृतः ॥ २५॥

यः स्वकात्परतो वेह जातनिर्वेद आत्मवान् ।

हृदि कृत्वा हरिं गेहात्प्रव्रजेत्स नरोत्तमः ॥ २६॥

अथोदीचीं दिशं यातु स्वैरज्ञातगतिर्भवान् ।

इतोऽर्वाक् प्रायशः कालः पुंसां गुणविकर्षणः ॥ २७॥

एवं राजा विदुरेणानुजेन

प्रज्ञाचक्षुर्बोधित आजमीढः ।

छित्त्वा स्वेषु स्नेहपाशान् द्रढिम्नो

निश्चक्राम भ्रातृसन्दर्शिताध्वा ॥ २८॥

पतिं प्रयान्तं सुबलस्य पुत्री

पतिव्रता चानुजगाम साध्वी ।

हिमालयं न्यस्तदण्डप्रहर्षं

मनस्विनामिव सत्सम्प्रहारः ॥ २९॥

अजातशत्रुः कृतमैत्रो हुताग्नि-

र्विप्रान्नत्वा तिलगोभूमिरुक्मैः ।

गृहं प्रविष्टो गुरुवन्दनाय

न चापश्यत्पितरौ सौबलीं च ॥ ३०॥

तत्र सञ्जयमासीनं पप्रच्छोद्विग्नमानसः ।

गावल्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः ॥ ३१॥

अम्बा च हतपुत्राऽऽर्ता पितृव्यः क्व गतः सुहृत् ।

अपि मय्यकृतप्रज्ञे हतबन्धुः स भार्यया ।

आशंसमानः शमलं गङ्गायां दुःखितोपतत् ॥ ३२॥

पितर्युपरते पाण्डौ सर्वान् नः सुहृदः शिशून् ।

अरक्षतां व्यसनतः पितृव्यौ क्व गतावितः ॥ ३३॥

सूत उवाच

कृपया स्नेहवैक्लव्यात्सूतो विरहकर्शितः ।

आत्मेश्वरमचक्षाणो न प्रत्याहातिपीडितः ॥ ३४॥

विमृज्याश्रूणि पाणिभ्यां विष्टभ्यात्मानमात्मना ।

अजातशत्रुं प्रत्यूचे प्रभोः पादावनुस्मरन् ॥ ३५॥

सञ्जय उवाच

नाहं वेद व्यवसितं पित्रोर्वः कुलनन्दन ।

गान्धार्या वा महाबाहो मुषितोऽस्मि महात्मभिः ॥ ३६॥

अथाजगाम भगवान् नारदः सह तुम्बुरुः ।

प्रत्युत्थायाभिवाद्याह सानुजोऽभ्यर्चयन्निव ॥ ३७॥

युधिष्ठिर उवाच

नाहं वेद गतिं पित्रोर्भगवन् क्व गतावितः ।

अम्बा वा हतपुत्राऽऽर्ता क्व गता च तपस्विनी ॥ ३८॥

कर्णधार इवापारे भगवान् पारदर्शकः ।

अथाबभाषे भगवान्नारदो मुनिसत्तमः ॥ ३९॥

मा कञ्चन शुचो राजन् यदीश्वरवशं जगत् ।

लोकाः सपाला यस्येमे वहन्ति बलिमीशितुः ।

स संयुनक्ति भूतानि स एव वियुनक्ति च ॥ ४०॥

यथा गावो नसि प्रोतास्तन्त्यां बद्धाश्च दामभिः ।

वाक्तन्त्यां नामभिर्बद्धा वहन्ति बलिमीशितुः ॥ ४१॥

यथा क्रीडोपस्कराणां संयोगविगमाविह ।

इच्छया क्रीडितुः स्यातां तथैवेशेच्छया नृणाम् ॥ ४२॥

यन्मन्यसे ध्रुवं लोकमध्रुवं वा न चोभयम् ।

सर्वथा न हि शोच्यास्ते स्नेहादन्यत्र मोहजात् ॥ ४३॥

तस्माज्जह्यङ्ग वैक्लव्यमज्ञानकृतमात्मनः ।

कथं त्वनाथाः कृपणा वर्तेरंस्ते च मां विना ॥ ४४॥

कालकर्मगुणाधीनो देहोऽयं पाञ्चभौतिकः ।

कथमन्यांस्तु गोपायेत्सर्पग्रस्तो यथा परम् ॥ ४५॥

अहस्तानि सहस्तानामपदानि चतुष्पदाम् ।

फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥ ४६॥

तदिदं भगवान् राजन्नेक आत्माऽऽत्मनां स्वदृक् ।

अन्तरोऽनन्तरो भाति पश्य तं माययोरुधा ॥ ४७॥

सोऽयमद्य महाराज भगवान् भूतभावनः ।

कालरूपोऽवतीर्णोऽस्यामभावाय सुरद्विषाम् ॥ ४८॥

निष्पादितं देवकृत्यमवशेषं प्रतीक्षते ।

तावद्यूयमवेक्षध्वं भवेद्यावदिहेश्वरः ॥ ४९॥

धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्वभार्यया ।

दक्षिणेन हिमवत ऋषीणामाश्रमं गतः ॥ ५०॥

स्रोतोभिः सप्तभिर्या वै स्वर्धुनी सप्तधा व्यधात् ।

सप्तानां प्रीतये नाना सप्तस्रोतः प्रचक्षते ॥ ५१॥

स्नात्वानुसवनं तस्मिन् हुत्वा चाग्नीन् यथाविधि ।

अब्भक्ष उपशान्तात्मा स आस्ते विगतैषणः ॥ ५२॥

जितासनो जितश्वासः प्रत्याहृतषडिन्द्रियः ।

हरिभावनया ध्वस्तरजःसत्त्वतमोमलः ॥ ५३॥

विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् ।

ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥ ५४॥

ध्वस्तमायागुणोदर्को निरुद्धकरणाशयः ।

निवर्तिताखिलाहार आस्ते स्थाणुरिवाचलः ।

तस्यान्तरायो मैवाभूः सन्न्न्यस्ताखिलकर्मणः ॥ ५५॥

स वा अद्यतनाद्राजन् परतः पञ्चमेऽहनि ।

कलेवरं हास्यति स्वं तच्च भस्मीभविष्यति ॥ ५६॥

दह्यमानेऽग्निभिर्देहे पत्युः पत्नी सहोटजे ।

बहिः स्थिता पतिं साध्वी तमग्निमनुवेक्ष्यति ॥ ५७॥

विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन ।

हर्षशोकयुतस्तस्माद्गन्ता तीर्थनिषेवकः ॥ ५८॥

इत्युक्त्वाथारुहत्स्वर्गं नारदः सहतुम्बुरुः ।

युधिष्ठिरो वचस्तस्य हृदि कृत्वाजहाच्छुचः ॥ ५९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे नैमिषीयोपाख्याने त्रयोदशोऽध्यायः १३

 

