04 चतुर्थस्कन्धः-अध्यायः 15-31

श्रीमद्भागवतम्

नमो भगवते वासुदेवाय

चतुर्थस्कन्धः ॥(Continued)

पञ्चदशोऽध्यायः१५

मैत्रेय उवाच

अथ तस्य पुनर्विप्रैरपुत्रस्य महीपतेः ।

बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्यत ॥ १॥

तद्दृष्ट्वा मिथुनं जातं ऋषयो ब्रह्मवादिनः ।

ऊचुः परमसन्तुष्टा विदित्वा भगवत्कलाम् ॥ २॥

ऋषय ऊचुः

एष विष्णोर्भगवतः कला भुवनपालिनी ।

इयं च लक्ष्म्याः सम्भूतिः पुरुषस्यानपायिनी ॥ ३॥

अयं तु प्रथमो राज्ञां पुमान् प्रथयिता यशः ।

पृथुर्नाम महाराजो भविष्यति पृथुश्रवाः ॥ ४॥

इयं च सुदती देवी गुणभूषणभूषणा ।

अर्चिर्नाम वरारोहा पृथुमेवावरुन्धती ॥ ५॥

एष साक्षाद्धरेरंशो जातो लोकरिरक्षया ।

इयं च तत्परा हि श्रीरनुजज्ञेऽनपायिनी ॥ ६॥

मैत्रेय उवाच

प्रशंसन्ति स्म तं विप्रा गन्धर्वप्रवरा जगुः ।

मुमुचुः सुमनोधाराः सिद्धा नृत्यन्ति स्वःस्त्रियः ॥ ७॥

शङ्खतूर्यमृदङ्गाद्या नेदुर्दुन्दुभयो दिवि ।

तत्र सर्व उपाजग्मुर्देवर्षिपितॄणां गणाः ॥ ८॥

ब्रह्मा जगद्गुरुर्देवैः सहासृत्य सुरेश्वरैः ।

वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः ॥ ९॥

पादयोररविन्दं च तं वै मेने हरेः कलाम् ।

यस्याप्रतिहतं चक्रमंशः स परमेष्ठिनः ॥ १०॥

तस्याभिषेक आरब्धो ब्राह्मणैर्ब्रह्मवादिभिः ।

आभिषेचनिकान्यस्मै आजह्रुः सर्वतो जनाः ॥ ११॥

सरित्समुद्रा गिरयो नागा गावः खगा मृगाः ।

द्यौः क्षितिः सर्वभूतानि समाजह्रुरुपायनम् ॥ १२॥

सोऽभिषिक्तो महाराजः सुवासाः साध्वलङ्कृतः ।

पत्न्यार्चिषालङ्कृतया विरेजेऽग्निरिवापरः ॥ १३॥

तस्मै जहार धनदो हैमं वीरवरासनम् ।

वरुणः सलिलस्रावमातपत्रं शशिप्रभम् ॥ १४॥

वायुश्च वालव्यजने धर्मः कीर्तिमयीं स्रजम् ।

इन्द्रः किरीटमुत्कृष्टं दण्डं संयमनं यमः ॥ १५॥

ब्रह्मा ब्रह्ममयं वर्म भारती हारमुत्तमम् ।

हरिः सुदर्शनं चक्रं तत्पत्न्यव्याहतां श्रियम् ॥ १६॥

दशचन्द्रमसिं रुद्रः शतचन्द्रं तथाम्बिका ।

सोमोऽमृतमयानश्वांस्त्वष्टा रूपाश्रयं रथम् ॥ १७॥

अग्निराजगवं चापं सूर्यो रश्मिमयानिषून् ।

भूः पादुके योगमय्यौ द्यौः पुष्पावलिमन्वहम् ॥ १८॥

नाट्यं सुगीतं वादित्रमन्तर्धानं च खेचराः ।

ऋषयश्चाशिषः सत्याः समुद्रः शङ्खमात्मजम् ॥ १९॥

सिन्धवः पर्वता नद्यो रथवीथीर्महात्मनः ।

सूतोऽथ मागधो वन्दी तं स्तोतुमुपतस्थिरे ॥ २०॥

स्तावकांस्तानभिप्रेत्य पृथुर्वैन्यः प्रतापवान् ।

मेघनिर्ह्रादया वाचा प्रहसन्निदमब्रवीत् ॥ २१॥

पृथुरुवाच

भोः सूत हे मागध सौम्य वन्दिन्

लोकेऽधुनास्पष्टगुणस्य मे स्यात् ।

किमाश्रयो मे स्तव एष योज्यतां

मा मय्यभूवन् वितथा गिरो वः ॥ २२॥

तस्मात्परोक्षेऽस्मदुपश्रुतान्यलं

करिष्यथ स्तोत्रमपीच्यवाचः ।

सत्युत्तमश्लोकगुणानुवादे

जुगुप्सितं न स्तवयन्ति सभ्याः ॥ २३॥

महद्गुणानात्मनि कर्तुमीशः

कः स्तावकैः स्तावयतेऽसतोऽपि ।

तेऽस्याभविष्यन्निति विप्रलब्धो

जनावहासं कुमतिर्न वेद ॥ २४॥

प्रभवो ह्यात्मनः स्तोत्रं जुगुप्सन्त्यपि विश्रुताः ।

ह्रीमन्तः परमोदाराः पौरुषं वा विगर्हितम् ॥ २५॥

वयं त्वविदिता लोके सूताद्यापि वरीमभिः ।

कर्मभिः कथमात्मानं गापयिष्याम बालवत् ॥ २६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे पृथुचरिते पञ्चदशोऽध्यायः १५

 

नमो भगवते वासुदेवाय

षोडशोऽध्यायः१६

मैत्रेय उवाच

इति ब्रुवाणं नृपतिं गायका मुनिचोदिताः ।

तुष्टुवुस्तुष्टमनसस्तद्वागमृतसेवया ॥ १॥

नालं वयं ते महिमानुवर्णने

यो देववर्योऽवततार मायया ।

वेनाङ्गजातस्य च पौरुषाणि ते

वाचस्पतीनामपि बभ्रमुर्धियः ॥ २॥

अथाप्युदारश्रवसः पृथोर्हरेः

कलावतारस्य कथामृतादृताः ।

यथोपदेशं मुनिभिः प्रचोदिताः

श्लाघ्यानि कर्माणि वयं वितन्महि ॥ ३॥

एष धर्मभृतां श्रेष्ठो लोकं धर्मेऽनुवर्तयन् ।

गोप्ता च धर्मसेतूनां शास्ता तत्परिपन्थिनाम् ॥ ४॥

एष वै लोकपालानां बिभर्त्येकस्तनौ तनूः ।

काले काले यथा भागं लोकयोरुभयोर्हितम् ॥ ५॥

वसु काल उपादत्ते काले चायं विमुञ्चति ।

समः सर्वेषु भूतेषु प्रतपन् सूर्यवद्विभुः ॥ ६॥

तितिक्षत्यक्रमं वैन्य उपर्याक्रमतामपि ।

भूतानां करुणः शश्वदार्तानां क्षितिवृत्तिमान् ॥ ७॥

देवेऽवर्षत्यसौ देवो नरदेववपुर्हरिः ।

कृच्छ्रप्राणाः प्रजा ह्येष रक्षिष्यत्यञ्जसेन्द्रवत् ॥ ८॥

आप्याययत्यसौ लोकं वदनामृतमूर्तिना ।

सानुरागावलोकेन विशदस्मितचारुणा ॥ ९॥

अव्यक्तवर्त्मैष निगूढकार्यो

गम्भीरवेधा उपगुप्तवित्तः ।

अनन्तमाहात्म्यगुणैकधामा

पृथुः प्रचेता इव संवृतात्मा ॥ १०॥

दुरासदो दुर्विषह आसन्नोऽपि विदूरवत् ।

नैवाभिभवितुं शक्यो वेनारण्युत्थितोऽनलः ॥ ११॥

अन्तर्बहिश्च भूतानां पश्यन् कर्माणि चारणैः ।

उदासीन इवाध्यक्षो वायुरात्मेव देहिनाम् ॥ १२॥

नादण्ड्यं दण्डयत्येष सुतमात्मद्विषामपि ।

दण्डयत्यात्मजमपि दण्ड्यं धर्मपथे स्थितः ॥ १३॥

अस्याप्रतिहतं चक्रं पृथोरामानसाचलात् ।

वर्तते भगवानर्को यावत्तपति गोगणैः ॥ १४॥

रञ्जयिष्यति यल्लोकमयमात्मविचेष्टितैः ।

अथामुमाहू राजानं मनोरञ्जनकैः प्रजाः ॥ १५॥

दृढव्रतः सत्यसन्धो ब्रह्मण्यो वृद्धसेवकः ।

शरण्यः सर्वभूतानां मानदो दीनवत्सलः ॥ १६॥

मातृभक्तिः परस्त्रीषु पत्न्यामर्ध इवात्मनः ।

प्रजासु पितृवत्स्निग्धः किङ्करो ब्रह्मवादिनाम् ॥ १७॥

देहिनामात्मवत्प्रेष्ठः सुहृदां नन्दिवर्धनः ।

मुक्तसङ्गप्रसङ्गोऽयं दण्डपाणिरसाधुषु ॥ १८॥

अयं तु साक्षाद्भगवांस्त्र्यधीशः

कूटस्थ आत्मा कलयावतीर्णः ।

यस्मिन्नविद्यारचितं निरर्थकं

पश्यन्ति नानात्वमपि प्रतीतम् ॥ १९॥

अयं भुवो मण्डलमोदयाद्रे-

र्गोप्तैकवीरो नरदेवनाथः ।

आस्थाय जैत्रं रथमात्तचापः

पर्यस्यते दक्षिणतो यथार्कः ॥ २०॥

अस्मै नृपालाः किल तत्र तत्र

बलिं हरिष्यन्ति सलोकपालाः ।

मंस्यन्त एषां स्त्रिय आदिराजं

चक्रायुधं तद्यश उद्धरन्त्यः ॥ २१॥

अयं महीं गां दुदुहेऽधिराजः

प्रजापतिर्वृत्तिकरः प्रजानाम् ।

यो लीलयाद्रीन् स्वशरासकोट्या

भिन्दन् समां गामकरोद्यथेन्द्रः ॥ २२॥

विस्फूर्जयन्नाजगवं धनुः स्वयं

यदाचरत्क्ष्मामविषह्यमाजौ ।

तदा निलिल्युर्दिशि दिश्यसन्तो

लाङ्गूलमुद्यम्य यथा मृगेन्द्रः ॥ २३॥

एषोऽश्वमेधाञ्शतमाजहार

सरस्वती प्रादुरभावि यत्र ।

अहार्षीद्यस्य हयं पुरन्दरः

शतक्रतुश्चरमे वर्तमाने ॥ २४॥

एष स्वसद्मोपवने समेत्य

सनत्कुमारं भगवन्तमेकम् ।

आराध्य भक्त्यालभतामलं तत्

ज्ञानं यतो ब्रह्म परं विदन्ति ॥ २५॥

तत्र तत्र गिरस्तास्ता इति विश्रुतविक्रमः ।

श्रोष्यत्यात्माश्रिता गाथाः पृथुः पृथुपराक्रमः ॥ २६॥

दिशो विजित्याप्रतिरुद्धचक्रः

स्वतेजसोत्पाटितलोकशल्यः ।

सुरासुरेन्द्रैरुपगीयमान-

महानुभावो भविता पतिर्भुवः ॥ २७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां चतुर्थस्कन्धे षोडशोऽध्यायः १६

 

नमो भगवते वासुदेवाय

सप्तदशोऽध्यायः१७

मैत्रेय उवाच

एवं स भगवान् वैन्यः ख्यापितो गुणकर्मभिः ।

छन्दयामास तान् कामैः प्रतिपूज्याभिनन्द्य च ॥ १॥

ब्राह्मणप्रमुखान् वर्णान् भृत्यामात्यपुरोधसः ।

पौरान् जानपदान् श्रेणीः प्रकृतीः समपूजयत् ॥ २॥

विदुर उवाच

कस्माद्दधार गोरूपं धरित्री बहुरूपिणी ।

यां दुदोह पृथुस्तत्र को वत्सो दोहनं च किम् ॥ ३॥

प्रकृत्या विषमा देवी कृता तेन समा कथम् ।

तस्य मेध्यं हयं देवः कस्य हेतोरपाहरत् ॥ ४॥

सनत्कुमाराद्भगवतो ब्रह्मन् ब्रह्मविदुत्तमात् ।

लब्ध्वा ज्ञानं सविज्ञानं राजर्षिः कां गतिं गतः ॥ ५॥

यच्चान्यदपि कृष्णस्य भवान् भगवतः प्रभोः ।

श्रवः सुश्रवसः पुण्यं पूर्वदेहकथाश्रयम् ॥ ६॥

भक्ताय मेऽनुरक्ताय तव चाधोक्षजस्य च ।

वक्तुमर्हसि योऽदुह्यद्वैन्यरूपेण गामिमाम् ॥ ७॥

सूत उवाच

चोदितो विदुरेणैवं वासुदेवकथां प्रति ।

प्रशस्य तं प्रीतमना मैत्रेयः प्रत्यभाषत ॥ ८॥

मैत्रेय उवाच

यदाभिषिक्तः पृथुरङ्ग विप्रै-

रामन्त्रितो जनतायाश्च पालः ।

प्रजा निरन्ने क्षितिपृष्ठ एत्य

क्षुत्क्षामदेहाः पतिमभ्यवोचन् ॥ ९॥

वयं राजञ्जाठरेणाभितप्ता

यथाग्निना कोटरस्थेन वृक्षाः ।

त्वामद्य याताः शरणं शरण्यं

यः साधितो वृत्तिकरः पतिर्नः ॥ १०॥

तन्नो भवानीहतु रातवेऽन्नं

क्षुधार्दितानां नरदेवदेव ।

यावन्न नङ्क्ष्यामह उज्झितोर्जा

वार्तापतिस्त्वं किल लोकपालः ॥ ११॥

मैत्रेय उवाच

पृथुः प्रजानां करुणं निशम्य परिदेवितम् ।

दीर्घं दध्यौ कुरुश्रेष्ठ निमित्तं सोऽन्वपद्यत ॥ १२॥

इति व्यवसितो बुद्ध्या प्रगृहीतशरासनः ।

सन्दधे विशिखं भूमेः क्रुद्धस्त्रिपुरहा यथा ॥ १३॥

प्रवेपमाना धरणी निशाम्योदायुधं च तम् ।

गौः सत्यपाद्रवद्भीता मृगीव मृगयुद्रुता ॥ १४॥

तामन्वधावत्तद्वैन्यः कुपितोऽत्यरुणेक्षणः ।

शरं धनुषि सन्धाय यत्र यत्र पलायते ॥ १५॥

सा दिशो विदिशो देवी रोदसी चान्तरं तयोः ।

धावन्ती तत्र तत्रैनं ददर्शानूद्यतायुधम् ॥ १६॥

लोके नाविन्दत त्राणं वैन्यान्मृत्योरिव प्रजाः ।

त्रस्ता तदा निववृते हृदयेन विदूयता ॥ १७॥

उवाच च महाभागं धर्मज्ञाऽऽपन्नवत्सल ।

त्राहि मामपि भूतानां पालनेऽवस्थितो भवान् ॥ १८॥

स त्वं जिघांससे कस्माद्दीनामकृतकिल्बिषाम् ।

अहनिष्यत्कथं योषां धर्मज्ञ इति यो मतः ॥ १९॥

प्रहरन्ति न वै स्त्रीषु कृतागःस्वपि जन्तवः ।

किमुत त्वद्विधा राजन् करुणा दीनवत्सलाः ॥ २०॥

मां विपाट्याजरां नावं यत्र विश्वं प्रतिष्ठितम् ।

आत्मानं च प्रजाश्चेमाः कथमम्भसि धास्यसि ॥ २१॥

पृथुरुवाच

वसुधे त्वां वधिष्यामि मच्छासनपराङ्मुखीम् ।

भागं बर्हिषि या वृङ्क्ते न तनोति च नो वसु ॥ २२॥

यवसं जग्ध्यनुदिनं नैव दोग्ध्यौधसं पयः ।

तस्यामेवं हि दुष्टायां दण्डो नात्र न शस्यते ॥ २३॥

त्वं खल्वोषधिबीजानि प्राक्सृष्टानि स्वयम्भुवा ।

न मुञ्चस्यात्मरुद्धानि मामवज्ञाय मन्दधीः ॥ २४॥

अमूषां क्षुत्परीतानामार्तानां परिदेवितम् ।

शमयिष्यामि मद्बाणैर्भिन्नायास्तव मेदसा ॥ २५॥

पुमान् योषिदुत क्लीब आत्मसम्भावनोऽधमः ।

भूतेषु निरनुक्रोशो नृपाणां तद्वधोऽवधः ॥ २६॥

त्वां स्तब्धां दुर्मदां नीत्वा मायागां तिलशः शरैः ।

आत्मयोगबलेनेमा धारयिष्याम्यहं प्रजाः ॥ २७॥

एवं मन्युमयीं मूर्तिं कृतान्तमिव बिभ्रतम् ।

प्रणता प्राञ्जलिः प्राह मही सञ्जातवेपथुः ॥ २८॥

धरोवाच

नमः परस्मै पुरुषाय मायया

विन्यस्तनानातनवे गुणात्मने ।

नमः स्वरूपानुभवेन निर्धुत-

द्रव्यक्रियाकारकविभ्रमोर्मये ॥ २९॥

येनाहमात्माऽऽयतनं विनिर्मिता

धात्रा यतोऽयं गुणसर्गसङ्ग्रहः ।

स एव मां हन्तुमुदायुधः स्वरा-

डुपस्थितोऽन्यं शरणं कमाश्रये ॥ ३०॥

य एतदादावसृजच्चराचरं

स्वमाययाऽऽत्माश्रययावितर्क्यया ।

तयैव सोऽयं किल गोप्तुमुद्यतः

कथं नु मां धर्मपरो जिघांसति ॥ ३१॥

नूनं बतेशस्य समीहितं जनै-

स्तन्मायया दुर्जययाकृतात्मभिः ।

न लक्ष्यते यस्त्वकरोदकारय-

द्योऽनेक एकः परतश्च ईश्वरः ॥ ३२॥

सर्गादि योऽस्यानुरुणद्धि शक्तिभि-

र्द्रव्यक्रियाकारकचेतनात्मभिः ।

तस्मै समुन्नद्धनिरुद्धशक्तये

नमः परस्मै पुरुषाय वेधसे ॥ ३३॥

स वै भवानात्मविनिर्मितं जग-

द्भूतेन्द्रियान्तःकरणात्मकं विभो ।

संस्थापयिष्यन्नज मां रसातला-

दभ्युज्जहाराम्भस आदिसूकरः ॥ ३४॥

अपामुपस्थे मयि नाव्यवस्थिताः

प्रजा भवानद्य रिरक्षिषुः किल ।

स वीरमूर्तिः समभूद्धराधरो

यो मां पयस्युग्रशरो जिघांससि ॥ ३५॥

नूनं जनैरीहितमीश्वराणा-

मस्मद्विधैस्तद्गुणसर्गमायया ।

न ज्ञायते मोहितचित्तवर्त्मभि-

स्तेभ्यो नमो वीरयशस्करेभ्यः ॥ ३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे धरित्रीनिग्रहो नाम सप्तदशोऽध्यायः १७

 

