08 अष्टमस्कन्धः-अध्यायः 01-24

श्रीमद्भागवतम्

नमो भगवते वासुदेवाय

अष्टमस्कन्धः

प्रथमोऽध्यायः

राजोवाच

स्वायम्भुवस्येह गुरो वंशोऽयं विस्तराच्छ्रुतः ।

यत्र विश्वसृजां सर्गो मनूनन्यान् वदस्व नः ॥ १॥

यत्र यत्र हरेर्जन्म कर्माणि च महीयसः ।

गृणन्ति कवयो ब्रह्मंस्तानि नो वद श‍ृण्वताम् ॥ २॥

यद्यस्मिन्नन्तरे ब्रह्मन् भगवान् विश्वभावनः ।

कृतवान् कुरुते कर्ता ह्यतीतेऽनागतेऽद्य वा ॥ ३॥

ऋषिरुवाच

मनवोऽस्मिन् व्यतीताः षट् कल्पे स्वायम्भुवादयः ।

आद्यस्ते कथितो यत्र देवादीनां च सम्भवः ॥ ४॥

आकूत्यां देवहूत्यां च दुहित्रोस्तस्य वै मनोः ।

धर्मज्ञानोपदेशार्थं भगवान् पुत्रतां गतः ॥ ५॥

कृतं पुरा भगवतः कपिलस्यानुवर्णितम् ।

आख्यास्ये भगवान् यज्ञो यच्चकार कुरूद्वह ॥ ६॥

विरक्तः कामभोगेषु शतरूपापतिः प्रभुः ।

विसृज्य राज्यं तपसे सभार्यो वनमाविशत् ॥ ७॥

सुनन्दायां वर्षशतं पदैकेन भुवं स्पृशन् ।

तप्यमानस्तपो घोरमिदमन्वाह भारत ॥ ८॥

मनुरुवाच

येन चेतयते विश्वं विश्वं चेतयते न यम् ।

यो जागर्ति शयानेऽस्मिन्नायं तं वेद वेद सः ॥ ९॥

आत्मावास्यमिदं विश्वं यत्किञ्चिज्जगत्यां जगत् ।

तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥ १०॥

यं न पश्यतिपश्यन्तं चक्षुर्यस्य न रिष्यति ।

तं भूतनिलयं देवं सुपर्णमुपधावत ॥ ११॥

न यस्याद्यन्तौ मध्यं च स्वः परो नान्तरं बहिः ।

विश्वस्यामूनि यद्यस्माद्विश्वं च तदृतं महत् ॥ १२॥

स विश्वकायः पुरुहूत ईशः

सत्यः स्वयञ्ज्योतिरजः पुराणः ।

धत्तेऽस्य जन्माद्यजयाऽऽत्मशक्त्या

तां विद्ययोदस्य निरीह आस्ते ॥ १३॥

अथाग्रे ऋषयः कर्माणीहन्तेऽकर्महेतवे ।

ईहमानो हि पुरुषः प्रायोऽनीहां प्रपद्यते ॥ १४॥

ईहते भगवानीशो न हि तत्र विषज्जते ।

आत्मलाभेन पूर्णार्थो नावसीदन्ति येऽनु तम् ॥ १५॥

तमीहमानं निरहङ्कृतं बुधं

निराशिषं पूर्णमनन्यचोदितम् ।

नॄन् शिक्षयन्तं निजवर्त्मसंस्थितं

प्रभुं प्रपद्येऽखिलधर्मभावनम् ॥ १६॥

श्रीशुक उवाच

इति मन्त्रोपनिषदं व्याहरन्तं समाहितम् ।

दृष्ट्वासुरा यातुधाना जग्धुमभ्यद्रवन् क्षुधा ॥ १७॥

तांस्तथावसितान् वीक्ष्य यज्ञः सर्वगतो हरिः ।

यामैः परिवृतो देवैर्हत्वाशासत्त्रिविष्टपम् ॥ १८॥

स्वारोचिषो द्वितीयस्तु मनुरग्नेः सुतोऽभवत् ।

द्युमत्सुषेणरोचिष्मत्प्रमुखास्तस्य चात्मजाः ॥ १९॥

तत्रेन्द्रो रोचनस्त्वासीद्देवाश्च तुषितादयः ।

ऊर्जस्तम्भादयः सप्त ऋषयो ब्रह्मवादिनः ॥ २०॥

ऋषेस्तु वेदशिरसस्तुषिता नाम पत्न्यभूत् ।

तस्यां जज्ञे ततो देवो विभुरित्यभिविश्रुतः ॥ २१॥

अष्टाशीतिसहस्राणि मुनयो ये धृतव्रताः ।

अन्वशिक्षन् व्रतं तस्य कौमारब्रह्मचारिणः ॥ २२॥

तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः ।

पवनः सृञ्जयो यज्ञहोत्राद्यास्तत्सुता नृप ॥ २३॥

वसिष्ठतनयाः सप्त ऋषयः प्रमदादयः ।

सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित् ॥ २४॥

धर्मस्य सूनृतायां तु भगवान् पुरुषोत्तमः ।

सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह ॥ २५॥

सोऽनृतव्रतदुःशीलानसतो यक्षराक्षसान् ।

भूतद्रुहो भूतगणांस्त्ववधीत्सत्यजित्सखः ॥ २६॥

चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तामसः ।

पृथुः ख्यातिर्नरः केतुरित्याद्या दश तत्सुताः ॥ २७॥

सत्यका हरयो वीरा देवास्त्रिशिख ईश्वरः ।

ज्योतिर्धामादयः सप्त ऋषयस्तामसेऽन्तरे ॥ २८॥

देवा वैधृतयो नाम विधृतेस्तनया नृप ।

नष्टाः कालेन यैर्वेदा विधृताः स्वेन तेजसा ॥ २९॥

तत्रापि जज्ञे भगवान् हरिण्यां हरिमेधसः ।

हरिरित्याहृतो येन गजेन्द्रो मोचितो ग्रहात् ॥ ३०॥

राजोवाच

बादरायण एतत्ते श्रोतुमिच्छामहे वयम् ।

हरिर्यथा गजपतिं ग्राहग्रस्तममूमुचत् ॥ ३१॥

तत्कथा सुमहत्पुण्यं धन्यं स्वस्त्ययनं शुभम् ।

यत्र यत्रोत्तमश्लोको भगवान् गीयते हरिः ॥ ३२॥

सूत उवाच

परीक्षितैवं स तु बादरायणिः

प्रायोपविष्टेन कथासु चोदितः ।

उवाच विप्राः प्रतिनन्द्य पार्थिवं

मुदा मुनीनां सदसि स्म श‍ृण्वताम् ॥ ३३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

अष्टमस्कन्धे मन्वन्तरानुचरिते प्रथमोऽध्यायः

 

नमो भगवते वासुदेवाय

द्वितीयोऽध्यायः

 

श्रीशुक उवाच

आसीद्गिरिवरो राजंस्त्रिकूट इति विश्रुतः ।

क्षीरोदेनावृतः श्रीमान् योजनायुतमुच्छ्रितः ॥ १॥

तावता विस्तृतः पर्यक् त्रिभिः श‍ृङ्गैः पयोनिधिम् ।

दिशः खं रोचयन्नास्ते रौप्यायसहिरण्मयैः ॥ २॥

अन्यैश्च ककुभः सर्वा रत्नधातुविचित्रितैः ।

नानाद्रुमलतागुल्मैर्निर्घोषैर्निर्झराम्भसाम् ॥ ३॥

स चावनिज्यमानाङ्घ्रिः समन्तात्पयऊर्मिभिः ।

करोति श्यामलां भूमिं हरिण्मरकताश्मभिः ॥ ४॥

सिद्धचारणगन्धर्वविद्याधरमहोरगैः ।

किन्नरैरप्सरोभिश्च क्रीडद्भिर्जुष्टकन्दरः ॥ ५॥

यत्र सङ्गीतसन्नादैर्नदद्गुहममर्षया ।

अभिगर्जन्ति हरयः श्लाघिनः परशङ्कया ॥ ६॥

नानारण्यपशुव्रातसङ्कुलद्रोण्यलङ्कृतः ।

चित्रद्रुमसुरोद्यानकलकण्ठविहङ्गमः ॥ ७॥

सरित्सरोभिरच्छोदैः पुलिनैर्मणिवालुकैः ।

देवस्त्रीमज्जनामोदसौरभाम्ब्वनिलैर्युतः ॥ ८॥

तस्य द्रोण्यां भगवतो वरुणस्य महात्मनः ।

उद्यानमृतुमन्नाम आक्रीडं सुरयोषिताम् ॥ ९॥

सर्वतोऽलङ्कृतं दिव्यैर्नित्यं पुष्पफलद्रुमैः ।

मन्दारैः पारिजातैश्च पाटलाशोकचम्पकैः ॥ १०॥

चूतैः प्रियालैः पनसैराम्रैराम्रातकैरपि ।

क्रमुकैर्नालिकेरैश्च खर्जूरैर्बीजपूरकैः ॥ ११॥

मधूकैः शालतालैश्च तमालैरसनार्जुनैः ।

अरिष्टोदुम्बरप्लक्षैर्वटैः किंशुकचन्दनैः ॥ १२॥

पिचुमन्दैः कोविदारैः सरलैः सुरदारुभिः ।

द्राक्षेक्षुरम्भाजम्बूभिर्बदर्यक्षाभयामलैः ॥ १३॥

बिल्वैः कपित्थैर्जम्बीरैर्वृतो भल्लातकादिभिः ।

तस्मिन् सरः सुविपुलं लसत्काञ्चनपङ्कजम् ॥ १४॥

कुमुदोत्पलकह्लारशतपत्रश्रियोर्जितम् ।

मत्तषट्पदनिर्घुष्टं शकुन्तैश्च कलस्वनैः ॥ १५॥

हंसकारण्डवाकीर्णं चक्राह्वैः सारसैरपि ।

जलकुक्कुटकोयष्टिदात्यूहकुलकूजितम् ॥ १६॥

मत्स्यकच्छपसञ्चारचलत्पद्मरजःपयः ।

कदम्बवेतसनलनीपवञ्जुलकैर्वृतम् ॥ १७॥

कुन्दैः कुरबकाशोकैः शिरीषैः कुटजेङ्गुदैः ।

कुब्जकैः स्वर्णयूथीभिर्नागपुन्नागजातिभिः ॥ १८॥

मल्लिकाशतपत्रैश्च माधवीजालकादिभिः ।

शोभितं तीरजैश्चान्यैर्नित्यर्तुभिरलं द्रुमैः ॥ १९॥

तत्रैकदा तद्गिरिकाननाश्रयः

करेणुभिर्वारणयूथपश्चरन् ।

सकण्टकान् कीचकवेणुवेत्रव-

द्विशालगुल्मं प्ररुजन् वनस्पतीन् ॥ २०॥

यद्गन्धमात्राद्धरयो गजेन्द्रा

व्याघ्रादयो व्यालमृगाः सखड्गाः ।

महोरगाश्चापि भयाद्द्रवन्ति

सगौरकृष्णाः शरभाश्चमर्यः ॥ २१॥

वृका वराहा महिषर्क्षशल्या

गोपुच्छसालावृकमर्कटाश्च ।

अन्यत्र क्षुद्रा हरिणाः शशादय-

श्चरन्त्यभीता यदनुग्रहेण ॥ २२॥

स घर्मतप्तः करिभिः करेणुभि-

र्वृतो मदच्युत्करभैरनुद्रुतः ।

गिरिं गरिम्णा परितः प्रकम्पयन्

निषेव्यमाणोऽलिकुलैर्मदाशनैः ॥ २३॥

सरोऽनिलं पङ्कजरेणुरूषितं

जिघ्रन् विदूरान्मदविह्वलेक्षणः ।

वृतः स्वयूथेन तृषार्दितेन तत्

सरोवराभ्याशमथागमद्द्रुतम् ॥ २४॥

विगाह्य तस्मिन्नमृताम्बु निर्मलं

हेमारविन्दोत्पलरेणुवासितम् ।

पपौ निकामं निजपुष्करोद्धृत-

मात्मानमद्भिः स्नपयन् गतक्लमः ॥ २५॥

स्वपुष्करेणोद्धृतशीकराम्बुभि-

र्निपाययन् संस्नपयन् यथा गृही ।

घृणी करेणुः कलभांश्च दुर्मदो

नाचष्ट कृच्छ्रं कृपणोऽजमायया ॥ २६॥

तं तत्र कश्चिन्नृप दैवचोदितो

ग्राहो बलीयांश्चरणे रुषाग्रहीत् ।

यदृच्छयैवं व्यसनं गतो गजो

यथाबलं सोऽतिबलो विचक्रमे ॥ २७॥

तथाऽऽतुरं यूथपतिं करेणवो

विकृष्यमाणं तरसा बलीयसा ।

विचुक्रुशुर्दीनधियोऽपरे गजाः

पार्ष्णिग्रहास्तारयितुं न चाशकन् ॥ २८॥

नियुध्यतोरेवमिभेन्द्रनक्रयो-

र्विकर्षतोरन्तरतो बहिर्मिथः ।

समाः सहस्रं व्यगमन् महीपते

सप्राणयोश्चित्रममंसतामराः ॥ २९॥

ततो गजेन्द्रस्य मनोबलौजसां

कालेन दीर्घेण महानभूद्व्ययः ।

विकृष्यमाणस्य जलेऽवसीदतो

विपर्ययोऽभूत्सकलं जलौकसः ॥ ३०॥

इत्थं गजेन्द्रः स यदाऽऽप सङ्कटं

प्राणस्य देही विवशो यदृच्छया ।

अपारयन्नात्मविमोक्षणे चिरं

दध्याविमां बुद्धिमथाभ्यपद्यत ॥ ३१॥

न मामिमे ज्ञातय आतुरं गजाः

कुतः करिण्यः प्रभवन्ति मोचितुम् ।

ग्राहेण पाशेन विधातुरावृतो-

ऽप्यहं च तं यामि परं परायणम् ॥ ३२॥

यः कश्चनेशो बलिनोऽन्तकोरगा-

त्प्रचण्डवेगादभिधावतो भृशम् ।

भीतं प्रपन्नं परिपाति यद्भया-

न्मृत्युः प्रधावत्यरणं तमीमहि ॥ ३३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे

मन्वन्तरानुवर्णने गजेन्द्रोपाख्याने द्वितीयोऽध्यायः

 

नमो भगवते वासुदेवाय

तृतीयोऽध्यायः

श्रीशुक उवाच

एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि ।

जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितम् ॥ १॥

गजेन्द्र उवाच

ॐ नमो भगवते तस्मै यत एतच्चिदात्मकम् ।

पुरुषायादिबीजाय परेशायाभिधीमहि ॥ २॥

यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् ।

योऽस्मात्परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम् ॥ ३॥

यः स्वात्मनीदं निजमाययार्पितं

क्वचिद्विभातं क्व च तत्तिरोहितम् ।

अविद्धदृक्साक्ष्युभयं तदीक्षते

स आत्ममूलोऽवतु मां परात्परः ॥ ४॥

कालेन पञ्चत्वमितेषु कृत्स्नशो

लोकेषु पालेषु च सर्वहेतुषु ।

तमस्तदासीद्गहनं गभीरं

यस्तस्य पारेऽभिविराजते विभुः ॥ ५॥

न यस्य देवा ऋषयः पदं विदु-

र्जन्तुः पुनः कोऽर्हति गन्तुमीरितुम् ।

यथा नटस्याकृतिभिर्विचेष्टतो

दुरत्ययानुक्रमणः स मावतु ॥ ६॥

दिदृक्षवो यस्य पदं सुमङ्गलं

विमुक्तसङ्गा मुनयः सुसाधवः ।

चरन्त्यलोकव्रतमव्रणं वने

भूतात्मभूताः सुहृदः स मे गतिः ॥ ७॥

न विद्यते यस्य च जन्म कर्म वा

न नामरूपे गुणदोष एव वा ।

तथापि लोकाप्ययसम्भवाय यः

स्वमायया तान्यनुकालमृच्छति ॥ ८॥

तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये ।

अरूपायोरुरूपाय नम आश्चर्यकर्मणे ॥ ९॥

नम आत्मप्रदीपाय साक्षिणे परमात्मने ।

नमो गिरां विदूराय मनसश्चेतसामपि ॥ १०॥

सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता ।

नमः कैवल्यनाथाय निर्वाणसुखसंविदे ॥ ११॥

नमः शान्ताय घोराय मूढाय गुणधर्मिणे ।

निर्विशेषाय साम्याय नमो ज्ञानघनाय च ॥ १२॥

क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे ।

पुरुषायात्ममूलाय मूलप्रकृतये नमः ॥ १३॥

सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे ।

असताच्छाययोक्ताय सदाभासाय ते नमः ॥ १४॥

नमो नमस्तेऽखिलकारणाय

निष्कारणायाद्भुतकारणाय ।

सर्वागमाम्नायमहार्णवाय

नमोऽपवर्गाय परायणाय ॥ १५॥

गुणारणिच्छन्नचिदूष्मपाय

तत्क्षोभविस्फूर्जितमानसाय ।

नैष्कर्म्यभावेन विवर्जितागम-

स्वयम्प्रकाशाय नमस्करोमि ॥ १६॥

मादृक् प्रपन्नपशुपाशविमोक्षणाय

मुक्ताय भूरिकरुणाय नमोऽलयाय ।

स्वांशेन सर्वतनुभृन्मनसि प्रतीत-

प्रत्यग्दृशे भगवते बृहते नमस्ते ॥ १७॥

आत्माऽऽत्मजाप्तगृहवित्तजनेषु सक्तै-

र्दुष्प्रापणाय गुणसङ्गविवर्जिताय ।

मुक्तात्मभिः स्वहृदये परिभाविताय

ज्ञानात्मने भगवते नम ईश्वराय ॥ १८॥

यं धर्मकामार्थविमुक्तिकामा

भजन्त इष्टां गतिमाप्नुवन्ति ।

किं त्वाशिषो रात्यपि देहमव्ययं

करोतु मेऽदभ्रदयो विमोक्षणम् ॥ १९॥

एकान्तिनो यस्य न कञ्चनार्थं

वाञ्छन्ति ये वै भगवत्प्रपन्नाः ।

अत्यद्भुतं तच्चरितं सुमङ्गलं

गायन्त आनन्दसमुद्रमग्नाः ॥ २०॥

तमक्षरं ब्रह्म परं परेश-

मव्यक्तमाध्यात्मिकयोगगम्यम् ।

अतीन्द्रियं सूक्ष्ममिवातिदूर-

मनन्तमाद्यं परिपूर्णमीडे ॥ २१॥

यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः ।

नामरूपविभेदेन फल्ग्व्या च कलया कृताः ॥ २२॥

यथार्चिषोऽग्नेः सवितुर्गभस्तयो

निर्यान्ति संयान्त्यसकृत्स्वरोचिषः ।

तथा यतोऽयं गुणसम्प्रवाहो

बुद्धिर्मनः खानि शरीरसर्गाः ॥ २३॥

स वै न देवासुरमर्त्यतिर्यङ्-

न स्त्री न षण्ढो न पुमान्न जन्तुः ।

नायं गुणः कर्म न सन्न चास-

न्निषेधशेषो जयतादशेषः ॥ २४॥

जिजीविषे नाहमिहामुया कि-

मन्तर्बहिश्चावृतयेभयोन्या ।

इच्छामि कालेन न यस्य विप्लव-

स्तस्यात्मलोकावरणस्य मोक्षम् ॥ २५॥

सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् ।

विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम् ॥ २६॥

योगरन्धितकर्माणो हृदि योगविभाविते ।

योगिनो यं प्रपश्यन्ति योगेशं तं नतोऽस्म्यहम् ॥ २७॥

नमो नमस्तुभ्यमसह्यवेग-

शक्तित्रयायाखिलधीगुणाय ।

प्रपन्नपालाय दुरन्तशक्तये

कदिन्द्रियाणामनवाप्यवर्त्मने ॥ २८॥

नायं वेद स्वमात्मानं यच्छक्त्याहन्धिया हतम् ।

तं दुरत्ययमाहात्म्यं भगवन्तमितोऽस्म्यहम् ॥ २९॥

श्रीशुक उवाच

एवं गजेन्द्रमुपवर्णितनिर्विशेषं

ब्रह्मादयो विविधलिङ्गभिदाभिमानाः ।

नैते यदोपससृपुर्निखिलात्मकत्वा-

त्तत्राखिलामरमयो हरिराविरासीत् ॥ ३०॥

तं तद्वदार्तमुपलभ्य जगन्निवासः

स्तोत्रं निशम्य दिविजैः सह संस्तुवद्भिः ।

छन्दोमयेन गरुडेन समुह्यमान-

श्चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्रः ॥ ३१॥

सोऽन्तःसरस्युरुबलेन गृहीत आर्तो

दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम् ।

उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रा-

न्नारायणाखिलगुरो भगवन्नमस्ते ॥ ३२॥

तं वीक्ष्य पीडितमजः सहसावतीर्य

सग्राहमाशु सरसः कृपयोज्जहार ।

ग्राहाद्विपाटितमुखादरिणा गजेन्द्रं

सम्पश्यतां हरिरमूमुचदुच्छ्रियाणाम् ॥ ३३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे

मन्वन्तरानुवर्णने गजेन्द्रोपाख्याने तृतीयोऽध्यायः

 

नमो भगवते वासुदेवाय

चतुर्थोऽध्यायः

श्रीशुक उवाच

तदा देवर्षिगन्धर्वा ब्रह्मेशानपुरोगमाः ।

मुमुचुः कुसुमासारं शंसन्तः कर्म तद्धरेः ॥ १॥

नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगुः ।

ऋषयश्चारणाः सिद्धास्तुष्टुवुः पुरुषोत्तमम् ॥ २॥

योऽसौ ग्राहः स वै सद्यः परमाश्चर्यरूपधृक् ।

मुक्तो देवलशापेन हूहूर्गन्धर्वसत्तमः ॥ ३॥

प्रणम्य शिरसाधीशमुत्तमश्लोकमव्ययम् ।

अगायत यशोधाम कीर्तन्यगुणसत्कथम् ॥ ४॥

सोऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम् ।

लोकस्य पश्यतो लोकं स्वमगान्मुक्तकिल्बिषः ॥ ५॥

गजेन्द्रो भगवत्स्पर्शाद्विमुक्तोऽज्ञानबन्धनात् ।

प्राप्तो भगवतो रूपं पीतवासाश्चतुर्भुजः ॥ ६॥

स वै पूर्वमभूद्राजा पाण्ड्यो द्रविडसत्तमः ।

इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायणः ॥ ७॥

स एकदाऽऽराधनकाल आत्मवान्

गृहीतमौनव्रत ईश्वरं हरिम् ।

जटाधरस्तापस आप्लुतोऽच्युतं

समर्चयामास कुलाचलाश्रमः ॥ ८॥

यदृच्छया तत्र महायशा मुनिः

समागमच्छिष्यगणैः परिश्रितः ।

तं वीक्ष्य तूष्णीमकृतार्हणादिकं

रहस्युपासीनमृषिश्चुकोप ह ॥ ९॥

तस्मा इमं शापमदादसाधु-

रयं दुरात्माकृतबुद्धिरद्य ।

विप्रावमन्ता विशतां तमोऽन्धं

यथा गजः स्तब्धमतिः स एव ॥ १०॥

श्रीशुक उवाच

एवं शप्त्वा गतोऽगस्त्यो भगवान् नृप सानुगः ।

इन्द्रद्युम्नोऽपि राजर्षिर्दिष्टं तदुपधारयन् ॥ ११॥

आपन्नः कौञ्जरीं योनिमात्मस्मृतिविनाशिनीम् ।

हर्यर्चनानुभावेन यद्गजत्वेऽप्यनुस्मृतिः ॥ १२॥

एवं विमोक्ष्य गजयूथपमब्जनाभ-

स्तेनापिपार्षदगतिं गमितेन युक्तः ।

गन्धर्वसिद्धविबुधैरुपगीयमान-

कर्माद्भुतं स्वभवनं गरुडासनोऽगात् ॥ १३॥

एतन्महाराज तवेरितो मया

कृष्णानुभावो गजराजमोक्षणम् ।

स्वर्ग्यं यशस्यं कलिकल्मषापहं

दुःस्वप्ननाशं कुरुवर्य श‍ृण्वताम् ॥ १४॥

यथानुकीर्तयन्त्येतच्छ्रेयस्कामा द्विजातयः ।

शुचयः प्रातरुत्थाय दुःस्वप्नाद्युपशान्तये ॥ १५॥

इदमाह हरिः प्रीतो गजेन्द्रं कुरुसत्तम ।

श‍ृण्वतां सर्वभूतानां सर्वभूतमयो विभुः ॥ १६॥

श्रीभगवानुवाच

ये मां त्वां च सरश्चेदं गिरिकन्दरकाननम् ।

वेत्रकीचकवेणूनां गुल्मानि सुरपादपान् ॥ १७॥

श‍ृङ्गाणीमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च ।

क्षीरोदं मे प्रियं धाम श्वेतद्वीपं च भास्वरम् ॥ १८॥

श्रीवत्सं कौस्तुभं मालां गदां कौमोदकीं मम ।

सुदर्शनं पाञ्चजन्यं सुपर्णं पतगेश्वरम् ॥ १९॥

शेषं च मत्कलां सूक्ष्मां श्रियं देवीं मदाश्रयाम् ।

ब्रह्माणं नारदमृषिं भवं प्रह्लादमेव च ॥ २०॥

मत्स्यकूर्मवराहाद्यैरवतारैः कृतानि मे ।

कर्माण्यनन्तपुण्यानि सूर्यं सोमं हुताशनम् ॥ २१॥

प्रणवं सत्यमव्यक्तं गोविप्रान् धर्ममव्ययम् ।

दाक्षायणीर्धर्मपत्नीः सोमकश्यपयोरपि ॥ २२॥

गङ्गां सरस्वतीं नन्दां कालिन्दीं सितवारणम् ।

ध्रुवं ब्रह्मऋषीन् सप्त पुण्यश्लोकांश्च मानवान् ॥ २३॥

उत्थायापररात्रान्ते प्रयताः सुसमाहिताः ।

स्मरन्ति मम रूपाणि मुच्यन्ते ह्येनसोऽखिलात् ॥ २४॥

ये मां स्तुवन्त्यनेनाङ्ग प्रतिबुध्य निशात्यये ।

तेषां प्राणात्यये चाहं ददामि विमलां मतिम् ॥ २५॥

श्रीशुक उवाच

इत्यादिश्य हृषीकेशः प्रध्माय जलजोत्तमम् ।

हर्षयन् विबुधानीकमारुरोह खगाधिपम् ॥ २६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

अष्टमस्कन्धे गजेन्द्रमोक्षणं नाम चतुर्थोऽध्यायः

 

नमो भगवते वासुदेवाय

पञ्चमोऽध्यायः

श्रीशुक उवाच

राजन्नुदितमेतत्ते हरेः कर्माघनाशनम् ।

गजेन्द्रमोक्षणं पुण्यं रैवतं त्वन्तरं श‍ृणु ॥ १॥

पञ्चमो रैवतो नाम मनुस्तामससोदरः ।

बलिविन्ध्यादयस्तस्य सुता अर्जुनपूर्वकाः ॥ २॥

विभुरिन्द्रः सुरगणा राजन् भूतरयादयः ।

हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्वादयो द्विजाः ॥ ३॥

पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुरसत्तमैः ।

तयोः स्वकलया जज्ञे वैकुण्ठो भगवान् स्वयम् ॥ ४॥

वैकुण्ठः कल्पितो येन लोको लोकनमस्कृतः ।

रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया ॥ ५॥

तस्यानुभावः कथितो गुणाश्च परमोदयाः ।

भौमान् रेणून् स विममे यो विष्णोर्वर्णयेद्गुणान् ॥ ६॥

षष्ठश्च चक्षुषः पुत्रश्चाक्षुषो नाम वै मनुः ।

पूरुपूरुषसुद्युम्नप्रमुखाश्चाक्षुषात्मजाः ॥ ७॥

इन्द्रो मन्त्रद्रुमस्तत्र देवा आप्यादयो गणाः ।

मुनयस्तत्र वै राजन् हविष्मद्वीरकादयः ॥ ८॥

तत्रापि देवः सम्भूत्यां वैराजस्याभवत्सुतः ।

अजितो नाम भगवानंशेन जगतः पतिः ॥ ९॥

पयोधिं येन निर्मथ्य सुराणां साधिता सुधा ।

भ्रममाणोऽम्भसि धृतः कूर्मरूपेण मन्दरः ॥ १०॥

राजोवाच

यथा भगवता ब्रह्मन् मथितः क्षीरसागरः ।

यदर्थं वा यतश्चाद्रिं दधाराम्बुचरात्मना ॥ ११॥

यथामृतं सुरैः प्राप्तं किं चान्यदभवत्ततः ।

एतद्भगवतः कर्म वदस्व परमाद्भुतम् ॥ १२॥

त्वया सङ्कथ्यमानेन महिम्ना सात्वतां पतेः ।

नातितृप्यति मे चित्तं सुचिरं तापतापितम् ॥ १३॥

सूत उवाच

सम्पृष्टो भगवानेवं द्वैपायनसुतो द्विजाः ।

अभिनन्द्य हरेर्वीर्यमभ्याचष्टुं प्रचक्रमे ॥ १४॥

श्रीशुक उवाच

यदा युद्धेऽसुरैर्देवा बाध्यमानाः शितायुधैः ।

गतासवो निपतिता नोत्तिष्ठेरन् स्म भूयशः ॥ १५॥

यदा दुर्वाससः शापात्सेन्द्रा लोकास्त्रयो नृप ।

निःश्रीकाश्चाभवंस्तत्र नेशुरिज्यादयः क्रियाः ॥ १६॥

निशाम्यैतत्सुरगणा महेन्द्रवरुणादयः ।

नाध्यगच्छन् स्वयं मन्त्रैर्मन्त्रयन्तो विनिश्चयम् ॥ १७॥

ततो ब्रह्मसभां जग्मुर्मेरोर्मूर्धनि सर्वशः ।

सर्वं विज्ञापयाञ्चक्रुः प्रणताः परमेष्ठिने ॥ १८॥

स विलोक्येन्द्रवाय्वादीन् निःसत्त्वान् विगतप्रभान् ।

लोकानमङ्गलप्रायानसुरानयथा विभुः ॥ १९॥

समाहितेन मनसा संस्मरन् पुरुषं परम् ।

उवाचोत्फुल्लवदनो देवान् स भगवान् परः ॥ २०॥

अहं भवो यूयमथोऽसुरादयो

मनुष्यतिर्यग्द्रुमघर्मजातयः ।

यस्यावतारांशकलाविसर्जिता

व्रजाम सर्वे शरणं तमव्ययम् ॥ २१॥

न यस्य वध्यो न च रक्षणीयो

नोपेक्षणीयादरणीयपक्षः ।

अथापि सर्गस्थितिसंयमार्थं

धत्ते रजःसत्त्वतमांसि काले ॥ २२॥

अयं च तस्य स्थितिपालनक्षणः

सत्त्वं जुषाणस्य भवाय देहिनाम् ।

तस्माद्व्रजामः शरणं जगद्गुरुं

स्वानां स नो धास्यति शं सुरप्रियः ॥ २३॥

श्रीशुक उवाच

इत्याभाष्य सुरान् वेधाः सह देवैररिन्दम ।

अजितस्य पदं साक्षाज्जगाम तमसः परम् ॥ २४॥

तत्रादृष्टस्वरूपाय श्रुतपूर्वाय वै विभो ।

स्तुतिमब्रूत दैवीभिर्गीर्भिस्त्ववहितेन्द्रियः ॥ २५॥

ब्रह्मोवाच

अविक्रियं सत्यमनन्तमाद्यं

गुहाशयं निष्कलमप्रतर्क्यम् ।

मनोऽग्रयानं वचसानिरुक्तं

नमामहे देववरं वरेण्यम् ॥ २६॥

विपश्चितं प्राणमनोधियात्मना-

मर्थेन्द्रियाभासमनिद्रमव्रणम् ।

छायातपौ यत्र न गृध्रपक्षौ

तमक्षरं खं त्रियुगं व्रजामहे ॥ २७॥

अजस्य चक्रं त्वजयेर्यमाणं

मनोमयं पञ्चदशारमाशु ।

त्रिनाभि विद्युच्चलमष्टनेमि

यदक्षमाहुस्तमृतं प्रपद्ये ॥ २८॥

य एकवर्णं तमसः परं त-

दलोकमव्यक्तमनन्तपारम् ।

आसां चकारोपसुपर्णमेन-

मुपासते योगरथेन धीराः ॥ २९॥

न यस्य कश्चातितितर्ति मायां

यया जनो मुह्यति वेद नार्थम् ।

तं निर्जितात्माऽऽत्मगुणं परेशं

नमाम भूतेषु समं चरन्तम् ॥ ३०॥

इमे वयं यत्प्रिययैव तन्वा

सत्त्वेन सृष्टा बहिरन्तराविः ।

गतिं न सूक्ष्मामृषयश्च विद्महे

कुतोऽसुराद्या इतरप्रधानाः ॥ ३१॥

पादौ महीयं स्वकृतैव यस्य

चतुर्विधो यत्र हि भूतसर्गः ।

स वै महापूरुष आत्मतन्त्रः

प्रसीदतां ब्रह्म महाविभूतिः ॥ ३२॥

अम्भस्तु यद्रेत उदारवीर्यं

सिध्यन्ति जीवन्त्युत वर्धमानाः ।

लोकास्त्रयोऽथाखिललोकपालाः

प्रसीदतां ब्रह्म महाविभूतिः ॥ ३३॥

सोमं मनो यस्य समामनन्ति

दिवौकसां वै बलमन्ध आयुः ।

ईशो नगानां प्रजनः प्रजानां

प्रसीदतां नः स महाविभूतिः ॥ ३४॥

अग्निर्मुखं यस्य तु जातवेदा

जातः क्रियाकाण्डनिमित्तजन्मा ।

अन्तःसमुद्रेऽनुपचन् स्वधातून्

प्रसीदतां नः स महाविभूतिः ॥ ३५॥

यच्चक्षुरासीत्तरणिर्देवयानं

त्रयीमयो ब्रह्मण एष धिष्ण्यम् ।

द्वारं च मुक्तेरमृतं च मृत्युः

प्रसीदतां नः स महाविभूतिः ॥ ३६॥

प्राणादभूद्यस्य चराचराणां

प्राणः सहो बलमोजश्च वायुः ।

अन्वास्म सम्राजमिवानुगा वयं

प्रसीदतां नः स महाविभूतिः ॥ ३७॥

श्रोत्राद्दिशो यस्य हृदश्च खानि

प्रजज्ञिरे खं पुरुषस्य नाभ्याः ।

प्राणेन्द्रियात्मासुशरीरकेतं

प्रसीदतां नः स महाविभूतिः ॥ ३८॥

बलान्महेन्द्रस्त्रिदशाः प्रसादा-

न्मन्योर्गिरीशो धिषणाद्विरिञ्चः ।

खेभ्यश्च छन्दांस्यृषयो मेढ्रतः कः

प्रसीदतां नः स महाविभूतिः ॥ ३९॥

श्रीर्वक्षसः पितरश्छाययाऽऽसन्

धर्मः स्तनादितरः पृष्ठतोऽभूत् ।

द्यौर्यस्य शीर्ष्णोऽप्सरसो विहारा-

त्प्रसीदतां नः स महाविभूतिः ॥ ४०॥

विप्रो मुखं ब्रह्म च यस्य गुह्यं

राजन्य आसीद्भुजयोर्बलं च ।

ऊर्वोर्विडोऽजोऽङ्घ्रिरवेदशूद्रौ

प्रसीदतां नः स महाविभूतिः ॥ ४१॥

लोभोऽधरात्प्रीतिरुपर्यभूद्द्युति-

र्नस्तः पशव्यः स्पर्शेन कामः ।

भ्रुवोर्यमः पक्ष्मभवस्तु कालः

प्रसीदतां नः स महाविभूतिः ॥ ४२॥

द्रव्यं वयः कर्म गुणान् विशेषं

यद्योगमायाविहितान् वदन्ति ।

यद्दुर्विभाव्यं प्रबुधापबाधं

प्रसीदतां नः स महाविभूतिः ॥ ४३॥

नमोऽस्तु तस्मा उपशान्तशक्तये

स्वाराज्यलाभप्रतिपूरितात्मने ।

गुणेषु मायारचितेषु वृत्तिभि-

र्नसज्जमानाय नभस्वदूतये ॥ ४४॥

स त्वं नो दर्शयात्मानमस्मत्करणगोचरम् ।

प्रपन्नानां दिदृक्षूणां सस्मितं ते मुखाम्बुजम् ॥ ४५॥

तैस्तैः स्वेच्छाधृतै रूपैः काले काले स्वयं विभो ।

कर्म दुर्विषहं यन्नो भगवांस्तत्करोति हि ॥ ४६॥

क्लेशभूर्यल्पसाराणि कर्माणि विफलानि वा ।

देहिनां विषयार्तानां न तथैवार्पितं त्वयि ॥ ४७॥

नावमः कर्मकल्पोऽपि विफलायेश्वरार्पितः ।

कल्पते पुरुषस्यैष स ह्यात्मा दयितो हितः ॥ ४८॥

यथा हि स्कन्धशाखानां तरोर्मूलावसेचनम् ।

एवमाराधनं विष्णोः सर्वेषामात्मनश्च हि ॥ ४९॥

नमस्तुभ्यमनन्ताय दुर्वितर्क्यात्मकर्मणे ।

निर्गुणाय गुणेशाय सत्त्वस्थाय च साम्प्रतम् ॥ ५०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

अष्टमस्कन्धे अमृतमथने पञ्चमोऽध्यायः

 