नमो भगवते वासुदेवाय

चतुर्दशोऽध्यायः

सूत उवाच

सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया ।

ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ १॥

व्यतीताः कतिचिन्मासास्तदा नायात्ततोऽर्जुनः ।

ददर्श घोररूपाणि निमित्तानि कुरूद्वहः ॥ २॥

कालस्य च गतिं रौद्रां विपर्यस्तर्तुधर्मिणः ।

पापीयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम् ॥ ३॥

जिह्मप्रायं व्यवहृतं शाठ्यमिश्रं च सौहृदम् ।

पितृमातृसुहृद्भ्रातृदम्पतीनां च कल्कनम् ॥ ४॥

निमित्तान्यत्यरिष्टानि काले त्वनुगते नृणाम् ।

लोभाद्यधर्मप्रकृतिं दृष्ट्वोवाचानुजं नृपः ॥ ५॥

युधिष्ठिर उवाच

सम्प्रेषितो द्वारकायां जिष्णुर्बन्धुदिदृक्षया ।

ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ ६॥

गताः सप्ताधुना मासा भीमसेन तवानुजः ।

नायाति कस्य वा हेतोर्नाहं वेदेदमञ्जसा ॥ ७॥

अपि देवर्षिणाऽऽदिष्टः स कालोऽयमुपस्थितः ।

यदात्मनोऽङ्गमाक्रीडं भगवानुत्सिसृक्षति ॥ ८॥

यस्मान्नः सम्पदो राज्यं दाराः प्राणाः कुलं प्रजाः ।

आसन् सपत्नविजयो लोकाश्च यदनुग्रहात् ॥ ९॥

पश्योत्पातान् नरव्याघ्र दिव्यान् भौमान् सदैहिकान् ।

दारुणान् शंसतोऽदूराद्भयं नो बुद्धिमोहनम् ॥ १०॥

ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्ग पुनः पुनः ।

वेपथुश्चापि हृदये आराद्दास्यन्ति विप्रियम् ॥ ११॥

शिवैषोद्यन्तमादित्यमभिरौत्यनलानना ।

मामङ्ग सारमेयोऽयमभिरेभत्यभीरुवत् ॥ १२॥

शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरे ।

वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम ॥ १३॥

मृत्युदूतः कपोतोऽयमुलूकः कम्पयन् मनः ।

प्रत्युलूकश्च कुह्वानैरनिद्रौ शून्यमिच्छतः ॥ १४॥

धूम्रा दिशः परिधयः कम्पते भूः सहाद्रिभिः ।

निर्घातश्च महांस्तात साकं च स्तनयित्नुभिः ॥ १५॥

वायुर्वाति खरस्पर्शो रजसा विसृजंस्तमः ।

असृग्वर्षन्ति जलदा बीभत्समिव सर्वतः ॥ १६॥

सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि ।

ससङ्कुलैर्भूतगणैर्ज्वलिते इव रोदसी ॥ १७॥

नद्यो नदाश्च क्षुभिताः सरांसि च मनांसि च ।

न ज्वलत्यग्निराज्येन कालोऽयं किं विधास्यति ॥ १८॥

न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातरः ।

रुदन्त्यश्रुमुखा गावो न हृष्यन्त्यृषभा व्रजे ॥ १९॥

दैवतानि रुदन्तीव स्विद्यन्ति ह्युच्चलन्ति च ।

इमे जनपदा ग्रामाः पुरोद्यानाकराश्रमाः ।

भ्रष्टश्रियो निरानन्दाः किमघं दर्शयन्ति नः ॥ २०॥

मन्य एतैर्महोत्पातैर्नूनं भगवतः पदैः ।

अनन्यपुरुषश्रीभिर्हीना भूर्हतसौभगा ॥ २१॥

इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा ।

राज्ञः प्रत्यागमद्ब्रह्मन् यदुपुर्याः कपिध्वजः ॥ २२॥

तं पादयोर्निपतितमयथापूर्वमातुरम् ।

अधोवदनमब्बिन्दून् सृजन्तं नयनाब्जयोः ॥ २३॥

विलोक्योद्विग्नहृदयो विच्छायमनुजं नृपः ।

पृच्छति स्म सुहृन्मध्ये संस्मरन् नारदेरितम् ॥ २४॥

युधिष्ठिर उवाच

कच्चिदानर्तपुर्यां नः स्वजनाः सुखमासते ।

मधुभोजदशार्हार्हसात्वतान्धकवृष्णयः ॥ २५॥

शूरो मातामहः कच्चित्स्वस्त्यास्ते वाथ मारिषः ।

मातुलः सानुजः कच्चित्कुशल्यानकदुन्दुभिः ॥ २६॥

सप्त स्वसारस्तत्पत्न्यो मातुलान्यः सहात्मजाः ।

आसते सस्नुषाः क्षेमं देवकीप्रमुखाः स्वयम् ॥ २७॥

कच्चिद्राजाऽऽहुको जीवत्यसत्पुत्रोऽस्य चानुजः ।

हृदीकः ससुतोऽक्रूरो जयन्तगदसारणाः ॥ २८॥

आसते कुशलं कच्चिद्ये च शत्रुजिदादयः ।

कच्चिदास्ते सुखं रामो भगवान् सात्वतां प्रभुः ॥ २९॥

प्रद्युम्नः सर्ववृष्णीनां सुखमास्ते महारथः ।

गम्भीररयोऽनिरुद्धो वर्धते भगवानुत ॥ ३०॥

सुषेणश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः ।

अन्ये च कार्ष्णिप्रवराः सपुत्रा ऋषभादयः ॥ ३१॥

तथैवानुचराः शौरेः श्रुतदेवोद्धवादयः ।

सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभाः ॥ ३२॥

अपि स्वस्त्यासते सर्वे रामकृष्णभुजाश्रयाः ।

अपि स्मरन्ति कुशलमस्माकं बद्धसौहृदाः ॥ ३३॥

भगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सलः ।

कच्चित्पुरे सुधर्मायां सुखमास्ते सुहृद्वृतः ॥ ३४॥

मङ्गलाय च लोकानां क्षेमाय च भवाय च ।

आस्ते यदुकुलाम्भोधावाद्योऽनन्तसखः पुमान् ॥ ३५॥

यद्बाहुदण्डगुप्तायां स्वपुर्यां यदवोऽर्चिताः ।

क्रीडन्ति परमानन्दं महापौरुषिका इव ॥ ३६॥

यत्पादशुश्रूषणमुख्यकर्मणा

सत्यादयो द्व्यष्टसहस्रयोषितः ।

निर्जित्य सङ्ख्ये त्रिदशांस्तदाशिषो

हरन्ति वज्रायुधवल्लभोचिताः ॥ ३७॥

यद्बाहुदण्डाभ्युदयानुजीविनो

यदुप्रवीरा ह्यकुतोभया मुहुः ।

अधिक्रमन्त्यङ्घ्रिभिराहृतां बला-

त्सभां सुधर्मां सुरसत्तमोचिताम् ॥ ३८॥

कच्चित्तेऽनामयं तात भ्रष्टतेजा विभासि मे ।

अलब्धमानोऽवज्ञातः किं वा तात चिरोषितः ॥ ३९॥

कच्चिन्नाभिहतोऽभावैः शब्दादिभिरमङ्गलैः ।

न दत्तमुक्तमर्थिभ्य आशया यत्प्रतिश्रुतम् ॥ ४०॥

कच्चित्त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् ।

शरणोपसृतं सत्त्वं नात्याक्षीः शरणप्रदः ॥ ४१॥

कच्चित्त्वं नागमोऽगम्यां गम्यां वाऽसत्कृतां स्त्रियम् ।

पराजितो वाथ भवान् नोत्तमैर्नासमैः पथि ॥ ४२॥

अपि स्वित्पर्यभुङ्क्थास्त्वं सम्भोज्यान् वृद्धबालकान् ।

जुगुप्सितं कर्म किञ्चित्कृतवान् न यदक्षमम् ॥ ४३॥

कच्चित्प्रेष्ठतमेनाथ हृदयेनात्मबन्धुना ।

शून्योऽस्मि रहितो नित्यं मन्यसे तेऽन्यथा न रुक् ॥ ४४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे युधिष्ठिरवितर्को नाम चतुर्दशोऽध्यायः १४

 