नमो भगवते वासुदेवाय

अष्टादशोऽध्यायः१८

मैत्रेय उवाच

इत्थं पृथुमभिष्टूय रुषा प्रस्फुरिताधरम् ।

पुनराहावनिर्भीता संस्तभ्यात्मानमात्मना ॥ १॥

सन्नियच्छाभिभो मन्युं निबोध श्रावितं च मे ।

सर्वतः सारमादत्ते यथा मधुकरो बुधः ॥ २॥

अस्मिन् लोकेऽथवामुष्मिन् मुनिभिस्तत्त्वदर्शिभिः ।

दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयःप्रसिद्धये ॥ ३॥

तानातिष्ठति यः सम्यगुपायान् पूर्वदर्शितान् ।

अवरः श्रद्धयोपेत उपेयान् विन्दतेऽञ्जसा ॥ ४॥

ताननादृत्य योऽविद्वानर्थानारभते स्वयम् ।

तस्य व्यभिचरन्त्यर्था आरब्धाश्च पुनः पुनः ॥ ५॥

पुरा सृष्टा ह्योषधयो ब्रह्मणा या विशाम्पते ।

भुज्यमाना मया दृष्टा असद्भिरधृतव्रतैः ॥ ६॥

अपालितानादृता च भवद्भिर्लोकपालकैः ।

चोरीभूतेऽथ लोकेऽहं यज्ञार्थेऽग्रसमोषधीः ॥ ७॥

नूनं ता वीरुधः क्षीणा मयि कालेन भूयसा ।

तत्र योगेन दृष्टेन भवानादातुमर्हति ॥ ८॥

वत्सं कल्पय मे वीर येनाहं वत्सला तव ।

धोक्ष्ये क्षीरमयान् कामाननुरूपं च दोहनम् ॥ ९॥

दोग्धारं च महाबाहो भूतानां भूतभावन ।

अन्नमीप्सितमूर्जस्वद्भगवान् वाञ्छते यदि ॥ १०॥

समां च कुरु मां राजन् देववृष्टं यथा पयः ।

अपर्तावपि भद्रं ते उपावर्तेत मे विभो ॥ ११॥

इति प्रियं हितं वाक्यं भुव आदाय भूपतिः ।

वत्सं कृत्वा मनुं पाणावदुहत्सकलौषधीः ॥ १२॥

तथापरे च सर्वत्र सारमाददते बुधाः ।

ततोऽन्ये च यथाकामं दुदुहुः पृथुभाविताम् ॥ १३॥

ऋषयो दुदुहुर्देवीमिन्द्रियेष्वथ सत्तम ।

वत्सं बृहस्पतिं कृत्वा पयश्छन्दोमयं शुचि ॥ १४॥

कृत्वा वत्सं सुरगणा इन्द्रं सोममदूदुहन् ।

हिरण्मयेन पात्रेण वीर्यमोजो बलं पयः ॥ १५॥

दैतेया दानवा वत्सं प्रह्लादमसुरर्षभम् ।

विधायादूदुहन् क्षीरमयःपात्रे सुरासवम् ॥ १६॥

गन्धर्वाप्सरसोऽधुक्षन् पात्रे पद्ममये पयः ।

वत्सं विश्वावसुं कृत्वा गान्धर्वं मधु सौभगम् ॥ १७॥

वत्सेन पितरोऽर्यम्णा कव्यं क्षीरमधुक्षत ।

आमपात्रे महाभागाः श्रद्धया श्राद्धदेवताः ॥ १८॥

प्रकल्प्य वत्सं कपिलं सिद्धाः सङ्कल्पनामयीम् ।

सिद्धिं नभसि विद्यां च ये च विद्याधरादयः ॥ १९॥

अन्ये च मायिनो मायामन्तर्धानाद्भुतात्मनाम् ।

मयं प्रकल्प्य वत्सं ते दुदुहुर्धारणामयीम् ॥ २०॥

यक्षरक्षांसि भूतानि पिशाचाः पिशिताशनाः ।

भूतेशवत्सा दुदुहुः कपाले क्षतजासवम् ॥ २१॥

तथाहयो दन्दशूकाः सर्पा नागाश्च तक्षकम् ।

विधाय वत्सं दुदुहुर्बिलपात्रे विषं पयः ॥ २२॥

पशवो यवसं क्षीरं वत्सं कृत्वा च गोवृषम् ।

अरण्यपात्रे चाधुक्षन् मृगेन्द्रेण च दंष्ट्रिणः ॥ २३॥

क्रव्यादाः प्राणिनः क्रव्यं दुदुहुः स्वे कलेवरे ।

सुपर्णवत्सा विहगाश्चरं चाचरमेव च ॥ २४॥

वटवत्सा वनस्पतयः पृथग्रसमयं पयः ।

गिरयो हिमवद्वत्सा नानाधातून् स्वसानुषु ॥ २५॥

सर्वे स्वमुख्यवत्सेन स्वे स्वे पात्रे पृथक्पयः ।

सर्वकामदुघां पृथ्वीं दुदुहुः पृथुभाविताम् ॥ २६॥

एवं पृथ्वादयः पृथ्वीमन्नादाः स्वन्नमात्मनः ।

दोहवत्सादि भेदेन क्षीरभेदं कुरूद्वह ॥ २७॥

ततो महीपतिः प्रीतः सर्वकामदुघां पृथुः ।

दुहितृत्वे चकारेमां प्रेम्णा दुहितृवत्सलः ॥ २८॥

चूर्णयन् स्वधनुष्कोट्या गिरिकूटानि राजराट् ।

भूमण्डलमिदं वैन्यः प्रायश्चक्रे समं विभुः ॥ २९॥

अथास्मिन् भगवान् वैन्यः प्रजानां वृत्तिदः पिता ।

निवासान् कल्पयाञ्चक्रे तत्र तत्र यथार्हतः ॥ ३०॥

ग्रामान् पुरः पत्तनानि दुर्गाणि विविधानि च ।

घोषान् व्रजान् सशिबिरानाकरान् खेटखर्वटान् ॥ ३१॥

प्राक्पृथोरिह नैवैषा पुरग्रामादि कल्पना ।

यथासुखं वसन्ति स्म तत्र तत्राकुतोभयाः ॥ ३२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे पृथुविजये अष्टादशोऽध्यायः १८

 

नमो भगवते वासुदेवाय

एकोनविंशोऽध्यायः१९

मैत्रेय उवाच

अथादीक्षत राजा तु हयमेधशतेन सः ।

ब्रह्मावर्ते मनोः क्षेत्रे यत्र प्राची सरस्वती ॥ १॥

तदभिप्रेत्य भगवान् कर्मातिशयमात्मनः ।

शतक्रतुर्न ममृषे पृथोर्यज्ञमहोत्सवम् ॥ २॥

यत्र यज्ञपतिः साक्षाद्भगवान् हरिरीश्वरः ।

अन्वभूयत सर्वात्मा सर्वलोकगुरुः प्रभुः ॥ ३॥

अन्वितो ब्रह्मशर्वाभ्यां लोकपालैः सहानुगैः ।

उपगीयमानो गन्धर्वैर्मुनिभिश्चाप्सरोगणैः ॥ ४॥

सिद्धा विद्याधरा दैत्या दानवा गुह्यकादयः ।

सुनन्दनन्दप्रमुखाः पार्षदप्रवरा हरेः ॥ ५॥

कपिलो नारदो दत्तो योगेशाः सनकादयः ।

तमन्वीयुर्भागवता ये च तत्सेवनोत्सुकाः ॥ ६॥

यत्र धर्मदुघा भूमिः सर्वकामदुघा सती ।

दोग्धि स्माभीप्सितानर्थान् यजमानस्य भारत ॥ ७॥

ऊहुः सर्वरसान् नद्यः क्षीरदध्यन्नगोरसान् ।

तरवो भूरि वर्ष्माणः प्रासूयन्त मधुच्युतः ॥ ८॥

सिन्धवो रत्ननिकरान् गिरयोऽन्नं चतुर्विधम् ।

उपायनमुपाजह्रुः सर्वे लोकाः सपालकाः ॥ ९॥

इति चाधोक्षजेशस्य पृथोस्तु परमोदयम् ।

असूयन् भगवानिन्द्रः प्रतिघातमचीकरत् ॥ १०॥

चरमेणाश्वमेधेन यजमाने यजुष्पतिम् ।

वैन्ये यज्ञपशुं स्पर्धन्नपोवाह तिरोहितः ॥ ११॥

तमत्रिर्भगवानैक्षत्त्वरमाणं विहायसा ।

आमुक्तमिव पाखण्डं योऽधर्मे धर्मविभ्रमः ॥ १२॥

अत्रिणा चोदितो हन्तुं पृथुपुत्रो महारथः ।

अन्वधावत सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ १३॥

तं तादृशाकृतिं वीक्ष्य मेने धर्मं शरीरिणम् ।

जटिलं भस्मनाऽऽच्छन्नं तस्मै बाणं न मुञ्चति ॥ १४॥

वधान्निवृत्तं तं भूयो हन्तवेऽत्रिरचोदयत् ।

जहि यज्ञहनं तात महेन्द्रं विबुधाधमम् ॥ १५॥

एवं वैन्यसुतः प्रोक्तस्त्वरमाणं विहायसा ।

अन्वद्रवदभिक्रुद्धो रावणं गृध्रराडिव ॥ १६॥

सोऽश्वं रूपं च तद्धित्वा तस्मा अन्तर्हितः स्वराट् ।

वीरः स्वपशुमादाय पितुर्यज्ञमुपेयिवान् ॥ १७॥

तत्तस्य चाद्भुतं कर्म विचक्ष्य परमर्षयः ।

नामधेयं ददुस्तस्मै विजिताश्व इति प्रभो ॥ १८॥

उपसृज्य तमस्तीव्रं जहाराश्वं पुनर्हरिः ।

चषाल यूपतश्छन्नो हिरण्यरशनं विभुः ॥ १९॥

अत्रिः सन्दर्शयामास त्वरमाणं विहायसा ।

कपालखट्वाङ्गधरं वीरो नैनमबाधत ॥ २०॥

अत्रिणा चोदितस्तस्मै सन्दधे विशिखं रुषा ।

सोऽश्वं रूपं च तद्धित्वा तस्थावन्तर्हितः स्वराट् ॥ २१॥

वीरश्चाश्वमुपादाय पितृयज्ञमथाव्रजत् ।

तदवद्यं हरे रूपं जगृहुर्ज्ञानदुर्बलाः ॥ २२॥

यानि रूपाणि जगृहे इन्द्रो हयजिहीर्षया ।

तानि पापस्य खण्डानि लिङ्गं खण्डमिहोच्यते ॥ २३॥

एवमिन्द्रे हरत्यश्वं वैन्ययज्ञजिघांसया ।

तद्गृहीतविसृष्टेषु पाखण्डेषु मतिर्नृणाम् ॥ २४॥

धर्म इत्युपधर्मेषु नग्नरक्तपटादिषु ।

प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु ॥ २५॥

तदभिज्ञाय भगवान् पृथुः पृथुपराक्रमः ।

इन्द्राय कुपितो बाणमादत्तोद्यतकार्मुकः ॥ २६॥

तमृत्विजः शक्रवधाभिसन्धितं

विचक्ष्य दुष्प्रेक्ष्यमसह्यरंहसम् ।

निवारयामासुरहो महामते

न युज्यतेऽत्रान्यवधः प्रचोदितात् ॥ २७॥

वयं मरुत्वन्तमिहार्थनाशनं

ह्वयामहे त्वच्छ्रवसा हतत्विषम् ।

अयातयामोपहवैरनन्तरं

प्रसह्य राजन् जुहवाम तेऽहितम् ॥ २८॥

इत्यामन्त्र्य क्रतुपतिं विदुरास्यर्त्विजो रुषा ।

स्रुग्घस्तान् जुह्वतोऽभ्येत्य स्वयम्भूः प्रत्यषेधत ॥ २९॥

न वध्यो भवतामिन्द्रो यद्यज्ञो भगवत्तनुः ।

यं जिघांसथ यज्ञेन यस्येष्टास्तनवः सुराः ॥ ३०॥

तदिदं पश्यत महद्धर्मव्यतिकरं द्विजाः ।

इन्द्रेणानुष्ठितं राज्ञः कर्मैतद्विजिघांसता ॥ ३१॥

पृथुकीर्तेः पृथोर्भूयात्तर्ह्येकोनशतक्रतुः ।

अलं ते क्रतुभिः स्विष्टैर्यद्भवान् मोक्षधर्मवित् ॥ ३२॥

नैवात्मने महेन्द्राय रोषमाहर्तुमर्हसि ।

उभावपि हि भद्रं ते उत्तमश्लोकविग्रहौ ॥ ३३॥

मास्मिन् महाराज कृथाः स्म चिन्तां

निशामयास्मद्वच आदृतात्मा ।

यद्ध्यायतो दैवहतं नु कर्तुं

मनोऽतिरुष्टं विशते तमोऽन्धम् ॥ ३४॥

क्रतुर्विरमतामेष देवेषु दुरवग्रहः ।

धर्मव्यतिकरो यत्र पाखण्डैरिन्द्रनिर्मितैः ॥ ३५॥

एभिरिन्द्रोपसंसृष्टैः पाखण्डैर्हारिभिर्जनम् ।

ह्रियमाणं विचक्ष्वैनं यस्ते यज्ञध्रुगश्वमुट् ॥ ३६॥

भवान् परित्रातुमिहावतीर्णो

धर्मं जनानां समयानुरूपम् ।

वेनापचारादवलुप्तमद्य

तद्देहतो विष्णुकलासि वैन्य ॥ ३७॥

स त्वं विमृश्यास्य भवं प्रजापते

सङ्कल्पनं विश्वसृजां पिपीपृहि ।

ऐन्द्रीं च मायामुपधर्ममातरं

प्रचण्डपाखण्डपथं प्रभो जहि ॥ ३८॥

मैत्रेय उवाच

इत्थं स लोकगुरुणा समादिष्टो विशाम्पतिः ।

तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे ॥ ३९॥

कृतावभृथस्नानाय पृथवे भूरिकर्मणे ।

वरान् ददुस्ते वरदा ये तद्बर्हिषि तर्पिताः ॥ ४०॥

विप्राः सत्याशिषस्तुष्टाः श्रद्धया लब्धदक्षिणाः ।

आशिषो युयुजुः क्षत्तरादिराजाय सत्कृताः ॥ ४१॥

त्वयाऽऽहूता महाबाहो सर्व एव समागताः ।

पूजिता दानमानाभ्यां पितृदेवर्षिमानवाः ॥ ४२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे पृथुविजये एकोनविंशोऽध्यायः १९

 

नमो भगवते वासुदेवाय

विंशोऽध्यायः२०

मैत्रेय उवाच

भगवानपि वैकुण्ठः साकं मघवता विभुः ।

यज्ञैर्यज्ञपतिस्तुष्टो यज्ञभुक् तमभाषत ॥ १॥

श्रीभगवानुवाच

एष तेऽकार्षीद्भङ्गं हयमेधशतस्य ह ।

क्षमापयत आत्मानममुष्य क्षन्तुमर्हसि ॥ २॥

सुधियः साधवो लोके नरदेव नरोत्तमाः ।

नाभिद्रुह्यन्ति भूतेभ्यो यर्हि नात्मा कलेवरम् ॥ ३॥

पुरुषा यदि मुह्यन्ति त्वादृशा देवमायया ।

श्रम एव परं जातो दीर्घया वृद्धसेवया ॥ ४॥

अतः कायमिमं विद्वानविद्याकामकर्मभिः ।

आरब्ध इति नैवास्मिन् प्रतिबुद्धोऽनुषज्जते ॥ ५॥

असंसक्तः शरीरेऽस्मिन्नमुनोत्पादिते गृहे ।

अपत्ये द्रविणे वापि कः कुर्यान्ममतां बुधः ॥ ६॥

एकः शुद्धः स्वयञ्ज्योतिर्निर्गुणोऽसौ गुणाश्रयः ।

सर्वगोऽनावृतः साक्षी निरात्माऽऽत्माऽऽत्मनःपरः ॥ ७॥

य एवं सन्तमात्मानमात्मस्थं वेद पूरुषः ।

नाज्यते प्रकृतिस्थोऽपि तद्गुणैः स मयि स्थितः ॥ ८॥

यः स्वधर्मेण मां नित्यं निराशीः श्रद्धयान्वितः ।

भजते शनकैस्तस्य मनो राजन् प्रसीदति ॥ ९॥

परित्यक्तगुणः सम्यग्दर्शनो विशदाशयः ।

शान्तिं मे समवस्थानं ब्रह्मकैवल्यमश्नुते ॥ १०॥

उदासीनमिवाध्यक्षं द्रव्यज्ञानक्रियात्मनाम् ।

कूटस्थमिममात्मानं यो वेदाप्नोति शोभनम् ॥ ११॥

भिन्नस्य लिङ्गस्य गुणप्रवाहो

द्रव्यक्रियाकारकचेतनाऽऽत्मनः ।

दृष्टासु सम्पत्सु विपत्सु सूरयो

न विक्रियन्ते मयि बद्धसौहृदाः ॥ १२॥

समः समानोत्तममध्यमाधमः

सुखे च दुःखे च जितेन्द्रियाशयः ।

मयोपकॢप्ताखिललोकसंयुतो

विधत्स्व वीराखिललोकरक्षणम् ॥ १३॥

श्रेयः प्रजापालनमेव राज्ञो

यत्साम्पराये सुकृतात्षष्ठमंशम् ।

हर्तान्यथा हृतपुण्यः प्रजाना-

मरक्षिता करहारोऽघमत्ति ॥ १४॥

एवं द्विजाग्र्यानुमतानुवृत्त-

धर्मप्रधानोऽन्यतमोऽवितास्याः ।

ह्रस्वेन कालेन गृहोपयातान्

द्रष्टासि सिद्धाननुरक्तलोकः ॥ १५॥

वरं च मत्कञ्चन मानवेन्द्र

वृणीष्व तेऽहं गुणशीलयन्त्रितः ।

नाहं मखैर्वै सुलभस्तपोभि-

र्योगेन वा यत्समचित्तवर्ती ॥ १६॥

मैत्रेय उवाच

स इत्थं लोकगुरुणा विष्वक्सेनेन विश्वजित् ।

अनुशासित आदेशं शिरसा जगृहे हरेः ॥ १७॥

स्पृशन्तं पादयोः प्रेम्णा व्रीडितं स्वेन कर्मणा ।

शतक्रतुं परिष्वज्य विद्वेषं विससर्ज ह ॥ १८॥

भगवानथ विश्वात्मा पृथुनोपहृतार्हणः ।

समुज्जिहानया भक्त्या गृहीतचरणाम्बुजः ॥ १९॥

प्रस्थानाभिमुखोऽप्येनमनुग्रहविलम्बितः ।

पश्यन् पद्मपलाशाक्षो न प्रतस्थे सुहृत्सताम् ॥ २०॥

स आदिराजो रचिताञ्जलिर्हरिं

विलोकितुं नाशकदश्रुलोचनः ।

न किञ्चनोवाच स बाष्पविक्लवो

हृदोपगुह्यामुमधादवस्थितः ॥ २१॥

अथावमृज्याश्रुकला विलोकय-

न्नतृप्तदृग्गोचरमाह पूरुषम् ।

पदा स्पृशन्तं क्षितिमंस उन्नते

विन्यस्तहस्ताग्रमुरङ्गविद्विषः ॥ २२॥

पृथुरुवाच

वरान्विभो त्वद्वरदेश्वराद्बुधः

कथं वृणीते गुणविक्रियात्मनाम् ।

ये नारकाणामपि सन्ति देहिनां

तानीश कैवल्यपते वृणे न च ॥ २३॥

न कामये नाथ तदप्यहं क्वचि-

न्न यत्र युष्मच्चरणाम्बुजासवः ।

महत्तमान्तर्हृदयान्मुखच्युतो

विधत्स्व कर्णायुतमेष मे वरः ॥ २४॥

स उत्तमश्लोकमहन्मुखच्युतो

भवत्पदाम्भोजसुधाकणानिलः ।

स्मृतिं पुनर्विस्मृततत्त्ववर्त्मनां

कुयोगिनां नो वितरत्यलं वरैः ॥ २५॥

यशः शिवं सुश्रव आर्यसङ्गमे

यदृच्छया चोपश‍ृणोति ते सकृत् ।

कथं गुणज्ञो विरमेद्विना पशुं

श्रीर्यत्प्रवव्रे गुणसङ्ग्रहेच्छया ॥ २६॥

अथाभजे त्वाखिलपूरुषोत्तमं

गुणालयं पद्मकरेव लालसः ।

अप्यावयोरेकपतिस्पृधोः कलि-

र्न स्यात्कृतत्वच्चरणैकतानयोः ॥ २७॥

जगज्जनन्यां जगदीश वैशसं

स्यादेव यत्कर्मणि नः समीहितम् ।

करोषि फल्ग्वप्युरु दीनवत्सलः

स्व एव धिष्ण्येऽभिरतस्य किं तया ॥ २८॥

भजन्त्यथ त्वामत एव साधवः

व्युदस्तमायागुणविभ्रमोदयम् ।

भवत्पदानुस्मरणादृते सतां

निमित्तमन्यद्भगवन् न विद्महे ॥ २९॥

मन्ये गिरं ते जगतां विमोहिनीं

वरं वृणीष्वेति भजन्तमात्थ यत् ।

वाचा नु तन्त्या यदि ते जनोऽसितः

कथं पुनः कर्म करोति मोहितः ॥ ३०॥

त्वन्माययाद्धा जन ईश खण्डितो

यदन्यदाशास्त ऋतात्मनोऽबुधः ।

यथा चरेद्बालहितं पिता स्वयं

तथा त्वमेवार्हसि नः समीहितुम् ॥ ३१॥

मैत्रेय उवाच

इत्यादिराजेन नुतः स विश्वदृक्-

तमाह राजन् मयि भक्तिरस्तु ते ।

दिष्ट्येदृशी धीर्मयि ते कृता यया

मायां मदीयां तरति स्म दुस्त्यजाम् ॥ ३२॥

तत्त्वं कुरु मयाऽऽदिष्टमप्रमत्तः प्रजापते ।

मदादेशकरो लोकः सर्वत्राप्नोति शोभनम् ॥ ३३॥

मैत्रेय उवाच

इति वैन्यस्य राजर्षेः प्रतिनन्द्यार्थवद्वचः ।

पूजितोऽनुगृहीत्वैनं गन्तुं चक्रेऽच्युतो मतिम् ॥ ३४॥

देवर्षिपितृगन्धर्वसिद्धचारणपन्नगाः ।

किन्नराप्सरसो मर्त्याः खगा भूतान्यनेकशः ॥ ३५॥

यज्ञेश्वरधिया राज्ञा वाग्वित्ताञ्जलिभक्तितः ।

सभाजिता ययुः सर्वे वैकुण्ठानुगतास्ततः ॥ ३६॥

भगवानपि राजर्षेः सोपाध्यायस्य चाच्युतः ।

हरन्निव मनोऽमुष्य स्वधाम प्रत्यपद्यत ॥ ३७॥

अदृष्टाय नमस्कृत्य नृपः सन्दर्शितात्मने ।

अव्यक्ताय च देवानां देवाय स्वपुरं ययौ ॥ ३८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां चतुर्थस्कन्धे विंशोऽध्यायः २०