नमो भगवते वासुदेवाय

षष्ठोऽध्यायः

श्रीशुक उवाच

एवं स्तुतः सुरगणैर्भगवान् हरिरीश्वरः ।

तेषामाविरभूद्राजन् सहस्रार्कोदयद्युतिः ॥ १॥

तेनैव महसा सर्वे देवाः प्रतिहतेक्षणाः ।

नापश्यन् खं दिशः क्षोणीमात्मानं च कुतो विभुम् ॥ २॥

विरिञ्चो भगवान् दृष्ट्वा सह शर्वेण तां तनुम् ।

स्वच्छां मरकतश्यामां कञ्जगर्भारुणेक्षणाम् ॥ ३॥

तप्तहेमावदातेन लसत्कौशेयवाससा ।

प्रसन्नचारुसर्वाङ्गीं सुमुखीं सुन्दरभ्रुवम् ॥ ४॥

महामणिकिरीटेन केयूराभ्यां च भूषिताम् ।

कर्णाभरणनिर्भातकपोलश्रीमुखाम्बुजाम् ॥ ५॥

काञ्चीकलापवलयहारनूपुरशोभिताम् ।

कौस्तुभाभरणां लक्ष्मीं बिभ्रतीं वनमालिनीम् ॥ ६॥

सुदर्शनादिभिः स्वास्त्रैर्मूर्तिमद्भिरुपासिताम् ।

तुष्टाव देवप्रवरः सशर्वः पुरुषं परम् ।

सर्वामरगणैः साकं सर्वाङ्गैरवनिं गतैः ॥ ७॥

ब्रह्मोवाच

अजातजन्मस्थितिसंयमाया-

गुणायनिर्वाणसुखार्णवाय ।

अणोरणिम्नेऽपरिगण्यधाम्ने

महानुभावाय नमो नमस्ते ॥ ८॥

रूपं तवैतत्पुरुषर्षभेज्यं

श्रेयोऽर्थिभिर्वैदिकतान्त्रिकेण ।

योगेन धातः सह नस्त्रिलोकान्

पश्याम्यमुष्मिन्नु ह विश्वमूर्तौ ॥ ९॥

त्वय्यग्र आसीत्त्वयि मध्य आसी-

त्त्वय्यन्त आसीदिदमात्मतन्त्रे ।

त्वमादिरन्तो जगतोऽस्य मध्यं

घटस्य मृत्स्नेव परः परस्मात् ॥ १०॥

त्वं माययाऽऽत्माऽऽश्रयया स्वयेदं

निर्माय विश्वं तदनुप्रविष्टः ।

पश्यन्ति युक्ता मनसा मनीषिणो

गुणव्यवायेऽप्यगुणं विपश्चितः ॥ ११॥

यथाग्निमेधस्यमृतं च गोषु

भुव्यन्नमम्बूद्यमने च वृत्तिम् ।

योगैर्मनुष्या अधियन्ति हि त्वां

गुणेषु बुद्ध्या कवयो वदन्ति ॥ १२॥

तं त्वां वयं नाथ समुज्जिहानं

सरोजनाभातिचिरेप्सितार्थम् ।

दृष्ट्वा गता निर्वृतमद्य सर्वे

गजा दवार्ता इव गाङ्गमम्भः ॥ १३॥

स त्वं विधत्स्वाखिललोकपाला

वयं यदर्थास्तव पादमूलम् ।

समागतास्ते बहिरन्तरात्मन्

किं वान्यविज्ञाप्यमशेषसाक्षिणः ॥ १४॥

अहं गिरित्रश्च सुरादयो ये

दक्षादयोऽग्नेरिव केतवस्ते ।

किं वा विदामेश पृथग्विभाता

विधत्स्व शं नो द्विजदेवमन्त्रम् ॥ १५॥

श्रीशुक उवाच

एवं विरिञ्चादिभिरीडितस्त-

द्विज्ञाय तेषां हृदयं यथैव ।

जगाद जीमूतगभीरया गिरा

बद्धाञ्जलीन् संवृतसर्वकारकान् ॥ १६॥

एक एवेश्वरस्तस्मिन् सुरकार्ये सुरेश्वरः ।

विहर्तुकामस्तानाह समुद्रोन्मथनादिभिः ॥ १७॥

श्रीभगवानुवाच

हन्त ब्रह्मन्नहो शम्भो हे देवा मम भाषितम् ।

श‍ृणुतावहिताः सर्वे श्रेयो वः स्याद्यथा सुराः ॥ १८॥

यात दानवदैतेयैस्तावत्सन्धिर्विधीयताम् ।

कालेनानुगृहीतैस्तैर्यावद्वो भव आत्मनः ॥ १९॥

अरयोऽपि हि सन्धेयाः सति कार्यार्थगौरवे ।

अहिमूषिकवद्देवा ह्यर्थस्य पदवीं गतैः ॥ २०॥

अमृतोत्पादने यत्नः क्रियतामविलम्बितम् ।

यस्य पीतस्य वै जन्तुर्मृत्युग्रस्तोऽमरो भवेत् ॥ २१॥

क्षिप्त्वा क्षीरोदधौ सर्वा वीरुत्तृणलतौषधीः ।

मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥ २२॥

सहायेन मया देवा निर्मन्थध्वमतन्द्रिताः ।

क्लेशभाजो भविष्यन्ति दैत्या यूयं फलग्रहाः ॥ २३॥

यूयं तदनुमोदध्वं यदिच्छन्त्यसुराः सुराः ।

न संरम्भेण सिध्यन्ति सर्वेऽर्थाः सान्त्वया यथा ॥ २४॥

न भेतव्यं कालकूटाद्विषाज्जलधिसम्भवात् ।

लोभः कार्यो न वो जातु रोषः कामस्तु वस्तुषु ॥ २५॥

श्रीशुक उवाच

इति देवान् समादिश्य भगवान् पुरुषोत्तमः ।

तेषामन्तर्दधे राजन् स्वच्छन्दगतिरीश्वरः ॥ २६॥

अथ तस्मै भगवते नमस्कृत्य पितामहः ।

भवश्च जग्मतुः स्वं स्वं धामोपेयुर्बलिं सुराः ॥ २७॥

दृष्ट्वारीनप्यसंयत्तान् जातक्षोभान् स्वनायकान् ।

न्यषेधद्दैत्यराट् श्लोक्यः सन्धिविग्रहकालवित् ॥ २८॥

ते वैरोचनिमासीनं गुप्तं चासुरयूथपैः ।

श्रिया परमया जुष्टं जिताशेषमुपागमन् ॥ २९॥

महेन्द्रः श्लक्ष्णया वाचा सान्त्वयित्वा महामतिः ।

अभ्यभाषत तत्सर्वं शिक्षितं पुरुषोत्तमात् ॥ ३०॥

तदरोचत दैत्यस्य तत्रान्ये येऽसुराधिपाः ।

शम्बरोऽरिष्टनेमिश्च ये च त्रिपुरवासिनः ॥ ३१॥

ततो देवासुराः कृत्वा संविदं कृतसौहृदाः ।

उद्यमं परमं चक्रुरमृतार्थे परन्तप ॥ ३२॥

ततस्ते मन्दरगिरिमोजसोत्पाट्य दुर्मदाः ।

नदन्त उदधिं निन्युः शक्ताः परिघबाहवः ॥ ३३॥

दूरभारोद्वहश्रान्ताः शक्रवैरोचनादयः ।

अपारयन्तस्तं वोढुं विवशा विजहुः पथि ॥ ३४॥

निपतन् स गिरिस्तत्र बहूनमरदानवान् ।

चूर्णयामास महता भारेण कनकाचलः ॥ ३५॥

स्तथा भग्नमनसो भग्नबाहूरुकन्धरान् ।

विज्ञाय भगवांस्तत्र बभूव गरुडध्वजः ॥ ३६॥

गिरिपातविनिष्पिष्टान् विलोक्यामरदानवान् ।

ईक्षया जीवयामास निर्जरान् निर्व्रणान् यथा ॥ ३७॥

गिरिं चारोप्य गरुडे हस्तेनैकेन लीलया ।

आरुह्य प्रययावब्धिं सुरासुरगणैर्वृतः ॥ ३८॥

अवरोप्य गिरिं स्कन्धात्सुपर्णः पततां वरः ।

ययौ जलान्त उत्सृज्य हरिणा स विसर्जितः ॥ ३९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे

अमृतमथने मन्दराचलानयनं नाम षष्ठोऽध्यायः

 

नमो भगवते वासुदेवाय

सप्तमोऽध्यायः

श्रीशुक उवाच

ते नागराजमामन्त्र्य फलभागेन वासुकिम् ।

परिवीय गिरौ तस्मिन् नेत्रमब्धिं मुदान्विताः ॥ १॥

आरेभिरे सुसंयत्ता अमृतार्थे कुरूद्वह ।

हरिः पुरस्ताज्जगृहे पूर्वं देवास्ततोऽभवन् ॥ २॥

तन्नैच्छन् दैत्यपतयो महापुरुषचेष्टितम् ।

न गृह्णीमो वयं पुच्छमहेरङ्गममङ्गलम् ॥ ३॥

स्वाध्यायश्रुतसम्पन्नाः प्रख्याता जन्मकर्मभिः ।

इति तूष्णीं स्थितान् दैत्यान् विलोक्य पुरुषोत्तमः ।

स्मयमानो विसृज्याग्रं पुच्छं जग्राह सामरः ॥ ४॥

कृतस्थानविभागास्त एवं कश्यपनन्दनाः ।

ममन्थुः परमायत्ता अमृतार्थं पयोनिधिम् ॥ ५॥

मथ्यमानेऽर्णवे सोऽद्रिरनाधारो ह्यपोऽविशत् ।

ध्रियमाणोऽपि बलिभिर्गौरवात्पाण्डुनन्दन ॥ ६॥

ते सुनिर्विण्णमनसः परिम्लानमुखश्रियः ।

आसन् स्वपौरुषे नष्टे दैवेनातिबलीयसा ॥ ७॥

विलोक्य विघ्नेशविधिं तदेश्वरो

दुरन्तवीर्योऽवितथाभिसन्धिः ।

कृत्वा वपुः काच्छपमद्भुतं महत्

प्रविश्य तोयं गिरिमुज्जहार ॥ ८॥

तमुत्थितं वीक्ष्य कुलाचलं पुनः

समुद्यता निर्मथितुं सुरासुराः ।

दधार पृष्ठेन स लक्षयोजन-

प्रस्तारिणा द्वीप इवापरो महान् ॥ ९॥

सुरासुरेन्द्रैर्भुजवीर्यवेपितं

परिभ्रमन्तं गिरिमङ्ग पृष्ठतः ।

बिभ्रत्तदावर्तनमादिकच्छपो

मेनेऽङ्गकण्डूयनमप्रमेयः ॥ १०॥

तथासुरानाविशदासुरेण

रूपेण तेषां बलवीर्यमीरयन् ।

उद्दीपयन् देवगणांश्च विष्णु-

र्दैवेन नागेन्द्रमबोधरूपः ॥ ११॥

उपर्यगेन्द्रं गिरिराडिवान्य

आक्रम्य हस्तेन सहस्रबाहुः ।

तस्थौ दिवि ब्रह्मभवेन्द्रमुख्यै-

रभिष्टुवद्भिः सुमनोऽभिवृष्टः ॥ १२॥

उपर्यधश्चात्मनि गोत्रनेत्रयोः

परेण ते प्राविशता समेधिताः ।

ममन्थुरब्धिं तरसा मदोत्कटा

महाद्रिणा क्षोभितनक्रचक्रम् ॥ १३॥

अहीन्द्रसाहस्रकठोरदृङ्मुख-

श्वासाग्निधूमाहतवर्चसोऽसुराः ।

पौलोमकालेयबलील्वलादयो

दवाग्निदग्धाः सरला इवाभवन् ॥ १४॥

देवांश्च तच्छ्वासशिखाहतप्रभान्

धूम्राम्बरस्रग्वरकञ्चुकाननान् ।

समभ्यवर्षन् भगवद्वशा घना

ववुः समुद्रोर्म्युपगूढवायवः ॥ १५॥

मथ्यमानात्तथा सिन्धोर्देवासुरवरूथपैः ।

यदा सुधा न जायेत निर्ममन्थाजितः स्वयम् ॥ १६॥

मेघश्यामः कनकपरिधिः कर्णविद्योतविद्यु-

न्मूर्ध्नि भ्राजद्विलुलितकचः स्रग्धरो रक्तनेत्रः ।

जैत्रैर्दोर्भिर्जगदभयदैर्दन्दशूकं गृहीत्वा

मथ्नन् मथ्ना प्रतिगिरिरिवाशोभताथो धृताद्रिः ॥ १७॥

निर्मथ्यमानादुदधेरभूद्विषं

महोल्बणं हालहलाह्वमग्रतः ।

सम्भ्रान्तमीनोन्मकराहिकच्छपा-

त्तिमिद्विपग्राहतिमिङ्गिलाकुलात् ॥ १८॥

तदुग्रवेगं दिशि दिश्युपर्यधो

विसर्पदुत्सर्पदसह्यमप्रति ।

भीताः प्रजा दुद्रुवुरङ्ग सेश्वरा

अरक्ष्यमाणाः शरणं सदाशिवम् ॥ १९॥

विलोक्य तं देववरं त्रिलोक्या

भवाय देव्याभिमतं मुनीनाम् ।

आसीनमद्रावपवर्गहेतो-

स्तपो जुषाणं स्तुतिभिः प्रणेमुः ॥ २०॥

प्रजापतय ऊचुः

देवदेव महादेव भूतात्मन् भूतभावन ।

त्राहि नः शरणापन्नांस्त्रैलोक्यदहनाद्विषात् ॥ २१॥

त्वमेकः सर्वजगत ईश्वरो बन्धमोक्षयोः ।

तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं गुरुम् ॥ २२॥

गुणमय्या स्वशक्त्यास्य सर्गस्थित्यप्ययान् विभो ।

धत्से यदा स्वदृग्भूमन् ब्रह्मविष्णुशिवाभिधाम् ॥ २३॥

त्वं ब्रह्म परमं गुह्यं सदसद्भावभावनः ।

नानाशक्तिभिराभातस्त्वमात्मा जगदीश्वरः ॥ २४॥

त्वं शब्दयोनिर्जगदादिरात्मा

प्राणेन्द्रियद्रव्यगुणस्वभावः ।

कालः क्रतुः सत्यमृतं च धर्म-

स्त्वय्यक्षरं यत्त्रिवृदामनन्ति ॥ २५॥

अग्निर्मुखं तेऽखिलदेवताऽऽत्मा

क्षितिं विदुर्लोकभवाङ्घ्रिपङ्कजम् ।

कालं गतिं तेऽखिलदेवताऽऽत्मनो

दिशश्च कर्णौ रसनं जलेशम् ॥ २६॥

नाभिर्नभस्ते श्वसनं नभस्वान्

सूर्यश्च चक्षूंषि जलं स्म रेतः ।

परावरात्माश्रयणं तवात्मा

सोमो मनो द्यौर्भगवन् शिरस्ते ॥ २७॥

कुक्षिः समुद्रा गिरयोऽस्थिसङ्घा

रोमाणि सर्वौषधिवीरुधस्ते ।

छन्दांसि साक्षात्तव सप्तधातव-

स्त्रयीमयात्मन् हृदयं सर्वधर्मः ॥ २८॥

मुखानि पञ्चोपनिषदस्तवेश

यैस्त्रिंशदष्टोत्तरमन्त्रवर्गः ।

यत्तच्छिवाख्यं परमार्थतत्त्वं

देव स्वयञ्ज्योतिरवस्थितिस्ते ॥ २९॥

छाया त्वधर्मोर्मिषु यैर्विसर्गो

नेत्रत्रयं सत्त्वरजस्तमांसि ।

साङ्ख्यात्मनः शास्त्रकृतस्तवेक्षा

छन्दोमयो देव ऋषिः पुराणः ॥ ३०॥

न ते गिरित्राखिललोकपाल-

विरिञ्चवैकुण्ठसुरेन्द्रगम्यम् ।

ज्योतिः परं यत्र रजस्तमश्च

सत्त्वं न यद्ब्रह्म निरस्तभेदम् ॥ ३१॥

कामाध्वरत्रिपुरकालगराद्यनेक-

भूतद्रुहः क्षपयतः स्तुतये न तत्ते ।

यस्त्वन्तकाल इदमात्मकृतं स्वनेत्र-

वह्निस्फुलिङ्गशिखया भसितं न वेद ॥ ३२॥

ये त्वात्मरामगुरुभिर्हृदि चिन्तिताङ्घ्रि-

द्वन्द्वं चरन्तमुमया तपसाभितप्तम् ।

कत्थन्त उग्रपुरुषं निरतं श्मशाने

ते नूनमूतिमविदंस्तव हातलज्जाः ॥ ३३॥

तत्तस्य ते सदसतोः परतः परस्य

नाञ्जः स्वरूपगमने प्रभवन्ति भूम्नः ।

ब्रह्मादयः किमुत संस्तवने वयं तु

तत्सर्गसर्गविषया अपि शक्तिमात्रम् ॥ ३४॥

एतत्परं प्रपश्यामो न परं ते महेश्वर ।

मृडनाय हि लोकस्य व्यक्तिस्तेऽव्यक्तकर्मणः ॥ ३५॥

श्रीशुक उवाच

तद्वीक्ष्य व्यसनं तासां कृपया भृशपीडितः ।

सर्वभूतसुहृद्देव इदमाह सतीं प्रियाम् ॥ ३६॥

शिव उवाच

अहो बत भवान्येतत्प्रजानां पश्य वैशसम् ।

क्षीरोदमथनोद्भूतात्कालकूटादुपस्थितम् ॥ ३७॥

आसां प्राणपरीप्सूनां विधेयमभयं हि मे ।

एतावान् हि प्रभोरर्थो यद्दीनपरिपालनम् ॥ ३८॥

प्राणैः स्वैः प्राणिनः पान्ति साधवः क्षणभङ्गुरैः ।

बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया ॥ ३९॥

पुंसः कृपयतो भद्रे सर्वात्मा प्रीयते हरिः ।

प्रीते हरौ भगवति प्रीयेऽहं सचराचरः ।

तस्मादिदं गरं भुञ्जे प्रजानां स्वस्तिरस्तु मे ॥ ४०॥

श्रीशुक उवाच

एवमामन्त्र्य भगवान् भवानीं विश्वभावनः ।

तद्विषं जग्धुमारेभे प्रभावज्ञान्वमोदत ॥ ४१॥

ततः करतलीकृत्य व्यापि हालाहलं विषम् ।

अभक्षयन्महादेवः कृपया भूतभावनः ॥ ४२॥

(हर हर नमः पार्वतीपतये हर हर महादेव)

तस्यापि दर्शयामास स्ववीर्यं जलकल्मषः ।

यच्चकार गले नीलं तच्च साधोर्विभूषणम् ॥ ४३॥

तप्यन्ते लोकतापेन साधवः प्रायशो जनाः ।

परमाराधनं तद्धि पुरुषस्याखिलात्मनः ॥ ४४॥

निशम्य कर्म तच्छम्भोर्देवदेवस्य मीढुषः ।

प्रजा दाक्षायणी ब्रह्मा वैकुण्ठश्च शशंसिरे ॥ ४५॥

प्रस्कन्नं पिबतः पाणेर्यत्किञ्चिज्जगृहुः स्म तत् ।

वृश्चिकाहिविषौषध्यो दन्दशूकाश्च येऽपरे ॥ ४६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां सम्हितायां

अष्टमस्कन्धे अमृतमथने सप्तमोऽध्यायः

 

नमो भगवते वासुदेवाय

अष्टमोऽध्यायः

श्रीशुक उवाच

पीते गरे वृषाङ्केण प्रीतास्तेऽमरदानवाः ।

ममन्थुस्तरसा सिन्धुं हविर्धानी ततोऽभवत् ॥ १॥

तामग्निहोत्रीमृषयो जगृहुर्ब्रह्मवादिनः ।

यज्ञस्य देवयानस्य मेध्याय हविषे नृप ॥ २॥

तत उच्चैःश्रवा नाम हयोऽभूच्चन्द्रपाण्डुरः ।

तस्मिन् बलिः स्पृहां चक्रे नेन्द्र ईश्वरशिक्षया ॥ ३॥

तत ऐरावतो नाम वारणेन्द्रो विनिर्गतः ।

दन्तैश्चतुर्भिः श्वेताद्रेर्हरन् भगवतो महिम् ॥ ४॥

(ऐरावणादयस्त्वष्टौ दिग्गजा अभवंस्ततः ।

अभ्रप्रभृतयोऽष्टौ च करिण्यस्त्वभवन् नृप ॥)