नमो भगवते वासुदेवाय

पञ्चदशोऽध्यायः

सूत उवाच

एवं कृष्णसखः कृष्णो भ्रात्रा राज्ञा विकल्पितः ।

नानाशङ्कास्पदं रूपं कृष्णविश्लेषकर्शितः ॥ १॥

शोकेन शुष्यद्वदनहृत्सरोजो हतप्रभः ।

विभुं तमेवानुध्यायन्नाशक्नोत्प्रतिभाषितुम् ॥ २॥

कृच्छ्रेण संस्तभ्य शुचः पाणिनाऽऽमृज्य नेत्रयोः ।

परोक्षेण समुन्नद्धप्रणयौत्कण्ठ्यकातरः ॥ ३॥

सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन् ।

नृपमग्रजमित्याह बाष्पगद्गदया गिरा ॥ ४॥

अर्जुन उवाच

वञ्चितोऽहं महाराज हरिणा बन्धुरूपिणा ।

येन मेऽपहृतं तेजो देवविस्मापनं महत् ॥ ५॥

यस्य क्षणवियोगेन लोको ह्यप्रियदर्शनः ।

उक्थेन रहितो ह्येष मृतकः प्रोच्यते यथा ॥ ६॥

यत्संश्रयाद्द्रुपदगेहमुपागतानां

राज्ञां स्वयंवरमुखे स्मरदुर्मदानाम् ।

तेजो हृतं खलु मयाभिहतश्च मत्स्यः

सज्जीकृतेन धनुषाधिगता च कृष्णा ॥ ७॥

यत्सन्निधावहमु खाण्डवमग्नयेऽदा-

मिन्द्रं च सामरगणं तरसा विजित्य ।

लब्धा सभा मयकृताद्भुतशिल्पमाया

दिग्भ्योऽहरन् नृपतयो बलिमध्वरे ते ॥ ८॥

यत्तेजसा नृपशिरोऽङ्घ्रिमहन् मखार्थ-

मार्योऽनुजस्तव गजायुतसत्त्ववीर्यः ।

तेनाहृताः प्रमथनाथमखाय भूपा

यन्मोचितास्तदनयन् बलिमध्वरे ते ॥ ९॥

पत्न्यास्तवाधिमखकॢप्तमहाभिषेक-

श्लाघिष्ठचारुकबरं कितवैः सभायाम् ।

स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्या

यस्तत्स्त्रियोऽकृतहतेशविमुक्तकेशाः ॥ १०॥

यो नो जुगोप वनमेत्य दुरन्तकृच्छ्रा-

द्दुर्वाससोऽरिरचितादयुताग्रभुग् यः ।

शाकान्नशिष्टमुपयुज्य यतस्त्रिलोकीं

तृप्ताममंस्त सलिले विनिमग्नसङ्घः ॥ ११॥

यत्तेजसाथ भगवान् युधि शूलपाणि-

र्विस्मापितः सगिरिजोऽस्त्रमदान्निजं मे ।

अन्येऽपि चाहममुनैव कलेवरेण

प्राप्तो महेन्द्रभवने महदासनार्धम् ॥ १२॥

तत्रैव मे विहरतो भुजदण्डयुग्मं

गाण्डीवलक्षणमरातिवधाय देवाः ।

सेन्द्राः श्रिता यदनुभावितमाजमीढ

तेनाहमद्य मुषितः पुरुषेण भूम्ना ॥ १३॥

यद्बान्धवः कुरुबलाब्धिमनन्तपार-

मेको रथेन ततरेऽहमतीर्यसत्त्वम् ।

प्रत्याहृतं बहुधनं च मया परेषां

तेजास्पदं मणिमयं च हृतं शिरोभ्यः ॥ १४॥

यो भीष्मकर्णगुरुशल्यचमूष्वदभ्र-

राजन्यवर्यरथमण्डलमण्डितासु ।

अग्रेचरो मम विभो रथयूथपाना-

मायुर्मनांसि च दृशा सह ओज आर्च्छत् ॥ १५॥

यद्दोःषु मा प्रणिहितं गुरुभीष्मकर्ण-

नप्तृत्रिगर्तशलसैन्धवबाह्लिकाद्यैः ।

अस्त्राण्यमोघमहिमानि निरूपितानि

नोपस्पृशुर्नृहरिदासमिवासुराणि ॥ १६॥

सौत्ये वृतः कुमतिनाऽऽत्मद ईश्वरो मे

यत्पादपद्ममभवाय भजन्ति भव्याः ।

मां श्रान्तवाहमरयो रथिनो भुविष्ठं

न प्राहरन् यदनुभावनिरस्तचित्ताः ॥ १७॥

नर्माण्युदाररुचिरस्मितशोभितानि

हे पार्थ हेऽर्जुन सखे कुरुनन्दनेति ।

सञ्जल्पितानि नरदेव हृदिस्पृशानि

स्मर्तुर्लुठन्ति हृदयं मम माधवस्य ॥ १८॥

शय्यासनाटनविकत्थनभोजनादि-

ष्वैक्याद्वयस्य ऋतवानिति विप्रलब्धः ।

सख्युः सखेव पितृवत्तनयस्य सर्वं

सेहे महान् महितया कुमतेरघं मे ॥ १९॥

सोऽहं नृपेन्द्र रहितः पुरुषोत्तमेन

सख्या प्रियेण सुहृदा हृदयेन शून्यः ।

अध्वन्युरुक्रमपरिग्रहमङ्ग रक्षन्

गोपैरसद्भिरबलेव विनिर्जितोऽस्मि ॥ २०॥

तद्वै धनुस्त इषवः स रथो हयास्ते

सोऽहं रथी नृपतयो यत आनमन्ति ।

सर्वं क्षणेन तदभूदसदीशरिक्तं

भस्मन् हुतं कुहकराद्धमिवोप्तमूष्याम् ॥ २१॥

राजंस्त्वयानुपृष्टानां सुहृदां नः सुहृत्पुरे ।

विप्रशापविमूढानां निघ्नतां मुष्टिभिर्मिथः ॥ २२॥

वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम् ।

अजानतामिवान्योन्यं चतुःपञ्चावशेषिताः ॥ २३॥

प्रायेणैतद्भगवत ईश्वरस्य विचेष्टितम् ।

मिथो निघ्नन्ति भूतानि भावयन्ति च यन्मिथः ॥ २४॥

जलौकसां जले यद्वन्महान्तोऽदन्त्यणीयसः ।

दुर्बलान् बलिनो राजन् महान्तो बलिनो मिथः ॥ २५॥

एवं बलिष्ठैर्यदुभिर्महद्भिरितरान् विभुः ।

यदून् यदुभिरन्योन्यं भूभारान् सञ्जहार ह ॥ २६॥

देशकालार्थयुक्तानि हृत्तापोपशमानि च ।

हरन्ति स्मरतश्चित्तं गोविन्दाभिहितानि मे ॥ २७॥

सूत उवाच

एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम् ।

सौहार्देनातिगाढेन शान्ताऽऽसीद्विमला मतिः ॥ २८॥

वासुदेवाङ्घ्र्यनुध्यानपरिबृंहितरंहसा ।

भक्त्या निर्मथिताशेषकषायधिषणोऽर्जुनः ॥ २९॥

गीतं भगवता ज्ञानं यत्तत्सङ्ग्राममूर्धनि ।

कालकर्मतमोरुद्धं पुनरध्यगमत्प्रभुः ॥ ३०॥

विशोको ब्रह्मसम्पत्त्या सञ्च्छिन्नद्वैतसंशयः ।

लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भवः ॥ ३१॥