 

नमो भगवते वासुदेवाय

एकविंशोऽध्यायः२१

 

मैत्रेय उवाच

मौक्तिकैः कुसुमस्रग्भिर्दुकूलैः स्वर्णतोरणैः ।

महासुरभिभिर्धूपैर्मण्डितं तत्र तत्र वै ॥ १॥

चन्दनागुरुतोयार्द्ररथ्याचत्वरमार्गवत् ।

पुष्पाक्षतफलैस्तोक्मैर्लाजैरर्चिर्भिरर्चितम् ॥ २॥

सवृन्दैः कदलीस्तम्भैः पूगपोतैः परिष्कृतम् ।

तरुपल्लवमालाभिः सर्वतः समलङ्कृतम् ॥ ३॥

प्रजास्तं दीपबलिभिः सम्भृताशेषमङ्गलैः ।

अभीयुर्मृष्टकन्याश्च मृष्टकुण्डलमण्डिताः ॥ ४॥

शङ्खदुन्दुभिघोषेण ब्रह्मघोषेण चर्त्विजाम् ।

विवेश भवनं वीरः स्तूयमानो गतस्मयः ॥ ५॥

पूजितः पूजयामास तत्र तत्र महायशाः ।

पौराञ्जानपदांस्तांस्तान् प्रीतः प्रियवरप्रदः ॥ ६॥

स एवमादीन्यनवद्यचेष्टितः

कर्माणि भूयांसि महान् महत्तमः ।

कुर्वन् शशासावनिमण्डलं यशः

स्फीतं निधायारुरुहे परं पदम् ॥ ७॥

सूत उवाच

तदादिराजस्य यशो विजृम्भितं

गुणैरशेषैर्गुणवत्सभाजितम् ।

क्षत्ता महाभागवतः सदस्पते

कौषारविं प्राह गृणन्तमर्चयन् ॥ ८॥

विदुर उवाच

सोऽभिषिक्तः पृथुर्विप्रैर्लब्धाशेषसुरार्हणः ।

बिभ्रत्स वैष्णवं तेजो बाह्वोर्याभ्यां दुदोह गाम् ॥ ९॥

को न्वस्य कीर्तिं न श‍ृणोत्यभिज्ञो

यद्विक्रमोच्छिष्टमशेषभूपाः ।

लोकाः सपाला उपजीवन्ति काम-

मद्यापि तन्मे वद कर्म शुद्धम् ॥ १०॥

मैत्रेय उवाच

गङ्गायमुनयोर्नद्योरन्तरा क्षेत्रमावसन् ।

आरब्धानेव बुभुजे भोगान् पुण्यजिहासया ॥ ११॥

सर्वत्रास्खलितादेशः सप्तद्वीपैकदण्डधृक् ।

अन्यत्र ब्राह्मणकुलादन्यत्राच्युतगोत्रतः ॥ १२॥

एकदाऽऽसीन्महासत्रदीक्षा तत्र दिवौकसाम् ।

समाजो ब्रह्मर्षीणां च राजर्षीणां च सत्तम ॥ १३॥

तस्मिन्नर्हत्सु सर्वेषु स्वर्चितेषु यथार्हतः ।

उत्थितः सदसो मध्ये ताराणामुडुराडिव ॥ १४॥

प्रांशुः पीनायतभुजो गौरः कञ्जारुणेक्षणः ।

सुनासः सुमुखः सौम्यः पीनांसः सुद्विजस्मितः ॥ १५॥

व्यूढवक्षा बृहच्छ्रोणिर्वलिवल्गुदलोदरः ।

आवर्तनाभिरोजस्वी काञ्चनोरुरुदग्रपात् ॥ १६॥

सूक्ष्मवक्रासितस्निग्धमूर्धजः कम्बुकन्धरः ।

महाधने दुकूलाग्र्ये परिधायोपवीय च ॥ १७॥

व्यञ्जिताशेषगात्रश्रीर्नियमे न्यस्तभूषणः ।

कृष्णाजिनधरः श्रीमान् कुशपाणिः कृतोचितः ॥ १८॥

शिशिरस्निग्धताराक्षः समैक्षत समन्ततः ।

ऊचिवानिदमुर्वीशः सदः संहर्षयन्निव ॥ १९॥

चारुचित्रपदं श्लक्ष्णं मृष्टं गूढमविक्लवम् ।

सर्वेषामुपकारार्थं तदा अनुवदन्निव ॥ २०॥

राजोवाच

सभ्याः श‍ृणुत भद्रं वः साधवो य इहागताः ।

सत्सु जिज्ञासुभिर्धर्ममावेद्यं स्वमनीषितम् ॥ २१॥

अहं दण्डधरो राजा प्रजानामिह योजितः ।

रक्षिता वृत्तिदः स्वेषु सेतुषु स्थापिता पृथक् ॥ २२॥

तस्य मे तदनुष्ठानाद्यानाहुर्ब्रह्मवादिनः ।

लोकाः स्युः कामसन्दोहा यस्य तुष्यति दिष्टदृक् ॥ २३॥

य उद्धरेत्करं राजा प्रजा धर्मेष्वशिक्षयन् ।

प्रजानां शमलं भुङ्क्ते भगं च स्वं जहाति सः ॥ २४॥

तत्प्रजा भर्तृपिण्डार्थं स्वार्थमेवानसूयवः ।

कुरुताधोक्षजधियस्तर्हि मेऽनुग्रहः कृतः ॥ २५॥

यूयं तदनुमोदध्वं पितृदेवर्षयोऽमलाः ।

कर्तुः शास्तुरनुज्ञातुस्तुल्यं यत्प्रेत्य तत्फलम् ॥ २६॥

अस्ति यज्ञपतिर्नाम केषाञ्चिदर्हसत्तमाः ।

इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद्भुवः ॥ २७॥

मनोरुत्तानपादस्य ध्रुवस्यापि महीपतेः ।

प्रियव्रतस्य राजर्षेरङ्गस्यास्मत्पितुः पितुः ॥ २८॥

ईदृशानामथान्येषामजस्य च भवस्य च ।

प्रह्लादस्य बलेश्चापि कृत्यमस्ति गदाभृता ॥ २९॥

दौहित्रादीन् ऋते मृत्योः शोच्यान् धर्मविमोहितान् ।

वर्गस्वर्गापवर्गाणां प्रायेणैकात्म्यहेतुना ॥ ३०॥

यत्पादसेवाभिरुचिस्तपस्विना-

मशेषजन्मोपचितं मलं धियः ।

सद्यः क्षिणोत्यन्वहमेधती सती

यथा पदाङ्गुष्ठविनिःसृता सरित् ॥ ३१॥

विनिर्धुताशेषमनोमलः पुमा-

नसङ्गविज्ञानविशेषवीर्यवान् ।

यदङ्घ्रिमूले कृतकेतनः पुन-

र्न संसृतिं क्लेशवहां प्रपद्यते ॥ ३२॥

तमेव यूयं भजतात्मवृत्तिभि-

र्मनोवचःकायगुणैः स्वकर्मभिः ।

अमायिनः कामदुघाङ्घ्रिपङ्कजं

यथाधिकारावसितार्थसिद्धयः ॥ ३३॥

असाविहानेकगुणोऽगुणोऽध्वरः

पृथग्विधद्रव्यगुणक्रियोक्तिभिः ।

सम्पद्यतेऽर्थाशयलिङ्गनामभि-

र्विशुद्धविज्ञानघनः स्वरूपतः ॥ ३४॥

प्रधानकालाशयधर्मसङ्ग्रहे

शरीर एष प्रतिपद्य चेतनाम् ।

क्रियाफलत्वेन विभुर्विभाव्यते

यथानलो दारुषु तद्गुणात्मकः ॥ ३५॥

अहो ममामी वितरन्त्यनुग्रहं

हरिं गुरुं यज्ञभुजामधीश्वरम् ।

स्वधर्मयोगेन यजन्ति मामका

निरन्तरं क्षोणितले दृढव्रताः ॥ ३६॥

मा जातु तेजः प्रभवेन्महर्द्धिभि-

स्तितिक्षया तपसा विद्यया च ।

देदीप्यमानेऽजितदेवतानां

कुले स्वयं राजकुलाद्द्विजानाम् ॥ ३७॥

ब्रह्मण्यदेवः पुरुषः पुरातनो

नित्यं हरिर्यच्चरणाभिवन्दनात् ।

अवाप लक्ष्मीमनपायिनीं यशो

जगत्पवित्रं च महत्तमाग्रणीः ॥ ३८॥

यत्सेवयाशेषगुहाशयः स्वराड्

विप्रप्रियस्तुष्यति काममीश्वरः ।

तदेव तद्धर्मपरैर्विनीतैः

सर्वात्मना ब्रह्मकुलं निषेव्यताम् ॥ ३९॥

पुमान् लभेतानतिवेलमात्मनः

प्रसीदतोऽत्यन्तशमं स्वतः स्वयम् ।

यन्नित्यसम्बन्धनिषेवया ततः

परं किमत्रास्ति मुखं हविर्भुजाम् ॥ ४०॥

अश्नात्यनन्तः खलु तत्त्वकोविदैः

श्रद्धाहुतं यन्मुख इज्यनामभिः ।

न वै तथा चेतनया बहिष्कृते

हुताशने पारमहंस्यपर्यगुः ॥ ४१॥

यद्ब्रह्म नित्यं विरजं सनातनं

श्रद्धातपोमङ्गलमौनसंयमैः ।

समाधिना बिभ्रति हार्थदृष्टये

यत्रेदमादर्श इवावभासते ॥ ४२॥

तेषामहं पादसरोजरेणु-

मार्यावहेयाधिकिरीटमायुः ।

यं नित्यदा बिभ्रत आशु पापं

नश्यत्यमुं सर्वगुणा भजन्ति ॥ ४३॥

गुणायनं शीलधनं कृतज्ञं

वृद्धाश्रयं संवृणतेऽनुसम्पदः ।

प्रसीदतां ब्रह्मकुलं गवां च

जनार्दनः सानुचरश्च मह्यम् ॥ ४४॥

मैत्रेय उवाच

इति ब्रुवाणं नृपतिं पितृदेवद्विजातयः ।

तुष्टुवुर्हृष्टमनसः साधुवादेन साधवः ॥ ४६॥

पुत्रेण जयते लोकानिति सत्यवती श्रुतिः ।

ब्रह्मदण्डहतः पापो यद्वेनोऽत्यतरत्तमः ॥ ४७॥

हिरण्यकशिपुश्चापि भगवन्निन्दया तमः ।

विविक्षुरत्यगात्सूनोः प्रह्लादस्यानुभावतः ॥ ४८॥

वीरवर्य पितः पृथ्व्याः समाः सञ्जीव शाश्वतीः ।

यस्येदृश्यच्युते भक्तिः सर्वलोकैकभर्तरि ॥ ४९॥

अहो वयं ह्यद्य पवित्रकीर्ते

त्वयैव नाथेन मुकुन्दनाथाः ।

य उत्तमश्लोकतमस्य विष्णो-

र्ब्रह्मण्यदेवस्य कथां व्यनक्ति ॥ ५०॥

नात्यद्भुतमिदं नाथ तवाजीव्यानुशासनम् ।

प्रजानुरागो महतां प्रकृतिः करुणात्मनाम् ॥ ५१॥

अद्य नस्तमसः पारस्त्वयोपासादितः प्रभो ।

भ्राम्यतां नष्टदृष्टीनां कर्मभिर्दैवसंज्ञितैः ॥ ५२॥

नमो विवृद्धसत्त्वाय पुरुषाय महीयसे ।

यो ब्रह्म क्षत्रमाविश्य बिभर्तीदं स्वतेजसा ॥ ५३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां चतुर्थस्कन्धे एकविंशोऽध्यायः २१

 