कौस्तुभाख्यमभूद्रत्नं पद्मरागो महोदधेः ।

तस्मिन् हरिः स्पृहां चक्रे वक्षोऽलङ्करणे मणौ ॥ ५॥

ततोऽभवत्पारिजातः सुरलोकविभूषणम् ।

पूरयत्यर्थिनो योऽर्थैः शश्वद्भुवि यथा भवान् ॥ ६॥

ततश्चाप्सरसो जाता निष्ककण्ठ्यः सुवाससः ।

रमण्यः स्वर्गिणां वल्गुगतिलीलावलोकनैः ॥ ७॥

ततश्चाविरभूत्साक्षाच्छ्री रमा भगवत्परा ।

रञ्जयन्ती दिशः कान्त्या विद्युत्सौदामनी यथा ॥ ८॥

तस्यां चक्रुः स्पृहां सर्वे ससुरासुरमानवाः ।

रूपौदार्यवयोवर्णमहिमाक्षिप्तचेतसः ॥ ९॥

तस्या आसनमानिन्ये महेन्द्रो महदद्भुतम् ।

मूर्तिमत्यः सरिच्छ्रेष्ठा हेमकुम्भैर्जलं शुचि ॥ १०॥

आभिषेचनिका भूमिराहरत्सकलौषधीः ।

गावः पञ्च पवित्राणि वसन्तो मधुमाधवौ ॥ ११॥

ऋषयः कल्पयाञ्चक्रुरभिषेकं यथाविधि ।

जगुर्भद्राणि गन्धर्वा नट्यश्च ननृतुर्जगुः ॥ १२॥

मेघा मृदङ्गपणवमुरजानकगोमुखान् ।

व्यनादयन् शङ्खवेणुवीणास्तुमुलनिःस्वनान् ॥ १३॥

ततोऽभिषिषिचुर्देवीं श्रियं पद्मकरां सतीम् ।

दिगिभाः पूर्णकलशैः सूक्तवाक्यैर्द्विजेरितैः ॥ १४॥

समुद्रः पीतकौशेयवाससी समुपाहरत् ।

वरुणः स्रजं वैजयन्तीं मधुना मत्तषट्पदाम् ॥ १५॥

भूषणानि विचित्राणि विश्वकर्मा प्रजापतिः ।

हारं सरस्वती पद्ममजो नागाश्च कुण्डले ॥ १६॥

ततः कृतस्वस्त्ययनोत्पलस्रजं

नदद्द्विरेफां परिगृह्य पाणिना ।

चचाल वक्त्रं सुकपोलकुण्डलं

सव्रीडहासं दधती सुशोभनम् ॥ १७॥

स्तनद्वयं चातिकृशोदरी समं

निरन्तरं चन्दनकुङ्कुमोक्षितम् ।

ततस्ततो नूपुरवल्गुशिञ्जितै-

र्विसर्पती हेमलतेव सा बभौ ॥ १८॥

विलोकयन्ती निरवद्यमात्मनः

पदं ध्रुवं चाव्यभिचारिसद्गुणम् ।

गन्धर्वयक्षासुरसिद्धचारण-

त्रैविष्टपेयादिषु नान्वविन्दत ॥ १९॥

नूनं तपो यस्य न मन्युनिर्जयो

ज्ञानं क्वचित्तच्च न सङ्गवर्जितम् ।

कश्चिन्महांस्तस्य न कामनिर्जयः

स ईश्वरः किं परतो व्यपाश्रयः ॥ २०॥

धर्मः क्वचित्तत्र न भूतसौहृदं

त्यागः क्वचित्तत्र न मुक्तिकारणम् ।

वीर्यं न पुंसोऽस्त्यजवेगनिष्कृतं

न हि द्वितीयो गुणसङ्गवर्जितः ॥ २१॥

क्वचिच्चिरायुर्न हि शीलमङ्गलं

क्वचित्तदप्यस्ति न वेद्यमायुषः ।

यत्रोभयं कुत्र च सोऽप्यमङ्गलः

सुमङ्गलः कश्च न काङ्क्षते हि माम् ॥ २२॥

एवं विमृश्याव्यभिचारिसद्गुणै-

र्वरं निजैकाश्रयतागुणाश्रयम् ।

वव्रे वरं सर्वगुणैरपेक्षितं

रमा मुकुन्दं निरपेक्षमीप्सितम् ॥ २३॥

तस्यांसदेश उशतीं नवकञ्जमालां

माद्यन्मधुव्रतवरूथगिरोपघुष्टाम् ।

तस्थौ निधाय निकटे तदुरः स्वधाम

सव्रीडहासविकसन्नयनेन याता ॥ २४॥

तस्याः श्रियस्त्रिजगतो जनको जनन्या

वक्षोनिवासमकरोत्परमं विभूतेः ।

श्रीः स्वाः प्रजाः सकरुणेन निरीक्षणेन

यत्र स्थितैधयत साधिपतींस्त्रिलोकान् ॥ २५॥

शङ्खतूर्यमृदङ्गानां वादित्राणां पृथुः स्वनः ।

देवानुगानां सस्त्रीणां नृत्यतां गायतामभूत् ॥ २६॥

ब्रह्मरुद्राङ्गिरोमुख्याः सर्वे विश्वसृजो विभुम् ।

ईडिरेऽवितथैर्मन्त्रैस्तल्लिङ्गैः पुष्पवर्षिणः ॥ २७॥

श्रिया विलोकिता देवाः सप्रजापतयः प्रजाः ।

शीलादिगुणसम्पन्ना लेभिरे निर्वृतिं पराम् ॥ २८॥

निःसत्त्वा लोलुपा राजन् निरुद्योगा गतत्रपाः ।

यदा चोपेक्षिता लक्ष्म्या बभूवुर्दैत्यदानवाः ॥ २९॥

अथासीद्वारुणी देवी कन्या कमललोचना ।

असुरा जगृहुस्तां वै हरेरनुमतेन ते ॥ ३०॥

अथोदधेर्मथ्यमानात्काश्यपैरमृतार्थिभिः ।

उदतिष्ठन्महाराज पुरुषः परमाद्भुतः ॥ ३१॥

दीर्घपीवरदोर्दण्डः कम्बुग्रीवोऽरुणेक्षणः ।

श्यामलस्तरुणः स्रग्वी सर्वाभरणभूषितः ॥ ३२॥

पीतवासा महोरस्कः सुमृष्टमणिकुण्डलः ।

स्निग्धकुञ्चितकेशान्तः सुभगः सिंहविक्रमः ॥ ३३॥

अमृतापूर्णकलशं बिभ्रद्वलयभूषितः ।

स वै भगवतः साक्षाद्विष्णोरंशांशसम्भवः ॥ ३४॥

धन्वन्तरिरिति ख्यात आयुर्वेददृगिज्यभाक् ।

तमालोक्यासुराः सर्वे कलशं चामृताभृतम् ॥ ३५॥

लिप्सन्तः सर्ववस्तूनि कलशं तरसाहरन् ।

नीयमानेऽसुरैस्तस्मिन् कलशेऽमृतभाजने ॥ ३६॥

विषण्णमनसो देवा हरिं शरणमाययुः ।

इति तद्दैन्यमालोक्य भगवान् भृत्यकामकृत् ।

मा खिद्यत मिथोऽर्थं वः साधयिष्ये स्वमायया ॥ ३७॥

मिथः कलिरभूत्तेषां तदर्थे तर्षचेतसाम् ।

अहं पूर्वमहं पूर्वं न त्वं न त्वमिति प्रभो ॥ ३८॥

देवाः स्वं भागमर्हन्ति ये तुल्यायासहेतवः ।

सत्रयाग इवैतस्मिन्नेष धर्मः सनातनः ॥ ३९॥

इति स्वान् प्रत्यषेधन् वै दैतेया जातमत्सराः ।

दुर्बलाः प्रबलान् राजन् गृहीतकलशान् मुहुः ॥ ४०॥

एतस्मिन्नन्तरे विष्णुः सर्वोपायविदीश्वरः ।

योषिद्रूपमनिर्देश्यं दधार परमाद्भुतम् ॥ ४१॥

प्रेक्षणीयोत्पलश्यामं सर्वावयवसुन्दरम् ।

समानकर्णाभरणं सुकपोलोन्नसाननम् ॥ ४२॥

नवयौवननिर्वृत्तस्तनभारकृशोदरम् ।

मुखामोदानुरक्तालि झङ्कारोद्विग्नलोचनम् ॥ ४३॥

बिभ्रत्स्वकेशभारेण मालामुत्फुल्लमल्लिकाम् ।

सुग्रीवकण्ठाभरणं सुभुजाङ्गदभूषितम् ॥ ४४॥

विरजाम्बरसंवीतनितम्बद्वीपशोभया ।

काञ्च्या प्रविलसद्वल्गुचलच्चरणनूपुरम् ॥ ४५॥

सव्रीडस्मितविक्षिप्तभ्रूविलासावलोकनैः ।

दैत्ययूथपचेतःसु काममुद्दीपयन् मुहुः ॥ ४६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

अष्टमस्कन्धे भगवन्मायोपलम्भनं नामाष्टमोऽध्यायः

 

नमो भगवते वासुदेवाय

नवमोऽध्यायः

श्रीशुक उवाच

तेऽन्योन्यतोऽसुराः पात्रं हरन्तस्त्यक्तसौहृदाः ।

क्षिपन्तो दस्युधर्माण आयान्तीं ददृशुः स्त्रियम् ॥ १॥

अहो रूपमहो धाम अहो अस्या नवं वयः ।

इति ते तामभिद्रुत्य पप्रच्छुर्जातहृच्छयाः ॥ २॥

का त्वं कञ्जपलाशाक्षि कुतो वा किं चिकीर्षसि ।

कस्यासि वद वामोरु मथ्नन्तीव मनांसि नः ॥ ३॥

न वयं त्वामरैर्दैत्यैः सिद्धगन्धर्वचारणैः ।

नास्पृष्टपूर्वां जानीमो लोकेशैश्च कुतो नृभिः ॥ ४॥

नूनं त्वं विधिना सुभ्रूः प्रेषितासि शरीरिणाम् ।

सर्वेन्द्रियमनःप्रीतिं विधातुं सघृणेन किम् ॥ ५॥

सा त्वं नः स्पर्धमानानामेकवस्तुनि मानिनि ।

ज्ञातीनां बद्धवैराणां शं विधत्स्व सुमध्यमे ॥ ६॥

वयं कश्यपदायादा भ्रातरः कृतपौरुषाः ।

विभजस्व यथान्यायं नैव भेदो यथा भवेत् ॥ ७॥

इत्युपामन्त्रितो दैत्यैर्मायायोषिद्वपुर्हरिः ।

प्रहस्य रुचिरापाङ्गैर्निरीक्षन्निदमब्रवीत् ॥ ८॥

श्रीभगवानुवाच

कथं कश्यपदायादाः पुंश्चल्यां मयि सङ्गताः ।

विश्वासं पण्डितो जातु कामिनीषु न याति हि ॥ ९॥

सालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विषः ।

सख्यान्याहुरनित्यानि नूत्नं नूत्नं विचिन्वताम् ॥ १०॥

श्रीशुक उवाच

इति ते क्ष्वेलितैस्तस्या आश्वस्तमनसोऽसुराः ।

जहसुर्भावगम्भीरं ददुश्चामृतभाजनम् ॥ ११॥

ततो गृहीत्वामृतभाजनं हरि-

र्बभाष ईषत्स्मितशोभया गिरा ।

यद्यभ्युपेतं क्व च साध्वसाधु वा

कृतं मया वो विभजे सुधामिमाम् ॥ १२॥

इत्यभिव्याहृतं तस्या आकर्ण्यासुरपुङ्गवाः ।

अप्रमाणविदस्तस्यास्तत्तथेत्यन्वमंसत ॥ १३॥

अथोपोष्य कृतस्नाना हुत्वा च हविषानलम् ।

दत्त्वा गोविप्रभूतेभ्यः कृतस्वस्त्ययना द्विजैः ॥ १४॥

यथोपजोषं वासांसि परिधायाहतानि ते ।

कुशेषु प्राविशन् सर्वे प्रागग्रेष्वभिभूषिताः ॥ १५॥

प्राङ्मुखेषूपविष्टेषु सुरेषु दितिजेषु च ।

धूपामोदितशालायां जुष्टायां माल्यदीपकैः ॥ १६॥

तस्यां नरेन्द्र करभोरुरुशद्दुकूल-

श्रोणीतटालसगतिर्मदविह्वलाक्षी ।

सा कूजती कनकनूपुरशिञ्जितेन

कुम्भस्तनी कलशपाणिरथाविवेश ॥ १७॥

तां श्रीसखीं कनककुण्डलचारुकर्ण-

नासाकपोलवदनां परदेवताख्याम् ।

संवीक्ष्य सम्मुमुहुरुत्स्मितवीक्षणेन

देवासुरा विगलितस्तनपट्टिकान्ताम् ॥ १८॥

असुराणां सुधादानं सर्पाणामिव दुर्नयम् ।

मत्वा जातिनृशंसानां न तां व्यभजदच्युतः ॥ १९॥

कल्पयित्वा पृथक् पङ्क्तीरुभयेषां जगत्पतिः ।

तांश्चोपवेशयामास स्वेषु स्वेषु च पङ्क्तिषु ॥ २०॥

दैत्यान् गृहीतकलशो वञ्चयन्नुपसञ्चरैः ।

दूरस्थान् पाययामास जरामृत्युहरां सुधाम् ॥ २१॥

ते पालयन्तः समयमसुराः स्वकृतं नृप ।

तूष्णीमासन् कृतस्नेहाः स्त्रीविवादजुगुप्सया ॥ २२॥

तस्यां कृतातिप्रणयाः प्रणयापायकातराः ।

बहुमानेन चाबद्धा नोचुः किञ्चन विप्रियम् ॥ २३॥

देवलिङ्गप्रतिच्छन्नः स्वर्भानुर्देवसंसदि ।

प्रविष्टः सोममपिबच्चन्द्रार्काभ्यां च सूचितः ॥ २४॥

चक्रेण क्षुरधारेण जहार पिबतः शिरः ।

हरिस्तस्य कबन्धस्तु सुधयाऽऽप्लावितोऽपतत् ॥ २५॥

शिरस्त्वमरतां नीतमजो ग्रहमचीकॢपत् ।

यस्तु पर्वणि चन्द्रार्कावभिधावति वैरधीः ॥ २६॥

पीतप्रायेऽमृते देवैर्भगवान् लोकभावनः ।

पश्यतामसुरेन्द्राणां स्वं रूपं जगृहे हरिः ॥ २७॥

एवं सुरासुरगणाः समदेशकाल-

हेत्वर्थकर्ममतयोऽपि फले विकल्पाः ।

तत्रामृतं सुरगणाः फलमञ्जसाऽऽपु-

र्यत्पादपङ्कजरजःश्रयणान्न दैत्याः ॥ २८॥

यद्युज्यतेऽसुवसुकर्ममनोवचोभि-

र्देहात्मजादिषु नृभिस्तदसत्पृथक्त्वात् ।

तैरेव सद्भवति यत्क्रियतेऽपृथक्त्वात्

सर्वस्य तद्भवति मूलनिषेचनं यत् ॥ २९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

अष्टमस्कन्धे अमृतमथने नवमोऽध्यायः

 

नमो भगवते वासुदेवाय

दशमोऽध्यायः१०

श्रीशुक उवाच

इति दानवदैतेया नाविन्दन्नमृतं नृप ।

युक्ताः कर्मणि यत्ताश्च वासुदेवपराङ्मुखाः ॥ १॥

साधयित्वामृतं राजन् पाययित्वा स्वकान् सुरान् ।

पश्यतां सर्वभूतानां ययौ गरुडवाहनः ॥ २॥

सपत्नानां परामृद्धिं दृष्ट्वा ते दितिनन्दनाः ।

अमृष्यमाणा उत्पेतुर्देवान् प्रत्युद्यतायुधाः ॥ ३॥

ततः सुरगणाः सर्वे सुधया पीतयैधिताः ।

प्रतिसंयुयुधुः शस्त्रैर्नारायणपदाश्रयाः ॥ ४॥

तत्र दैवासुरो नाम रणः परमदारुणः ।

रोधस्युदन्वतो राजंस्तुमुलो रोमहर्षणः ॥ ५॥

तत्रान्योन्यं सपत्नास्ते संरब्धमनसो रणे ।

समासाद्यासिभिर्बाणैर्निजघ्नुर्विविधायुधैः ॥ ६॥

शङ्खतूर्यमृदङ्गानां भेरीडमरिणां महान् ।

हस्त्यश्वरथपत्तीनां नदतां निःस्वनोऽभवत् ॥ ७॥

रथिनो रथिभिस्तत्र पत्तिभिः सह पत्तयः ।

हया हयैरिभाश्चेभैः समसज्जन्त संयुगे ॥ ८॥

उष्ट्रैः केचिदिभैः केचिदपरे युयुधुः खरैः ।

केचिद्गौरमुखैरृक्षैर्द्वीपिभिर्हरिभिर्भटाः ॥ ९॥

गृध्रैः कङ्कैर्बकैरन्ये श्येनभासैस्तिमिङ्गिलैः ।

शरभैर्महिषैः खड्गैर्गोवृषैर्गवयारुणैः ॥ १०॥

शिवाभिराखुभिः केचित्कृकलासैः शशैर्नरैः ।

बस्तैरेके कृष्णसारैर्हंसैरन्ये च सूकरैः ॥ ११॥

अन्ये जलस्थलखगैः सत्त्वैर्विकृतविग्रहैः ।

सेनयोरुभयो राजन् विविशुस्तेऽग्रतोऽग्रतः ॥ १२॥

चित्रध्वजपटै राजन्नातपत्रैः सितामलैः ।

महाधनैर्वज्रदण्डैर्व्यजनैर्बार्हचामरैः ॥ १३॥

वातोद्धूतोत्तरोष्णीषैरर्चिर्भिर्वर्मभूषणैः ।

स्फुरद्भिर्विशदैः शस्त्रैः सुतरां सूर्यरश्मिभिः ॥ १४॥

देवदानववीराणां ध्वजिन्यौ पाण्डुनन्दन ।

रेजतुर्वीरमालाभिर्यादसामिव सागरौ ॥ १५॥

वैरोचनो बलिः सङ्ख्ये सोऽसुराणां चमूपतिः ।

यानं वैहायसं नाम कामगं मयनिर्मितम् ॥ १६॥

सर्वसाङ्ग्रामिकोपेतं सर्वाश्चर्यमयं प्रभो ।

अप्रतर्क्यमनिर्देश्यं दृश्यमानमदर्शनम् ॥ १७॥

आस्थितस्तद्विमानाग्र्यं सर्वानीकाधिपैर्वृतः ।

वालव्यजनछत्राग्र्यै रेजे चन्द्र इवोदये ॥ १८॥

तस्यासन् सर्वतो यानैर्यूथानां पतयोऽसुराः ।

नमुचिः शम्बरो बाणो विप्रचित्तिरयोमुखः ॥ १९॥

द्विमूर्धा कालनाभोऽथ प्रहेतिर्हेतिरिल्वलः ।

शकुनिर्भूतसन्तापो वज्रदंष्ट्रो विरोचनः ॥ २०॥

हयग्रीवः शङ्कुशिराः कपिलो मेघदुन्दुभिः ।

तारकश्चक्रदृक् शुम्भो निशुम्भो जम्भ उत्कलः ॥ २१॥

अरिष्टोऽरिष्टनेमिश्च मयश्च त्रिपुराधिपः ।

अन्ये पौलोमकालेया निवातकवचादयः ॥ २२॥

अलब्धभागाः सोमस्य केवलं क्लेशभागिनः ।

सर्व एते रणमुखे बहुशो निर्जितामराः ॥ २३॥

सिंहनादान् विमुञ्चन्तः शङ्खान् दध्मुर्महारवान् ।

दृष्ट्वा सपत्नानुत्सिक्तान् बलभित्कुपितो भृशम् ॥ २४॥

ऐरावतं दिक्करिणमारूढः शुशुभे स्वराट् ।

यथा स्रवत्प्रस्रवणमुदयाद्रिमहर्पतिः ॥ २५॥

तस्यासन् सर्वतो देवा नानावाहध्वजायुधाः ।

लोकपालाः सह गणैर्वाय्वग्निवरुणादयः ॥ २६॥

तेऽन्योन्यमभिसंसृत्य क्षिपन्तो मर्मभिर्मिथः ।

आह्वयन्तो विशन्तोऽग्रे युयुधुर्द्वन्द्वयोधिनः ॥ २७॥

युयोध बलिरिन्द्रेण तारकेण गुहोऽस्यत ।

वरुणो हेतिनायुध्यन्मित्रो राजन् प्रहेतिना ॥ २८॥

यमस्तु कालनाभेन विश्वकर्मा मयेन वै ।

शम्बरो युयुधे त्वष्ट्रा सवित्रा तु विरोचनः ॥ २९॥

अपराजितेन नमुचिरश्विनौ वृषपर्वणा ।

सूर्यो बलिसुतैर्देवो बाणज्येष्ठैः शतेन च ॥ ३०॥

राहुणा च तथा सोमः पुलोम्ना युयुधेऽनिलः ।

निशुम्भशुम्भयोर्देवी भद्रकाली तरस्विनी ॥ ३१॥

वृषाकपिस्तु जम्भेन महिषेण विभावसुः ।

इल्वलः सह वातापिर्ब्रह्मपुत्रैररिन्दम ॥ ३२॥

कामदेवेन दुर्मर्ष उत्कलो मातृभिः सह ।

बृहस्पतिश्चोशनसा नरकेण शनैश्चरः ॥ ३३॥

मरुतो निवातकवचैः कालेयैर्वसवोऽमराः ।

विश्वेदेवास्तु पौलोमै रुद्राः क्रोधवशैः सह ॥ ३४॥

त एवमाजावसुराः सुरेन्द्राः

द्वन्द्वेन संहत्य च युध्यमानाः ।

अन्योन्यमासाद्य निजघ्नुरोजसा

जिगीषवस्तीक्ष्णशरासितोमरैः ॥ ३५॥

भुशुण्डिभिश्चक्रगदर्ष्टिपट्टिशैः

शक्त्युल्मुकैः प्रासपरश्वधैरपि ।

निस्त्रिंशभल्लैः परिघैः समुद्गरैः

सभिन्दिपालैश्च शिरांसि चिच्छिदुः ॥ ३६॥

गजास्तुरङ्गाः सरथाः पदातयः

सारोहवाहा विविधा विखण्डिताः ।

निकृत्तबाहूरुशिरोधराङ्घ्रय-

श्छिन्नध्वजेष्वासतनुत्रभूषणाः ॥ ३७॥

तेषां पदाघातरथाङ्गचूर्णिता-

दायोधनादुल्बण उत्थितस्तदा ।

रेणुर्दिशः खं द्युमणिं च छादयन्

न्यवर्ततासृक्स्रुतिभिः परिप्लुतात् ॥ ३८॥

शिरोभिरुद्धूतकिरीटकुण्डलैः

संरम्भदृग्भिः परिदष्टदच्छदैः ।

महाभुजैः साभरणैः सहायुधैः

सा प्रास्तृता भूः करभोरुभिर्बभौ ॥ ३९॥

कबन्धास्तत्र चोत्पेतुः पतितस्वशिरोऽक्षिभिः ।

उद्यतायुधदोर्दण्डैराधावन्तो भटान् मृधे ॥ ४०॥

बलिर्महेन्द्रं दशभिस्त्रिभिरैरावतं शरैः ।

चतुर्भिश्चतुरो वाहानेकेनारोहमार्च्छयत् ॥ ४१॥

स तानापततः शक्रस्तावद्भिः शीघ्रविक्रमः ।

चिच्छेद निशितैर्भल्लैरसम्प्राप्तान् हसन्निव ॥ ४२॥

तस्य कर्मोत्तमं वीक्ष्य दुर्मर्षः शक्तिमाददे ।

तां ज्वलन्तीं महोल्काभां हस्तस्थामच्छिनद्धरिः ॥ ४३॥

ततः शूलं ततः प्रासं ततस्तोमरमृष्टयः ।

यद्यच्छस्त्रं समादद्यात्सर्वं तदच्छिनद्विभुः ॥ ४४॥

ससर्जाथासुरीं मायामन्तर्धानगतोऽसुरः ।

ततः प्रादुरभूच्छैलः सुरानीकोपरि प्रभो ॥ ४५॥

ततो निपेतुस्तरवो दह्यमाना दवाग्निना ।

शिलाः सटङ्कशिखराश्चूर्णयन्त्यो द्विषद्बलम् ॥ ४६॥

महोरगाः समुत्पेतुर्दन्दशूकाः सवृश्चिकाः ।

सिंहव्याघ्रवराहाश्च मर्दयन्तो महागजान् ॥ ४७॥

यातुधान्यश्च शतशः शूलहस्ता विवाससः ।

छिन्धि भिन्धीति वादिन्यस्तथा रक्षोगणाः प्रभो ॥ ४८॥

ततो महाघना व्योम्नि गम्भीरपरुषस्वनाः ।

अङ्गारान् मुमुचुर्वातैराहताः स्तनयित्नवः ॥ ४९॥

सृष्टो दैत्येन सुमहान् वह्निः श्वसनसारथिः ।

सांवर्तक इवात्युग्रो विबुधध्वजिनीमधाक् ॥ ५०॥

ततः समुद्र उद्वेलः सर्वतः प्रत्यदृश्यत ।

प्रचण्डवातैरुद्धूततरङ्गावर्तभीषणः ॥ ५१॥

एवं दैत्यैर्महामायैरलक्ष्यगतिभीषणैः ।

सृज्यमानासु मायासु विषेदुः सुरसैनिकाः ॥ ५२॥

न तत्प्रतिविधिं यत्र विदुरिन्द्रादयो नृप ।

ध्यातः प्रादुरभूत्तत्र भगवान् विश्वभावनः ॥ ५३॥

ततः सुपर्णांसकृताङ्घ्रिपल्लवः

पिशङ्गवासा नवकञ्जलोचनः ।

अदृश्यताष्टायुधबाहुरुल्लस-

च्छ्रीकौस्तुभानर्घ्यकिरीटकुण्डलः ॥ ५४॥

तस्मिन् प्रविष्टेऽसुरकूटकर्मजा

माया विनेशुर्महिना महीयसः ।

स्वप्नो यथा हि प्रतिबोध आगते

हरिस्मृतिः सर्वविपद्विमोक्षणम् ॥ ५५॥

दृष्ट्वा मृधे गरुडवाहमिभारिवाह

आविध्य शूलमहिनोदथ कालनेमिः ।

तल्लीलया गरुडमूर्ध्नि पतद्गृहीत्वा

तेनाहनन्नृप सवाहमरिं त्र्यधीशः ॥ ५६॥

माली सुमाल्यतिबलौ युधि पेततुर्य-

च्चक्रेण कृत्तशिरसावथ माल्यवांस्तम् ।

आहत्य तिग्मगदयाहनदण्डजेन्द्रं

तावच्छिरोऽच्छिनदरेर्नदतोऽरिणाद्यः ॥ ५७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