निशम्य भगवन्मार्गं संस्थां यदुकुलस्य च ।

स्वःपथाय मतिं चक्रे निभृतात्मा युधिष्ठिरः ॥ ३२॥

पृथाप्यनुश्रुत्य धनञ्जयोदितं

नाशं यदूनां भगवद्गतिं च ताम् ।

एकान्तभक्त्या भगवत्यधोक्षजे

निवेशितात्मोपरराम संसृतेः ॥ ३३॥

ययाहरद्भुवो भारं तां तनुं विजहावजः ।

कण्टकं कण्टकेनेव द्वयं चापीशितुः समम् ॥ ३४॥

यथा मत्स्यादिरूपाणि धत्ते जह्याद्यथा नटः ।

भूभारः क्षपितो येन जहौ तच्च कलेवरम् ॥ ३५॥

यदा मुकुन्दो भगवानिमां महीं

जहौ स्वतन्वा श्रवणीयसत्कथः ।

तदा हरेवाप्रतिबुद्धचेतसा-

मधर्महेतुः कलिरन्ववर्तत ॥ ३६॥

युधिष्ठिरस्तत्परिसर्पणं बुधः

पुरे च राष्ट्रे च गृहे तथाऽऽत्मनि ।

विभाव्य लोभानृतजिह्महिंसना-

द्यधर्मचक्रं गमनाय पर्यधात् ॥ ३७॥

स्वराट् पौत्रं विनयिनमात्मनः सुसमं गुणैः ।

तोयनीव्याः पतिं भूमेरभ्यषिञ्चद्गजाह्वये ॥ ३८॥

मथुरायां तथा वज्रं शूरसेनपतिं ततः ।

प्राजापत्यां निरूप्येष्टिमग्नीनपिबदीश्वरः ॥ ३९॥

विसृज्य तत्र तत्सर्वं दुकूलवलयादिकम् ।

निर्ममो निरहङ्कारः सञ्च्छिन्नाशेषबन्धनः ॥ ४०॥

वाचं जुहाव मनसि तत्प्राण इतरे च तम् ।

मृत्यावपानं सोत्सर्गं तं पञ्चत्वे ह्यजोहवीत् ॥ ४१॥

त्रित्वे हुत्वा च पञ्चत्वं तच्चैकत्वेऽजुहोन्मुनिः ।

सर्वमात्मन्यजुहवीद्ब्रह्मण्यात्मानमव्यये ॥ ४२॥

चीरवासा निराहारो बद्धवाङ्मुक्तमूर्धजः ।

दर्शयन्नात्मनो रूपं जडोन्मत्तपिशाचवत् ॥ ४३॥

अनवेक्षमाणो निरगादश‍ृण्वन् बधिरो यथा ।

उदीचीं प्रविवेशाशां गतपूर्वां महात्मभिः ।

हृदि ब्रह्म परं ध्यायन् नावर्तेत यतो गतः ॥ ४४॥

सर्वे तमनुनिर्जग्मुर्भ्रातरः कृतनिश्चयाः ।

कलिनाधर्ममित्रेण दृष्ट्वा स्पृष्टाः प्रजा भुवि ॥ ४५॥

ते साधुकृतसर्वार्था ज्ञात्वाऽऽत्यन्तिकमात्मनः ।

मनसा धारयामासुर्वैकुण्ठचरणाम्बुजम् ॥ ४६॥

तद्ध्यानोद्रिक्तया भक्त्या विशुद्धधिषणाः परे ।

तस्मिन् नारायणपदे एकान्तमतयो गतिम् ॥ ४७॥

अवापुर्दुरवापां ते असद्भिर्विषयात्मभिः ।

विधूतकल्मषा स्थानं विरजेनात्मनैव हि ॥ ४८॥

विदुरोऽपि परित्यज्य प्रभासे देहमात्मनः ।

कृष्णावेशेन तच्चित्तः पितृभिः स्वक्षयं ययौ ॥ ४९॥

द्रौपदी च तदाज्ञाय पतीनामनपेक्षताम् ।

वासुदेवे भगवति ह्येकान्तमतिराप तम् ॥ ५०॥

यः श्रद्धयैतद्भगवत्प्रियाणां

पाण्डोः सुतानामिति सम्प्रयाणम् ।

श‍ृणोत्यलं स्वस्त्ययनं पवित्रं

लब्ध्वा हरौ भक्तिमुपैति सिद्धिम् ॥ ५१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे पाण्डवस्वर्गारोहणं नाम पञ्चदशोऽध्यायः १५

 

नमो भगवते वासुदेवाय

षोडशोऽध्यायः

सूत उवाच

ततः परीक्षिद्द्विजवर्यशिक्षया

महीं महाभागवतः शशास ह ।

यथा हि सूत्यामभिजातकोविदाः

समादिशन् विप्र महद्गुणस्तथा ॥ १॥

स उत्तरस्य तनयामुपयेम इरावतीम् ।

जनमेजयादींश्चतुरस्तस्यामुत्पादयत्सुतान् ॥ २॥

आजहाराश्वमेधांस्त्रीन् गङ्गायां भूरिदक्षिणान् ।

शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचराः ॥ ३॥

निजग्राहौजसा वीरः कलिं दिग्विजये क्वचित् ।

नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा ॥ ४॥

शौनक उवाच

कस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः ।

नृदेवचिह्नधृक् शूद्रः कोऽसौ गां यः पदाहनत् ।

तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम् ॥ ५॥

अथवास्य पदाम्भोजमकरन्दलिहां सताम् ।

किमन्यैरसदालापैरायुषो यदसद्व्ययः ॥ ६॥

क्षुद्रायुषां नृणामङ्ग मर्त्यानामृतमिच्छताम् ।

इहोपहूतो भगवान् मृत्युः शामित्रकर्मणि ॥ ७॥

न कश्चिन्म्रियते तावद्यावदास्त इहान्तकः ।

एतदर्थं हि भगवानाहूतः परमर्षिभिः ।

अहो नृलोके पीयेत हरिलीलामृतं वचः ॥ ८॥

मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै ।

निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिः ॥ ९॥

सूत उवाच

यदा परीक्षित्कुरुजाङ्गलेऽश‍ृणोत्

कलिं प्रविष्टं निजचक्रवर्तिते ।

निशम्य वार्तामनतिप्रियां ततः

शरासनं संयुगशौण्डिराददे ॥ १०॥

स्वलङ्कृतं श्यामतुरङ्गयोजितं

रथं मृगेन्द्रध्वजमाश्रितः पुरात् ।

वृतो रथाश्वद्विपपत्तियुक्तया

स्वसेनया दिग्विजयाय निर्गतः ॥ ११॥

भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून् ।

किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम् ॥ १२॥

(नगरांश्च वनांश्चैव नदीश्च विमलोदकाः ।

पुरुषान् देवकल्पांश्च नारीश्च प्रियदर्शनाः ॥

अदृष्टपूर्वान् सुभगान् स ददर्श धनञ्जयः ।

सदनानि च शुभ्राणि नारीश्चाप्सरसां निभाः ॥)