नमो भगवते वासुदेवाय

द्वाविंशोऽध्यायः२२

मैत्रेय उवाच

जनेषु प्रगृणत्स्वेवं पृथुं पृथुलविक्रमम् ।

तत्रोपजग्मुर्मुनयश्चत्वारः सूर्यवर्चसः ॥ १॥

तांस्तु सिद्धेश्वरान् राजा व्योम्नोऽवतरतोऽर्चिषा ।

लोकानपापान् कुर्वत्या सानुगोऽचष्ट लक्षितान् ॥ २॥

तद्दर्शनोद्गतान् प्राणान् प्रत्यादित्सुरिवोत्थितः ।

ससदस्यानुगो वैन्य इन्द्रियेशो गुणानिव ॥ ३॥

गौरवाद्यन्त्रितः सभ्यः प्रश्रयानतकन्धरः ।

विधिवत्पूजयाञ्चक्रे गृहीताध्यर्हणासनान् ॥ ४॥

तत्पादशौचसलिलैर्मार्जितालकबन्धनः ।

तत्र शीलवतां वृत्तमाचरन् मानयन्निव ॥ ५॥

हाटकासन आसीनान् स्वधिष्ण्येष्विव पावकान् ।

श्रद्धासंयमसंयुक्तः प्रीतः प्राह भवाग्रजान् ॥ ६॥

पृथुरुवाच

अहो आचरितं किं मे मङ्गलं मङ्गलायनाः ।

यस्य वो दर्शनं ह्यासीद्दुर्दर्शानां च योगिभिः ॥ ७॥

किं तस्य दुर्लभतरमिह लोके परत्र च ।

यस्य विप्राः प्रसीदन्ति शिवो विष्णुश्च सानुगः ॥ ८॥

नैव लक्षयते लोको लोकान् पर्यटतोऽपि यान् ।

यथा सर्वदृशं सर्व आत्मानं येऽस्य हेतवः ॥ ९॥

अधना अपि ते धन्याः साधवो गृहमेधिनः ।

यद्गृहा ह्यर्हवर्याम्बुतृणभूमीश्वरावराः ॥ १०॥

व्यालालयद्रुमा वै तेऽप्यरिक्ताखिलसम्पदः ।

यद्गृहास्तीर्थपादीयपादतीर्थविवर्जिताः ॥ ११॥

स्वागतं वो द्विजश्रेष्ठा यद्व्रतानि मुमुक्षवः ।

चरन्ति श्रद्धया धीरा बाला एव बृहन्ति च ॥ १२॥

कच्चिन्नः कुशलं नाथा इन्द्रियार्थार्थवेदिनाम् ।

व्यसनावाप एतस्मिन् पतितानां स्वकर्मभिः ॥ १३॥

भवत्सु कुशलप्रश्न आत्मारामेषु नेष्यते ।

कुशलाकुशला यत्र न सन्ति मतिवृत्तयः ॥ १४॥

तदहं कृतविश्रम्भः सुहृदो वस्तपस्विनाम् ।

सम्पृच्छे भव एतस्मिन् क्षेमः केनाञ्जसा भवेत् ॥ १५॥

व्यक्तमात्मवतामात्मा भगवानात्मभावनः ।

स्वानामनुग्रहायेमां सिद्धरूपी चरत्यजः ॥ १६॥

मैत्रेय उवाच

पृथोस्तत्सूक्तमाकर्ण्य सारं सुष्ठु मितं मधु ।

स्मयमान इव प्रीत्या कुमारः प्रत्युवाच ह ॥ १७॥

सनत्कुमार उवाच

साधु पृष्टं महाराज सर्वभूतहितात्मना ।

भवता विदुषा चापि साधूनां मतिरीदृशी ॥ १८॥

सङ्गमः खलु साधूनामुभयेषां च सम्मतः ।

यत्सम्भाषणसम्प्रश्नः सर्वेषां वितनोति शम् ॥ १९॥

अस्त्येव राजन् भवतो मधुद्विषः

पादारविन्दस्य गुणानुवादने ।

रतिर्दुरापा विधुनोति नैष्ठिकी

कामं कषायं मलमन्तरात्मनः ॥ २०॥

शास्त्रेष्वियानेव सुनिश्चितो नृणां

क्षेमस्य सध्र्यग् विमृशेषु हेतुः ।

असङ्ग आत्मव्यतिरिक्त आत्मनि

दृढा रतिर्ब्रह्मणि निर्गुणे च या ॥ २१॥

सा श्रद्धया भगवद्धर्मचर्यया

जिज्ञासयाऽऽध्यात्मिकयोगनिष्ठया ।

योगेश्वरोपासनया च नित्यं

पुण्यश्रवः कथया पुण्यया च ॥ २२॥

अर्थेन्द्रियारामसगोष्ठ्यतृष्णया

तत्सम्मतानामपरिग्रहेण च ।

विविक्तरुच्या परितोष आत्मन्

विना हरेर्गुणपीयूषपानात् ॥ २३॥

अहिंसया पारमहंस्यचर्यया

स्मृत्या मुकुन्दाचरिताग्र्यसीधुना ।

यमैरकामैर्नियमैश्चाप्यनिन्दया

निरीहया द्वन्द्वतितिक्षया च ॥ २४॥

हरेर्मुहुस्तत्परकर्णपूर-

गुणाभिधानेन विजृम्भमाणया ।

भक्त्या ह्यसङ्गः सदसत्यनात्मनि

स्यान्निर्गुणे ब्रह्मणि चाञ्जसा रतिः ॥ २५॥

यदा रतिर्ब्रह्मणि नैष्ठिकी पुमा-

नाचार्यवान् ज्ञानविरागरंहसा ।

दहत्यवीर्यं हृदयं जीवकोशं

पञ्चात्मकं योनिमिवोत्थितोऽग्निः ॥ २६॥

दग्धाशयो मुक्तसमस्ततद्गुणो

नैवात्मनो बहिरन्तर्विचष्टे ।

परात्मनोर्यद्व्यवधानं पुरस्तात्

स्वप्ने यथा पुरुषस्तद्विनाशे ॥ २७॥

आत्मानमिन्द्रियार्थं च परं यदुभयोरपि ।

सत्याशय उपाधौ वै पुमान् पश्यति नान्यदा ॥ २८॥

निमित्ते सति सर्वत्र जलादावपि पूरुषः ।

आत्मनश्च परस्यापि भिदां पश्यति नान्यदा ॥ २९॥

इन्द्रियैर्विषयाकृष्टैराक्षिप्तं ध्यायतां मनः ।

चेतनां हरते बुद्धेः स्तम्बस्तोयमिव ह्रदात् ॥ ३०॥

भ्रश्यत्यनुस्मृतिश्चित्तं ज्ञानभ्रंशः स्मृतिक्षये ।

तद्रोधं कवयः प्राहुरात्मापह्नवमात्मनः ॥ ३१॥

नातः परतरो लोके पुंसः स्वार्थव्यतिक्रमः ।

यदध्यन्यस्य प्रेयस्त्वमात्मनः स्वव्यतिक्रमात् ॥ ३२॥

अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम् ।

भ्रंशितो ज्ञानविज्ञानाद्येनाविशति मुख्यताम् ॥ ३३॥

न कुर्यात्कर्हिचित्सङ्गं तमस्तीव्रं तितीरिषुः ।

धर्मार्थकाममोक्षाणां यदत्यन्तविघातकम् ॥ ३४॥

तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते ।

त्रैवर्ग्योऽर्थो यतो नित्यं कृतान्तभयसंयुतः ॥ ३५॥

परेऽवरे च ये भावा गुणव्यतिकरादनु ।

न तेषां विद्यते क्षेममीश विध्वंसिताशिषाम् ॥ ३६॥

तत्त्वं नरेन्द्र जगतामथ तस्थुषां च

देहेन्द्रियासुधिषणात्मभिरावृतानाम् ।

यः क्षेत्रवित्तपतया हृदि विश्वगाविः

प्रत्यक् चकास्ति भगवांस्तमवेहि सोऽस्मि ॥ ३७॥

यस्मिन्निदं सदसदात्मतया विभाति

मायाविवेकविधुति स्रजि वाहिबुद्धिः ।

तं नित्यमुक्तपरिशुद्धविशुद्धतत्त्वं

प्रत्यूढकर्मकलिलप्रकृतिं प्रपद्ये ॥ ३८॥

यत्पादपङ्कजपलाशविलासभक्त्या

कर्माशयं ग्रथितमुद्ग्रथयन्ति सन्तः ।

तद्वन्न रिक्तमतयो यतयोऽपि रुद्ध-

स्रोतोगणास्तमरणं भज वासुदेवम् ॥ ३९॥

कृच्छ्रो महानिह भवार्णवमप्लवेशां

षड्वर्गनक्रमसुखेन तितीर्षन्ति ।

तत्त्वं हरेर्भगवतो भजनीयमङ्घ्रिं

कृत्वोडुपं व्यसनमुत्तर दुस्तरार्णम् ॥ ४०॥

मैत्रेय उवाच

स एवं ब्रह्मपुत्रेण कुमारेणात्ममेधसा ।

दर्शितात्मगतिः सम्यक् प्रशस्योवाच तं नृपः ॥ ४१॥

राजोवाच

कृतो मेऽनुग्रहः पूर्वं हरिणाऽऽर्तानुकम्पिना ।

तमापादयितुं ब्रह्मन् भगवन् यूयमागताः ॥ ४२॥

निष्पादितश्च कार्त्स्न्येन भगवद्भिर्घृणालुभिः ।

साधूच्छिष्टं हि मे सर्वमात्मना सह किं ददे ॥ ४३॥

प्राणा दाराः सुता ब्रह्मन् गृहाश्च सपरिच्छदाः ।

राज्यं बलं मही कोश इति सर्वं निवेदितम् ॥ ४४॥

सैनापत्यं च राज्यं च दण्डनेतृत्वमेव च ।

सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति ॥ ४५॥

स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च ।

तस्यैवानुग्रहेणान्नं भुञ्जते क्षत्रियादयः ॥ ४६॥

यैरीदृशी भगवतो गतिरात्मवाद

एकान्ततो निगमिभिः प्रतिपादिता नः ।

तुष्यन्त्वदभ्रकरुणाः स्वकृतेन नित्यं

को नाम तत्प्रतिकरोति विनोदपात्रम् ॥ ४७॥

मैत्रेय उवाच

त आत्मयोगपतय आदिराजेन पूजिताः ।

शीलं तदीयं शंसन्तः खेऽभूवन् मिषतां नृणाम् ॥ ४८॥

वैन्यस्तु धुर्यो महतां संस्थित्याध्यात्मशिक्षया ।

आप्तकाममिवात्मानं मेन आत्मन्यवस्थितः ॥ ४९॥

कर्माणि च यथाकालं यथादेशं यथाबलम् ।

यथोचितं यथावित्तमकरोद्ब्रह्मसात्कृतम् ॥ ५०॥

फलं ब्रह्मणि विन्न्यस्य निर्विषङ्गः समाहितः ।

कर्माध्यक्षं च मन्वान आत्मानं प्रकृतेः परम् ॥ ५१॥

गृहेषु वर्तमानोऽपि स साम्राज्यश्रियान्वितः ।

नासज्जतेन्द्रियार्थेषु निरहम्मतिरर्कवत् ॥ ५२॥

एवमध्यात्मयोगेन कर्माण्यनुसमाचरन् ।

पुत्रानुत्पादयामास पञ्चार्चिष्याऽऽत्मसम्मतान् ॥ ५३॥

विजिताश्वं धूम्रकेशं हर्यक्षं द्रविणं वृकम् ।

सर्वेषां लोकपालानां दधारैकः पृथुर्गुणान् ॥ ५४॥

गोपीथाय जगत्सृष्टेः काले स्वे स्वेऽच्युतात्मकः ।

मनोवाग्वृत्तिभिः सौम्यैर्गुणैः संरञ्जयन् प्रजाः ॥ ५५॥

राजेत्यधान्नामधेयं सोमराज इवापरः ।

सूर्यवद्विसृजन् गृह्णन् प्रतपंश्च भुवो वसु ॥ ५६॥

दुर्धर्षस्तेजसेवाग्निर्महेन्द्र इव दुर्जयः ।

तितिक्षया धरित्रीव द्यौरिवाभीष्टदो नृणाम् ॥ ५७॥

वर्षति स्म यथाकामं पर्जन्य इव तर्पयन् ।

समुद्र इव दुर्बोधः सत्त्वेनाचलराडिव ॥ ५८॥

धर्मराडिव शिक्षायामाश्चर्ये हिमवानिव ।

कुबेर इव कोशाढ्यो गुप्तार्थो वरुणो यथा ॥ ५९॥

मातरिश्वेव सर्वात्मा बलेन महसौजसा ।

अविषह्यतया देवो भगवान् भूतराडिव ॥ ६०॥

कन्दर्प इव सौन्दर्ये मनस्वी मृगराडिव ।

वात्सल्ये मनुवन्नॄणां प्रभुत्वे भगवानजः ॥ ६१॥

बृहस्पतिर्ब्रह्मवादे आत्मवत्त्वे स्वयं हरिः ।

भक्त्या गोगुरुविप्रेषु विष्वक्सेनानुवर्तिषु ।

ह्रिया प्रश्रयशीलाभ्यामात्मतुल्यः परोद्यमे ॥ ६२॥

कीर्त्योर्ध्वगीतया पुम्भिस्त्रैलोक्ये तत्र तत्र ह ।

प्रविष्टः कर्णरन्ध्रेषु स्त्रीणां रामः सतामिव ॥ ६३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां चतुर्थस्कन्धे द्वाविंशोऽध्यायः २२

 

नमो भगवते वासुदेवाय

त्रयोविंशोऽध्यायः२३

मैत्रेय उवाच

दृष्ट्वाऽऽत्मानं प्रवयसमेकदा वैन्य आत्मवान् ।

आत्मना वर्धिताशेषस्वानुसर्गः प्रजापतिः ॥ १॥

जगतस्तस्थुषश्चापि वृत्तिदो धर्मभृत्सताम् ।

निष्पादितेश्वरादेशो यदर्थमिह जज्ञिवान् ॥ २॥

आत्मजेष्वात्मजां न्यस्य विरहाद्रुदतीमिव ।

प्रजासु विमनःस्वेकः सदारोऽगात्तपोवनम् ॥ ३॥

तत्राप्यदाभ्यनियमो वैखानससुसम्मते ।

आरब्ध उग्रतपसि यथा स्वविजये पुरा ॥ ४॥

कन्दमूलफलाहारः शुष्कपर्णाशनः क्वचित् ।

अब्भक्षः कतिचित्पक्षान् वायुभक्षस्ततः परम् ॥ ५॥

ग्रीष्मे पञ्चतपा वीरो वर्षास्वासारषाण्मुनिः ।

आकण्ठमग्नः शिशिरे उदके स्थण्डिलेशयः ॥ ६॥

तितिक्षुर्यतवाग्दान्त ऊर्ध्वरेता जितानिलः ।

आरिराधयिषुः कृष्णमचरत्तप उत्तमम् ॥ ७॥

तेन क्रमानुसिद्धेन ध्वस्तकर्ममलाशयः ।

प्राणायामैः सन्निरुद्धषड्वर्गश्छिन्नबन्धनः ॥ ८॥

सनत्कुमारो भगवान् यदाहाध्यात्मिकं परम् ।

योगं तेनैव पुरुषमभजत्पुरुषर्षभः ॥ ९॥

भगवद्धर्मिणः साधोः श्रद्धया यततः सदा ।

भक्तिर्भगवति ब्रह्मण्यनन्यविषयाभवत् ॥ १०॥

तस्यानया भगवतः परिकर्मशुद्ध-

सत्त्वात्मनस्तदनुसंस्मरणानुपूर्त्या ।

ज्ञानं विरक्तिमदभून्निशितेन येन

चिच्छेद संशयपदं निजजीवकोशम् ॥ ११॥

छिन्नान्यधीरधिगतात्मगतिर्निरीह-

स्तत्तत्यजेऽच्छिनदिदं वयुनेन येन ।

तावन्न योगगतिभिर्यतिरप्रमत्तो

यावद्गदाग्रजकथासु रतिं न कुर्यात् ॥ १२॥

एवं स वीरप्रवरः संयोज्यात्मानमात्मनि ।

ब्रह्मभूतो दृढं काले तत्याज स्वं कलेवरम् ॥ १३॥

सम्पीड्य पायुं पार्ष्णिभ्यां वायुमुत्सारयञ्छनैः ।

नाभ्यां कोष्ठेष्ववस्थाप्य हृदुरःकण्ठशीर्षणि ॥ १४॥

उत्सर्पयंस्तु तं मूर्ध्नि क्रमेणावेश्य निःस्पृहः ।

वायुं वायौ क्षितौ कायं तेजस्तेजस्ययूयुजत् ॥ १५॥

खान्याकाशे द्रवं तोये यथास्थानं विभागशः ।

क्षितिमम्भसि तत्तेजस्यदो वायौ नभस्यमुम् ॥ १६॥

इन्द्रियेषु मनस्तानि तन्मात्रेषु यथोद्भवम् ।

भूतादिनामून्युत्कृष्य महत्यात्मनि सन्दधे ॥ १७॥

तं सर्वगुणविन्यासं जीवे मायामये न्यधात् ।

तं चानुशयमात्मस्थमसावनुशयी पुमान् ।

ज्ञानवैराग्यवीर्येण स्वरूपस्थोऽजहात्प्रभुः ॥ १८॥

अर्चिर्नाम महाराज्ञी तत्पत्न्यनुगता वनम् ।

सुकुमार्यतदर्हा च यत्पद्भ्यां स्पर्शनं भुवः ॥ १९॥

अतीव भर्तुर्व्रतधर्मनिष्ठया

शुश्रूषया चार्षदेहयात्रया ।

नाविन्दतार्तिं परिकर्शितापि सा

प्रेयस्करस्पर्शनमाननिर्वृतिः ॥ २०॥

देहं विपन्नाखिलचेतनादिकं

पत्युः पृथिव्या दयितस्य चात्मनः ।

आलक्ष्य किञ्चिच्च विलप्य सा सती

चितामथारोपयदद्रिसानुनि ॥ २१॥

विधाय कृत्यं ह्रदिनीजलाप्लुता

दत्त्वोदकं भर्तुरुदारकर्मणः ।

नत्वा दिविस्थांस्त्रिदशांस्त्रिः परीत्य

विवेश वह्निं ध्यायती भर्तृपादौ ॥ २२॥

विलोक्यानुगतां साध्वीं पृथुं वीरवरं पतिम् ।

तुष्टुवुर्वरदा देवैर्देवपत्न्यः सहस्रशः ॥ २३॥

कुर्वत्यः कुसुमासारं तस्मिन् मन्दरसानुनि ।

नदत्स्वमरतूर्येषु गृणन्ति स्म परस्परम् ॥ २४॥

देव्य ऊचुः

अहो इयं वधूर्धन्या या चैवं भूभुजां पतिम् ।

सर्वात्मना पतिं भेजे यज्ञेशं श्रीर्वधूरिव ॥ २५॥

सैषा नूनं व्रजत्यूर्ध्वमनु वैन्यं पतिं सती ।

पश्यतास्मानतीत्यार्चिर्दुर्विभाव्येन कर्मणा ॥ २६॥

तेषां दुरापं किं त्वन्यन्मर्त्यानां भगवत्पदम् ।

भुवि लोलायुषो ये वै नैष्कर्म्यं साधयन्त्युत ॥ २७॥

स वञ्चितो बतात्मध्रुक् कृच्छ्रेण महता भुवि ।

लब्ध्वाऽऽपवर्ग्यं मानुष्यं विषयेषु विषज्जते ॥ २८॥

मैत्रेय उवाच

स्तुवतीष्वमरस्त्रीषु पतिलोकं गता वधूः ।

यं वा आत्मविदां धुर्यो वैन्यः प्रापाच्युताश्रयः ॥ २९॥

इत्थम्भूतानुभावोऽसौ पृथुः स भगवत्तमः ।

कीर्तितं तस्य चरितमुद्दामचरितस्य ते ॥ ३०॥

य इदं सुमहत्पुण्यं श्रद्धयावहितः पठेत् ।

श्रावयेच्छृणुयाद्वापि स पृथोः पदवीमियात् ॥ ३१॥

ब्राह्मणो ब्रह्मवर्चस्वी राजन्यो जगतीपतिः ।

वैश्यः पठन् विट्पतिः स्याच्छूद्रः सत्तमतामियात् ॥ ३२॥

त्रिकृत्व इदमाकर्ण्य नरो नार्यथवाऽऽदृता ।

अप्रजः सुप्रजतमो निर्धनो धनवत्तमः ॥ ३३॥

अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः ।

इदं स्वस्त्ययनं पुंसाममङ्गल्यनिवारणम् ॥ ३४॥

धन्यं यशस्यमायुष्यं स्वर्ग्यं कलिमलापहम् ।

धर्मार्थकाममोक्षाणां सम्यक् सिद्धिमभीप्सुभिः ।

श्रद्धयैतदनुश्राव्यं चतुर्णां कारणं परम् ॥ ३५॥

विजयाभिमुखो राजा श्रुत्वैतदभियाति यान् ।

बलिं तस्मै हरन्त्यग्रे राजानः पृथवे यथा ॥ ३६॥

मुक्तान्यसङ्गो भगवत्यमलां भक्तिमुद्वहन् ।

वैन्यस्य चरितं पुण्यं श‍ृणुयाच्छ्रावयेत्पठेत् ॥ ३७॥

वैचित्रवीर्याभिहितं महन्माहात्म्यसूचकम् ।

अस्मिन् कृतमतिर्मर्त्यः पार्थवीं गतिमाप्नुयात् ॥ ३८॥

अनुदिनमिदमादरेण श‍ृण्वन्

पृथुचरितं प्रथयन् विमुक्तसङ्गः ।

भगवति भवसिन्धुपोतपादे

स च निपुणां लभते रतिं मनुष्यः ॥ ३९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां चतुर्थस्कन्धे त्रयोविंशोऽध्यायः २३

 