अष्टमस्कन्धे देवासुरसङ्ग्रामे दशमोऽध्यायः १०

 

नमो भगवते वासुदेवाय

एकादशोऽध्यायः११

श्रीशुक उवाच

अथो सुराः प्रत्युपलब्धचेतसः

परस्य पुंसः परयानुकम्पया ।

जघ्नुर्भृशं शक्रसमीरणादय-

स्तांस्तान् रणे यैरभिसंहताः पुरा ॥ १॥

वैरोचनाय संरब्धो भगवान् पाकशासनः ।

उदयच्छद्यदा वज्रं प्रजा हा हेति चुक्रुशुः ॥ २॥

वज्रपाणिस्तमाहेदं तिरस्कृत्य पुरःस्थितम् ।

मनस्विनं सुसम्पन्नं विचरन्तं महामृधे ॥ ३॥

नटवन्मूढ मायाभिर्मायेशान् नो जिगीषसि ।

जित्वा बालान् निबद्धाक्षान् नटो हरति तद्धनम् ॥ ४॥

आरुरुक्षन्ति मायाभिरुत्सिसृप्सन्ति ये दिवम् ।

तान् दस्यून् विधुनोम्यज्ञान् पूर्वस्माच्च पदादधः ॥ ५॥

सोऽहं दुर्मायिनस्तेऽद्य वज्रेण शतपर्वणा ।

शिरो हरिष्ये मन्दात्मन्घटस्व ज्ञातिभिः सह ॥ ६॥

बलिरुवाच

सङ्ग्रामे वर्तमानानां कालचोदितकर्मणाम् ।

कीर्तिर्जयोऽजयो मृत्युः सर्वेषां स्युरनुक्रमात् ॥ ७॥

तदिदं कालरशनं जनाः पश्यन्ति सूरयः ।

न हृष्यन्ति न शोचन्ति तत्र यूयमपण्डिताः ॥ ८॥

न वयं मन्यमानानामात्मानं तत्र साधनम् ।

गिरो वः साधुशोच्यानां गृह्णीमो मर्मताडनाः ॥ ९॥

श्रीशुक उवाच

इत्याक्षिप्य विभुं वीरो नाराचैर्वीरमर्दनः ।

आकर्णपूर्णैरहनदाक्षेपैराहतं पुनः ॥ १०॥

एवं निराकृतो देवो वैरिणा तथ्यवादिना ।

नामृष्यत्तदधिक्षेपं तोत्राहत इव द्विपः ॥ ११॥

प्राहरत्कुलिशं तस्मा अमोघं परमर्दनः ।

सयानो न्यपतद्भूमौ छिन्नपक्ष इवाचलः ॥ १२॥

सखायं पतितं दृष्ट्वा जम्भो बलिसखः सुहृत् ।

अभ्ययात्सौहृदं सख्युर्हतस्यापि समाचरन् ॥ १३॥

स सिंहवाह आसाद्य गदामुद्यम्य रंहसा ।

जत्रावताडयच्छक्रं गजं च सुमहाबलः ॥ १४॥

गदाप्रहारव्यथितो भृशं विह्वलितो गजः ।

जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ ॥ १५॥

ततो रथो मातलिना हरिभिर्दशशतैर्वृतः ।

आनीतो द्विपमुत्सृज्य रथमारुरुहे विभुः ॥ १६॥

तस्य तत्पूजयन् कर्म यन्तुर्दानवसत्तमः ।

शूलेन ज्वलता तं तु स्मयमानोऽहनन्मृधे ॥ १७॥

सेहे रुजं सुदुर्मर्षां सत्त्वमालम्ब्य मातलिः ।

इन्द्रो जम्भस्य सङ्क्रुद्धो वज्रेणापाहरच्छिरः ॥ १८॥

जम्भं श्रुत्वा हतं तस्य ज्ञातयो नारदादृषेः ।

नमुचिश्च बलः पाकस्तत्रापेतुस्त्वरान्विताः ॥ १९॥

वचोभिः परुषैरिन्द्रमर्दयन्तोऽस्य मर्मसु ।

शरैरवाकिरन् मेघा धाराभिरिव पर्वतम् ॥ २०॥

हरीन् दशशतान्याजौ हर्यश्वस्य बलः शरैः ।

तावद्भिरर्दयामास युगपल्लघुहस्तवान् ॥ २१॥

शताभ्यां मातलिं पाको रथं सावयवं पृथक् ।

सकृत्सन्धानमोक्षेण तदद्भुतमभूद्रणे ॥ २२॥

नमुचिः पञ्चदशभिः स्वर्णपुङ्खैर्महेषुभिः ।

आहत्य व्यनदत्सङ्ख्ये सतोय इव तोयदः ॥ २३॥

सर्वतः शरकूटेन शक्रं सरथसारथिम् ।

छादयामासुरसुराः प्रावृट्सूर्यमिवाम्बुदाः ॥ २४॥

अलक्षयन्तस्तमतीव विह्वला

विचुक्रुशुर्देवगणाः सहानुगाः ।

अनायकाः शत्रुबलेन निर्जिता

वणिक्पथा भिन्ननवो यथार्णवे ॥ २५॥

ततस्तुराषाडिषुबद्धपञ्जरा-

द्विनिर्गतः साश्वरथध्वजाग्रणीः ।

बभौ दिशः खं पृथिवीं च रोचयन्

स्वतेजसा सूर्य इव क्षपात्यये ॥ २६॥

निरीक्ष्य पृतनां देवः परैरभ्यर्दितां रणे ।

उदयच्छद्रिपुं हन्तुं वज्रं वज्रधरो रुषा ॥ २७॥

स तेनैवाष्टधारेण शिरसी बलपाकयोः ।

ज्ञातीनां पश्यतां राजन् जहार जनयन् भयम् ॥ २८॥

नमुचिस्तद्वधं दृष्ट्वा शोकामर्षरुषान्वितः ।

जिघांसुरिन्द्रं नृपते चकार परमोद्यमम् ॥ २९॥

अश्मसारमयं शूलं घण्टावद्धेमभूषणम् ।

प्रगृह्याभ्यद्रवत्क्रुद्धो हतोऽसीति वितर्जयन् ।

प्राहिणोद्देवराजाय निनदन् मृगराडिव ॥ ३०॥

तदापतद्गगनतले महाजवं

विचिच्छिदे हरिरिषुभिः सहस्रधा ।

तमाहनन्नृप कुलिशेन कन्धरे

रुषान्वितस्त्रिदशपतिः शिरो हरन् ॥ ३१॥

न तस्य हि त्वचमपि वज्र ऊर्जितो

बिभेद यः सुरपतिनौजसेरितः ।

तदद्भुतं परमतिवीर्यवृत्रभि-

त्तिरस्कृतो नमुचिशिरोधरत्वचा ॥ ३२॥

तस्मादिन्द्रोऽबिभेच्छत्रोर्वज्रः प्रतिहतो यतः ।

किमिदं दैवयोगेन भूतं लोकविमोहनम् ॥ ३३॥

येन मे पूर्वमद्रीणां पक्षच्छेदः प्रजात्यये ।

कृतो निविशतां भारैः पतत्त्रैः पततां भुवि ॥ ३४॥

तपःसारमयं त्वाष्ट्रं वृत्रो येन विपाटितः ।

अन्ये चापि बलोपेताः सर्वास्त्रैरक्षतत्वचः ॥ ३५॥

सोऽयं प्रतिहतो वज्रो मया मुक्तोऽसुरेऽल्पके ।

नाहं तदाददे दण्डं ब्रह्मतेजोऽप्यकारणम् ॥ ३६॥

इति शक्रं विषीदन्तमाह वागशरीरिणी ।

नायं शुष्कैरथो नार्द्रैर्वधमर्हति दानवः ॥ ३७॥

मयास्मै यद्वरो दत्तो मृत्युर्नैवार्द्रशुष्कयोः ।

अतोऽन्यश्चिन्तनीयस्ते उपायो मघवन् रिपोः ॥ ३८॥

तां दैवीं गिरमाकर्ण्य मघवान् सुसमाहितः ।

ध्यायन् फेनमथापश्यदुपायमुभयात्मकम् ॥ ३९॥

न शुष्केण न चार्द्रेण जहार नमुचेः शिरः ।

तं तुष्टुवुर्मुनिगणा माल्यैश्चावाकिरन् विभुम् ॥ ४०॥

गन्धर्वमुख्यौ जगतुर्विश्वावसुपरावसू ।

देवदुन्दुभयो नेदुर्नर्तक्यो ननृतुर्मुदा ॥ ४१॥

अन्येऽप्येवं प्रतिद्वन्द्वान् वाय्वग्निवरुणादयः ।

सूदयामासुरस्त्रौघैर्मृगान् केसरिणो यथा ॥ ४२॥

ब्रह्मणा प्रेषितो देवान् देवर्षिर्नारदो नृप ।

वारयामास विबुधान् दृष्ट्वा दानवसङ्क्षयम् ॥ ४३॥

नारद उवाच

भवद्भिरमृतं प्राप्तं नारायणभुजाश्रयैः ।

श्रिया समेधिताः सर्व उपारमत विग्रहात् ॥ ४४॥

श्रीशुक उवाच

संयम्य मन्युसंरम्भं मानयन्तो मुनेर्वचः ।

उपगीयमानानुचरैर्ययुः सर्वे त्रिविष्टपम् ॥ ४५॥

येऽवशिष्टा रणे तस्मिन् नारदानुमतेन ते ।

बलिं विपन्नमादाय अस्तं गिरिमुपागमन् ॥ ४६॥

तत्राविनष्टावयवान् विद्यमानशिरोधरान् ।

उशना जीवयामास सञ्जीविन्या स्वविद्यया ॥ ४७॥

बलिश्चोशनसा स्पृष्टः प्रत्यापन्नेन्द्रियस्मृतिः ।

पराजितोऽपि नाखिद्यल्लोकतत्त्वविचक्षणः ॥ ४८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहिताया

मष्टमस्कन्धे देवासुरसङ्ग्रामे एकादशोऽध्यायः ११

 

नमो भगवते वासुदेवाय

द्वादशोऽध्यायः१२

श्रीबादरायणिरुवाच

वृषध्वजो निशम्येदं योषिद्रूपेण दानवान् ।

मोहयित्वा सुरगणान् हरिः सोममपाययत् ॥ १॥

वृषमारुह्य गिरिशः सर्वभूतगणैर्वृतः ।

सह देव्या ययौ द्रष्टुं यत्रास्ते मधुसूदनः ॥ २॥

सभाजितो भगवता सादरं सोमया भवः ।

सूपविष्ट उवाचेदं प्रतिपूज्य स्मयन् हरिम् ॥ ३॥

श्रीमहादेव उवाच

देवदेव जगद्व्यापिन् जगदीश जगन्मय ।

सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वरः ॥ ४॥

आद्यन्तावस्य यन्मध्यमिदमन्यदहं बहिः ।

यतोऽव्ययस्य नैतानि तत्सत्यं ब्रह्म चिद्भवान् ॥ ५॥

तवैव चरणाम्भोजं श्रेयस्कामा निराशिषः ।

विसृज्योभयतः सङ्गं मुनयः समुपासते ॥ ६॥

त्वं ब्रह्म पूर्णममृतं विगुणं विशोक-

मानन्दमात्रमविकारमनन्यदन्यत् ।

विश्वस्य हेतुरुदयस्थितिसंयमाना-

मात्मेश्वरश्च तदपेक्षतयानपेक्षः ॥ ७॥

एकस्त्वमेव सदसद्द्वयमद्वयं च

स्वर्णं कृताकृतमिवेह न वस्तुभेदः ।

अज्ञानतस्त्वयि जनैर्विहितो विकल्पो

यस्माद्गुणव्यतिकरो निरुपाधिकस्य ॥ ८॥

त्वां ब्रह्म केचिदवयन्त्युत धर्ममेके

एके परं सदसतोः पुरुषं परेशम् ।

अन्येऽवयन्ति नवशक्तियुतं परं त्वां

केचिन्महापुरुषमव्ययमात्मतन्त्रम् ॥ ९॥

नाहं परायुरृषयो न मरीचिमुख्या

जानन्ति यद्विरचितं खलु सत्त्वसर्गाः ।

यन्मायया मुषितचेतस ईश दैत्य-

मर्त्यादयः किमुत शश्वदभद्रवृत्ताः ॥ १०॥

स त्वं समीहितमदः स्थितिजन्मनाशं

भूतेहितं च जगतो भवबन्धमोक्षौ ।

वायुर्यथा विशति खं च चराचराख्यं

सर्वं तदात्मकतयावगमोऽवरुन्त्से ॥ ११॥

अवतारा मया दृष्टा रममाणस्य ते गुणैः ।

सोऽहं तद्द्रष्टुमिच्छामि यत्ते योषिद्वपुर्धृतम् ॥ १२॥

येन सम्मोहिता दैत्याः पायिताश्चामृतं सुराः ।

तद्दिदृक्षव आयाताः परं कौतूहलं हि नः ॥ १३॥

श्रीशुक उवाच

एवमभ्यर्थितो विष्णुर्भगवान् शूलपाणिना ।

प्रहस्य भावगम्भीरं गिरिशं प्रत्यभाषत ॥ १४॥

श्रीभगवानुवाच

कौतूहलाय दैत्यानां योषिद्वेषो मया कृतः ।

पश्यता सुरकार्याणि गते पीयूषभाजने ॥ १५॥

तत्तेऽहं दर्शयिष्यामि दिदृक्षोः सुरसत्तम ।

कामिनां बहु मन्तव्यं सङ्कल्पप्रभवोदयम् ॥ १६॥

श्रीशुक उवाच

इति ब्रुवाणो भगवांस्तत्रैवान्तरधीयत ।

सर्वतश्चारयंश्चक्षुर्भव आस्ते सहोमया ॥ १७॥

ततो ददर्शोपवने वरस्त्रियं

विचित्रपुष्पारुणपल्लवद्रुमे ।

विक्रीडतीं कन्दुकलीलया लस-

द्दुकूलपर्यस्तनितम्बमेखलाम् ॥ १८॥

आवर्तनोद्वर्तनकम्पितस्तन-

प्रकृष्टहारोरुभरैः पदे पदे ।

प्रभज्यमानामिव मध्यतश्चल-

त्पदप्रवालं नयतीं ततस्ततः ॥ १९॥

दिक्षु भ्रमत्कन्दुकचापलैर्भृशं

प्रोद्विग्नतारायतलोललोचनाम् ।

स्वकर्णविभ्राजितकुण्डलोल्लस-

त्कपोलनीलालकमण्डिताननाम् ॥ २०॥

श्लथद्दुकूलं कबरीं च विच्युतां

सन्नह्यतीं वामकरेण वल्गुना ।

विनिघ्नतीमन्यकरेण कन्दुकं

विमोहयन्तीं जगदात्ममायया ॥ २१॥

तां वीक्ष्य देव इति कन्दुकलीलयेष-

द्व्रीडास्फुटस्मितविसृष्टकटाक्षमुष्टः ।

स्त्रीप्रेक्षणप्रतिसमीक्षणविह्वलात्मा

नात्मानमन्तिक उमां स्वगणांश्च वेद ॥ २२॥

तस्याः कराग्रात्स तु कन्दुको यदा

गतो विदूरं तमनुव्रजत्स्त्रियाः ।

वासः ससूत्रं लघु मारुतोऽहर-

द्भवस्य देवस्य किलानुपश्यतः ॥ २३॥

एवं तां रुचिरापाङ्गीं दर्शनीयां मनोरमाम् ।

दृष्ट्वा तस्यां मनश्चक्रे विषज्जन्त्यां भवः किल ॥ २४॥

तयापहृतविज्ञानस्तत्कृतस्मरविह्वलः ।

भवान्या अपि पश्यन्त्या गतह्रीस्तत्पदं ययौ ॥ २५॥

सा तमायान्तमालोक्य विवस्त्रा व्रीडिता भृशम् ।

निलीयमाना वृक्षेषु हसन्ती नान्वतिष्ठत ॥ २६॥

तामन्वगच्छद्भगवान् भवः प्रमुषितेन्द्रियः ।

कामस्य च वशं नीतः करेणुमिव यूथपः ॥ २७॥

सोऽनुव्रज्यातिवेगेन गृहीत्वानिच्छतीं स्त्रियम् ।

केशबन्ध उपानीय बाहुभ्यां परिषस्वजे ॥ २८॥

सोपगूढा भगवता करिणा करिणी यथा ।

इतस्ततः प्रसर्पन्ती विप्रकीर्णशिरोरुहा ॥ २९॥

आत्मानं मोचयित्वाङ्ग सुरर्षभभुजान्तरात् ।

प्राद्रवत्सा पृथुश्रोणी माया देवविनिर्मिता ॥ ३०॥

तस्यासौ पदवीं रुद्रो विष्णोरद्भुतकर्मणः ।

प्रत्यपद्यत कामेन वैरिणेव विनिर्जितः ॥ ३१॥

तस्यानुधावतो रेतश्चस्कन्दामोघरेतसः ।

शुष्मिणो यूथपस्येव वासितामनुधावतः ॥ ३२॥

यत्र यत्रापतन्मह्यां रेतस्तस्य महात्मनः ।

तानि रूप्यस्य हेम्नश्च क्षेत्राण्यासन् महीपते ॥ ३३॥

सरित्सरःसु शैलेषु वनेषूपवनेषु च ।

यत्र क्व चासन्नृषयस्तत्र सन्निहितो हरः ॥ ३४॥

स्कन्ने रेतसि सोऽपश्यदात्मानं देवमायया ।

जडीकृतं नृपश्रेष्ठ सन्न्यवर्तत कश्मलात् ॥ ३५॥

अथावगतमाहात्म्य आत्मनो जगदात्मनः ।

अपरिज्ञेयवीर्यस्य न मेने तदु हाद्भुतम् ॥ ३६॥

तमविक्लवमव्रीडमालक्ष्य मधुसूदनः ।

उवाच परमप्रीतो बिभ्रत्स्वां पौरुषीं तनुम् ॥ ३७॥

श्रीभगवानुवाच

दिष्ट्या त्वं विबुधश्रेष्ठ स्वां निष्ठामात्मना स्थितः ।

यन्मे स्त्रीरूपया स्वैरं मोहितोऽप्यङ्ग मायया ॥ ३८॥

को नु मेऽतितरेन्मायां विषक्तस्त्वदृते पुमान् ।

तांस्तान् विसृजतीं भावान् दुस्तरामकृतात्मभिः ॥ ३९॥

सेयं गुणमयी माया न त्वामभिभविष्यति ।

मया समेता कालेन कालरूपेण भागशः ॥ ४०॥

श्रीशुक उवाच

एवं भगवता राजन् श्रीवत्साङ्केन सत्कृतः ।

आमन्त्र्य तं परिक्रम्य सगणः स्वालयं ययौ ॥ ४१॥

आत्मांशभूतां तां मायां भवानीं भगवान् भवः ।

शंसतामृषिमुख्यानां प्रीत्याऽऽचष्टाथ भारत ॥ ४२॥

अपि व्यपश्यस्त्वमजस्य मायां

परस्य पुंसः परदेवतायाः ।

अहं कलानामृषभो विमुह्ये

ययावशोऽन्ये किमुतास्वतन्त्राः ॥ ४३॥

यं मामपृच्छस्त्वमुपेत्य योगात्

समासहस्रान्त उपारतं वै ।

स एष साक्षात्पुरुषः पुराणो

न यत्र कालो विशते न वेदः ॥ ४४॥

श्रीशुक उवाच

इति तेऽभिहितस्तात विक्रमः शार्ङ्गधन्वनः ।

सिन्धोर्निर्मथने येन धृतः पृष्ठे महाचलः ॥ ४५॥

एतन्मुहुः कीर्तयतोऽनुश‍ृण्वतो

न रिष्यते जातु समुद्यमः क्वचित् ।

यदुत्तमश्लोकगुणानुवर्णनं

समस्तसंसारपरिश्रमापहम् ॥ ४६॥

असदविषयमङ्घ्रिं भावगम्यं प्रपन्ना-

नमृतममरवर्यानाशयत्सिन्धुमथ्यम् ।

कपटयुवतिवेषो मोहयन् यः सुरारीन्

तमहमुपसृतानां कामपूरं नतोऽस्मि ॥ ४७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहिताया

मष्टमस्कन्धे शङ्करमोहनं नाम द्वादशोऽध्यायः १२

 

नमो भगवते वासुदेवाय

त्रयोदशोऽध्यायः१३

श्रीशुक उवाच

मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः ।

सप्तमो वर्तमानो यस्तदपत्यानि मे श‍ृणु ॥ १॥

इक्ष्वाकुर्नभगश्चैव धृष्टः शर्यातिरेव च ।

नरिष्यन्तोऽथ नाभागः सप्तमो दिष्ट उच्यते ॥ २॥

करूषश्च पृषध्रश्च दशमो वसुमान् स्मृतः ।

मनोर्वैवस्वतस्यैते दशपुत्राः परन्तप ॥ ३॥

आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ।

अश्विनावृभवो राजन्निन्द्रस्तेषां पुरन्दरः ॥ ४॥

कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः ।

जमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः ॥ ५॥

अत्रापि भगवज्जन्म कश्यपाददितेरभूत् ।

आदित्यानामवरजो विष्णुर्वामनरूपधृक् ॥ ६॥

सङ्क्षेपतो मयोक्तानि सप्तमन्वन्तराणि ते ।

भविष्याण्यथ वक्ष्यामि विष्णोः शक्त्यान्वितानि च ॥ ७॥

विवस्वतश्च द्वे जाये विश्वकर्मसुते उभे ।

संज्ञा छाया च राजेन्द्र ये प्रागभिहिते तव ॥ ८॥

तृतीयां वडवामेके तासां संज्ञासुतास्त्रयः ।

यमो यमी श्राद्धदेवश्छायायाश्च सुताञ्छृणु ॥ ९॥

सावर्णिस्तपती कन्या भार्या संवरणस्य या ।

शनैश्चरस्तृतीयोऽभूदश्विनौ वडवात्मजौ ॥ १०॥

अष्टमेऽन्तर आयाते सावर्णिर्भविता मनुः ।

निर्मोकविरजस्काद्याः सावर्णितनया नृप ॥ ११॥

तत्र देवाः सुतपसो विरजा अमृतप्रभाः ।

तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति ॥ १२॥

दत्त्वेमां याचमानाय विष्णवे यः पदत्रयम् ।

राद्धमिन्द्रपदं हित्वा ततः सिद्धिमवाप्स्यति ॥ १३॥

योऽसौ भगवता बद्धः प्रीतेन सुतले पुनः ।

निवेशितोऽधिके स्वर्गादधुनाऽऽस्ते स्वराडिव ॥ १४॥

गालवो दीप्तिमान् रामो द्रोणपुत्रः कृपस्तथा ।

ऋष्यश‍ृङ्गः पितास्माकं भगवान् बादरायणः ॥ १५॥

इमे सप्तर्षयस्तत्र भविष्यन्ति स्वयोगतः ।

इदानीमासते राजन् स्वे स्व आश्रममण्डले ॥ १६॥

देवगुह्यात्सरस्वत्यां सार्वभौम इति प्रभुः ।

स्थानं पुरन्दराद्धृत्वा बलये दास्यतीश्वरः ॥ १७॥

नवमो दक्षसावर्णिर्मनुर्वरुणसम्भवः ।

भूतकेतुर्दीप्तकेतुरित्याद्यास्तत्सुता नृप ॥ १८॥

पारा मरीचिगर्भाद्या देवा इन्द्रोऽद्भुतः स्मृतः ।

द्युतिमत्प्रमुखास्तत्र भविष्यन्त्यृषयस्ततः ॥ १९॥

आयुष्मतोऽम्बुधारायामृषभो भगवत्कला ।

भविता येन संराद्धां त्रिलोकीं भोक्ष्यतेऽद्भुतः ॥ २०॥

दशमो ब्रह्मसावर्णिरुपश्लोकसुतो महान् ।

तत्सुता भूरिषेणाद्या हविष्मत्प्रमुखा द्विजाः ॥ २१॥

हविष्मान् सुकृतिः सत्यो जयो मूर्तिस्तदा द्विजाः ।

सुवासनविरुद्धाद्या देवाः शम्भुः सुरेश्वरः ॥ २२॥

विष्वक्सेनो विषूच्यां तु शम्भोः सख्यं करिष्यति ।

जातः स्वांशेन भगवान् गृहे विश्वसृजो विभुः ॥ २३॥

मनुर्वै धर्मसावर्णिरेकादशम आत्मवान् ।

अनागतास्तत्सुताश्च सत्यधर्मादयो दश ॥ २४॥

विहङ्गमाः कामगमा निर्वाणरुचयः सुराः ।

इन्द्रश्च वैधृतस्तेषामृषयश्चारुणादयः ॥ २५॥

आर्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृतः ।

वैधृतायां हरेरंशस्त्रिलोकीं धारयिष्यति ॥ २६॥

भविता रुद्रसावर्णी राजन् द्वादशमो मनुः ।

देववानुपदेवश्च देवश्रेष्ठादयः सुताः ॥ २७॥

ऋतधामा च तत्रेन्द्रो देवाश्च हरितादयः ।

ऋषयश्च तपोमूर्तिस्तपस्व्याग्नीध्रकादयः ॥ २८॥

स्वधामाख्यो हरेरंशः साधयिष्यति तन्मनोः ।

अन्तरं सत्यसहसः सूनृतायाः सुतो विभुः ॥ २९॥

मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान् ।

चित्रसेनविचित्राद्या देवसावर्णिदेहजाः ॥ ३०॥

देवाः सुकर्मसुत्रामसंज्ञा इन्द्रो दिवस्पतिः ।

निर्मोकतत्त्वदर्शाद्या भविष्यन्त्यृषयस्तदा ॥ ३१॥

देवहोत्रस्य तनय उपहर्ता दिवस्पतेः ।

योगेश्वरो हरेरंशो बृहत्यां सम्भविष्यति ॥ ३२॥

मनुर्वा इन्द्रसावर्णिश्चतुर्दशम एष्यति ।

उरुगम्भीरबुद्ध्याद्या इन्द्रसावर्णिवीर्यजाः ॥ ३३॥

पवित्राश्चाक्षुषा देवाः शुचिरिन्द्रो भविष्यति ।

अग्निर्बाहुः शुचिः शुद्धो मागधाद्यास्तपस्विनः ॥ ३४॥

सत्रायणस्य तनयो बृहद्भानुस्तदा हरिः ।

वितानायां महाराज क्रियातन्तून् वितायिता ॥ ३५॥

राजंश्चतुर्दशैतानि त्रिकालानुगतानि ते ।

प्रोक्तान्येभिर्मितः कल्पो युगसाहस्रपर्ययः ॥ ३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

अष्टमस्कन्धे मन्वन्तरानुवर्णनं नाम त्रयोदशोऽध्यायः १३

 

नमो भगवते वासुदेवाय

चतुर्दशोऽध्यायः१४

राजोवाच

मन्वन्तरेषु भगवन् यथा मन्वादयस्त्विमे ।

यस्मिन् कर्मणि ये येन नियुक्तास्तद्वदस्व मे ॥ १॥

ऋषिरुवाच

मनवो मनुपुत्राश्च मुनयश्च महीपते ।

इन्द्राः सुरगणाश्चैव सर्वे पुरुषशासनाः ॥ २॥

यज्ञादयो याः कथिताः पौरुष्यस्तनवो नृप ।

मन्वादयो जगद्यात्रां नयन्त्याभिः प्रचोदिताः ॥ ३॥

चतुर्युगान्ते कालेन ग्रस्तान् श्रुतिगणान् यथा ।

तपसा ऋषयोऽपश्यन् यतो धर्मः सनातनः ॥ ४॥

ततो धर्मं चतुष्पादं मनवो हरिणोदिताः ।

युक्ताः सञ्चारयन्त्यद्धा स्वे स्वे काले महीं नृप ॥ ५॥

पालयन्ति प्रजापाला यावदन्तं विभागशः ।

यज्ञभागभुजो देवा ये च तत्रान्विताश्च तैः ॥ ६॥

इन्द्रो भगवता दत्तां त्रैलोक्यश्रियमूर्जिताम् ।

भुञ्जानः पाति लोकांस्त्रीन् कामं लोके प्रवर्षति ॥ ७॥

ज्ञानं चानुयुगं ब्रूते हरिः सिद्धस्वरूपधृक् ।

ऋषिरूपधरः कर्म योगं योगेशरूपधृक् ॥ ८॥

सर्गं प्रजेशरूपेण दस्यून् हन्यात्स्वराड्वपुः ।

कालरूपेण सर्वेषामभावाय पृथग्गुणः ॥ ९॥

स्तूयमानो जनैरेभिर्मायया नामरूपया ।

विमोहितात्मभिर्नानादर्शनैर्न च दृश्यते ॥ १०॥

एतत्कल्पविकल्पस्य प्रमाणं परिकीर्तितम् ।

यत्र मन्वन्तराण्याहुश्चतुर्दश पुराविदः ॥ ११॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायामष्टमस्कन्धे चतुर्दशोऽध्यायः १४

 

नमो भगवते वासुदेवाय

पञ्चदशोऽद्ध्ययाः१५

राजोवाच

बलेः पदत्रयं भूमेः कस्माद्धरिरयाचत ।

भूत्वेश्वरः कृपणवल्लब्धार्थोऽपि बबन्ध तम् ॥ १॥

एतद्वेदितुमिच्छामो महत्कौतूहलं हि नः ।

यज्ञेश्वरस्य पूर्णस्य बन्धनं चाप्यनागसः ॥ २॥

श्रीशुक उवाच

पराजितश्रीरसुभिश्च हापितो

हीन्द्रेण राजन् भृगुभिः स जीवितः ।

सर्वात्मना तानभजद्भृगून् बलिः

शिष्यो महात्मार्थनिवेदनेन ॥ ३॥

तं ब्राह्मणा भृगवः प्रीयमाणा

अयाजयन् विश्वजिता त्रिणाकम् ।

जिगीषमाणं विधिनाभिषिच्य

महाभिषेकेण महानुभावाः ॥ ४॥

ततो रथः काञ्चनपट्टनद्धो

हयाश्च हर्यश्वतुरङ्गवर्णाः ।

ध्वजश्च सिंहेन विराजमानो

हुताशनादास हविर्भिरिष्टात् ॥ ५॥

धनुश्च दिव्यं पुरटोपनद्धं

तूणावरिक्तौ कवचं च दिव्यम् ।

पितामहस्तस्य ददौ च माला-

मम्लानपुष्पां जलजं च शुक्रः ॥ ६॥

एवं स विप्रार्जितयोधनार्थः

तैः कल्पितस्वस्त्ययनोऽथ विप्रान् ।

प्रदक्षिणीकृत्य कृतप्रणामः

प्रह्लादमामन्त्र्य नमश्चकार ॥ ७॥

अथारुह्य रथं दिव्यं भृगुदत्तं महारथः ।

सुस्रग्धरोऽथ सन्नह्य धन्वी खड्गी धृतेषुधिः ॥ ८॥

हेमाङ्गदलसद्बाहुः स्फुरन्मकरकुण्डलः ।

रराज रथमारूढो धिष्ण्यस्थ इव हव्यवाट् ॥ ९॥

तुल्यैश्वर्यबलश्रीभिः स्वयूथैर्दैत्ययूथपैः ।

पिबद्भिरिव खं दृग्भिर्दहद्भिः परिधीनिव ॥ १०॥

वृतो विकर्षन् महतीमासुरीं ध्वजिनीं विभुः ।

ययाविन्द्रपुरीं स्वृद्धां कम्पयन्निव रोदसी ॥ ११॥

रम्यामुपवनोद्यानैः श्रीमद्भिर्नन्दनादिभिः ।

कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतैः ॥ १२॥

प्रवालफलपुष्पोरुभारशाखामरद्रुमैः ।

हंससारसचक्राह्वकारण्डवकुलाकुलाः ।

नलिन्यो यत्र क्रीडन्ति प्रमदाः सुरसेविताः ॥ १३॥

आकाशगङ्गया देव्या वृतां परिखभूतया ।

प्राकारेणाग्निवर्णेन साट्टालेनोन्नतेन च ॥ १४॥

रुक्मपट्टकपाटैश्च द्वारैः स्फटिकगोपुरैः ।

जुष्टां विभक्तप्रपथां विश्वकर्मविनिर्मिताम् ॥ १५॥

सभाचत्वररथ्याढ्यां विमानैर्न्यर्बुदैर्वृताम् ।

श‍ृङ्गाटकैर्मणिमयैर्वज्रविद्रुमवेदिभिः ॥ १६॥

यत्र नित्यवयोरूपाः श्यामा विरजवाससः ।

भ्राजन्ते रूपवन्नार्यो ह्यर्चिर्भिरिव वह्नयः ॥ १७॥

सुरस्त्रीकेशविभ्रष्टनवसौगन्धिकस्रजाम् ।

यत्रामोदमुपादाय मार्ग आवाति मारुतः ॥ १८॥

हेमजालाक्षनिर्गच्छद्धूमेनागुरुगन्धिना ।

पाण्डुरेण प्रतिच्छन्नमार्गे यान्ति सुरप्रियाः ॥ १९॥

मुक्तावितानैर्मणिहेमकेतुभि-

र्नानापताकावलभीभिरावृताम् ।

शिखण्डिपारावतभृङ्गनादितां

वैमानिकस्त्रीकलगीतमङ्गलाम् ॥ २०॥

मृदङ्गशङ्खानकदुन्दुभिस्वनैः

सतालवीणामुरजर्ष्टिवेणुभिः ।

नृत्यैः सवाद्यैरुपदेवगीतकै-

र्मनोरमां स्वप्रभया जितप्रभाम् ॥ २१॥

यां न व्रजन्त्यधर्मिष्ठाः खला भूतद्रुहः शठाः ।

मानिनः कामिनो लुब्धा एभिर्हीना व्रजन्ति यत् ॥ २२॥

तां देवधानीं स वरूथिनीपति-

र्बहिः समन्ताद्रुरुधे पृतन्यया ।

आचार्यदत्तं जलजं महास्वनं

दध्मौ प्रयुञ्जन् भयमिन्द्रयोषिताम् ॥ २३॥

मघवांस्तमभिप्रेत्य बलेः परममुद्यमम् ।

सर्वदेवगणोपेतो गुरुमेतदुवाच ह ॥ २४॥

भगवन्नुद्यमो भूयान् बलेर्नः पूर्ववैरिणः ।

अविषह्यमिमं मन्ये केनासीत्तेजसोर्जितः ॥ २५॥

नैनं कश्चित्कुतो वापि प्रतिव्योढुमधीश्वरः ।

पिबन्निव मुखेनेदं लिहन्निव दिशो दश ।

दहन्निव दिशो दृग्भिः संवर्ताग्निरिवोत्थितः ॥ २६॥

ब्रूहि कारणमेतस्य दुर्धर्षत्वस्य मद्रिपोः ।

ओजः सहो बलं तेजो यत एतत्समुद्यमः ॥ २७॥

गुरुरुवाच

जानामि मघवन् शत्रोरुन्नतेरस्य कारणम् ।

शिष्यायोपभृतं तेजो भृगुभिर्ब्रह्मवादिभिः ॥ २८॥

(ओजस्विनं बलिं जेतुं न समर्थोऽस्ति कश्चन ।

विजेष्यति न कोऽप्येनं ब्रह्मतेजःसमेधितम् ॥)

भवद्विधो भवान् वापि वर्जयित्वेश्वरं हरिं

नास्य शक्तः पुरः स्थातुं कृतान्तस्य यथा जनाः ॥ २९॥

तस्मान्निलयमुत्सृज्य यूयं सर्वे त्रिविष्टपम् ।

यात कालं प्रतीक्षन्तो यतः शत्रोर्विपर्ययः ॥ ३०॥

एष विप्रबलोदर्कः सम्प्रत्यूर्जितविक्रमः ।

तेषामेवापमानेन सानुबन्धो विनङ्क्ष्यति ॥ ३१॥

एवं सुमन्त्रितार्थास्ते गुरुणार्थानुदर्शिना ।

हित्वा त्रिविष्टपं जग्मुर्गीर्वाणाः कामरूपिणः ॥ ३२॥

देवेष्वथ निलीनेषु बलिर्वैरोचनः पुरीम् ।

देवधानीमधिष्ठाय वशं निन्ये जगत्त्रयम् ॥ ३३॥

तं विश्वजयिनं शिष्यं भृगवः शिष्यवत्सलाः ।

शतेन हयमेधानामनुव्रतमयाजयन् ॥ ३४॥

ततस्तदनुभावेन भुवनत्रयविश्रुताम् ।

कीर्तिं दिक्षु वितन्वानः स रेज उडुराडिव ॥ ३५॥

बुभुजे च श्रियं स्वृद्धां द्विजदेवोपलम्भिताम् ।

कृतकृत्यमिवात्मानं मन्यमानो महामनाः ॥ ३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायामष्टमस्कन्धे पञ्चदशोऽध्यायः १५

 