तत्र तत्रोपश‍ृण्वानः स्वपूर्वेषां महात्मनाम् ।

प्रगीयमाणं च यशः कृष्णमाहात्म्यसूचकम् ॥ १३॥

आत्मानं च परित्रातमश्वत्थाम्नोऽस्त्रतेजसः ।

स्नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवे ॥ १४॥

तेभ्यः परमसन्तुष्टः प्रीत्युज्जृम्भितलोचनः ।

महाधनानि वासांसि ददौ हारान् महामनाः ॥ १५॥

सारथ्यपारषदसेवनसख्यदौत्य-

वीरासनानुगमनस्तवनप्रणामान् ।

स्निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णोः

भक्तिं करोति नृपतिश्चरणारविन्दे ॥ १६॥

तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिमन्वहम् ।

नातिदूरे किलाश्चर्यं यदासीत्तन्निबोध मे ॥ १७॥

धर्मः पदैकेन चरन् विच्छायामुपलभ्य गाम् ।

पृच्छति स्माश्रुवदनां विवत्सामिव मातरम् ॥ १८॥

धर्म उवाच

कच्चिद्भद्रेऽनामयमात्मनस्ते

विच्छायासि म्लायतेषन्मुखेन ।

आलक्षये भवतीमन्तराधिं

दूरे बन्धुं शोचसि कञ्चनाम्ब ॥ १९॥

पादैर्न्यूनं शोचसि मैकपाद-

मात्मानं वा वृषलैर्भोक्ष्यमाणम् ।

आहो सुरादीन् हृतयज्ञभागान्

प्रजा उत स्विन्मघवत्यवर्षति ॥ २०॥

अरक्ष्यमाणाः स्त्रिय उर्वि बालान्

शोचस्यथो पुरुषादैरिवार्तान् ।

वाचं देवीं ब्रह्मकुले कुकर्म-

ण्यब्रह्मण्ये राजकुले कुलाग्र्यान् ॥ २१॥

किं क्षत्रबन्धून् कलिनोपसृष्टान्

राष्ट्राणि वा तैरवरोपितानि ।

इतस्ततो वाशनपानवासः

स्नानव्यवायोन्मुखजीवलोकम् ॥ २२॥

यद्वाम्ब ते भूरिभरावतार-

कृतावतारस्य हरेर्धरित्रि ।

अन्तर्हितस्य स्मरती विसृष्टा

कर्माणि निर्वाणविलम्बितानि ॥ २३॥

इदं ममाचक्ष्व तवाधिमूलं

वसुन्धरे येन विकर्शितासि ।

कालेन वा ते बलिनां बलीयसा

सुरार्चितं किं हृतमम्ब सौभगम् ॥ २४॥

धरण्युवाच

भवान् हि वेद तत्सर्वं यन्मां धर्मानुपृच्छसि ।

चतुर्भिर्वर्तसे येन पादैर्लोकसुखावहैः ॥ २५॥

सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् ।

शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥ २६॥

ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः ।

स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च ॥ २७॥

प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः ।

गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिः ॥ २८॥

एते चान्ये च भगवन् नित्या यत्र महागुणाः ।

प्रार्थ्या महत्त्वमिच्छद्भिर्न वियन्ति स्म कर्हिचित् ॥ २९॥

तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम् ।

शोचामि रहितं लोकं पाप्मना कलिनेक्षितम् ॥ ३०॥

आत्मानं चानुशोचामि भवन्तं चामरोत्तमम् ।

देवानृषीन् पितॄन् साधून् सर्वान् वर्णांस्तथाश्रमान् ॥ ३१॥

ब्रह्मादयो बहुतिथं यदपाङ्गमोक्ष-

कामास्तपः समचरन् भगवत्प्रपन्नाः ।

सा श्रीः स्ववासमरविन्दवनं विहाय

यत्पादसौभगमलं भजतेऽनुरक्ता ॥ ३२॥

तस्याहमब्जकुलिशाङ्कुशकेतुकेतैः

श्रीमत्पदैर्भगवतः समलङ्कृताङ्गी ।

त्रीनत्यरोच उपलभ्य ततो विभूतिं

लोकान् स मां व्यसृजदुत्स्मयतीं तदन्ते ॥ ३३॥

यो वै ममातिभरमासुरवंशराज्ञा-

मक्षौहिणीशतमपानुददात्मतन्त्रः ।

त्वां दुःस्थमूनपदमात्मनि पौरुषेण

सम्पादयन् यदुषु रम्यमबिभ्रदङ्गम् ॥ ३४॥

का वा सहेत विरहं पुरुषोत्तमस्य

प्रेमावलोकरुचिरस्मितवल्गुजल्पैः ।

स्थैर्यं समानमहरन्मधुमानिनीनां

रोमोत्सवो मम यदङ्घ्रिविटङ्कितायाः ॥ ३५॥

तयोरेवं कथयतोः पृथिवीधर्मयोस्तदा ।

परीक्षिन्नाम राजर्षिः प्राप्तः प्राचीं सरस्वतीम् ॥ ३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे पृथ्वीधर्मसंवादो नाम षोडशोऽध्यायः १६

 