नमो भगवते वासुदेवाय

चतुर्विंशोऽध्यायः२४

मैत्रेय उवाच

विजिताश्वोऽधिराजाऽऽसीत्पृथुपुत्रः पृथुश्रवाः ।

यवीयोभ्योऽददात्काष्ठा भ्रातृभ्यो भ्रातृवत्सलः ॥ १॥

हर्यक्षायादिशत्प्राचीं धूम्रकेशाय दक्षिणाम् ।

प्रतीचीं वृकसंज्ञाय तुर्यां द्रविणसे विभुः ॥ २॥

अन्तर्धानगतिं शक्राल्लब्ध्वान्तर्धानसंज्ञितः ।

अपत्यत्रयमाधत्त शिखण्डिन्यां सुसम्मतम् ॥ ३॥

पावकः पवमानश्च शुचिरित्यग्नयः पुरा ।

वसिष्ठशापादुत्पन्नाः पुनर्योगगतिं गताः ॥ ४॥

अन्तर्धानो नभस्वत्यां हविर्धानमविन्दत ।

य इन्द्रमश्वहर्तारं विद्वानपि न जघ्निवान् ॥ ५॥

राज्ञां वृत्तिं करादानदण्डशुल्कादिदारुणाम् ।

मन्यमानो दीर्घसत्त्रव्याजेन विससर्ज ह ॥ ६॥

तत्रापि हंसं पुरुषं परमात्मानमात्मदृक् ।

यजंस्तल्लोकतामाप कुशलेन समाधिना ॥ ७॥

हविर्धानाद्धविर्धानी विदुरासूत षट् सुतान् ।

बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥ ८॥

बर्हिषत्सुमहाभागो हाविर्धानिः प्रजापतिः ।

क्रियाकाण्डेषु निष्णातो योगेषु च कुरूद्वह ॥ ९॥

यस्येदं देवयजनमनुयज्ञं वितन्वतः ।

प्राचीनाग्रैः कुशैरासीदास्तृतं वसुधातलम् ॥ १०॥

सामुद्रीं देवदेवोक्तामुपयेमे शतद्रुतिम् ।

यां वीक्ष्य चारुसर्वाङ्गीं किशोरीं सुष्ठ्वलङ्कृताम् ।

परिक्रमन्तीमुद्वाहे चकमेऽग्निः शुकीमिव ॥ ११॥

विबुधासुरगन्धर्वमुनिसिद्धनरोरगाः ।

विजिताः सूर्यया दिक्षु क्वणयन्त्यैव नूपुरैः ॥ १२॥

प्राचीनबर्हिषः पुत्राः शतद्रुत्यां दशाभवन् ।

तुल्यनामव्रताः सर्वे धर्मस्नाताः प्रचेतसः ॥ १३॥

पित्राऽऽदिष्टाः प्रजासर्गे तपसेऽर्णवमाविशन् ।

दशवर्षसहस्राणि तपसार्चंस्तपस्पतिम् ॥ १४॥

यदुक्तं पथि दृष्टेन गिरिशेन प्रसीदता ।

तद्ध्यायन्तो जपन्तश्च पूजयन्तश्च संयताः ॥ १५॥

विदुर उवाच

प्रचेतसां गिरित्रेण यथाऽऽसीत्पथि सङ्गमः ।

यदुताह हरः प्रीतस्तन्नो ब्रह्मन् वदार्थवत् ॥ १६॥

सङ्गमः खलु विप्रर्षे शिवेनेह शरीरिणाम् ।

दुर्लभो मुनयो दध्युरसङ्गाद्यमभीप्सितम् ॥ १७॥

आत्मारामोऽपि यस्त्वस्य लोककल्पस्य राधसे ।

शक्त्या युक्तो विचरति घोरया भगवान् भवः ॥ १८॥

मैत्रेय उवाच

प्रचेतसः पितुर्वाक्यं शिरसाऽऽदाय साधवः ।

दिशं प्रतीचीं प्रययुस्तपस्यादृतचेतसः ॥ १९॥

समुद्रमुप विस्तीर्णमपश्यन् सुमहत्सरः ।

महन्मन इव स्वच्छं प्रसन्नसलिलाशयम् ॥ २०॥

नीलरक्तोत्पलाम्भोजकह्लारेन्दीवराकरम् ।

हंससारसचक्राह्वकारण्डवनिकूजितम् ॥ २१॥

मत्तभ्रमरसौस्वर्यहृष्टरोमलताङ्घ्रिपम् ।

पद्मकोशरजो दिक्षु विक्षिपत्पवनोत्सवम् ॥ २२॥

तत्र गान्धर्वमाकर्ण्य दिव्यमार्गमनोहरम् ।

विसिस्म्यू राजपुत्रास्ते मृदङ्गपणवाद्यनु ॥ २३॥

तर्ह्येव सरसस्तस्मान्निष्क्रामन्तं सहानुगम् ।

उपगीयमानममरप्रवरं विबुधानुगैः ॥ २४॥

तप्तहेमनिकायाभं शितिकण्ठं त्रिलोचनम् ।

प्रसादसुमुखं वीक्ष्य प्रणेमुर्जातकौतुकाः ॥ २५॥

स तान् प्रपन्नार्तिहरो भगवान् धर्मवत्सलः ।

धर्मज्ञान् शीलसम्पन्नान् प्रीतः प्रीतानुवाच ह ॥ २६॥

रुद्र उवाच

यूयं वेदिषदः पुत्रा विदितं वश्चिकीर्षितम् ।

अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम् ॥ २७॥

यः परं रंहसः साक्षात्त्रिगुणाज्जीवसंज्ञितात् ।

भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे ॥ २८॥

स्वधर्मनिष्ठः शतजन्मभिः पुमान्

विरिञ्चतामेति ततः परं हि माम् ।

अव्याकृतं भागवतोऽथ वैष्णवं

पदं यथाहं विबुधाः कलात्यये ॥ २९॥

अथ भागवता यूयं प्रियाः स्थ भगवान् यथा ।

न मद्भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ॥ ३०॥

इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम् ।

निःश्रेयसकरं चापि श्रूयतां तद्वदामि वः ॥ ३१॥

मैत्रेय उवाच

इत्यनुक्रोशहृदयो भगवानाह ताञ्छिवः ।

बद्धाञ्जलीन् राजपुत्रान् नारायणपरो वचः ॥ ३२॥

रुद्र उवाच

जितं त आत्मविद्धुर्यस्वस्तये स्वस्तिरस्तु मे ।

भवता राधसा राद्धं सर्वस्मा आत्मने नमः ॥ ३३॥

नमः पङ्कजनाभाय भूतसूक्ष्मेन्द्रियात्मने ।

वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे ॥ ३४॥

सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च ।

नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मने ॥ ३५॥

नमो नमोऽनिरुद्धाय हृषीकेशेन्द्रियात्मने ।

नमः परमहंसाय पूर्णाय निभृतात्मने ॥ ३६॥

स्वर्गापवर्गद्वाराय नित्यं शुचिषदे नमः ।

नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे ॥ ३७॥

नम ऊर्ज इषे त्रय्याः पतये यज्ञरेतसे ।

तृप्तिदाय च जीवानां नमः सर्वरसात्मने ॥ ३८॥

सर्वसत्त्वात्मदेहाय विशेषाय स्थवीयसे ।

नमस्त्रैलोक्यपालाय सह ओजो बलाय च ॥ ३९॥

अर्थलिङ्गाय नभसे नमोऽन्तर्बहिरात्मने ।

नमः पुण्याय लोकाय अमुष्मै भूरिवर्चसे ॥ ४०॥

प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे ।

नमोऽधर्मविपाकाय मृत्यवे दुःखदाय च ॥ ४१॥

नमस्त आशिषामीश मनवे कारणात्मने ।

नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे ।

पुरुषाय पुराणाय साङ्ख्ययोगेश्वराय च ॥ ४२॥

शक्तित्रयसमेताय मीढुषेऽहङ्कृतात्मने ।

चेत आकूतिरूपाय नमो वाचो विभूतये ॥ ४३॥

दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम् ।

रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनम् ॥ ४४॥

स्निग्धप्रावृट् घनश्यामं सर्वसौन्दर्यसङ्ग्रहम् ।

चार्वायतचतुर्बाहुं सुजातरुचिराननम् ॥ ४५॥

पद्मकोशपलाशाक्षं सुन्दरभ्रू सुनासिकम् ।

सुद्विजं सुकपोलास्यं समकर्णविभूषणम् ॥ ४६॥

प्रीतिप्रहसितापाङ्गमलकैरुपशोभितम् ।

लसत्पङ्कजकिञ्जल्कदुकूलं मृष्टकुण्डलम् ॥ ४७॥

स्फुरत्किरीटवलयहारनूपुरमेखलम् ।

शङ्खचक्रगदापद्ममालामण्युत्तमर्द्धिमत् ॥ ४८॥

सिंहस्कन्धत्विषो बिभ्रत्सौभगग्रीवकौस्तुभम् ।

श्रियानपायिन्या क्षिप्तनिकषाश्मोरसोल्लसत् ॥ ४९॥

पूररेचकसंविग्नवलिवल्गुदलोदरम् ।

प्रतिसङ्क्रामयद्विश्वं नाभ्याऽऽवर्तगभीरया ॥ ५०॥

श्यामश्रोण्यधिरोचिष्णु दुकूलस्वर्णमेखलम् ।

समचार्वङ्घ्रिजङ्घोरुनिम्नजानुसुदर्शनम् ॥ ५१॥

पदा शरत्पद्मपलाशरोचिषा

नखद्युभिर्नोऽन्तरघं विधुन्वता ।

प्रदर्शय स्वीयमपास्तसाध्वसं

पदं गुरो मार्गगुरुस्तमोजुषाम् ॥ ५२॥

एतद्रूपमनुध्येयमात्मशुद्धिमभीप्सताम् ।

यद्भक्तियोगोभयदः स्वधर्ममनुतिष्ठताम् ॥ ५३॥

भवान् भक्तिमता लभ्यो दुर्लभः सर्वदेहिनाम् ।

स्वाराज्यस्याप्यभिमत एकान्तेनात्मविद्गतिः ॥ ५४॥

तं दुराराध्यमाराध्य सतामपि दुरापया ।

एकान्तभक्त्या को वाञ्छेत्पादमूलं विना बहिः ॥ ५५॥

यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते ।

विश्वं विध्वंसयन् वीर्यशौर्यविस्फूर्जितभ्रुवा ॥ ५६॥

क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् ।

भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ ५७॥

अथानघाङ्घ्रेस्तव कीर्तितीर्थयो-

रन्तर्बहिः स्नानविधूतपाप्मनाम् ।

भूतेष्वनुक्रोशसुसत्त्वशीलिनां

स्यात्सङ्गमोऽनुग्रह एष नस्तव ॥ ५८॥

न यस्य चित्तं बहिरर्थविभ्रमं

तमोगुहायां च विशुद्धमाविशत् ।

यद्भक्तियोगानुगृहीतमञ्जसा

मुनिर्विचष्टे ननु तत्र ते गतिम् ॥ ५९॥

यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यत् ।

तत्त्वं ब्रह्म परञ्ज्योतिराकाशमिव विस्तृतम् ॥ ६०॥

यो माययेदं पुरुरूपयासृज-

द्बिभर्ति भूयः क्षपयत्यविक्रियः ।

यद्भेदबुद्धिः सदिवात्मदुःस्थया

तमात्मतन्त्रं भगवन् प्रतीमहि ॥ ६१॥

क्रियाकलापैरिदमेव योगिनः

श्रद्धान्विताः साधु यजन्ति सिद्धये ।

भूतेन्द्रियान्तःकरणोपलक्षितं

वेदे च तन्त्रे च त एव कोविदाः ॥ ६२॥

त्वमेक आद्यः पुरुषः सुप्तशक्ति-

स्तया रजःसत्त्वतमो विभिद्यते ।

महानहं खं मरुदग्निवार्धराः

सुरर्षयो भूतगणा इदं यतः ॥ ६३॥

सृष्टं स्वशक्त्येदमनुप्रविष्ट-

श्चतुर्विधं पुरमात्मांशकेन ।

अथो विदुस्तं पुरुषं सन्तमन्त-

र्भुङ्क्ते हृषीकैर्मधु सारघं यः ॥ ६४॥

स एष लोकानतिचण्डवेगो

विकर्षसि त्वं खलु कालयानः ।

भूतानि भूतैरनुमेयतत्त्वो

घनावलीर्वायुरिवाविषह्यः ॥ ६५॥

प्रमत्तमुच्चैरितिकृत्यचिन्तया

प्रवृद्धलोभं विषयेषु लालसम् ।

त्वमप्रमत्तः सहसाभिपद्यसे

क्षुल्लेलिहानोऽहिरिवाखुमन्तकः ॥ ६६॥

कस्त्वत्पदाब्जं विजहाति पण्डितो

यस्तेऽवमानव्ययमानकेतनः ।

विशङ्कयास्मद्गुरुरर्चति स्म यद्-

विनोपपत्तिं मनवश्चतुर्दश ॥ ६७॥

अथ त्वमसि नो ब्रह्मन् परमात्मन् विपश्चिताम् ।

विश्वं रुद्रभयध्वस्तमकुतश्चिद्भया गतिः ॥ ६८॥

इदं जपत भद्रं वो विशुद्धा नृपनन्दनाः ।

स्वधर्ममनुतिष्ठन्तो भगवत्यर्पिताशयाः ॥ ६९॥

तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम् ।

पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम् ॥ ७०॥

योगादेशमुपासाद्य धारयन्तो मुनिव्रताः ।

समाहितधियः सर्व एतदभ्यसतादृताः ॥ ७१॥

इदमाह पुरास्माकं भगवान् विश्वसृक्पतिः ।

भृग्वादीनामात्मजानां सिसृक्षुः संसिसृक्षताम् ॥ ७२॥

ते वयं नोदिताः सर्वे प्रजासर्गे प्रजेश्वराः ।

अनेन ध्वस्ततमसः सिसृक्ष्मो विविधाः प्रजाः ॥ ७३॥

अथेदं नित्यदा युक्तो जपन्नवहितः पुमान् ।

अचिराच्छ्रेय आप्नोति वासुदेवपरायणः ॥ ७४॥

श्रेयसामिह सर्वेषां ज्ञानं निःश्रेयसं परम् ।

सुखं तरति दुष्पारं ज्ञाननौर्व्यसनार्णवम् ॥ ७५॥

य इमं श्रद्धया युक्तो मद्गीतं भगवत्स्तवम् ।

अधीयानो दुराराध्यं हरिमाराधयत्यसौ ॥ ७६॥

विन्दते पुरुषोऽमुष्माद्यद्यदिच्छत्यसत्वरम् ।

मद्गीतगीतात्सुप्रीताच्छ्रेयसामेकवल्लभात् ॥ ७७॥

इदं यः कल्य उत्थाय प्राञ्जलिः श्रद्धयान्वितः ।

श‍ृणुयाच्छ्रावयेन्मर्त्यो मुच्यते कर्मबन्धनैः ॥ ७८॥

गीतं मयेदं नरदेवनन्दनाः

परस्य पुंसः परमात्मनः स्तवम् ।

जपन्त एकाग्रधियस्तपो मह-

च्चरध्वमन्ते तत आप्स्यथेप्सितम् ॥ ७९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे रुद्रगीतं नाम चतुर्विंशोऽध्यायः २४

 

नमो भगवते वासुदेवाय

पञ्चविंशोऽध्यायः२५

मैत्रेय उवाच

इति सन्दिश्य भगवान् बार्हिषदैरभिपूजितः ।

पश्यतां राजपुत्राणां तत्रैवान्तर्दधे हरः ॥ १॥

रुद्रगीतं भगवतः स्तोत्रं सर्वे प्रचेतसः ।

जपन्तस्ते तपस्तेपुर्वर्षाणामयुतं जले ॥ २॥

प्राचीनबर्हिषं क्षत्तः कर्मस्वासक्तमानसम् ।

नारदोऽध्यात्मतत्त्वज्ञः कृपालुः प्रत्यबोधयत् ॥ ३॥

श्रेयस्त्वं कतमद्राजन् कर्मणाऽऽत्मन ईहसे ।

दुःखहानिः सुखावाप्तिः श्रेयस्तन्नेह चेष्यते ॥ ४॥

राजोवाच

न जानामि महाभाग परं कर्मापविद्धधीः ।

ब्रूहि मे विमलं ज्ञानं येन मुच्येय कर्मभिः ॥ ५॥

गृहेषु कूटधर्मेषु पुत्रदारधनार्थधीः ।

न परं विन्दते मूढो भ्राम्यन् संसारवर्त्मसु ॥ ६॥

नारद उवाच

भो भोः प्रजापते राजन् पशून् पश्य त्वयाध्वरे ।

संज्ञापिताञ्जीवसङ्घान् निर्घृणेन सहस्रशः ॥ ७॥

एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव ।

सम्परेतमयःकूटैश्छिन्दन्त्युत्थितमन्यवः ॥ ८॥

अत्र ते कथयिष्येऽमुमितिहासं पुरातनम् ।

पुरञ्जनस्य चरितं निबोध गदतो मम ॥ ९॥

आसीत्पुरञ्जनो नाम राजा राजन् बृहच्छ्रवाः ।

तस्याविज्ञातनामाऽऽसीत्सखाविज्ञातचेष्टितः ॥ १०॥

सोऽन्वेषमाणः शरणं बभ्राम पृथिवीं प्रभुः ।

नानुरूपं यदाविन्ददभूत्स विमना इव ॥ ११॥

न साधु मेने ताः सर्वा भूतले यावतीः पुरः ।

कामान् कामयमानोऽसौ तस्य तस्योपपत्तये ॥ १२॥

स एकदा हिमवतो दक्षिणेष्वथ सानुषु ।

ददर्श नवभिर्द्वार्भिः पुरं लक्षितलक्षणाम् ॥ १३॥

प्राकारोपवनाट्टालपरिखैरक्षतोरणैः ।

स्वर्णरौप्यायसैः श‍ृङ्गैः सङ्कुलां सर्वतो गृहैः ॥ १४॥

नीलस्फटिकवैदूर्यमुक्तामरकतारुणैः ।

कॢप्तहर्म्यस्थलीं दीप्तां श्रिया भोगवतीमिव ॥ १५॥

सभाचत्वररथ्याभिराक्रीडायतनापणैः ।

चैत्यध्वजपताकाभिर्युक्तां विद्रुमवेदिभिः ॥ १६॥

पुर्यास्तु बाह्योपवने दिव्यद्रुमलताकुले ।

नदद्विहङ्गालिकुलकोलाहलजलाशये ॥ १७॥

हिमनिर्झरविप्रुष्मत्कुसुमाकरवायुना ।

चलत्प्रवालविटपनलिनीतटसम्पदि ॥ १८॥

नानारण्यमृगव्रातैरनाबाधे मुनिव्रतैः ।

आहूतं मन्यते पान्थो यत्र कोकिलकूजितैः ॥ १९॥

यदृच्छयाऽऽगतां तत्र ददर्श प्रमदोत्तमाम् ।

भृत्यैर्दशभिरायान्तीमेकैकशतनायकैः ॥ २०॥

पञ्चशीर्षाहिना गुप्तां प्रतीहारेण सर्वतः ।

अन्वेषमाणामृषभमप्रौढां कामरूपिणीम् ॥ २१॥

सुनासां सुदतीं बालां सुकपोलां वराननाम् ।

समविन्यस्तकर्णाभ्यां बिभ्रतीं कुण्डलश्रियम् ॥ २२॥

पिशङ्गनीवीं सुश्रोणीं श्यामां कनकमेखलाम् ।

पद्भ्यां क्वणद्भ्यां चलतीं नूपुरैर्देवतामिव ॥ २३॥

स्तनौ व्यञ्जितकैशोरौ समवृत्तौ निरन्तरौ ।

वस्त्रान्तेन निगूहन्तीं व्रीडया गजगामिनीम् ॥ २४॥

तामाह ललितं वीरः सव्रीडस्मितशोभनाम् ।

स्निग्धेनापाङ्गपुङ्खेन स्पृष्टः प्रेमोद्भ्रमद्भ्रुवा ॥ २५॥

का त्वं कञ्जपलाशाक्षि कस्यासीह कुतः सति ।

इमामुप पुरीं भीरु किं चिकीर्षसि शंस मे ॥ २६॥

क एतेऽनुपथा ये त एकादश महाभटाः ।

एता वा ललनाः सुभ्रु कोऽयं तेऽहिः पुरःसरः ॥ २७॥

त्वं ह्रीर्भवान्यस्यथवाग्रमा पतिं

विचिन्वती किं मुनिवद्रहो वने ।

त्वदङ्घ्रिकामाप्तसमस्तकामं

क्व पद्मकोशः पतितः कराग्रात् ॥ २८॥

नासां वरोर्वन्यतमा भुविस्पृक्

पुरीमिमां वीरवरेण साकम् ।

अर्हस्यलङ्कर्तुमदभ्रकर्मणा

लोकं परं श्रीरिव यज्ञपुंसा ॥ २९॥

यदेष मापाङ्गविखण्डितेन्द्रियं

सव्रीडभावस्मितविभ्रमद्भ्रुवा ।

त्वयोपसृष्टो भगवान् मनोभवः

प्रबाधतेऽथानुगृहाण शोभने ॥ ३०॥

त्वदाननं सुभ्रु सुतारलोचनं

व्यालम्बि नीलालकवृन्दसंवृतम् ।

उन्नीय मे दर्शय वल्गु वाचकं

यद्व्रीडया नाभिमुखं शुचिस्मिते ॥ ३१॥

नारद उवाच

इत्थं पुरञ्जनं नारी याचमानमधीरवत् ।

अभ्यनन्दत तं वीरं हसन्ती वीरमोहिता ॥ ३२॥

न विदाम वयं सम्यक्कर्तारं पुरुषर्षभ ।

आत्मनश्च परस्यापि गोत्रं नाम च यत्कृतम् ॥ ३३॥

इहाद्य सन्तमात्मानं विदाम न ततः परम् ।

येनेयं निर्मिता वीर पुरी शरणमात्मनः ॥ ३४॥

एते सखायः सख्यो मे नरा नार्यश्च मानद ।

सुप्तायां मयि जागर्ति नागोऽयं पालयन् पुरीम् ॥ ३५॥

दिष्ट्याऽऽगतोऽसि भद्रं ते ग्राम्यान् कामानभीप्ससे ।

उद्वहिष्यामि तांस्तेऽहं स्वबन्धुभिररिन्दम ॥ ३६॥

इमां त्वमधितिष्ठस्व पुरीं नवमुखीं विभो ।

मयोपनीतान् गृह्णानः कामभोगान् शतं समाः ॥ ३७॥

कं नु त्वदन्यं रमये ह्यरतिज्ञमकोविदम् ।

असम्परायाभिमुखमश्वस्तनविदं पशुम् ॥ ३८॥

धर्मो ह्यत्रार्थकामौ च प्रजानन्दोऽमृतं यशः ।

लोका विशोका विरजा यान्न केवलिनो विदुः ॥ ३९॥

पितृदेवर्षिमर्त्यानां भूतानामात्मनश्च ह ।

क्षेम्यं वदन्ति शरणं भवेऽस्मिन् यद्गृहाश्रमः ॥ ४०॥

का नाम वीर विख्यातं वदान्यं प्रियदर्शनम् ।

न वृणीत प्रियं प्राप्तं मादृशी त्वादृशं पतिम् ॥ ४१॥

कस्या मनस्ते भुवि भोगिभोगयोः

स्त्रिया न सज्जेद्भुजयोर्महाभुज ।

योऽनाथवर्गाधिमलं घृणोद्धत-

स्मितावलोकेन चरत्यपोहितुम् ॥ ४२॥

नारद उवाच

इति तौ दम्पती तत्र समुद्य समयं मिथः ।

तां प्रविश्य पुरीं राजन् मुमुदाते शतं समाः ॥ ४३॥

उपगीयमानो ललितं तत्र तत्र च गायकैः ।

क्रीडन् परिवृतः स्त्रीभिर्ह्रदिनीमाविशच्छुचौ ॥ ४४॥

सप्तोपरि कृता द्वारः पुरस्तस्यास्तु द्वे अधः ।

पृथग्विषयगत्यर्थं तस्यां यः कश्चनेश्वरः ॥ ४५॥

पञ्चद्वारस्तु पौरस्त्या दक्षिणैका तथोत्तरा ।

पश्चिमे द्वे अमूषां ते नामानि नृप वर्णये ॥ ४६॥

खद्योताविर्मुखी च प्राग्द्वारावेकत्र निर्मिते ।

विभ्राजितं जनपदं याति ताभ्यां द्युमत्सखः ॥ ४७॥

नलिनी नालिनी च प्राग्द्वारावेकत्र निर्मिते ।

अवधूतसखस्ताभ्यां विषयं याति सौरभम् ॥ ४८॥

मुख्या नाम पुरस्ताद्द्वास्तयापणबहूदनौ ।

विषयौ याति पुरराड्रसज्ञविपणान्वितः ॥ ४९॥

पितृहूर्नृप पुर्या द्वार्दक्षिणेन पुरञ्जनः ।

राष्ट्रं दक्षिणपञ्चालं याति श्रुतधरान्वितः ॥ ५०॥

देवहूर्नाम पुर्या द्वा उत्तरेण पुरञ्जनः ।

राष्ट्रमुत्तरपञ्चालं याति श्रुतधरान्वितः ॥ ५१॥

आसुरी नाम पश्चाद्द्वास्तया याति पुरञ्जनः ।

ग्रामकं नाम विषयं दुर्मदेन समन्वितः ॥ ५२॥

निरृतिर्नाम पश्चाद्द्वास्तया याति पुरञ्जनः ।

वैशसं नाम विषयं लुब्धकेन समन्वितः ॥ ५३॥

अन्धावमीषां पौराणां निर्वाक्पेशस्कृतावुभौ ।

अक्षण्वतामधिपतिस्ताभ्यां याति करोति च ॥ ५४॥

स यर्ह्यन्तःपुरगतो विषूचीनसमन्वितः ।

मोहं प्रसादं हर्षं वा याति जायाऽऽत्मजोद्भवम् ॥ ५५॥

एवं कर्मसु संसक्तः कामात्मा वञ्चितोऽबुधः ।

महिषी यद्यदीहेत तत्तदेवान्ववर्तत ॥ ५६॥

क्वचित्पिबन्त्यां पिबति मदिरां मदविह्वलः ।

अश्नन्त्यां क्वचिदश्नाति जक्षत्यां सह जक्षिति ॥ ५७॥

क्वचिद्गायति गायन्त्यां रुदत्यां रुदति क्वचित् ।

क्वचिद्धसन्त्यां हसति जल्पन्त्यामनु जल्पति ॥ ५८॥

क्वचिद्धावति धावन्त्यां तिष्ठन्त्यामनु तिष्ठति ।

अनु शेते शयानायामन्वास्ते क्वचिदासतीम् ॥ ५९॥

क्वचिच्छृणोति श‍ृण्वन्त्यां पश्यन्त्यामनु पश्यति ।

क्वचिज्जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्वचित् ॥ ६०॥

क्वचिच्च शोचतीं जायामनु शोचति दीनवत् ।

अनु हृष्यति हृष्यन्त्यां मुदितामनु मोदते ॥ ६१॥

विप्रलब्धो महिष्यैवं सर्वप्रकृतिवञ्चितः ।

नेच्छन्ननुकरोत्यज्ञः क्लैब्यात्क्रीडामृगो यथा ॥ ६२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे पुरञ्जनोपाख्याने पञ्चविंशोऽध्यायः २५