नमो भगवते वासुदेवाय

षोडशोऽध्यायः१६

श्रीशुक उवाच

एवं पुत्रेषु नष्टेषु देवमातादितिस्तदा ।

हृते त्रिविष्टपे दैत्यैः पर्यतप्यदनाथवत् ॥ १॥

एकदा कश्यपस्तस्या आश्रमं भगवानगात् ।

निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात् ॥ २॥

स पत्नीं दीनवदनां कृतासनपरिग्रहः ।

सभाजितो यथान्यायमिदमाह कुरूद्वह ॥ ३॥

अप्यभद्रं न विप्राणां भद्रे लोकेऽधुनाऽऽगतम् ।

न धर्मस्य न लोकस्य मृत्योश्छन्दानुवर्तिनः ॥ ४॥

अपि वाकुशलं किञ्चिद्गृहेषु गृहमेधिनि ।

धर्मस्यार्थस्य कामस्य यत्र योगो ह्ययोगिनाम् ॥ ५॥

अपि वातिथयोऽभ्येत्य कुटुम्बासक्तया त्वया ।

गृहादपूजिता याताः प्रत्युत्थानेन वा क्वचित् ॥ ६॥

गृहेषु येष्वतिथयो नार्चिताः सलिलैरपि ।

यदि निर्यान्ति ते नूनं फेरुराजगृहोपमाः ॥ ७॥

अप्यग्नयस्तु वेलायां न हुता हविषा सति ।

त्वयोद्विग्नधिया भद्रे प्रोषिते मयि कर्हिचित् ॥ ८॥

यत्पूजया कामदुघान् याति लोकान् गृहान्वितः ।

ब्राह्मणोऽग्निश्च वै विष्णोः सर्वदेवात्मनो मुखम् ॥ ९॥

अपि सर्वे कुशलिनस्तव पुत्रा मनस्विनि ।

लक्षयेऽस्वस्थमात्मानं भवत्या लक्षणैरहम् ॥ १०॥

अदितिरुवाच

भद्रं द्विजगवां ब्रह्मन् धर्मस्यास्य जनस्य च ।

त्रिवर्गस्य परं क्षेत्रं गृहमेधिन् गृहा इमे ॥ ११॥

अग्नयोऽतिथयो भृत्या भिक्षवो ये च लिप्सवः ।

सर्वं भगवतो ब्रह्मन्ननुध्यानान्न रिष्यति ॥ १२॥

को नु मे भगवन् कामो न सम्पद्येत मानसः ।

यस्या भवान् प्रजाध्यक्ष एवं धर्मान् प्रभाषते ॥ १३॥

तवैव मारीच मनःशरीरजाः

प्रजा इमाः सत्त्वरजस्तमोजुषः ।

समो भवांस्तास्वसुरादिषु प्रभो

तथापि भक्तं भजते महेश्वरः ॥ १४॥

तस्मादीश भजन्त्या मे श्रेयश्चिन्तय सुव्रत ।

हृतश्रियो हृतस्थानान् सपत्नैः पाहि नः प्रभो ॥ १५॥

परैर्विवासिता साहं मग्ना व्यसनसागरे ।

ऐश्वर्यं श्रीर्यशः स्थानं हृतानि प्रबलैर्मम ॥ १६॥

यथा तानि पुनः साधो प्रपद्येरन् ममात्मजाः ।

तथा विधेहि कल्याणं धिया कल्याणकृत्तम ॥ १७॥

श्रीशुक उवाच

एवमभ्यर्थितोऽदित्या कस्तामाह स्मयन्निव ।

अहो मायाबलं विष्णोः स्नेहबद्धमिदं जगत् ॥ १८॥

क्व देहो भौतिकोऽनात्मा क्व चात्मा प्रकृतेः परः ।

कस्य के पतिपुत्राद्या मोह एव हि कारणम् ॥ १९॥

उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम् ।

सर्वभूतगुहावासं वासुदेवं जगद्गुरुम् ॥ २०॥

स विधास्यति ते कामान् हरिर्दीनानुकम्पनः ।

अमोघा भगवद्भक्तिर्नेतरेति मतिर्मम ॥ २१॥

अदितिरुवाच

केनाहं विधिना ब्रह्मन्नुपस्थास्ये जगत्पतिम् ।

यथा मे सत्यसङ्कल्पो विदध्यात्स मनोरथम् ॥ २२॥

आदिश त्वं द्विजश्रेष्ठ विधिं तदुपधावनम् ।

आशु तुष्यति मे देवः सीदन्त्याः सह पुत्रकैः ॥ २३॥

कश्यप उवाच

एतन्मे भगवान् पृष्टः प्रजाकामस्य पद्मजः ।

यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम् ॥ २४॥

फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतः ।

अर्चयेदरविन्दाक्षं भक्त्या परमयान्वितः ॥ २५॥

सिनीवाल्यां मृदाऽऽलिप्य स्नायात्क्रोडविदीर्णया ।

यदि लभ्येत वै स्रोतस्येतं मन्त्रमुदीरयेत् ॥ २६॥

त्वं देव्यादिवराहेण रसायाः स्थानमिच्छता ।

उद्धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय ॥ २७॥

निर्वर्तितात्मनियमो देवमर्चेत्समाहितः ।

अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुरावपि ॥ २८॥

नमस्तुभ्यं भगवते पुरुषाय महीयसे ।

सर्वभूतनिवासाय वासुदेवाय साक्षिणे ॥ २९॥

नमोऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च ।

चतुर्विंशद्गुणज्ञाय गुणसङ्ख्यानहेतवे ॥ ३०॥

नमो द्विशीर्ष्णे त्रिपदे चतुःश‍ृङ्गाय तन्तवे ।

सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नमः ॥ ३१॥

नमः शिवाय रुद्राय नमः शक्तिधराय च ।

सर्वविद्याधिपतये भूतानां पतये नमः ॥ ३२॥

नमो हिरण्यगर्भाय प्राणाय जगदात्मने ।

योगैश्वर्यशरीराय नमस्ते योगहेतवे ॥ ३३॥

नमस्त आदिदेवाय साक्षीभूताय ते नमः ।

नारायणाय ऋषये नराय हरये नमः ॥ ३४॥

नमो मरकतश्यामवपुषेऽधिगतश्रिये ।

केशवाय नमस्तुभ्यं नमस्ते पीतवाससे ॥ ३५॥

त्वं सर्ववरदः पुंसां वरेण्य वरदर्षभ ।

अतस्ते श्रेयसे धीराः पादरेणुमुपासते ॥ ३६॥

अन्ववर्तन्त यं देवाः श्रीश्च तत्पादपद्मयोः ।

स्पृहयन्त इवामोदं भगवान् मे प्रसीदताम् ॥ ३७॥

एतैर्मन्त्रैर्हृषीकेशमावाहनपुरस्कृतम् ।

अर्चयेच्छ्रद्धया युक्तः पाद्योपस्पर्शनादिभिः ॥ ३८॥

अर्चित्वा गन्धमाल्याद्यैः पयसा स्नपयेद्विभुम् ।

वस्त्रोपवीताभरणपाद्योपस्पर्शनैस्ततः ।

गन्धधूपादिभिश्चार्चेद्द्वादशाक्षरविद्यया ॥ ३९॥

श‍ृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति ।

ससर्पिः सगुडं दत्त्वा जुहुयान्मूलविद्यया ॥ ४०॥

निवेदितं तद्भक्ताय दद्याद्भुञ्जीत वा स्वयम् ।

दत्त्वाऽऽचमनमर्चित्वा ताम्बूलं च निवेदयेत् ॥ ४१॥

जपेदष्टोत्तरशतं स्तुवीत स्तुतिभिः प्रभुम् ।

कृत्वा प्रदक्षिणं भूमौ प्रणमेद्दण्डवन्मुदा ॥ ४२॥

कृत्वा शिरसि तच्छेषां देवमुद्वासयेत्ततः ।

द्व्यवरान् भोजयेद्विप्रान् पायसेन यथोचितम् ॥ ४३॥

भुञ्जीत तैरनुज्ञातः शेषं सेष्टः सभाजितैः ।

ब्रह्मचार्यथ तद्रात्र्यां श्वोभूते प्रथमेऽहनि ॥ ४४॥

स्नातः शुचिर्यथोक्तेन विधिना सुसमाहितः ।

पयसा स्नापयित्वार्चेद्यावद्व्रतसमापनम् ॥ ४५॥

पयोभक्षो व्रतमिदं चरेद्विष्ण्वर्चनादृतः ।

पूर्ववज्जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत् ॥ ४६॥

एवं त्वहरहः कुर्याद्द्वादशाहं पयोव्रतः ।

हरेराराधनं होममर्हणं द्विजतर्पणम् ॥ ४७॥

प्रतिपद्दिनमारभ्य यावच्छुक्लत्रयोदशी ।

ब्रह्मचर्यमधःस्वप्नं स्नानं त्रिषवणं चरेत् ॥ ४८॥

वर्जयेदसदालापं भोगानुच्चावचांस्तथा ।

अहिंस्रः सर्वभूतानां वासुदेवपरायणः ॥ ४९॥

त्रयोदश्यामथो विष्णोः स्नपनं पञ्चकैर्विभोः ।

कारयेच्छास्त्रदृष्टेन विधिना विधिकोविदैः ॥ ५०॥

पूजां च महतीं कुर्याद्वित्तशाठ्यविवर्जितः ।

चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे ॥ ५१॥

श‍ृतेन तेन पुरुषं यजेत सुसमाहितः ।

नैवेद्यं चातिगुणवद्दद्यात्पुरुषतुष्टिदम् ॥ ५२॥

आचार्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभिः ।

तोषयेदृत्विजश्चैव तद्विद्ध्याराधनं हरेः ॥ ५३॥

भोजयेत्तान् गुणवता सदन्नेन शुचिस्मिते ।

अन्यांश्च ब्राह्मणान् शक्त्या ये च तत्र समागताः ॥ ५४॥

दक्षिणां गुरवे दद्यादृत्विग्भ्यश्च यथार्हतः ।

अन्नाद्येनाश्वपाकांश्च प्रीणयेत्समुपागतान् ॥ ५५॥

भुक्तवत्सु च सर्वेषु दीनान्धकृपणेषु च ।

विष्णोस्तत्प्रीणनं विद्वान् भुञ्जीत सह बन्धुभिः ॥ ५६॥

नृत्यवादित्रगीतैश्च स्तुतिभिः स्वस्तिवाचकैः ।

कारयेत्तत्कथाभिश्च पूजां भगवतोऽन्वहम् ॥ ५७॥

एतत्पयोव्रतं नाम पुरुषाराधनं परम् ।

पितामहेनाभिहितं मया ते समुदाहृतम् ॥ ५८॥

त्वं चानेन महाभागे सम्यक् चीर्णेन केशवम् ।

आत्मना शुद्धभावेन नियतात्मा भजाव्ययम् ॥ ५९॥

अयं वै सर्वयज्ञाख्यः सर्वव्रतमिति स्मृतम् ।

तपःसारमिदं भद्रे दानं चेश्वरतर्पणम् ॥ ६०॥

त एव नियमाः साक्षात्त एव च यमोत्तमाः ।

तपो दानं व्रतं यज्ञो येन तुष्यत्यधोक्षजः ॥ ६१॥

तस्मादेतद्व्रतं भद्रे प्रयता श्रद्धया चर ।

भगवान् परितुष्टस्ते वरानाशु विधास्यति ॥ ६२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां सम्हितायां

अष्टमस्कन्धे अदितिपयोव्रतकथनं नाम षोडशोऽध्यायः १६

 

नमो भगवते वासुदेवाय

सप्तदशोऽध्यायः१७

श्रीशुक उवाच

इत्युक्ता सादिती राजन् स्वभर्त्रा कश्यपेन वै ।

अन्वतिष्ठद्व्रतमिदं द्वादशाहमतन्द्रिता ॥ १॥

चिन्तयन्त्येकया बुद्ध्या महापुरुषमीश्वरम् ।

प्रगृह्येन्द्रियदुष्टाश्वान् मनसा बुद्धिसारथिः ॥ २॥

मनश्चैकाग्रया बुद्ध्या भगवत्यखिलात्मनि ।

वासुदेवे समाधाय चचार ह पयोव्रतम् ॥ ३॥

तस्याः प्रादुरभूत्तात भगवानादिपुरुषः ।

पीतवासाश्चतुर्बाहुः शङ्खचक्रगदाधरः ॥ ४॥

तं नेत्रगोचरं वीक्ष्य सहसोत्थाय सादरम् ।

ननाम भुवि कायेन दण्डवत्प्रीतिविह्वला ॥ ५॥

सोत्थाय बद्धाञ्जलिरीडितुं स्थिता

नोत्सेह आनन्दजलाकुलेक्षणा ।

बभूव तूष्णीं पुलकाकुलाकृति-

स्तद्दर्शनात्युत्सवगात्रवेपथुः ॥ ६॥

प्रीत्या शनैर्गद्गदया गिरा हरिं

तुष्टाव सा देव्यदितिः कुरूद्वह ।

उद्वीक्षती सा पिबतीव चक्षुषा

रमापतिं यज्ञपतिं जगत्पतिम् ॥ ७॥

अदितिरुवाच

यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद

तीर्थश्रवः श्रवणमङ्गलनामधेय ।

आपन्नलोकवृजिनोपशमोदयाद्य

शं नः कृधीश भगवन्नसि दीननाथः ॥ ८॥

विश्वाय विश्वभवनस्थितिसंयमाय

स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने ।

स्वस्थाय शश्वदुपबृंहितपूर्णबोध-

व्यापादितात्मतमसे हरये नमस्ते ॥ ९॥

आयुः परं वपुरभीष्टमतुल्यलक्ष्मी-

र्द्योर्भूरसाः सकलयोगगुणास्त्रिवर्गः ।

ज्ञानं च केवलमनन्त भवन्ति तुष्टा-

त्त्वत्तो नृणां किमु सपत्नजयादिराशीः ॥ १०॥

श्रीशुक उवाच

अदित्यैवं स्तुतो राजन् भगवान् पुष्करेक्षणः ।

क्षेत्रज्ञः सर्वभूतानामिति होवाच भारत ॥ ११॥

श्रीभगवानुवाच

देवमातर्भवत्या मे विज्ञातं चिरकाङ्क्षितम् ।

यत्सपत्नैर्हृतश्रीणां च्यावितानां स्वधामतः ॥ १२॥

तान् विनिर्जित्य समरे दुर्मदानसुरर्षभान् ।

प्रतिलब्धजयश्रीभिः पुत्रैरिच्छस्युपासितुम् ॥ १३॥

इन्द्रज्येष्ठैः स्वतनयैर्हतानां युधि विद्विषाम् ।

स्त्रियो रुदन्तीरासाद्य द्रष्टुमिच्छसि दुःखिताः ॥ १४॥

आत्मजान् सुसमृद्धांस्त्वं प्रत्याहृतयशःश्रियः ।

नाकपृष्ठमधिष्ठाय क्रीडतो द्रष्टुमिच्छसि ॥ १५॥

प्रायोऽधुना तेऽसुरयूथनाथा

अपारणीया इति देवि मे मतिः ।

यत्तेऽनुकूलेश्वरविप्रगुप्ता

न विक्रमस्तत्र सुखं ददाति ॥ १६॥

अथाप्युपायो मम देवि चिन्त्यः

सन्तोषितस्य व्रतचर्यया ते ।

ममार्चनं नार्हति गन्तुमन्यथा

श्रद्धानुरूपं फलहेतुकत्वात् ॥ १७॥

त्वयार्चितश्चाहमपत्यगुप्तये

पयोव्रतेनानुगुणं समीडितः ।

स्वांशेन पुत्रत्वमुपेत्य ते सुतान्

गोप्तास्मि मारीचतपस्यधिष्ठितः ॥ १८॥

उपधाव पतिं भद्रे प्रजापतिमकल्मषम् ।

मां च भावयती पत्यावेवं रूपमवस्थितम् ॥ १९॥

नैतत्परस्मा आख्येयं पृष्टयापि कथञ्चन ।

सर्वं सम्पद्यते देवि देवगुह्यं सुसंवृतम् ॥ २०॥

श्रीशुक उवाच

एतावदुक्त्वा भगवांस्तत्रैवान्तरधीयत ।

अदितिर्दुर्लभं लब्ध्वा हरेर्जन्मात्मनि प्रभोः ॥ २१॥

उपाधावत्पतिं भक्त्या परया कृतकृत्यवत् ।

स वै समाधियोगेन कश्यपस्तदबुध्यत ॥ २२॥

प्रविष्टमात्मनि हरेरंशं ह्यवितथेक्षणः ।

सोऽदित्यां वीर्यमाधत्त तपसा चिरसम्भृतम् ।

समाहितमना राजन् दारुण्यग्निं यथानिलः ॥ २३॥

अदितेर्धिष्ठितं गर्भं भगवन्तं सनातनम् ।

हिरण्यगर्भो विज्ञाय समीडे गुह्यनामभिः ॥ २४॥

ब्रह्मोवाच

जयोरुगाय भगवन्नुरुक्रम नमोऽस्तु ते ।

नमो ब्रह्मण्यदेवाय त्रिगुणाय नमो नमः ॥ २५॥

नमस्ते पृश्निगर्भाय वेदगर्भाय वेधसे ।

त्रिनाभाय त्रिपृष्ठाय शिपिविष्टाय विष्णवे ॥ २६॥

त्वमादिरन्तो भुवनस्य मध्य-

मनन्तशक्तिं पुरुषं यमाहुः ।

कालो भवानाक्षिपतीश विश्वं

स्रोतो यथान्तः पतितं गभीरम् ॥ २७॥

त्वं वै प्रजानां स्थिरजङ्गमानां

प्रजापतीनामसि सम्भविष्णुः ।

दिवौकसां देव दिवश्च्युतानां

परायणं नौरिव मज्जतोऽप्सु ॥ २८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां सम्हितायां

अष्टमस्कन्धे वामनप्रादुर्भावे सप्तदशोऽध्यायः १७

 

नमो भगवते वासुदेवाय

अष्टादशोऽध्यायः१८

श्रीशुक उवाच

इत्थं विरिञ्चस्तुतकर्मवीर्यः

प्रादुर्बभूवामृतभूरदित्याम् ।

चतुर्भुजः शङ्खगदाब्जचक्रः

पिशङ्गवासा नलिनायतेक्षणः ॥ १॥

श्यामावदातो झषराजकुण्डल-

त्विषोल्लसच्छ्रीवदनाम्बुजः पुमान् ।

श्रीवत्सवक्षा वलयाङ्गदोल्लस-

त्किरीटकाञ्चीगुणचारुनूपुरः ॥ २॥

मधुव्रतव्रातविघुष्टया स्वया

विराजितः श्रीवनमालया हरिः ।

प्रजापतेर्वेश्मतमः स्वरोचिषा

विनाशयन् कण्ठनिविष्टकौस्तुभः ॥ ३॥

दिशः प्रसेदुः सलिलाशयास्तदा

प्रजाः प्रहृष्टा ऋतवो गुणान्विताः ।

द्यौरन्तरिक्षं क्षितिरग्निजिह्वा

गावो द्विजाः सञ्जहृषुर्नगाश्च ॥ ४॥

श्रोणायां श्रवणद्वादश्यां मुहूर्तेऽभिजिति प्रभुः ।

सर्वे नक्षत्रताराद्याश्चक्रुस्तज्जन्म दक्षिणम् ॥ ५॥

द्वादश्यां सवितातिष्ठन्मध्यन्दिनगतो नृप ।

विजया नाम सा प्रोक्ता यस्यां जन्म विदुर्हरेः ॥ ६॥

शङ्खदुन्दुभयो नेदुर्मृदङ्गपणवानकाः ।

चित्रवादित्रतूर्याणां निर्घोषस्तुमुलोऽभवत् ॥ ७॥

प्रीताश्चाप्सरसोऽनृत्यन् गन्धर्वप्रवरा जगुः ।

तुष्टुवुर्मुनयो देवा मनवः पितरोऽग्नयः ॥ ८॥

सिद्धविद्याधरगणाः सकिम्पुरुषकिन्नराः ।

चारणा यक्षरक्षांसि सुपर्णा भुजगोत्तमाः ॥ ९॥

गायन्तोऽतिप्रशंसन्तो नृत्यन्तो विबुधानुगाः ।

अदित्या आश्रमपदं कुसुमैः समवाकिरन् ॥ १०॥

दृष्ट्वादितिस्तं निजगर्भसम्भवं

परं पुमांसं मुदमाप विस्मिता ।

गृहीतदेहं निजयोगमायया

प्रजापतिश्चाह जयेति विस्मितः ॥ ११॥

यत्तद्वपुर्भाति विभूषणायुधै-

रव्यक्तचिद्व्यक्तमधारयद्धरिः ।

बभूव तेनैव स वामनो वटुः

सम्पश्यतोर्दिव्यगतिर्यथा नटः ॥ १२॥

तं वटुं वामनं दृष्ट्वा मोदमाना महर्षयः ।

कर्माणि कारयामासुः पुरस्कृत्य प्रजापतिम् ॥ १३॥

तस्योपनीयमानस्य सावित्रीं सविताब्रवीत् ।

बृहस्पतिर्ब्रह्मसूत्रं मेखलां कश्यपोऽददात् ॥ १४॥

ददौ कृष्णाजिनं भूमिर्दण्डं सोमो वनस्पतिः ।

कौपीनाच्छादनं माता द्यौश्छत्रं जगतः पतेः ॥ १५॥

कमण्डलुं वेदगर्भः कुशान् सप्तर्षयो ददुः ।

अक्षमालां महाराज सरस्वत्यव्ययात्मनः ॥ १६॥

तस्मा इत्युपनीताय यक्षराट् पात्रिकामदात् ।

भिक्षां भगवती साक्षादुमादादम्बिका सती ॥ १७॥

स ब्रह्मवर्चसेनैवं सभां सम्भावितो वटुः ।

ब्रह्मर्षिगणसञ्जुष्टामत्यरोचत मारिषः ॥ १८॥

समिद्धमाहितं वह्निं कृत्वा परिसमूहनम् ।

परिस्तीर्य समभ्यर्च्य समिद्भिरजुहोद्द्विजः ॥ १९॥

श्रुत्वाश्वमेधैर्यजमानमूर्जितं

बलिं भृगूणामुपकल्पितैस्ततः ।

जगाम तत्राखिलसारसम्भृतो

भारेण गां सन्नमयन् पदे पदे ॥ २०॥

तं नर्मदायास्तट उत्तरे बलेः

य ऋत्विजस्ते भृगुकच्छसंज्ञके ।

प्रवर्तयन्तो भृगवः क्रतूत्तमं

व्यचक्षतारादुदितं यथा रविम् ॥ २१॥

त ऋत्विजो यजमानः सदस्या

हतत्विषो वामनतेजसा नृप ।

सूर्यः किलायात्युत वा विभावसुः

सनत्कुमारोऽथ दिदृक्षया क्रतोः ॥ २२॥

इत्थं सशिष्येषु भृगुष्वनेकधा

वितर्क्यमाणो भगवान् स वामनः ।

छत्रं सदण्डं सजलं कमण्डलुं

विवेश बिभ्रद्धयमेधवाटम् ॥ २३॥

मौञ्ज्या मेखलया वीतमुपवीताजिनोत्तरम् ।

जटिलं वामनं विप्रं मायामाणवकं हरिम् ॥ २४॥

प्रविष्टं वीक्ष्य भृगवः सशिष्यास्ते सहाग्निभिः ।

प्रत्यगृह्णन् समुत्थाय सङ्क्षिप्तास्तस्य तेजसा ॥ २५॥

यजमानः प्रमुदितो दर्शनीयं मनोरमम् ।

रूपानुरूपावयवं तस्मा आसनमाहरत् ॥ २६॥

स्वागतेनाभिनन्द्याथ पादौ भगवतो बलिः ।

अवनिज्यार्चयामास मुक्तसङ्गमनोरमम् ॥ २७॥

तत्पादशौचं जनकल्मषापहं

स धर्मविन्मूर्ध्न्यदधात्सुमङ्गलम् ।

यद्देवदेवो गिरिशश्चन्द्रमौलिः

दधार मूर्ध्ना परया च भक्त्या ॥ २८॥

बलिरुवाच

स्वागतं ते नमस्तुभ्यं ब्रह्मन् किं करवाम ते ।

ब्रह्मर्षीणां तपः साक्षान्मन्ये त्वाऽऽर्य वपुर्धरम् ॥ २९॥

अद्य नः पितरस्तृप्ता अद्य नः पावितं कुलम् ।

अद्य स्विष्टः क्रतुरयं यद्भवानागतो गृहान् ॥ ३०॥

अद्याग्नयो मे सुहुता यथाविधि

द्विजात्मज त्वच्चरणावनेजनैः ।

हतांहसो वार्भिरियं च भूरहो

तथा पुनीता तनुभिः पदैस्तव ॥ ३१॥

यद्यद्वटो वाञ्छसि तत्प्रतीच्छ मे

त्वामर्थिनं विप्रसुतानुतर्कये ।

गां काञ्चनं गुणवद्धाम मृष्टं

तथान्नपेयमुत वा विप्रकन्याम् ।

ग्रामान् समृद्धांस्तुरगान् गजान् वा

रथांस्तथार्हत्तम सम्प्रतीच्छ ॥ ३२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां सम्हितायामष्टमस्कन्धे