नमो भगवते वासुदेवाय

सप्तदशोऽध्यायः

सूत उवाच

तत्र गोमिथुनं राजा हन्यमानमनाथवत्

दण्डहस्तं च वृषलं ददृशे नृपलाञ्छनम् ॥ १॥

वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् ।

वेपमानं पदैकेन सीदन्तं शूद्रताडितम् ॥ २॥

गां च धर्मदुघां दीनां भृशं शूद्रपदाहताम् ।

विवत्सां साश्रुवदनां क्षामां यवसमिच्छतीम् ॥ ३॥

पप्रच्छ रथमारूढः कार्तस्वरपरिच्छदम् ।

मेघगम्भीरया वाचा समारोपितकार्मुकः ॥ ४॥

कस्त्वं मच्छरणे लोके बलाद्धंस्यबलान् बली ।

नरदेवोऽसि वेषेण नटवत्कर्मणाद्विजः ॥ ५॥

कस्त्वं कृष्णे गते दूरं सहगाण्डीवधन्वना ।

शोच्योऽस्यशोच्यान् रहसि प्रहरन् वधमर्हसि ॥ ६॥

त्वं वा मृणालधवलः पादैर्न्यूनः पदा चरन् ।

वृषरूपेण किं कश्चिद्देवो नः परिखेदयन् ॥ ७॥

न जातु कौरवेन्द्राणां दोर्दण्डपरिरम्भिते ।

भूतलेऽनुपतन्त्यस्मिन् विना ते प्राणिनां शुचः ॥ ८॥

मा सौरभेयानुशुचो व्येतु ते वृषलाद्भयम् ।

मा रोदीरम्ब भद्रं ते खलानां मयि शास्तरि ॥ ९॥

यस्य राष्ट्रे प्रजाः सर्वास्त्रस्यन्ते साध्व्यसाधुभिः ।

तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः ॥ १०॥

एष राज्ञां परो धर्मो ह्यार्तानामार्तिनिग्रहः ।

अत एनं वधिष्यामि भूतद्रुहमसत्तमम् ॥ ११॥

कोऽवृश्चत्तव पादांस्त्रीन् सौरभेय चतुष्पद ।

मा भूवंस्त्वादृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम् ॥ १२॥

आख्याहि वृष भद्रं वः साधूनामकृतागसाम् ।

आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणम् ॥ १३॥

जनेनागस्यघं युञ्जन् सर्वतोऽस्य च मद्भयम् ।

साधूनां भद्रमेव स्यादसाधुदमने कृते ॥ १४॥

अनागःस्विह भूतेषु य आगस्कृन्निरङ्कुशः ।

आहर्तास्मि भुजं साक्षादमर्त्यस्यापि साङ्गदम् ॥ १५॥

राज्ञो हि परमो धर्मः स्वधर्मस्थानुपालनम् ।

शासतोऽन्यान् यथाशास्त्रमनापद्युत्पथानिह ॥ १६॥

धर्म उवाच

एतद्वः पाण्डवेयानां युक्तमार्ताभयं वचः ।

येषां गुणगणैः कृष्णो दौत्यादौ भगवान् कृतः ॥ १७॥

न वयं क्लेशबीजानि यतः स्युः पुरुषर्षभ ।

पुरुषं तं विजानीमो वाक्यभेदविमोहिताः ॥ १८॥

केचिद्विकल्पवसना आहुरात्मानमात्मनः ।

दैवमन्ये परे कर्म स्वभावमपरे प्रभुम् ॥ १९॥

अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चयः ।

अत्रानुरूपं राजर्षे विमृश स्वमनीषया ॥ २०॥

सूत उवाच

एवं धर्मे प्रवदति स सम्राड्-द्विजसत्तम ।

समाहितेन मनसा विखेदः पर्यचष्ट तम् ॥ २१॥

राजोवाच

धर्मं ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृक् ।

यदधर्मकृतः स्थानं सूचकस्यापि तद्भवेत् ॥ २२॥

अथवा देवमायाया नूनं गतिरगोचरा ।

चेतसो वचसश्चापि भूतानामिति निश्चयः ॥ २३॥

तपः शौचं दया सत्यमिति पादाः कृते कृताः ।

अधर्मांशैस्त्रयो भग्नाः स्मयसङ्गमदैस्तव ॥ २४॥

इदानीं धर्म पादस्ते सत्यं निर्वर्तयेद्यतः ।

तं जिघृक्षत्यधर्मोऽयमनृतेनैधितः कलिः ॥ २५॥

इयं च भूमिर्भगवता न्यासितोरुभरा सती ।

श्रीमद्भिस्तत्पदन्यासैः सर्वतः कृतकौतुका ॥ २६॥

शोचत्यश्रुकला साध्वी दुर्भगेवोज्झिताधुना ।

अब्रह्मण्या नृपव्याजाः शूद्रा भोक्ष्यन्ति मामिति ॥ २७॥

इति धर्मं महीं चैव सान्त्वयित्वा महारथः ।

निशातमाददे खड्गं कलयेऽधर्महेतवे ॥ २८॥

तं जिघांसुमभिप्रेत्य विहाय नृपलाञ्छनम् ।

तत्पादमूलं शिरसा समगाद्भयविह्वलः ॥ २९॥

पतितं पादयोर्वीरः कृपया दीनवत्सलः ।

शरण्यो नावधीच्छ्लोक्य आह चेदं हसन्निव ॥ ३०॥

राजोवाच

न ते गुडाकेशयशोधराणां

बद्धाञ्जलेर्वै भयमस्ति किञ्चित् ।

न वर्तितव्यं भवता कथञ्चन

क्षेत्रे मदीये त्वमधर्मबन्धुः ॥ ३१॥

त्वां वर्तमानं नरदेवदेहे-

ष्वनुप्रवृत्तोऽयमधर्मपूगः ।

लोभोऽनृतं चौर्यमनार्यमंहो

ज्येष्ठा च माया कलहश्च दम्भः ॥ ३२॥

न वर्तितव्यं तदधर्मबन्धो

धर्मेण सत्येन च वर्तितव्ये ।

ब्रह्मावर्ते यत्र यजन्ति यज्ञै-

र्यज्ञेश्वरं यज्ञवितानविज्ञाः ॥ ३३॥

यस्मिन् हरिर्भगवानिज्यमान

इज्यामूर्तिर्यजतां शं तनोति ।

कामानमोघान् स्थिरजङ्गमाना-

मन्तर्बहिर्वायुरिवैष आत्मा ॥ ३४॥

सूत उवाच

परीक्षितैवमादिष्टः स कलिर्जातवेपथुः ।

तमुद्यतासिमाहेदं दण्डपाणिमिवोद्यतम् ॥ ३५॥

कलिरुवाच

यत्र क्वचन वत्स्यामि सार्वभौम तवाज्ञया ।

लक्षये तत्र तत्रापि त्वामात्तेषुशरासनम् ॥ ३६॥

तन्मे धर्मभृतां श्रेष्ठ स्थानं निर्देष्टुमर्हसि ।

यत्रैव नियतो वत्स्य आतिष्ठंस्तेऽनुशासनम् ॥ ३७॥

सूत उवाच

अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ ।

द्यूतं पानं स्त्रियः सूना यत्राधर्मश्चतुर्विधः ॥ ३८॥

पुनश्च याचमानाय जातरूपमदात्प्रभुः ।

ततोऽनृतं मदं कामं रजो वैरं च पञ्चमम् ॥ ३९॥

अमूनि पञ्च स्थानानि ह्यधर्मप्रभवः कलिः ।

औत्तरेयेण दत्तानि न्यवसत्तन्निदेशकृत् ॥ ४०॥

अथैतानि न सेवेत बुभूषुः पुरुषः क्वचित् ।

विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः ॥ ४१॥

वृषस्य नष्टांस्त्रीन् पादान् तपः शौचं दयामिति ।

प्रतिसन्दध आश्वास्य महीं च समवर्धयत् ॥ ४२॥

स एष एतर्ह्यध्यास्त आसनं पार्थिवोचितम् ।

पितामहेनोपन्यस्तं राज्ञारण्यं विविक्षता ॥ ४३॥

आस्तेऽधुना स राजर्षिः कौरवेन्द्रश्रियोल्लसन् ।

गजाह्वये महाभागश्चक्रवर्ती बृहच्छ्रवाः ॥ ४४॥

इत्थम्भूतानुभावोऽयमभिमन्युसुतो नृपः ।

यस्य पालयतः क्षोणीं यूयं सत्राय दीक्षिताः ॥ ४५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे कलिनिग्रहो नाम सप्तदशोऽध्यायः १७

 