 

नमो भगवते वासुदेवाय

षड्विंशोऽध्यायः२६

नारद उवाच

स एकदा महेष्वासो रथं पञ्चाश्वमाशुगम् ।

द्वीषं द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम् ॥ १॥

एकरश्म्येकदमनमेकनीडं द्विकूबरम् ।

पञ्चप्रहरणं सप्तवरूथं पञ्चविक्रमम् ॥ २॥

हैमोपस्करमारुह्य स्वर्णवर्माक्षयेषुधिः ।

एकादशचमूनाथः पञ्चप्रस्थमगाद्वनम् ॥ ३॥

चचार मृगयां तत्र दृप्त आत्तेषुकार्मुकः ।

विहाय जायामतदर्हां मृगव्यसनलालसः ॥ ४॥

आसुरीं वृत्तिमाश्रित्य घोरात्मा निरनुग्रहः ।

न्यहनन्निशितैर्बाणैर्वनेषु वनगोचरान् ॥ ५॥

तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान् पशून् वने ।

यावदर्थमलं लुब्धो हन्यादिति नियम्यते ॥ ६॥

य एवं कर्म नियतं विद्वान् कुर्वीत मानवः ।

कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते ॥ ७॥

अन्यथा कर्म कुर्वाणो मानारूढो निबध्यते ।

गुणप्रवाहपतितो नष्टप्रज्ञो व्रजत्यधः ॥ ८॥

तत्र निर्भिन्नगात्राणां चित्रवाजैः शिलीमुखैः ।

विप्लवोऽभूद्दुःखितानां दुःसहः करुणात्मनाम् ॥ ९॥

शशान् वराहान् महिषान् गवयान् रुरुशल्यकान् ।

मेध्यानन्यांश्च विविधान् विनिघ्नन् श्रममध्यगात् ॥ १०॥

ततः क्षुत्तृट्‍परिश्रान्तो निवृत्तो गृहमेयिवान् ।

कृतस्नानोचिताहारः संविवेश गतक्लमः ॥ ११॥

आत्मानमर्हयाञ्चक्रे धूपालेपस्रगादिभिः ।

साध्वलङ्कृतसर्वाङ्गो महिष्यामादधे मनः ॥ १२॥

तृप्तो हृष्टः सुदृप्तश्च कन्दर्पाकृष्टमानसः ।

न व्यचष्ट वरारोहां गृहिणीं गृहमेधिनीम् ॥ १३॥

अन्तःपुरस्त्रियोऽपृच्छद्विमना इव वेदिषत् ।

अपि वः कुशलं रामाः सेश्वरीणां यथा पुरा ॥ १४॥

न तथैतर्हि रोचन्ते गृहेषु गृहसम्पदः ।

यदि न स्याद्गृहे माता पत्नी वा पतिदेवता ।

व्यङ्गे रथ इव प्राज्ञः को नामासीत दीनवत् ॥ १५॥

क्व वर्तते सा ललना मज्जन्तं व्यसनार्णवे ।

या मामुद्धरते प्रज्ञां दीपयन्ती पदे पदे ॥ १६॥

रामा ऊचुः

नरनाथ न जानीमस्त्वत्प्रिया यद्व्यवस्यति ।

भूतले निरवस्तारे शयानां पश्य शत्रुहन् ॥ १७॥

नारद उवाच

पुरञ्जनः स्वमहिषीं निरीक्ष्यावधुतां भुवि ।

तत्सङ्गोन्मथितज्ञानो वैक्लव्यं परमं ययौ ॥ १८॥

सान्त्वयन् श्लक्ष्णया वाचा हृदयेन विदूयता ।

प्रेयस्याः स्नेहसंरम्भलिङ्गमात्मनि नाभ्यगात् ॥ १९॥

अनुनिन्येऽथ शनकैर्वीरोऽनुनयकोविदः ।

पस्पर्श पादयुगलमाह चोत्सङ्गलालिताम् ॥ २०॥

पुरञ्जन उवाच

नूनं त्वकृतपुण्यास्ते भृत्या येष्वीश्वराः शुभे ।

कृतागःस्वात्मसात्कृत्वा शिक्षा दण्डं न युञ्जते ॥ २१॥

परमोऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पितः ।

बालो न वेद तत्तन्वि बन्धुकृत्यममर्षणः ॥ २२॥

सा त्वं मुखं सुदति सुभ्र्वनुरागभार-

व्रीडाविलम्बविलसद्धसितावलोकम् ।

नीलालकालिभिरुपस्कृतमुन्नसं नः

स्वानां प्रदर्शय मनस्विनि वल्गु वाक्यम् ॥ २३॥

तस्मिन् दधे दममहं तव वीरपत्नि

योऽन्यत्र भूसुरकुलात्कृतकिल्बिषस्तम् ।

पश्ये न वीतभयमुन्मुदितं त्रिलोक्या-

मन्यत्र वै मुररिपोरितरत्र दासात् ॥ २४॥

वक्त्रं न ते वितिलकं मलिनं विहर्षं

संरम्भभीममविमृष्टमपेतरागम् ।

पश्ये स्तनावपि शुचोपहतौ सुजातौ

बिम्बाधरं विगतकुङ्कुमपङ्करागम् ॥ २५॥

तन्मे प्रसीद सुहृदः कृतकिल्बिषस्य

स्वैरं गतस्य मृगयां व्यसनातुरस्य ।

का देवरं वशगतं कुसुमास्त्रवेग-

विस्रस्तपौंस्नमुशती न भजेत कृत्ये ॥ २६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे पुरञ्जनोपाख्याने षड्विंशोऽध्यायः २६

 

नमो भगवते वासुदेवाय

सप्तविंशोऽध्यायः२७

नारद उवाच

इत्थं पुरञ्जनं सध्र्यग् वशमानीय विभ्रमैः ।

पुरञ्जनी महाराज रेमे रमयती पतिम् ॥ १॥

स राजा महिषीं राजन् सुस्नातां रुचिराननाम् ।

कृतस्वस्त्ययनां तृप्तामभ्यनन्ददुपागताम् ॥ २॥

तयोपगूढः परिरब्धकन्धरो

रहोऽनुमन्त्रैरपकृष्टचेतनः ।

न कालरंहो बुबुधे दुरत्ययं

दिवानिशेति प्रमदापरिग्रहः ॥ ३॥

शयान उन्नद्धमदो महामना

महार्हतल्पे महिषीभुजोपधिः ।

तामेव वीरो मनुते परं यत-

स्तमोऽभिभूतो न निजं परं च यत् ॥ ४॥

तयैवं रममाणस्य कामकश्मलचेतसः ।

क्षणार्धमिव राजेन्द्र व्यतिक्रान्तं नवं वयः ॥ ५॥

तस्यामजनयत्पुत्रान् पुरञ्जन्यां पुरञ्जनः ।

शतान्येकादश विराडायुषोऽर्धमथात्यगात् ॥ ६॥

दुहितॄर्दशोत्तरशतं पितृमातृयशस्करीः ।

शीलौदार्यगुणोपेताः पौरञ्जन्यः प्रजापते ॥ ७॥

स पञ्चालपतिः पुत्रान् पितृवंशविवर्धनान् ।

दारैः संयोजयामास दुहितॄः सदृशैर्वरैः ॥ ८॥

पुत्राणां चाभवन् पुत्रा एकैकस्य शतं शतम् ।

यैर्वै पौरञ्जनो वंशः पञ्चालेषु समेधितः ॥ ९॥

तेषु तद्रिक्थहारेषु गृहकोशानुजीविषु ।

निरूढेन ममत्वेन विषयेष्वन्वबध्यत ॥ १०॥

ईजे च क्रतुभिर्घोरैर्दीक्षितः पशुमारकैः ।

देवान् पितॄन् भूतपतीन् नानाकामो यथा भवान् ॥ ११॥

युक्तेष्वेवं प्रमत्तस्य कुटुम्बासक्तचेतसः ।

आससाद स वै कालो योऽप्रियः प्रिययोषिताम् ॥ १२॥

चण्डवेग इति ख्यातो गन्धर्वाधिपतिर्नृप ।

गन्धर्वास्तस्य बलिनः षष्ट्युत्तरशतत्रयम् ॥ १३॥

गन्धर्व्यस्तादृशीरस्य मैथुन्यश्च सितासिताः ।

परिवृत्त्या विलुम्पन्ति सर्वकामविनिर्मिताम् ॥ १४॥

ते चण्डवेगानुचराः पुरञ्जनपुरं यदा ।

हर्तुमारेभिरे तत्र प्रत्यषेधत्प्रजागरः ॥ १५॥

स सप्तभिः शतैरेको विंशत्या च शतं समाः ।

पुरञ्जनपुराध्यक्षो गन्धर्वैर्युयुधे बली ॥ १६॥

क्षीयमाणे स्वसम्बन्धे एकस्मिन् बहुभिर्युधा ।

चिन्तां परां जगामार्तः स राष्ट्रपुरबान्धवः ॥ १७॥

स एव पुर्यां मधुभुक् पञ्चालेषु स्वपार्षदैः ।

उपनीतं बलिं गृह्णन् स्त्रीजितो नाविदद्भयम् ॥ १८॥

कालस्य दुहिता काचित्त्रिलोकीं वरमिच्छती ।

पर्यटन्ती न बर्हिष्मन् प्रत्यनन्दत कश्चन ॥ १९॥

दौर्भाग्येनात्मनो लोके विश्रुता दुर्भगेति सा ।

या तुष्टा राजर्षये तु वृतादात्पूरवे वरम् ॥ २०॥

कदाचिदटमाना सा ब्रह्मलोकान्महीं गतम् ।

वव्रे बृहद्व्रतं मां तु जानती काममोहिता ॥ २१॥

मयि संरभ्य विपुलमदाच्छापं सुदुःसहम् ।

स्थातुमर्हसि नैकत्र मद्याच्ञाविमुखो मुने ॥ २२॥

ततो विहतसङ्कल्पा कन्यका यवनेश्वरम् ।

मयोपदिष्टमासाद्य वव्रे नाम्ना भयं पतिम् ॥ २३॥

ऋषभं यवनानां त्वां वृणे वीरेप्सितं पतिम् ।

सङ्कल्पस्त्वयि भूतानां कृतः किल न रिष्यति ॥ २४॥

द्वाविमावनुशोचन्ति बालावसदवग्रहौ ।

यल्लोकशास्त्रोपनतं न राति न तदिच्छति ॥ २५॥

अथो भजस्व मां भद्र भजन्तीं मे दयां कुरु ।

एतावान् पौरुषो धर्मो यदार्ताननुकम्पते ॥ २६॥

कालकन्योदितवचो निशम्य यवनेश्वरः ।

चिकीर्षुर्देवगुह्यं स सस्मितं तामभाषत ॥ २७॥

मया निरूपितस्तुभ्यं पतिरात्मसमाधिना ।

नाभिनन्दति लोकोऽयं त्वामभद्रामसम्मताम् ॥ २८॥

त्वमव्यक्तगतिर्भुङ्क्ष्व लोकं कर्मविनिर्मितम् ।

या हि मे पृतना युक्ता प्रजानाशं प्रणेष्यसि ॥ २९॥

प्रज्वारोऽयं मम भ्राता त्वं च मे भगिनी भव ।

चराम्युभाभ्यां लोकेऽस्मिन्नव्यक्तो भीमसैनिकः ॥ ३०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे पुरञ्जनोपाख्याने सप्तविंशोऽध्यायः २७

 