नमो भगवते वासुदेवाय

अष्टादशोऽध्यायः

सूत उवाच

यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः ।

अनुग्रहाद्भगवतः कृष्णस्याद्भुतकर्मणः ॥ १॥

ब्रह्मकोपोत्थिताद्यस्तु तक्षकात्प्राणविप्लवात् ।

न सम्मुमोहोरुभयाद्भगवत्यर्पिताशयः ॥ २॥

उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः ।

वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥ ३॥

नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् ।

स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम् ॥ ४॥

तावत्कलिर्न प्रभवेत्प्रविष्टोऽपीह सर्वतः ।

यावदीशो महानुर्व्यामाभिमन्यव एकराट् ॥ ५॥

यस्मिन्नहनि यर्ह्येव भगवानुत्ससर्ज गाम् ।

तदैवेहानुवृत्तोऽसावधर्मप्रभवः कलिः ॥ ६॥

नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् ।

कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत् ॥ ७॥

किं नु बालेषु शूरेण कलिना धीरभीरुणा ।

अप्रमत्तः प्रमत्तेषु यो वृको नृषु वर्तते ॥ ८॥

उपवर्णितमेतद्वः पुण्यं पारीक्षितं मया ।

वासुदेवकथोपेतमाख्यानं यदपृच्छत ॥ ९॥

या याः कथा भगवतः कथनीयोरुकर्मणः ।

गुणकर्माश्रयाः पुम्भिः संसेव्यास्ता बुभूषुभिः ॥ १०॥

ऋषय ऊचुः

सूत जीव समाः सौम्य शाश्वतीर्विशदं यशः ।

यस्त्वं शंससि कृष्णस्य मर्त्यानाममृतं हि नः ॥ ११॥

कर्मण्यस्मिन्ननाश्वासे धूमधूम्रात्मनां भवान् ।

आपाययति गोविन्दपादपद्मासवं मधु ॥ १२॥

तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् ।

भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ १३॥

को नाम तृप्येद्रसवित्कथायां

महत्तमैकान्तपरायणस्य ।

नान्तं गुणानामगुणस्य जग्मु-

र्योगेश्वरा ये भवपाद्ममुख्याः ॥ १४॥

तन्नो भवान् वै भगवत्प्रधानो

महत्तमैकान्तपरायणस्य ।

हरेरुदारं चरितं विशुद्धं

शुश्रूषतां नो वितनोतु विद्वन् ॥ १५॥

स वै महाभागवतः परीक्षि-

द्येनापवर्गाख्यमदभ्रबुद्धिः ।

ज्ञानेन वैयासकिशब्दितेन

भेजे खगेन्द्रध्वजपादमूलम् ॥ १६॥

तन्नः परं पुण्यमसंवृतार्थ-

माख्यानमत्यद्भुतयोगनिष्ठम् ।

आख्याह्यनन्ताचरितोपपन्नं

पारीक्षितं भागवताभिरामम् ॥ १७॥

सूत उवाच

अहो वयं जन्मभृतोऽद्य हास्म

वृद्धानुवृत्त्यापि विलोमजाताः ।

दौष्कुल्यमाधिं विधुनोति शीघ्रं

महत्तमानामभिधानयोगः ॥ १८॥

कुतः पुनर्गृणतो नाम तस्य

महत्तमैकान्तपरायणस्य ।

योऽनन्तशक्तिर्भगवाननन्तो

महद्गुणत्वाद्यमनन्तमाहुः ॥ १९॥

एतावतालं ननु सूचितेन

गुणैरसाम्यानतिशायनस्य ।

हित्वेतरान् प्रार्थयतो विभूति-

र्यस्याङ्घ्रिरेणुं जुषतेऽनभीप्सोः ॥ २०॥

अथापि यत्पादनखावसृष्टं

जगद्विरिञ्चोपहृतार्हणाम्भः ।

सेशं पुनात्यन्यतमो मुकुन्दा-

त्को नाम लोके भगवत्पदार्थः ॥ २१॥

यत्रानुरक्ताः सहसैव धीरा

व्यपोह्य देहादिषु सङ्गमूढम् ।

व्रजन्ति तत्पारमहंस्यमन्त्यं

यस्मिन्नहिंसोपशमः स्वधर्मः ॥ २२॥

अहं हि पृष्टोऽर्यमणो भवद्भि-

राचक्ष आत्मावगमोऽत्र यावान् ।

नभः पतन्त्यात्मसमं पतत्त्रिण-

स्तथा समं विष्णुगतिं विपश्चितः ॥ २३॥

एकदा धनुरुद्यम्य विचरन् मृगयां वने ।

मृगाननुगतः श्रान्तः क्षुधितस्तृषितो भृशम् ॥ २४॥

जलाशयमचक्षाणः प्रविवेश तमाश्रमम् ।

ददर्श मुनिमासीनं शान्तं मीलितलोचनम् ॥ २५॥

प्रतिरुद्धेन्द्रियप्राणमनोबुद्धिमुपारतम् ।

स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् ॥ २६॥

विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च ।

विशुष्यत्तालुरुदकं तथाभूतमयाचत ॥ २७॥

अलब्धतृणभूम्यादिरसम्प्राप्तार्घ्यसूनृतः ।

अवज्ञातमिवात्मानं मन्यमानश्चुकोप ह ॥ २८॥

अभूतपूर्वः सहसा क्षुत्तृट्भ्यामर्दितात्मनः ।

ब्राह्मणं प्रत्यभूद्ब्रह्मन् मत्सरो मन्युरेव च ॥ २९॥

स तु ब्रह्मऋषेरंसे गतासुमुरगं रुषा ।

विनिर्गच्छन् धनुष्कोट्या निधाय पुरमागमत् ॥ ३०॥

एष किं निभृताशेषकरणो मीलितेक्षणः ।

मृषासमाधिराहोस्वित्किं नु स्यात्क्षत्रबन्धुभिः ॥ ३१॥

तस्य पुत्रोऽतितेजस्वी विहरन् बालकोऽर्भकैः ।

राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदमब्रवीत् ॥ ३२॥

अहो अधर्मः पालानां पीव्नां बलिभुजामिव ।

स्वामिन्यघं यद्दासानां द्वारपानां शुनामिव ॥ ३३॥

ब्राह्मणैः क्षत्रबन्धुर्हि गृहपालो निरूपितः ।

स कथं तद्गृहे द्वाःस्थः सभाण्डं भोक्तुमर्हति ॥ ३४॥

कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् ।

तद्भिन्नसेतूनद्याहं शास्मि पश्यत मे बलम् ॥ ३५॥

इत्युक्त्वा रोषताम्राक्षो वयस्यान् ऋषिबालकः ।

कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥ ३६॥

इति लङ्घितमर्यादं तक्षकः सप्तमेऽहनि ।

दङ्क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम् ॥ ३७॥

ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् ।

पितरं वीक्ष्य दुःखार्तो मुक्तकण्ठो रुरोद ह ॥ ३८॥

स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् ।

उन्मील्य शनकैर्नेत्रे दृष्ट्वा स्वांसे मृतोरगम् ॥ ३९॥

विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि ।

केन वा ते प्रतिकृतमित्युक्तः स न्यवेदयत् ॥ ४०॥

निशम्य शप्तमतदर्हं नरेन्द्रं

स ब्राह्मणो नात्मजमभ्यनन्दत् ।

अहो बतांहो महदद्य ते कृत-

मल्पीयसि द्रोह उरुर्दमो धृतः ॥ ४१॥

न वै नृभिर्नरदेवं पराख्यं

सम्मातुमर्हस्यविपक्वबुद्धे ।

यत्तेजसा दुर्विषहेण गुप्ता

विन्दन्ति भद्राण्यकुतोभयाः प्रजाः ॥ ४२॥

अलक्ष्यमाणे नरदेवनाम्नि

रथाङ्गपाणावयमङ्ग लोकः ।

तदा हि चौरप्रचुरो विनङ्क्ष्य-

त्यरक्ष्यमाणोऽविवरूथवत्क्षणात् ॥ ४३॥

तदद्य नः पापमुपैत्यनन्वयं

यन्नष्टनाथस्य वसोर्विलुम्पकात् ।

परस्परं घ्नन्ति शपन्ति वृञ्जते

पशून् स्त्रियोऽर्थान् पुरुदस्यवो जनाः ॥ ४४॥

तदाऽऽर्यधर्मश्च विलीयते नृणां

वर्णाश्रमाचारयुतस्त्रयीमयः ।

ततोऽर्थकामाभिनिवेशितात्मनां

शुनां कपीनामिव वर्णसङ्करः ॥ ४५॥

धर्मपालो नरपतिः स तु सम्राट्बृहच्छ्रवाः ।

साक्षान्महाभागवतो राजर्षिर्हयमेधयाट् ।

क्षुत्तृट् श्रमयुतो दीनो नैवास्मच्छापमर्हति ॥ ४६॥

अपापेषु स्वभृत्येषु बालेनापक्वबुद्धिना ।

पापं कृतं तद्भगवान् सर्वात्मा क्षन्तुमर्हति ॥ ४७॥

तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि ।

नास्य तत्प्रतिकुर्वन्ति तद्भक्ताः प्रभवोऽपि हि ॥ ४८॥

इति पुत्रकृताघेन सोऽनुतप्तो महामुनिः ।

स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत् ॥ ४९॥

प्रायशः साधवो लोके परैर्द्वन्द्वेषु योजिताः ।

न व्यथन्ति न हृष्यन्ति यत आत्मागुणाश्रयः ॥ ५०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे विप्रशापोपलम्भनं नामाष्टादशोऽध्यायः १८

 

नमो भगवते वासुदेवाय

एकोनविंशोऽध्यायः

 

सूत उवाच

महीपतिस्त्वथ तत्कर्म गर्ह्यं

विचिन्तयन्नात्मकृतं सुदुर्मनाः ।

अहो मया नीचमनार्यवत्कृतं

निरागसि ब्रह्मणि गूढतेजसि ॥ १॥

ध्रुवं ततो मे कृतदेवहेलना-

द्दुरत्ययं व्यसनं नातिदीर्घात् ।

तदस्तु कामं त्वघनिष्कृताय मे

यथा न कुर्यां पुनरेवमद्धा ॥ २॥

अद्यैव राज्यं बलमृद्धकोशं

प्रकोपितब्रह्मकुलानलो मे ।

दहत्वभद्रस्य पुनर्न मेऽभू-

त्पापीयसी धीर्द्विजदेवगोभ्यः ॥ ३॥

स चिन्तयन्नित्थमथाश‍ृणोद्यथा

मुनेः सुतोक्तो निरृतिस्तक्षकाख्यः ।

स साधु मेने न चिरेण तक्षका-

नलं प्रसक्तस्य विरक्तिकारणम् ॥ ४॥

अथो विहायेमममुं च लोकं

विमर्शितौ हेयतया पुरस्तात् ।

कृष्णाङ्घ्रिसेवामधिमन्यमान

उपाविशत्प्रायममर्त्यनद्याम् ॥ ५॥

या वै लसच्छ्रीतुलसीविमिश्र-

कृष्णाङ्घ्रिरेण्वभ्यधिकाम्बुनेत्री ।

पुनाति लोकानुभयत्र सेशान्

कस्तां न सेवेत मरिष्यमाणः ॥ ६॥

इति व्यवच्छिद्य स पाण्डवेयः

प्रायोपवेशं प्रति विष्णुपद्याम् ।

दध्यौ मुकुन्दाङ्घ्रिमनन्यभावो

मुनिव्रतो मुक्तसमस्तसङ्गः ॥ ७॥

तत्रोपजग्मुर्भुवनं पुनाना

महानुभावा मुनयः सशिष्याः ।

प्रायेण तीर्थाभिगमापदेशैः

स्वयं हि तीर्थानि पुनन्ति सन्तः ॥ ८॥

अत्रिर्वसिष्ठश्च्यवनः शरद्वा-

नरिष्टनेमिर्भृगुरङ्गिराश्च ।

पराशरो गाधिसुतोऽथ राम

उतथ्य इन्द्रप्रमदेध्मवाहौ ॥ ९॥

मेधातिथिर्देवल आर्ष्टिषेणो

भारद्वाजो गौतमः पिप्पलादः ।

मैत्रेय और्वः कवषः कुम्भयोनि-

र्द्वैपायनो भगवान्नारदश्च ॥ १०॥

अन्ये च देवर्षिब्रह्मर्षिवर्या

राजर्षिवर्या अरुणादयश्च ।

नानार्षेयप्रवरान् समेता-

नभ्यर्च्य राजा शिरसा ववन्दे ॥ ११॥

सुखोपविष्टेष्वथ तेषु भूयः

कृतप्रणामः स्वचिकीर्षितं यत् ।

विज्ञापयामास विविक्तचेता

उपस्थितोऽग्रेऽभिगृहीतपाणिः ॥ १२॥

राजोवाच

अहो वयं धन्यतमा नृपाणां

महत्तमानुग्रहणीयशीलाः ।

राज्ञां कुलं ब्राह्मणपादशौचा-

द्दूराद्विसृष्टं बत गर्ह्यकर्म ॥ १३॥

तस्यैव मेऽघस्य परावरेशो

व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम् ।

निर्वेदमूलो द्विजशापरूपो

यत्र प्रसक्तो भयमाशु धत्ते ॥ १४॥

तं मोपयातं प्रतियन्तु विप्रा

गङ्गा च देवी धृतचित्तमीशे ।

द्विजोपसृष्टः कुहकस्तक्षको वा

दशत्वलं गायत विष्णुगाथाः ॥ १५॥

पुनश्च भूयाद्भगवत्यनन्ते

रतिः प्रसङ्गश्च तदाश्रयेषु ।

महत्सु यां यामुपयामि सृष्टिं

मैत्र्यस्तु सर्वत्र नमो द्विजेभ्यः ॥ १६॥

इति स्म राजाध्यवसाययुक्तः

प्राचीनमूलेषु कुशेषु धीरः ।

उदङ्मुखो दक्षिणकूल आस्ते

समुद्रपत्न्याः स्वसुतन्यस्तभारः ॥ १७॥

एवं च तस्मिन् नरदेवदेवे

प्रायोपविष्टे दिवि देवसङ्घाः ।

प्रशस्य भूमौ व्यकिरन् प्रसूनै-

र्मुदा मुहुर्दुन्दुभयश्च नेदुः ॥ १८॥

महर्षयो वै समुपागता ये

प्रशस्य साध्वित्यनुमोदमानाः ।

ऊचुः प्रजानुग्रहशीलसारा

यदुत्तमश्लोकगुणाभिरूपम् ॥ १९॥

न वा इदं राजर्षिवर्य चित्रं

भवत्सु कृष्णं समनुव्रतेषु ।

येऽध्यासनं राजकिरीटजुष्टं

सद्यो जहुर्भगवत्पार्श्वकामाः ॥ २०॥

सर्वे वयं तावदिहास्महेऽद्य

कलेवरं यावदसौ विहाय ।

लोकं परं विरजस्कं विशोकं

यास्यत्ययं भागवतप्रधानः ॥ २१॥

आश्रुत्य तदृषिगणवचः परीक्षि-

त्समं मधुच्युद्गुरु चाव्यलीकम् ।

आभाषतैनानभिनन्द्य युक्तान्

शुश्रूषमाणश्चरितानि विष्णोः ॥ २२॥

समागताः सर्वत एव सर्वे

वेदा यथा मूर्तिधरास्त्रिपृष्ठे ।

नेहाथ नामुत्र च कश्चनार्थ

ऋते परानुग्रहमात्मशीलम् ॥ २३॥

ततश्च वः पृच्छ्यमिमं विपृच्छे

विश्रभ्य विप्रा इति कृत्यतायाम् ।

सर्वात्मना म्रियमाणैश्च कृत्यं

शुद्धं च तत्रामृशताभियुक्ताः ॥ २४॥

तत्राभवद्भगवान् व्यासपुत्रो

यदृच्छया गामटमानोऽनपेक्षः ।

अलक्ष्यलिङ्गो निजलाभतुष्टो

वृतश्च बालैरवधूतवेषः ॥ २५॥

तं द्व्यष्टवर्षं सुकुमारपाद-

करोरुबाह्वंसकपोलगात्रम् ।

चार्वायताक्षोन्नसतुल्यकर्ण-

सुभ्र्वाननं कम्बुसुजातकण्ठम् ॥ २६॥

निगूढजत्रुं पृथुतुङ्गवक्षस-

मावर्तनाभिं वलिवल्गूदरं च ।

दिगम्बरं वक्त्रविकीर्णकेशं

प्रलम्बबाहुं स्वमरोत्तमाभम् ॥ २७॥

श्यामं सदापीच्यवयोऽङ्गलक्ष्म्या

स्त्रीणां मनोज्ञं रुचिरस्मितेन ।

प्रत्युत्थितास्ते मुनयः स्वासनेभ्य-

स्तल्लक्षणज्ञा अपि गूढवर्चसम् ॥ २८॥

स विष्णुरातोऽतिथय आगताय

तस्मै सपर्यां शिरसाऽऽजहार ।

ततो निवृत्ता ह्यबुधाः स्त्रियोऽर्भका

महासने सोपविवेश पूजितः ॥ २९॥

स संवृतस्तत्र महान् महीयसां

ब्रह्मर्षिराजर्षिदेवर्षिसङ्घैः ।

व्यरोचतालं भगवान् यथेन्दु-

र्ग्रहर्क्षतारानिकरैः परीतः ॥ ३०॥

प्रशान्तमासीनमकुण्ठमेधसं

मुनिं नृपो भागवतोऽभ्युपेत्य ।

प्रणम्य मूर्ध्नावहितः कृताञ्जलि-

र्नत्वा गिरा सूनृतयान्वपृच्छत् ॥ ३१॥

परीक्षिदुवाच

अहो अद्य वयं ब्रह्मन् सत्सेव्याः क्षत्रबन्धवः ।

कृपयातिथिरूपेण भवद्भिस्तीर्थकाः कृताः ॥ ३२॥

येषां संस्मरणात्पुंसां सद्यः शुध्यन्ति वै गृहाः ।

किं पुनर्दर्शनस्पर्शपादशौचासनादिभिः ॥ ३३॥

सान्निध्यात्ते महायोगिन् पातकानि महान्त्यपि ।

सद्यो नश्यन्ति वै पुंसां विष्णोरिव सुरेतराः ॥ ३४॥

अपि मे भगवान् प्रीतः कृष्णः पाण्डुसुतप्रियः ।

पैतृष्वसेयप्रीत्यर्थं तद्गोत्रस्यात्तबान्धवः ॥ ३५॥

अन्यथा तेऽव्यक्तगतेर्दर्शनं नः कथं नृणाम् ।

नितरां म्रियमाणानां संसिद्धस्य वनीयसः ॥ ३६॥

अतः पृच्छामि संसिद्धिं योगिनां परमं गुरुम् ।

पुरुषस्येह यत्कार्यं म्रियमाणस्य सर्वथा ॥ ३७॥

यच्छ्रोतव्यमथो जप्यं यत्कर्तव्यं नृभिः प्रभो ।

स्मर्तव्यं भजनीयं वा ब्रूहि यद्वा विपर्ययम् ॥ ३८॥

नूनं भगवतो ब्रह्मन् गृहेषु गृहमेधिनाम् ।

न लक्ष्यते ह्यवस्थानमपि गोदोहनं क्वचित् ॥ ३९॥

सूत उवाच

एवमाभाषितः पृष्टः स राज्ञा श्लक्ष्णया गिरा ।

प्रत्यभाषत धर्मज्ञो भगवान् बादरायणिः ॥ ४०॥

इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां

पारमहंस्यां संहितायां प्रथमस्कन्धे शुकागमनं नामैकोनविंशोऽध्यायः १९

 

इति प्रथमस्कन्धः समाप्तः

 

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.