नमो भगवते वासुदेवाय

अष्टाविंशोऽध्यायः२८

नारद उवाच

सैनिका भयनाम्नो ये बर्हिष्मन् दिष्टकारिणः ।

प्रज्वारकालकन्याभ्यां विचेरुरवनीमिमाम् ॥ १॥

त एकदा तु रभसा पुरञ्जनपुरीं नृप ।

रुरुधुर्भौमभोगाढ्यां जरत्पन्नगपालिताम् ॥ २॥

कालकन्यापि बुभुजे पुरञ्जनपुरं बलात् ।

ययाभिभूतः पुरुषः सद्यो निःसारतामियात् ॥ ३॥

तयोपभुज्यमानां वै यवनाः सर्वतोदिशम् ।

द्वार्भिः प्रविश्य सुभृशं प्रार्दयन् सकलां पुरीम् ॥ ४॥

तस्यां प्रपीड्यमानायामभिमानी पुरञ्जनः ।

अवापोरुविधांस्तापान् कुटुम्बी ममताऽऽकुलः ॥ ५॥

कन्योपगूढो नष्टश्रीः कृपणो विषयात्मकः ।

नष्टप्रज्ञो हृतैश्वर्यो गन्धर्वयवनैर्बलात् ॥ ६॥

विशीर्णां स्वपुरीं वीक्ष्य प्रतिकूलाननादृतान् ।

पुत्रान् पौत्रानुगामात्यान् जायां च गतसौहृदाम् ॥ ७॥

आत्मानं कन्यया ग्रस्तं पञ्चालानरिदूषितान् ।

दुरन्तचिन्तामापन्नो न लेभे तत्प्रतिक्रियाम् ॥ ८॥

कामानभिलषन् दीनो यातयामांश्च कन्यया ।

विगतात्मगतिस्नेहः पुत्रदारांश्च लालयन् ॥ ९॥

गन्धर्वयवनाक्रान्तां कालकन्योपमर्दिताम् ।

हातुं प्रचक्रमे राजा तां पुरीमनिकामतः ॥ १०॥

भयनाम्नोऽग्रजो भ्राता प्रज्वारः प्रत्युपस्थितः ।

ददाह तां पुरीं कृत्स्नां भ्रातुः प्रियचिकीर्षया ॥ ११॥

तस्यां सन्दह्यमानायां सपौरः सपरिच्छदः ।

कौटुम्बिकः कुटुम्बिन्या उपातप्यत सान्वयः ॥ १२॥

यवनोपरुद्धायतनो ग्रस्तायां कालकन्यया ।

पुर्यां प्रज्वारसंसृष्टः पुरपालोऽन्वतप्यत ॥ १३॥

न शेके सोऽवितुं तत्र पुरुकृच्छ्रोरुवेपथुः ।

गन्तुमैच्छत्ततो वृक्षकोटरादिव सानलात् ॥ १४॥

शिथिलावयवो यर्हि गन्धर्वैर्हृतपौरुषः ।

यवनैररिभी राजन्नुपरुद्धो रुरोद ह ॥ १५॥

दुहितॄः पुत्रपौत्रांश्च जामिजामातृपार्षदान् ।

स्वत्वावशिष्टं यत्किञ्चिद्गृहकोशपरिच्छदम् ॥ १६॥

अहं ममेति स्वीकृत्य गृहेषु कुमतिर्गृही ।

दध्यौ प्रमदया दीनो विप्रयोग उपस्थिते ॥ १७॥

लोकान्तरं गतवति मय्यनाथा कुटुम्बिनी ।

वर्तिष्यते कथं त्वेषा बालकाननुशोचती ॥ १८॥

न मय्यनाशिते भुङ्क्ते नास्नाते स्नाति मत्परा ।

मयि रुष्टे सुसन्त्रस्ता भर्त्सिते यतवाग्भयात् ॥ १९॥

प्रबोधयति माविज्ञं व्युषिते शोककर्शिता ।

वर्त्मैतद्गृहमेधीयं वीरसूरपि नेष्यति ॥ २०॥

कथं नु दारका दीना दारकीर्वापरायणाः ।

वर्तिष्यन्ते मयि गते भिन्ननाव इवोदधौ ॥ २१॥

एवं कृपणया बुद्ध्या शोचन्तमतदर्हणम् ।

ग्रहीतुं कृतधीरेनं भयनामाभ्यपद्यत ॥ २२॥

पशुवद्यवनैरेष नीयमानः स्वकं क्षयम् ।

अन्वद्रवन्ननुपथाः शोचन्तो भृशमातुराः ॥ २३॥

पुरीं विहायोपगत उपरुद्धो भुजङ्गमः ।

यदा तमेवानु पुरी विशीर्णा प्रकृतिं गता ॥ २४॥

विकृष्यमाणः प्रसभं यवनेन बलीयसा ।

नाविन्दत्तमसाऽऽविष्टः सखायं सुहृदं पुरः ॥ २५॥

तं यज्ञपशवोऽनेन संज्ञप्ता येऽदयालुना ।

कुठारैश्चिच्छिदुः क्रुद्धाः स्मरन्तोऽमीवमस्य तत् ॥ २६॥

अनन्तपारे तमसि मग्नो नष्टस्मृतिः समाः ।

शाश्वतीरनुभूयार्तिं प्रमदासङ्गदूषितः ॥ २७॥

तामेव मनसा गृह्णन् बभूव प्रमदोत्तमा ।

अनन्तरं विदर्भस्य राजसिंहस्य वेश्मनि ॥ २८॥

उपयेमे वीर्यपणां वैदर्भीं मलयध्वजः ।

युधि निर्जित्य राजन्यान् पाण्ड्यः परपुरञ्जयः ॥ २९॥

तस्यां स जनयाञ्चक्र आत्मजामसितेक्षणाम् ।

यवीयसः सप्त सुतान् सप्त द्रविडभूभृतः ॥ ३०॥

एकैकस्याभवत्तेषां राजन्नर्बुदमर्बुदम् ।

भोक्ष्यते यद्वंशधरैर्मही मन्वन्तरं परम् ॥ ३१॥

अगस्त्यः प्राग्दुहितरमुपयेमे धृतव्रताम् ।

यस्यां दृढच्युतो जात इध्मवाहात्मजो मुनिः ॥ ३२॥

विभज्य तनयेभ्यः क्ष्मां राजर्षिर्मलयध्वजः ।

आरिराधयिषुः कृष्णं स जगाम कुलाचलम् ॥ ३३॥

हित्वा गृहान् सुतान् भोगान् वैदर्भी मदिरेक्षणा ।

अन्वधावत पाण्ड्येशं ज्योत्स्नेव रजनीकरम् ॥ ३४॥

तत्र चन्द्रवसा नाम ताम्रपर्णी वटोदका ।

तत्पुण्यसलिलैर्नित्यमुभयत्रात्मनो मृजन् ॥ ३५॥

कन्दाष्टिभिर्मूलफलैः पुष्पपर्णैस्तृणोदकैः ।

वर्तमानः शनैर्गात्रकर्शनं तप आस्थितः ॥ ३६॥

शीतोष्णवातवर्षाणि क्षुत्पिपासे प्रियाप्रिये ।

सुखदुःखे इति द्वन्द्वान्यजयत्समदर्शनः ॥ ३७॥

तपसा विद्यया पक्वकषायो नियमैर्यमैः ।

युयुजे ब्रह्मण्यात्मानं विजिताक्षानिलाशयः ॥ ३८॥

आस्ते स्थाणुरिवैकत्र दिव्यं वर्षशतं स्थिरः ।

वासुदेवे भगवति नान्यद्वेदोद्वहन् रतिम् ॥ ३९॥

स व्यापकतयाऽऽत्मानं व्यतिरिक्ततयाऽऽत्मनि ।

विद्वान् स्वप्न इवामर्शसाक्षिणं विरराम ह ॥ ४०॥

साक्षाद्भगवतोक्तेन गुरुणा हरिणा नृप ।

विशुद्धज्ञानदीपेन स्फुरता विश्वतोमुखम् ॥ ४१॥

परे ब्रह्मणि चात्मानं परं ब्रह्म तथाऽऽत्मनि ।

वीक्षमाणो विहायेक्षामस्मादुपरराम ह ॥ ४२॥

पतिं परमधर्मज्ञं वैदर्भी मलयध्वजम् ।

प्रेम्णा पर्यचरद्धित्वा भोगान् सा पतिदेवता ॥ ४३॥

चीरवासा व्रतक्षामा वेणीभूतशिरोरुहा ।

बभावुप पतिं शान्ता शिखा शान्तमिवानलम् ॥ ४४॥

अजानती प्रियतमं यदोपरतमङ्गना ।

सुस्थिरासनमासाद्य यथापूर्वमुपाचरत् ॥ ४५॥

यदा नोपलभेताङ्घ्रावूष्माणं पत्युरर्चती ।

आसीत्संविग्नहृदया यूथभ्रष्टा मृगी यथा ॥ ४६॥

आत्मानं शोचती दीनमबन्धुं विक्लवाश्रुभिः ।

स्तनावासिच्य विपिने सुस्वरं प्ररुरोद सा ॥ ४७॥

उत्तिष्ठोत्तिष्ठ राजर्षे इमामुदधिमेखलाम् ।

दस्युभ्यः क्षत्रबन्धुभ्यो बिभ्यतीं पातुमर्हसि ॥ ४८॥

एवं विलपती बाला विपिनेऽनुगता पतिम् ।

पतिता पादयोर्भर्तू रुदत्यश्रूण्यवर्तयत् ॥ ४९॥

चितिं दारुमयीं चित्वा तस्यां पत्युः कलेवरम् ।

आदीप्य चानुमरणे विलपन्ती मनो दधे ॥ ५०॥

तत्र पूर्वतरः कश्चित्सखा ब्राह्मण आत्मवान् ।

सान्त्वयन् वल्गुना साम्ना तामाह रुदतीं प्रभो ॥ ५१॥

ब्राह्मण उवाच

का त्वं कस्यासि को वायं शयानो यस्य शोचसि ।

जानासि किं सखायं मां येनाग्रे विचचर्थ ह ॥ ५२॥

अपि स्मरसि चात्मानमविज्ञातसखं सखे ।

हित्वा मां पदमन्विच्छन् भौमभोगरतो गतः ॥ ५३॥

हंसावहं च त्वं चार्य सखायौ मानसायनौ ।

अभूतामन्तरा वौकः सहस्रपरिवत्सरान् ॥ ५४॥

स त्वं विहाय मां बन्धो गतो ग्राम्यमतिर्महीम् ।

विचरन् पदमद्राक्षीः कयाचिन्निर्मितं स्त्रिया ॥ ५५॥

पञ्चारामं नवद्वारमेकपालं त्रिकोष्ठकम् ।

षट्कुलं पञ्चविपणं पञ्चप्रकृति स्त्रीधवम् ॥ ५६॥

पञ्चेन्द्रियार्था आरामा द्वारः प्राणा नव प्रभो ।

तेजोऽबन्नानि कोष्ठानि कुलमिन्द्रियसङ्ग्रहः ॥ ५७॥

विपणस्तु क्रिया शक्तिर्भूतप्रकृतिरव्यया ।

शक्त्यधीशः पुमांस्त्वत्र प्रविष्टो नावबुध्यते ॥ ५८॥

तस्मिंस्त्वं रामया स्पृष्टो रममाणोऽश्रुतस्मृतिः ।

तत्सङ्गादीदृशीं प्राप्तो दशां पापीयसीं प्रभो ॥ ५९॥

न त्वं विदर्भदुहिता नायं वीरः सुहृत्तव ।

न पतिस्त्वं पुरञ्जन्या रुद्धो नवमुखे यया ॥ ६०॥

माया ह्येषा मया सृष्टा यत्पुमांसं स्त्रियं सतीम् ।

मन्यसे नोभयं यद्वै हंसौ पश्यावयोर्गतिम् ॥ ६१॥

अहं भवान् न चान्यस्त्वं त्वमेवाहं विचक्ष्व भोः ।

न नौ पश्यन्ति कवयश्छिद्रं जातु मनागपि ॥ ६२॥

यथा पुरुष आत्मानमेकमादर्शचक्षुषोः ।

द्विधाभूतमवेक्षेत तथैवान्तरमावयोः ॥ ६३॥

एवं स मानसो हंसो हंसेन प्रतिबोधितः ।

स्वस्थस्तद्व्यभिचारेण नष्टामाप पुनः स्मृतिम् ॥ ६४॥

बर्हिष्मन्नेतदध्यात्मं पारोक्ष्येण प्रदर्शितम् ।

यत्परोक्षप्रियो देवो भगवान् विश्वभावनः ॥ ६५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे पुरञ्जनोपाख्याने अष्टाविंशोऽध्यायः २८

 

नमो भगवते वासुदेवाय

एकोनत्रिंशोऽध्यायः२९

प्राचीनबर्हिरुवाच

भगवंस्ते वचोऽस्माभिर्न सम्यगवगम्यते ।

कवयस्तद्विजानन्ति न वयं कर्ममोहिताः ॥ १॥

नारद उवाच

पुरुषं पुरञ्जनं विद्याद्यद्व्यनक्त्यात्मनः पुरम् ।

एकद्वित्रिचतुष्पादं बहु पादमपादकम् ॥ २॥

योऽविज्ञाताहृतस्तस्य पुरुषस्य सखेश्वरः ।

यन्न विज्ञायते पुम्भिर्नामभिर्वा क्रियागुणैः ॥ ३॥

यदा जिघृक्षन् पुरुषः कार्त्स्न्येन प्रकृतेर्गुणान् ।

नवद्वारं द्विहस्ताङ्घ्रि तत्रामनुत साध्विति ॥ ४॥

बुद्धिं तु प्रमदां विद्यान्ममाहमिति यत्कृतम् ।

यामधिष्ठाय देहेऽस्मिन् पुमान् भुङ्क्तेऽक्षभिर्गुणान् ॥ ५॥

सखाय इन्द्रियगणा ज्ञानं कर्म च यत्कृतम् ।

सख्यस्तद्वृत्तयः प्राणः पञ्चवृत्तिर्यथोरगः ॥ ६॥

बृहद्बलं मनो विद्यादुभयेन्द्रियनायकम् ।

पञ्चालाः पञ्चविषया यन्मध्ये नव खं पुरम् ॥ ७॥

अक्षिणी नासिके कर्णौ मुखं शिश्नगुदाविति ।

द्वे द्वे द्वारौ बहिर्याति यस्तदिन्द्रियसंयुतः ॥ ८॥

अक्षिणी नासिके आस्यमिति पञ्च पुरः कृताः ।

दक्षिणा दक्षिणः कर्ण उत्तरा चोत्तरः स्मृतः ॥ ९॥

पश्चिमे इत्यधो द्वारौ गुदं शिश्नमिहोच्यते ।

खद्योताविर्मुखी चात्र नेत्रे एकत्र निर्मिते ।

रूपं विभ्राजितं ताभ्यां विचष्टे चक्षुषेश्वरः ॥ १०॥

नलिनी नालिनी नासे गन्धः सौरभ उच्यते ।

घ्राणोऽवधूतो मुख्यास्यं विपणो वाग्रसविद्रसः ॥ ११॥

आपणो व्यवहारोऽत्र चित्रमन्धो बहूदनम् ।

पितृहूर्दक्षिणः कर्ण उत्तरो देवहूः स्मृतः ॥ १२॥

प्रवृत्तं च निवृत्तं च शास्त्रं पञ्चालसंज्ञितम् ।

तृयानं देवयानं श्रोत्राच्छ्रुतधराद्व्रजेत् ॥ १३॥

आसुरी मेढ्रमर्वाग्द्वार्व्यवायो ग्रामिणां रतिः ।

उपस्थो दुर्मदः प्रोक्तो निरृतिर्गुद उच्यते ॥ १४॥

वैशसं नरकं पायुर्लुब्धकोऽन्धौ तु मे श‍ृणु ।

हस्तपादौ पुमांस्ताभ्यां युक्तो याति करोति च ॥ १५॥

अन्तःपुरं च हृदयं विषूचिर्मन उच्यते ।

तत्र मोहं प्रसादं वा हर्षं प्राप्नोति तद्गुणैः ॥ १६॥

यथा यथा विक्रियते गुणाक्तो विकरोति वा ।

तथा तथोपद्रष्टाऽऽत्मा तद्वृत्तीरनुकार्यते ॥ १७॥

देहो रथस्त्विन्द्रियाश्वः संवत्सररयोऽगतिः ।

द्विकर्मचक्रस्त्रिगुणध्वजः पञ्चासुबन्धुरः ॥ १८॥

मनोरश्मिर्बुद्धिसूतो हृन्नीडो द्वन्द्वकूबरः ।

पञ्चेन्द्रियार्थप्रक्षेपः सप्तधातुवरूथकः ॥ १९॥

आकूतिर्विक्रमो बाह्यो मृगतृष्णां प्रधावति ।

एकादशेन्द्रियचमूः पञ्चसूना विनोदकृत् ॥ २०॥

संवत्सरश्चण्डवेगः कालो येनोपलक्षितः ।

तस्याहानीह गन्धर्वा गन्धर्व्यो रात्रयः स्मृताः ।

हरन्त्यायुः परिक्रान्त्या षष्ट्युत्तरशतत्रयम् ॥ २१॥

कालकन्या जरा साक्षाल्लोकस्तां नाभिनन्दति ।

स्वसारं जगृहे मृत्युः क्षयाय यवनेश्वरः ॥ २२॥

आधयो व्याधयस्तस्य सैनिका यवनाश्चराः ।

भूतोपसर्गाशुरयः प्रज्वारो द्विविधो ज्वरः ॥ २३॥

एवं बहुविधैर्दुःखैर्दैवभूतात्मसम्भवैः ।

क्लिश्यमानः शतं वर्षं देहे देही तमोवृतः ॥ २४॥

प्राणेन्द्रियमनोधर्मानात्मन्यध्यस्य निर्गुणः ।

शेते कामलवान् ध्यायन् ममाहमिति कर्मकृत् ॥ २५॥

यदाऽऽत्मानमविज्ञाय भगवन्तं परं गुरुम् ।

पुरुषस्तु विषज्जेत गुणेषु प्रकृतेः स्वदृक् ॥ २६॥

गुणाभिमानी स तदा कर्माणि कुरुतेऽवशः ।

शुक्लं कृष्णं लोहितं वा यथा कर्माभिजायते ॥ २७॥

शुक्लात्प्रकाशभूयिष्ठान् लोकानाप्नोति कर्हिचित् ।

दुःखोदर्कान् क्रियायासांस्तमः शोकोत्कटान् क्वचित् ॥ २८॥

क्वचित्पुमान् क्वचिच्च स्त्री क्वचिन्नोभयमन्धधीः ।

देवो मनुष्यस्तिर्यग्वा यथा कर्मगुणं भवः ॥ २९॥

क्षुत्परीतो यथा दीनः सारमेयो गृहं गृहम् ।

चरन् विन्दति यद्दिष्टं दण्डमोदनमेव वा ॥ ३०॥

तथा कामाशयो जीव उच्चावचपथा भ्रमन् ।

उपर्यधो वा मध्ये वा याति दिष्टं प्रियाप्रियम् ॥ ३१॥

दुःखेष्वेकतरेणापि दैवभूतात्महेतुषु ।

जीवस्य न व्यवच्छेदः स्याच्चेत्तत्तत्प्रतिक्रिया ॥ ३२॥

यथा हि पुरुषो भारं शिरसा गुरुमुद्वहन् ।

तं स्कन्धेन स आधत्ते तथा सर्वाः प्रतिक्रियाः ॥ ३३॥

नैकान्ततः प्रतीकारः कर्मणां कर्म केवलम् ।

द्वयं ह्यविद्योपसृतं स्वप्ने स्वप्न इवानघ ॥ ३४॥

अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।

मनसा लिङ्गरूपेण स्वप्ने विचरतो यथा ॥ ३५॥

अथात्मनोऽर्थभूतस्य यतोऽनर्थपरम्परा ।

संसृतिस्तद्व्यवच्छेदो भक्त्या परमया गुरौ ॥ ३६॥

वासुदेवे भगवति भक्तियोगः समाहितः ।

सध्रीचीनेन वैराग्यं ज्ञानं च जनयिष्यति ॥ ३७॥

सोऽचिरादेव राजर्षे स्यादच्युतकथाश्रयः ।

श‍ृण्वतः श्रद्दधानस्य नित्यदा स्यादधीयतः ॥ ३८॥

यत्र भागवता राजन् साधवो विशदाशयाः ।

भगवद्गुणानुकथनश्रवणव्यग्रचेतसः ॥ ३९॥

तस्मिन् महन्मुखरिता मधुभिच्चरित्र-

पीयूषशेषसरितः परितः स्रवन्ति ।

ता ये पिबन्त्यवितृषो नृप गाढकर्णै-

स्तान् न स्पृशन्त्यशनतृड्भयशोकमोहाः ॥ ४०॥

एतैरुपद्रुतो नित्यं जीवलोकः स्वभावजैः ।

न करोति हरेर्नूनं कथामृतनिधौ रतिम् ॥ ४१॥

प्रजापतिपतिः साक्षाद्भगवान् गिरिशो मनुः ।

दक्षादयः प्रजाध्यक्षा नैष्ठिकाः सनकादयः ॥ ४२॥

मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।

भृगुर्वसिष्ठ इत्येते मदन्ता ब्रह्मवादिनः ॥ ४३॥

अद्यापि वाचस्पतयस्तपोविद्यासमाधिभिः ।

पश्यन्तोऽपि न पश्यन्ति पश्यन्तं परमेश्वरम् ॥ ४४॥

शब्दब्रह्मणि दुष्पारे चरन्त उरु विस्तरे ।

मन्त्रलिङ्गैर्व्यवच्छिन्नं भजन्तो न विदुः परम् ॥ ४५॥

(सर्वेषामेव जन्तूनां सततं देहपोषणे ।

अस्ति प्रज्ञा समायत्ता को विशेषस्तदा नृणाम् ॥

लब्ध्वेहान्ते मनुष्यत्वं हित्वा देहाद्यसद्ग्रहम् ।

आत्मसृत्या विहायेदं जीवात्मा स विशिष्यते ॥)

यदा यमनुगृह्णाति भगवानात्मभावितः ।

स जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥ ४६॥

तस्मात्कर्मसु बर्हिष्मन्नज्ञानादर्थकाशिषु ।

मार्थदृष्टिं कृथाः श्रोत्रस्पर्शिष्वस्पृष्टवस्तुषु ॥ ४७॥

स्वं लोकं न विदुस्ते वै यत्र देवो जनार्दनः ।

आहुर्धूम्रधियो वेदं सकर्मकमतद्विदः ॥ ४८॥

आस्तीर्य दर्भैः प्रागग्रैः कार्त्स्न्येन क्षितिमण्डलम् ।

स्तब्धो बृहद्वधान्मानी कर्म नावैषि यत्परम् ।

तत्कर्म हरितोषं यत्सा विद्या तन्मतिर्यया ॥ ४९॥

हरिर्देहभृतामात्मा स्वयं प्रकृतिरीश्वरः ।

तत्पादमूलं शरणं यतः क्षेमो नृणामिह ॥ ५०॥

स वै प्रियतमश्चात्मा यतो न भयमण्वपि ।

इति वेद स वै विद्वान् यो विद्वान् स गुरुर्हरिः ॥ ५१॥

नारद उवाच

प्रश्न एवं हि सञ्छिन्नो भवतः पुरुषर्षभ ।

अत्र मे वदतो गुह्यं निशामय सुनिश्चितम् ॥ ५२॥

क्षुद्रं चरं सुमनसां शरणे मिथित्वा

रक्तं षडङ्घ्रिगणसामसु लुब्धकर्णम् ।

अग्रे वृकानसुतृपोऽविगणय्य यान्तं

पृष्ठे मृगं मृगयलुब्धकबाणभिन्नम् ॥ ५३॥

अस्यार्थः – सुमनः समधर्मणां स्त्रीणां शरण

आश्रमे पुष्पमधुगन्धवत्क्षुद्रतमं काम्यकर्म-

विपाकजं कामसुखलवं जैह्व्यौपस्थ्यादि

विचिन्वन्तं मिथुनीभूय तदभिनिवेशितमनसं

षडङ्घ्रिगणसामगीतवदतिमनोहरवनितादि

जनालापेष्वतितरामतिप्रलोभितकर्णमग्रे

वृकयूथवदात्मन आयुर्हरतोऽहोरात्रान् तान्

काललवविशेषानविगणय्य गृहेषु विहरन्तं

पृष्ठत एव परोक्षमनुप्रवृत्तो लुब्धकः कृतान्तोऽन्तः

शरेण यमिह पराविध्यति तमिममात्मानमहो

राजन् भिन्नहृदयं द्रष्टुमर्हसीति ॥ ५४॥

स त्वं विचक्ष्य मृगचेष्टितमात्मनोऽन्त-

श्चित्तं नियच्छ हृदि कर्णधुनीं च चित्ते ।

जह्यङ्गनाश्रममसत्तमयूथगाथं

प्रीणीहि हंसशरणं विरम क्रमेण ॥ ५५॥

राजोवाच

श्रुतमन्वीक्षितं ब्रह्मन् भगवान् यदभाषत ।

नैतज्जानन्त्युपाध्यायाः किं न ब्रूयुर्विदुर्यदि ॥ ५६॥

संशयोऽत्र तु मे विप्र सञ्छिन्नस्तत्कृतो महान् ।

ऋषयोऽपि हि मुह्यन्ति यत्र नेन्द्रियवृत्तयः ॥ ५७॥

कर्माण्यारभते येन पुमानिह विहाय तम् ।

अमुत्रान्येन देहेन जुष्टानि स यदश्नुते ॥ ५८॥

इति वेदविदां वादः श्रूयते तत्र तत्र ह ।

कर्म यत्क्रियते प्रोक्तं परोक्षं न प्रकाशते ॥ ५९॥

नारद उवाच

येनैवारभते कर्म तेनैवामुत्र तत्पुमान् ।

भुङ्क्ते ह्यव्यवधानेन लिङ्गेन मनसा स्वयम् ॥ ६०॥

शयानमिममुत्सृज्य श्वसन्तं पुरुषो यथा ।

कर्मात्मन्याहितं भुङ्क्ते तादृशेनेतरेण वा ॥ ६१॥

ममैते मनसा यद्यदसावहमिति ब्रुवन् ।

गृह्णीयात्तत्पुमान् राद्धं कर्म येन पुनर्भवः ॥ ६२॥

यथानुमीयते चित्तमुभयैरिन्द्रियेहितैः ।

एवं प्राग्देहजं कर्म लक्ष्यते चित्तवृत्तिभिः ॥ ६३॥

नानुभूतं क्व चानेन देहेनादृष्टमश्रुतम् ।

कदाचिदुपलभ्येत यद्रूपं यादृगात्मनि ॥ ६४॥

तेनास्य तादृशं राजन् लिङ्गिनो देहसम्भवम् ।

श्रद्धत्स्वाननुभूतोऽर्थो न मनः स्प्रष्टुमर्हति ॥ ६५॥

मन एव मनुष्यस्य पूर्वरूपाणि शंसति ।

भविष्यतश्च भद्रं ते तथैव न भविष्यतः ॥ ६६॥

अदृष्टमश्रुतं चात्र क्वचिन्मनसि दृश्यते ।

यथा तथानुमन्तव्यं देशकालक्रियाश्रयम् ॥ ६७॥

सर्वे क्रमानुरोधेन मनसीन्द्रियगोचराः ।

आयान्ति वर्गशो यान्ति सर्वे समनसो जनाः ॥ ६८॥

सत्त्वैकनिष्ठे मनसि भगवत्पार्श्ववर्तिनि ।

तमश्चन्द्रमसीवेदमुपरज्यावभासते ॥ ६९॥

नाहं ममेति भावोऽयं पुरुषे व्यवधीयते ।

यावद्बुद्धिमनोऽक्षार्थगुणव्यूहो ह्यनादिमान् ॥ ७०॥

सुप्तिमूर्च्छोपतापेषु प्राणायनविघाततः ।

नेहतेऽहमिति ज्ञानं मृत्युप्रज्वारयोरपि ॥ ७१॥

गर्भे बाल्येऽप्यपौष्कल्यादेकादशविधं तदा ।

लिङ्गं न दृश्यते यूनः कुह्वां चन्द्रमसो यथा ॥ ७२॥

अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।

ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ ७३॥

एवं पञ्चविधं लिङ्गं त्रिवृत्षोडशविस्तृतम् ।

एष चेतनया युक्तो जीव इत्यभिधीयते ॥ ७४॥

अनेन पुरुषो देहानुपादत्ते विमुञ्चति ।

हर्षं शोकं भयं दुःखं सुखं चानेन विन्दति ॥ ७५॥

(भक्तिः कृष्णे दया जीवेष्वकुण्ठज्ञानमात्मनि ।

यदि स्यादात्मनो भूयादपवर्गस्तु संसृतेः ॥)

यथा तृणजलूकेयं नापयात्यपयाति च ।

न त्यजेन्म्रियमाणोऽपि प्राग्देहाभिमतिं जनः ॥ ७६॥

यावदन्यं न विन्देत व्यवधानेन कर्मणाम् ।

मन एव मनुष्येन्द्र भूतानां भवभावनम् ॥ ७७॥

यदाक्षैश्चरितान् ध्यायन् कर्माण्याचिनुतेऽसकृत् ।

सति कर्मण्यविद्यायां बन्धः कर्मण्यनात्मनः ॥ ७८॥

अतस्तदपवादार्थं भज सर्वात्मना हरिम् ।

पश्यंस्तदात्मकं विश्वं स्थित्युत्पत्त्यप्यया यतः ॥ ७९॥

मैत्रेय उवाच

भागवतमुख्यो भगवान् नारदो हंसयोर्गतिम् ।

प्रदर्श्य ह्यमुमामन्त्र्य सिद्धलोकं ततोऽगमत् ॥ ८०॥

प्राचीनबर्ही राजर्षिः प्रजासर्गाभिरक्षणे ।

आदिश्य पुत्रानगमत्तपसे कपिलाश्रमम् ॥ ८१॥

तत्रैकाग्रमना वीरो गोविन्दचरणाम्बुजम् ।

विमुक्तसङ्गोऽनुभजन् भक्त्या तत्साम्यतामगात् ॥ ८२॥

एतदध्यात्मपारोक्ष्यं गीतं देवर्षिणानघ ।

यः श्रावयेद्यः श‍ृणुयात्स लिङ्गेन विमुच्यते ॥ ८३॥

एतन्मुकुन्दयशसा भुवनं पुनानं

देवर्षिवर्यमुखनिःसृतमात्मशौचम् ।

यः कीर्त्यमानमधिगच्छति पारमेष्ठ्यं

नास्मिन् भवे भ्रमति मुक्तसमस्तबन्धः ॥ ८४॥

अध्यात्मपारोक्ष्यमिदं मयाधिगतमद्भुतम् ।

एवं स्त्रियाश्रमः पुंसश्छिन्नोऽमुत्र च संशयः ॥ ८५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे प्राचीनबर्हिर्नारदसंवादो नामैकोनत्रिंशोऽध्यायः २९

 

नमो भगवते वासुदेवाय

त्रिंशोऽध्यायः३०

विदुर उवाच

ये त्वयाभिहिता ब्रह्मन् सुताः प्राचीनबर्हिषः ।

ते रुद्रगीतेन हरिं सिद्धिमापुः प्रतोष्य काम् ॥ १॥

किं बार्हस्पत्येह परत्र वाथ

कैवल्यनाथप्रियपार्श्ववर्तिनः ।

आसाद्य देवं गिरिशं यदृच्छया

प्रापुः परं नूनमथ प्रचेतसः ॥ २॥

मैत्रेय उवाच

प्रचेतसोऽन्तरुदधौ पितुरादेशकारिणः ।

जपयज्ञेन तपसा पुरञ्जनमतोषयन् ॥ ३॥

दशवर्षसहस्रान्ते पुरुषस्तु सनातनः ।

तेषामाविरभूत्कृच्छ्रं शान्तेन शमयन् रुचा ॥ ४॥

सुपर्णस्कन्धमारूढो मेरुश‍ृङ्गमिवाम्बुदः ।

पीतवासा मणिग्रीवः कुर्वन् वितिमिरा दिशः ॥ ५॥

काशिष्णुना कनकवर्णविभूषणेन

भ्राजत्कपोलवदनो विलसत्किरीटः ।

अष्टायुधैरनुचरैर्मुनिभिः सुरेन्द्रै-

रासेवितो गरुडकिन्नरगीतकीर्तिः ॥ ६॥

पीनायताष्टभुजमण्डलमध्यलक्ष्म्या

स्पर्धच्छ्रिया परिवृतो वनमालयाऽऽद्यः ।

बर्हिष्मतः पुरुष आह सुतान् प्रपन्नान्

पर्जन्यनादरुतया सघृणावलोकः ॥ ७॥

श्रीभगवानुवाच

वरं वृणीध्वं भद्रं वो यूयं मे नृपनन्दनाः ।

सौहार्देनापृथग्धर्मास्तुष्टोऽहं सौहृदेन वः ॥ ८॥

योऽनुस्मरति सन्ध्यायां युष्माननुदिनं नरः ।

तस्य भ्रातृष्वात्मसाम्यं तथा भूतेषु सौहृदम् ॥ ९॥

ये तु मां रुद्रगीतेन सायं प्रातः समाहिताः ।

स्तुवन्त्यहं कामवरान् दास्ये प्रज्ञां च शोभनाम् ॥ १०॥

यद्यूयं पितुरादेशमग्रहीष्ट मुदान्विताः ।

अथो व उशती कीर्तिर्लोकाननु भविष्यति ॥ ११॥

भविता विश्रुतः पुत्रोऽनवमो ब्रह्मणो गुणैः ।

य एतामात्मवीर्येण त्रिलोकीं पूरयिष्यति ॥ १२॥

कण्डोः प्रम्लोचया लब्धा कन्या कमललोचना ।

तां चापविद्धां जगृहुर्भूरुहा नृपनन्दनाः ॥ १३॥

क्षुत्क्षामाया मुखे राजा सोमः पीयूषवर्षिणीम् ।

देशिनीं रोदमानाया निदधे स दयान्वितः ॥ ४॥

प्रजाविसर्ग आदिष्टाः पित्रा मामनुवर्तता ।

तत्र कन्यां वरारोहां तामुद्वहत मा चिरम् ॥ १५॥

अपृथग्धर्मशीलानां सर्वेषां वः सुमध्यमा ।

अपृथग्धर्मशीलेयं भूयात्पत्न्यर्पिताशया ॥ १६॥

दिव्यवर्षसहस्राणां सहस्रमहतौजसः ।

भौमान् भोक्ष्यथ भोगान् वै दिव्यांश्चानुग्रहान्मम ॥ १७॥

अथ मय्यनपायिन्या भक्त्या पक्वगुणाशयाः ।

उपयास्यथ मद्धाम निर्विद्य निरयादतः ॥ १८॥

गृहेष्वाविशतां चापि पुंसां कुशलकर्मणाम् ।

मद्वार्ता यातयामानां न बन्धाय गृहा मताः ॥ १९॥

न व्यवद्धृदये यज्ज्ञो ब्रह्मैतद्ब्रह्मवादिभिः ।

न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः ॥ २०॥

मैत्रेय उवाच

एवं ब्रुवाणं पुरुषार्थभाजनं

जनार्दनं प्राञ्जलयः प्रचेतसः ।

तद्दर्शनध्वस्ततमोरजोमला

गिरागृणन् गद्गदया सुहृत्तमम् ॥ २१॥

प्रचेतस ऊचुः

नमो नमः क्लेशविनाशनाय

निरूपितोदारगुणाह्वयाय ।

मनोवचोवेगपुरोजवाय

सर्वाक्षमार्गैरगताध्वने नमः ॥ २२॥

शुद्धाय शान्ताय नमः स्वनिष्ठया

मनस्यपार्थं विलसद्द्वयाय ।

नमो जगत्स्थानलयोदयेषु

गृहीतमायागुणविग्रहाय ॥ २३॥

नमो विशुद्धसत्त्वाय हरये हरिमेधसे ।

वासुदेवाय कृष्णाय प्रभवे सर्वसात्वताम् ॥ २४॥

नमः कमलनाभाय नमः कमलमालिने ।

नमः कमलपादाय नमस्ते कमलेक्षण ॥ २५॥

नमः कमलकिञ्जल्कपिशङ्गामलवाससे ।

सर्वभूतनिवासाय नमोऽयुङ्क्ष्महि साक्षिणे ॥ २६॥

रूपं भगवता त्वेतदशेषक्लेशसङ्क्षयम् ।

आविष्कृतं नः क्लिष्टानां किमन्यदनुकम्पितम् ॥ २७॥

एतावत्त्वं हि विभुभिर्भाव्यं दीनेषु वत्सलैः ।

यदनुस्मर्यते काले स्वबुद्ध्याभद्ररन्धन ॥ २८॥

येनोपशान्तिर्भूतानां क्षुल्लकानामपीह ताम् ।

अन्तर्हितोऽन्तर्हृदये कस्मान्नो वेद नाशिषः ॥ २९॥

असावेव वरोऽस्माकमीप्सितो जगतः पते ।

प्रसन्नो भगवान् येषामपवर्गगुरुर्गतिः ॥ ३०॥

वरं वृणीमहेऽथापि नाथ त्वत्परतः परात् ।

न ह्यन्तस्त्वद्विभूतीनां सोऽनन्त इति गीयसे ॥ ३१॥

पारिजातेऽञ्जसा लब्धे सारङ्गोऽन्यन्न सेवते ।

त्वदङ्घ्रिमूलमासाद्य साक्षात्किं किं वृणीमहि ॥ ३२॥

यावत्ते मायया स्पृष्टा भ्रमाम इह कर्मभिः ।

तावद्भवत्प्रसङ्गानां सङ्गः स्यान्नो भवे भवे ॥ ३३॥

तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् ।

भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ ३४॥

यत्रेड्यन्ते कथा मृष्टास्तृष्णायाः प्रशमो यतः ।

निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन ॥ ३५॥

यत्र नारायणः साक्षाद्भगवान् न्यासिनां गतिः ।

संस्तूयते सत्कथासु मुक्तसङ्गैः पुनः पुनः ॥ ३६॥

तेषां विचरतां पद्भ्यां तीर्थानां पावनेच्छया ।

भीतस्य किं न रोचेत तावकानां समागमः ॥ ३७॥

वयं तु साक्षाद्भगवन् भवस्य

प्रियस्य सख्युः क्षणसङ्गमेन ।

सुदुश्चिकित्स्यस्य भवस्य मृत्यो-

र्भिषक्तमं त्वाद्य गतिं गताः स्म ॥ ३८॥

यन्नः स्वधीतं गुरवः प्रसादिता

विप्राश्च वृद्धाश्च सदानुवृत्त्या ।

आर्या नताः सुहृदो भ्रातरश्च

सर्वाणि भूतान्यनसूययैव ॥ ३९॥

यन्नः सुतप्तं तप एतदीश

निरन्धसां कालमदभ्रमप्सु ।

सर्वं तदेतत्पुरुषस्य भूम्नो

वृणीमहे ते परितोषणाय ॥ ४०॥

मनुः स्वयम्भूर्भगवान् भवश्च

येऽन्ये तपोज्ञानविशुद्धसत्त्वाः ।

अदृष्टपारा अपि यन्महिम्नः

स्तुवन्त्यथो त्वात्मसमं गृणीमः ॥ ४१॥

नमः समाय शुद्धाय पुरुषाय पराय च ।

वासुदेवाय सत्त्वाय तुभ्यं भगवते नमः ॥ ४२॥

मैत्रेय उवाच

इति प्रचेतोभिरभिष्टुतो हरिः

प्रीतस्तथेत्याह शरण्यवत्सलः ।

अनिच्छतां यानमतृप्तचक्षुषां

ययौ स्वधामानपवर्गवीर्यः ॥ ४३॥

अथ निर्याय सलिलात्प्रचेतस उदन्वतः ।

वीक्ष्याकुप्यन् द्रुमैश्छन्नां गां गां रोद्धुमिवोच्छ्रितैः ॥ ४४॥

ततोऽग्निमारुतौ राजन्नमुञ्चन् मुखतो रुषा ।

महीं निर्वीरुधं कर्तुं संवर्तक इवात्यये ॥ ४५॥

भस्मसात्क्रियमाणांस्तान् द्रुमान् वीक्ष्य पितामहः ।

आगतः शमयामास पुत्रान् बर्हिष्मतो नयैः ॥ ४६॥

तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा ।

उज्जह्रुस्ते प्रचेतोभ्य उपदिष्टाः स्वयम्भुवा ॥ ४७॥

ते च ब्रह्मण आदेशान्मारिषामुपयेमिरे ।

यस्यां महदवज्ञानादजन्यजनयोनिजः ॥ ४८॥

चाक्षुषे त्वन्तरे प्राप्ते प्राक्सर्गे कालविद्रुते ।

यः ससर्ज प्रजा इष्टाः स दक्षो दैवचोदितः ॥ ४९॥

यो जायमानः सर्वेषां तेजस्तेजस्विनां रुचा ।

स्वयोपादत्त दाक्ष्याच्च कर्मणां दक्षमब्रुवन् ॥ ५०॥

तं प्रजासर्गरक्षायामनादिरभिषिच्य च ।

युयोज युयुजेऽन्यांश्च स वै सर्वप्रजापतीन् ॥ ५१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां चतुर्थस्कन्धे त्रिंशोऽध्यायः ३०

 

नमो भगवते वासुदेवाय

एकत्रिंशोऽध्यायः३१

मैत्रेय उवाच

तत उत्पन्नविज्ञाना आश्वधोक्षजभाषितम् ।

स्मरन्त आत्मजे भार्यां विसृज्य प्राव्रजन् गृहात् ॥ १॥

दीक्षिता ब्रह्मसत्रेण सर्वभूतात्ममेधसा ।

प्रतीच्यां दिशि वेलायां सिद्धोऽभूद्यत्र जाजलिः ॥ २॥

तान्निर्जितप्राणमनोवचोदृशो

जितासनान् शान्तसमानविग्रहान् ।

परेऽमले ब्रह्मणि योजितात्मनः

सुरासुरेड्यो ददृशे स्म नारदः ॥ ३॥

तमागतं त उत्थाय प्रणिपत्याभिनन्द्य च ।

पूजयित्वा यथादेशं सुखासीनमथाब्रुवन् ॥ ४॥

प्रचेतस ऊचुः

स्वागतं ते सुरर्षेऽद्य दिष्ट्या नो दर्शनं गतः ।

तव चङ्क्रमणं ब्रह्मन्नभयाय यथा रवेः ॥ ५॥

यदादिष्टं भगवता शिवेनाधोक्षजेन च ।

तद्गृहेषु प्रसक्तानां प्रायशः क्षपितं प्रभो ॥ ६॥

तन्नः प्रद्योतयाध्यात्मज्ञानं तत्त्वार्थदर्शनम् ।

येनाञ्जसा तरिष्यामो दुस्तरं भवसागरम् ॥ ७॥

मैत्रेय उवाच

इति प्रचेतसां पृष्टो भगवान् नारदो मुनिः ।

भगवत्युत्तमश्लोक आविष्टात्माब्रवीन्नृपान् ॥ ८॥

नारद उवाच

तज्जन्म तानि कर्माणि तदायुस्तन्मनो वचः ।

नृणां येनेह विश्वात्मा सेव्यते हरिरीश्वरः ॥ ९॥

किं जन्मभिस्त्रिभिर्वेह शौक्लसावित्रयाज्ञिकैः ।

कर्मभिर्वा त्रयीप्रोक्तैः पुंसोऽपि विबुधायुषा ॥ १०॥

श्रुतेन तपसा वा किं वचोभिश्चित्तवृत्तिभिः ।

बुद्ध्या वा किं निपुणया बलेनेन्द्रियराधसा ॥ ११॥

किं वा योगेन साङ्ख्येन न्यासस्वाध्याययोरपि ।

किं वा श्रेयोभिरन्यैश्च न यत्रात्मप्रदो हरिः ॥ १२॥

श्रेयसामपि सर्वेषामात्मा ह्यवधिरर्थतः ।

सर्वेषामपि भूतानां हरिरात्माऽऽत्मदः प्रियः ॥ १३॥

यथा तरोर्मूलनिषेचनेन

तृप्यन्ति तत्स्कन्धभुजोपशाखाः ।

प्राणोपहाराच्च यथेन्द्रियाणां

तथैव सर्वार्हणमच्युतेज्या ॥ १४॥

यथैव सूर्यात्प्रभवन्ति वारः

पुनश्च तस्मिन् प्रविशन्ति काले ।

भूतानि भूमौ स्थिरजङ्गमानि

तथा हरावेव गुणप्रवाहः ॥ १५॥

एतत्पदं तज्जगदात्मनः परं

सकृद्विभातं सवितुर्यथा प्रभा ।

यथासवो जाग्रति सुप्तशक्तयो

द्रव्यक्रियाज्ञानभिदा भ्रमात्ययः ॥ १६॥

यथा नभस्यभ्रतमः प्रकाशा

भवन्ति भूपा न भवन्त्यनुक्रमात् ।

एवं परे ब्रह्मणि शक्तयस्त्वमू

रजस्तमःसत्त्वमिति प्रवाहः ॥ १७॥

तेनैकमात्मानमशेषदेहिनां

कालं प्रधानं पुरुषं परेशम् ।

स्वतेजसा ध्वस्तगुणप्रवाह-

मात्मैकभावेन भजध्वमद्धा ॥ १८॥

दयया सर्वभूतेषु सन्तुष्ट्या येन केन वा ।

सर्वेन्द्रियोपशान्त्या च तुष्यत्याशु जनार्दनः ॥ १९॥

अपहतसकलैषणामलात्म-

न्यविरतमेधितभावनोपहूतः ।

निजजनवशगत्वमात्मनो य-

न्न सरति छिद्रवदक्षरः सतां हि ॥ २०॥

न भजति कुमनीषिणां स इज्यां

हरिरधनात्मधनप्रियो रसज्ञः ।

श्रुतधनकुलकर्मणां मदैर्ये

विदधति पापमकिञ्चनेषु सत्सु ॥ २१॥

श्रियमनुचरतीं तदर्थिनश्च

द्विपदपतीन् विबुधांश्च यत्स्वपूर्णः ।

न भजति निजभृत्यवर्गतन्त्रः

कथममुमुद्विसृजेत्पुमान् कृतज्ञः ॥ २२॥

मैत्रेय उवाच

इति प्रचेतसो राजन्नन्याश्च भगवत्कथाः ।

श्रावयित्वा ब्रह्मलोकं ययौ स्वायम्भुवो मुनिः ॥ २३॥

तेऽपि तन्मुखनिर्यातं यशो लोकमलापहम् ।

हरेर्निशम्य तत्पादं ध्यायन्तस्तद्गतिं ययुः ॥ २४॥

एतत्तेऽभिहितं क्षत्तर्यन्मां त्वं परिपृष्टवान् ।

प्रचेतसां नारदस्य संवादं हरिकीर्तनम् ॥ २५॥

श्रीशुक उवाच

य एष उत्तानपदो मानवस्यानुवर्णितः ।

वंशः प्रियव्रतस्यापि निबोध नृपसत्तम ॥ २६॥

यो नारदादात्मविद्यामधिगम्य पुनर्महीम् ।

भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात्पदम् ॥ २७॥

इमां तु कौषारविणोपवर्णितां

क्षत्ता निशम्याजितवादसत्कथाम् ।

प्रवृद्धभावोऽश्रुकलाकुलो मुने-

र्दधार मूर्ध्ना चरणं हृदा हरेः ॥ २८॥

विदुर उवाच

सोऽयमद्य महायोगिन् भवता करुणात्मना ।

दर्शितस्तमसः पारो यत्राकिञ्चनगो हरिः ॥ २९॥

श्रीशुक उवाच

इत्यानम्य तमामन्त्र्य विदुरो गजसाह्वयम् ।

स्वानां दिदृक्षुः प्रययौ ज्ञातीनां निर्वृताशयः ॥ ३०॥

एतद्यः श‍ृणुयाद्राजन् राज्ञां हर्यर्पितात्मनाम् ।

आयुर्धनं यशः स्वस्ति गतिमैश्वर्यमाप्नुयात् ॥ ३१॥

इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां

पारमहंस्यां संहितायां चतुर्थस्कन्धे प्रचेत उपाख्यानं

नामैकत्रिंशोऽध्यायः ३१

 

इति चतुर्थस्कन्धः समाप्तः

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.