वामनप्रादुर्भावे बलिवामनसंवादे अष्टादशोऽध्यायः १८

 

नमो भगवते वासुदेवाय

एकोनविंशोऽध्यायः१९

श्रीशुक उवाच

इति वैरोचनेर्वाक्यं धर्मयुक्तं स सूनृतम् ।

निशम्य भगवान् प्रीतः प्रतिनन्द्येदमब्रवीत् ॥ १॥

श्रीभगवानुवाच

वचस्तवैतज्जनदेव सूनृतं

कुलोचितं धर्मयुतं यशस्करम् ।

यस्य प्रमाणं भृगवः साम्पराये

पितामहः कुलवृद्धः प्रशान्तः ॥ २॥

न ह्येतस्मिन् कुले कश्चिन्निःसत्त्वः कृपणः पुमान् ।

प्रत्याख्याता प्रतिश्रुत्य यो वादाता द्विजातये ॥ ३॥

न सन्ति तीर्थे युधि चार्थिनार्थिताः

पराङ्मुखा ये त्वमनस्विनो नृपाः ।

युष्मत्कुले यद्यशसामलेन

प्रह्लाद उद्भाति यथोडुपः खे ॥ ४॥

यतो जातो हिरण्याक्षश्चरन्नेक इमां महीम् ।

प्रतिवीरं दिग्विजये नाविन्दत गदायुधः ॥ ५॥

यं विनिर्जित्य कृच्छ्रेण विष्णुः क्ष्मोद्धार आगतम् ।

नात्मानं जयिनं मेने तद्वीर्यं भूर्यनुस्मरन् ॥ ६॥

निशम्य तद्वधं भ्राता हिरण्यकशिपुः पुरा ।

हन्तुं भ्रातृहणं क्रुद्धो जगाम निलयं हरेः ॥ ७॥

तमायान्तं समालोक्य शूलपाणिं कृतान्तवत् ।

चिन्तयामास कालज्ञो विष्णुर्मायाविनां वरः ॥ ८॥

यतो यतोऽहं तत्रासौ मृत्युः प्राणभृतामिव ।

अतोऽहमस्य हृदयं प्रवेक्ष्यामि पराग्दृशः ॥ ९॥

एवं स निश्चित्य रिपोः शरीर-

माधावतो निर्विविशेऽसुरेन्द्र ।

श्वासानिलान्तर्हितसूक्ष्मदेह-

स्तत्प्राणरन्ध्रेण विविग्नचेताः ॥ १०॥

स तन्निकेतं परिमृश्य शून्य-

मपश्यमानः कुपितो ननाद ।

क्ष्मां द्यां दिशः खं विवरान् समुद्रान्

विष्णुं विचिन्वन् न ददर्श वीरः ॥ ११॥

अपश्यन्निति होवाच मयान्विष्टमिदं जगत् ।

भ्रातृहा मे गतो नूनं यतो नावर्तते पुमान् ॥ १२॥

वैरानुबन्ध एतावानामृत्योरिह देहिनाम् ।

अज्ञानप्रभवो मन्युरहम्मानोपबृंहितः ॥ १३॥

पिता प्रह्लादपुत्रस्ते तद्विद्वान् द्विजवत्सलः ।

स्वमायुर्द्विजलिङ्गेभ्यो देवेभ्योऽदात्स याचितः ॥ १४॥

भवानाचरितान् धर्मानास्थितो गृहमेधिभिः ।

ब्राह्मणैः पूर्वजैः शूरैरन्यैश्चोद्दामकीर्तिभिः ॥ १५॥

तस्मात्त्वत्तो महीमीषद्वृणेऽहं वरदर्षभात् ।

पदानि त्रीणि दैत्येन्द्र सम्मितानि पदा मम ॥ १६॥

नान्यत्ते कामये राजन् वदान्याज्जगदीश्वरात् ।

नैनः प्राप्नोति वै विद्वान् यावदर्थप्रतिग्रहः ॥ १७॥

बलिरुवाच

अहो ब्राह्मणदायाद वाचस्ते वृद्धसम्मताः ।

त्वं बालो बालिशमतिः स्वार्थं प्रत्यबुधो यथा ॥ १८॥

मां वचोभिः समाराध्य लोकानामेकमीश्वरम् ।

पदत्रयं वृणीते योऽबुद्धिमान् द्वीपदाशुषम् ॥ १९॥

न पुमान् मामुपव्रज्य भूयो याचितुमर्हति ।

तस्माद्वृत्तिकरीं भूमिं वटो कामं प्रतीच्छ मे ॥ २०॥

श्रीभगवानुवाच

यावन्तो विषयाः प्रेष्ठास्त्रिलोक्यामजितेन्द्रियम् ।

न शक्नुवन्ति ते सर्वे प्रतिपूरयितुं नृप ॥ २१॥

त्रिभिः क्रमैरसन्तुष्टो द्वीपेनापि न पूर्यते ।

नववर्षसमेतेन सप्तद्वीपवरेच्छया ॥ २२॥

सप्तद्वीपाधिपतयो नृपा वैन्यगयादयः ।

अर्थैः कामैर्गता नान्तं तृष्णाया इति नः श्रुतम् ॥ २३॥

यदृच्छयोपपन्नेन सन्तुष्टो वर्तते सुखम् ।

नासन्तुष्टस्त्रिभिर्लोकैरजितात्मोपसादितैः ॥ २४॥

पुंसोऽयं संसृतेर्हेतुरसन्तोषोऽर्थकामयोः ।

यदृच्छयोपपन्नेन सन्तोषो मुक्तये स्मृतः ॥ २५॥

यदृच्छालाभतुष्टस्य तेजो विप्रस्य वर्धते ।

तत्प्रशाम्यत्यसन्तोषादम्भसेवाशुशुक्षणिः ॥ २६॥

तस्मात्त्रीणि पदान्येव वृणे त्वद्वरदर्षभात् ।

एतावतैव सिद्धोऽहं वित्तं यावत्प्रयोजनम् ॥ २७॥

श्रीशुक उवाच

इत्युक्तः स हसन्नाह वाञ्छातः प्रतिगृह्यताम् ।

वामनाय महीं दातुं जग्राह जलभाजनम् ॥ २८॥

विष्णवे क्ष्मां प्रदास्यन्तमुशना असुरेश्वरम् ।

जानंश्चिकीर्षितं विष्णोः शिष्यं प्राह विदां वरः ॥ २९॥

शुक्र उवाच

एष वैरोचने साक्षाद्भगवान् विष्णुरव्ययः ।

कश्यपाददितेर्जातो देवानां कार्यसाधकः ॥ ३०॥

प्रतिश्रुतं त्वयैतस्मै यदनर्थमजानता ।

न साधु मन्ये दैत्यानां महानुपगतोऽनयः ॥ ३१॥

एष ते स्थानमैश्वर्यं श्रियं तेजो यशः श्रुतम् ।

दास्यत्याच्छिद्य शक्राय मायामाणवको हरिः ॥ ३२॥

त्रिभिः क्रमैरिमाँल्लोकान् विश्वकायः क्रमिष्यति ।

सर्वस्वं विष्णवे दत्त्वा मूढ वर्तिष्यसे कथम् ॥ ३३॥

क्रमतो गां पदैकेन द्वितीयेन दिवं विभोः ।

खं च कायेन महता तार्तीयस्य कुतो गतिः ॥ ३४॥

निष्ठां ते नरके मन्ये ह्यप्रदातुः प्रतिश्रुतम् ।

प्रतिश्रुतस्य योऽनीशः प्रतिपादयितुं भवान् ॥ ३५॥

न तद्दानं प्रशंसन्ति येन वृत्तिर्विपद्यते ।

दानं यज्ञस्तपः कर्म लोके वृत्तिमतो यतः ॥ ३६॥

धर्माय यशसेऽर्थाय कामाय स्वजनाय च ।

पञ्चधा विभजन् वित्तमिहामुत्र च मोदते ॥ ३७॥

अत्रापि बह्वृचैर्गीतं श‍ृणु मेऽसुरसत्तम ।

सत्यमोमिति यत्प्रोक्तं यन्नेत्याहानृतं हि तत् ॥ ३८॥

सत्यं पुष्पफलं विद्यादात्मवृक्षस्य गीयते ।

वृक्षेऽजीवति तन्न स्यादनृतं मूलमात्मनः ॥ ३९॥

तद्यथा वृक्ष उन्मूलः शुष्यत्युद्वर्ततेऽचिरात् ।

एवं नष्टानृतः सद्य आत्मा शुष्येन्न संशयः ॥ ४०॥

पराग्रिक्तमपूर्णं वा अक्षरं यत्तदोमिति ।

यत्किञ्चिदोमिति ब्रूयात्तेन रिच्येत वै पुमान् ।

भिक्षवे सर्वमों कुर्वन् नालं कामेन चात्मने ॥ ४१॥

अथैतत्पूर्णमभ्यात्मं यच्च नेत्यनृतं वचः ।

सर्वं नेत्यनृतं ब्रूयात्स दुष्कीर्तिः श्वसन् मृतः ॥ ४२॥

स्त्रीषु नर्मविवाहे च वृत्त्यर्थे प्राणसङ्कटे ।

गोब्राह्मणार्थे हिंसायां नानृतं स्याज्जुगुप्सितम् ॥ ४३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां सम्हितायां

अष्टमस्कन्धे वामनप्रादुर्भावे एकोनविंशोऽध्यायः १९

 

नमो भगवते वासुदेवाय

विंशोऽध्यायः२०

श्रीशुक उवाच

बलिरेवं गृहपतिः कुलाचार्येण भाषितः ।

तूष्णीं भूत्वा क्षणं राजन्नुवाचावहितो गुरुम् ॥ १॥

बलिरुवाच

सत्यं भगवता प्रोक्तं धर्मोऽयं गृहमेधिनाम् ।

अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित् ॥ २॥

स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम् ।

प्रतिश्रुत्य ददामीति प्राह्लादिः कितवो यथा ॥ ३॥

न ह्यसत्यात्परोऽधर्म इति होवाच भूरियम् ।

सर्वं सोढुमलं मन्ये ऋतेऽलीकपरं नरम् ॥ ४॥

नाहं बिभेमि निरयान्नाधन्यादसुखार्णवात् ।

न स्थानच्यवनान्मृत्योर्यथा विप्रप्रलम्भनात् ॥ ५॥

यद्यद्धास्यति लोकेऽस्मिन् सम्परेतं धनादिकम् ।

तस्य त्यागे निमित्तं किं विप्रस्तुष्येन्न तेन चेत् ॥ ६॥

श्रेयः कुर्वन्ति भूतानां साधवो दुस्त्यजासुभिः ।

दध्यङ् शिबिप्रभृतयः को विकल्पो धरादिषु ॥ ७॥

यैरियं बुभुजे ब्रह्मन् दैत्येन्द्रैरनिवर्तिभिः ।

तेषां कालोऽग्रसील्लोकान् न यशोऽधिगतं भुवि ॥ ८॥

सुलभा युधि विप्रर्षे ह्यनिवृत्तास्तनुत्यजः ।

न तथा तीर्थ आयाते श्रद्धया ये धनत्यजः ॥ ९॥

मनस्विनः कारुणिकस्य शोभनं

यदर्थिकामोपनयेन दुर्गतिः ।

कुतः पुनर्ब्रह्मविदां भवादृशां

ततो वटोरस्य ददामि वाञ्छितम् ॥ १०॥

यजन्ति यज्ञक्रतुभिर्यमादृता

भवन्त आम्नायविधानकोविदाः ।

स एव विष्णुर्वरदोऽस्तु वा परो

दास्याम्यमुष्मै क्षितिमीप्सितां मुने ॥ ११॥

यद्यप्यसावधर्मेण मां बध्नीयादनागसम् ।

तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् ॥ १२॥

एष वा उत्तमश्लोको न जिहासति यद्यशः ।

हत्वा मैनां हरेद्युद्धे शयीत निहतो मया ॥ १३॥

श्रीशुक उवाच

एवमश्रद्धितं शिष्यमनादेशकरं गुरुः ।

शशाप दैवप्रहितः सत्यसन्धं मनस्विनम् ॥ १४॥

दृढं पण्डितमान्यज्ञः स्तब्धोऽस्यस्मदुपेक्षया ।

मच्छासनातिगो यस्त्वमचिराद्भ्रश्यसे श्रियः ॥ १५॥

एवं शप्तः स्वगुरुणा सत्यान्न चलितो महान् ।

वामनाय ददावेनामर्चित्वोदकपूर्वकम् ॥ १६॥

विन्ध्यावलिस्तदाऽऽगत्य पत्नी जालकमालिनी ।

आनिन्ये कलशं हैममवनेजन्यपां भृतम् ॥ १७॥

यजमानः स्वयं तस्य श्रीमत्पादयुगं मुदा ।

अवनिज्यावहन्मूर्ध्नि तदपो विश्वपावनीः ॥ १८॥

तदासुरेन्द्रं दिवि देवतागणाः

गन्धर्वविद्याधरसिद्धचारणाः ।

तत्कर्म सर्वेऽपि गृणन्त आर्जवं

प्रसूनवर्षैर्ववृषुर्मुदान्विताः ॥ १९॥

नेदुर्मुहुर्दुन्दुभयः सहस्रशो

गन्धर्वकिम्पूरुषकिन्नरा जगुः ।

मनस्विनानेन कृतं सुदुष्करं

विद्वानदाद्यद्रिपवे जगत्त्रयम् ॥ २०॥

तद्वामनं रूपमवर्धताद्भुतं

हरेरनन्तस्य गुणत्रयात्मकम् ।

भूः खं दिशो द्यौर्विवराः पयोधय-

स्तिर्यङ् नृदेवा ऋषयो यदासत ॥ २१॥

काये बलिस्तस्य महाविभूतेः

सहर्त्विगाचार्यसदस्य एतत् ।

ददर्श विश्वं त्रिगुणं गुणात्मके

भूतेन्द्रियार्थाशयजीवयुक्तम् ॥ २२॥

रसामचष्टाङ्घ्रितलेऽथ पादयोः

महीं महीध्रान् पुरुषस्य जङ्घयोः ।

पतत्त्रिणो जानुनि विश्वमूर्ते-

रूर्वोर्गणं मारुतमिन्द्रसेनः ॥ २३॥

सन्ध्यां विभोर्वाससि गुह्य ऐक्ष-

त्प्रजापतीन् जघने आत्ममुख्यान् ।

नाभ्यां नभः कुक्षिषु सप्तसिन्धू-

नुरुक्रमस्योरसि चर्क्षमालाम् ॥ २४॥

हृद्यङ्ग धर्मं स्तनयोर्मुरारेः

ऋतं च सत्यं च मनस्यथेन्दुम् ।

श्रियं च वक्षस्यरविन्दहस्तां

कण्ठे च सामानि समस्तरेफान् ॥ २५॥

इन्द्रप्रधानानमरान् भुजेषु

तत्कर्णयोः ककुभो द्यौश्च मूर्ध्नि ।

केशेषु मेघान् श्वसनं नासिकाया-

मक्ष्णोश्च सूर्यं वदने च वह्निम् ॥ २६॥

वाण्यां च छन्दांसि रसे जलेशं

भ्रुवोर्निषेधं च विधिं च पक्ष्मसु ।

अहश्च रात्रिं च परस्य पुंसो

मन्युं ललाटेऽधर एव लोभम् ॥ २७॥

स्पर्शे च कामं नृप रेतसोऽम्भः

पृष्ठे त्वधर्मं क्रमणेषु यज्ञम् ।

छायासु मृत्युं हसिते च मायां

तनूरुहेष्वोषधिजातयश्च ॥ २८॥

नदीश्च नाडीषु शिला नखेषु

बुद्धावजं देवगणान् ऋषींश्च ।

प्राणेषु गात्रे स्थिरजङ्गमानि

सर्वाणि भूतानि ददर्श वीरः ॥ २९॥

सर्वात्मनीदं भुवनं निरीक्ष्य

सर्वेऽसुराः कश्मलमापुरङ्ग ।

सुदर्शनं चक्रमसह्यतेजो

धनुश्च शार्ङ्गं स्तनयित्नुघोषम् ॥ ३०॥

पर्जन्यघोषो जलजः पाञ्चजन्यः

कौमोदकी विष्णुगदा तरस्विनी ।

विद्याधरोऽसिः शतचन्द्रयुक्त-

स्तूणोत्तमावक्षयसायकौ च ॥ ३१॥

सुनन्दमुख्या उपतस्थुरीशं

पार्षदमुख्याः सहलोकपालाः ।

स्फुरत्किरीटाङ्गदमीनकुण्डल-

श्रीवत्सरत्नोत्तममेखलाम्बरैः ॥ ३२॥

मधुव्रतस्रग्वनमालया वृतो

रराज राजन् भगवानुरुक्रमः ।

क्षितिं पदैकेन बलेर्विचक्रमे

नभः शरीरेण दिशश्च बाहुभिः ॥ ३३॥

पदं द्वितीयं क्रमतस्त्रिविष्टपं

न वै तृतीयाय तदीयमण्वपि ।

उरुक्रमस्याङ्घ्रिरुपर्युपर्यथो

महर्जनाभ्यां तपसः परं गतः ॥ ३४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां सम्हिताया

मष्टमस्कन्धे विश्वरूपदर्शनं नाम विंशोऽध्यायः २०

 

नमो भगवते वासुदेवाय

एकविंशोऽध्यायः२१

श्रीशुक उवाच

सत्यं समीक्ष्याब्जभवो नखेन्दुभि-

र्हतस्वधामद्युतिरावृतोऽभ्यगात् ।

मरीचिमिश्रा ऋषयो बृहद्व्रताः

सनन्दनाद्या नरदेव योगिनः ॥ १॥

वेदोपवेदा नियमान्विता यमा-

स्तर्केतिहासाङ्गपुराणसंहिताः ।

ये चापरे योगसमीरदीपित-

ज्ञानाग्निना रन्धितकर्मकल्मषाः ।

ववन्दिरे यत्स्मरणानुभावतः

स्वायम्भुवं धाम गता अकर्मकम् ॥ २॥

अथाङ्घ्रये प्रोन्नमिताय विष्णो-

रुपाहरत्पद्मभवोऽर्हणोदकम् ।

समर्च्य भक्त्याभ्यगृणाच्छुचिश्रवा

यन्नाभिपङ्केरुहसम्भवः स्वयम् ॥ ३॥

धातुः कमण्डलुजलं तदुरुक्रमस्य

पादावनेजनपवित्रतया नरेन्द्र ।

स्वर्धुन्यभून्नभसि सा पतती निमार्ष्टि

लोकत्रयं भगवतो विशदेव कीर्तिः ॥ ४॥

ब्रह्मादयो लोकनाथाः स्वनाथाय समादृताः ।

सानुगा बलिमाजह्रुः सङ्क्षिप्तात्मविभूतये ॥ ५॥

तोयैः समर्हणैः स्रग्भिर्दिव्यगन्धानुलेपनैः ।

धूपैर्दीपैः सुरभिभिर्लाजाक्षतफलाङ्कुरैः ॥ ६॥

स्तवनैर्जयशब्दैश्च तद्वीर्यमहिमाङ्कितैः ।

नृत्यवादित्रगीतैश्च शङ्खदुन्दुभिनिःस्वनैः ॥ ७॥

जाम्बवान् ऋक्षराजस्तु भेरीशब्दैर्मनोजवः ।

विजयं दिक्षु सर्वासु महोत्सवमघोषयत् ॥ ८॥

महीं सर्वां हृतां दृष्ट्वा त्रिपदव्याजयाच्ञया ।

ऊचुः स्वभर्तुरसुरा दीक्षितस्यात्यमर्षिताः ॥ ९॥

न वा अयं ब्रह्मबन्धुर्विष्णुर्मायाविनां वरः ।

द्विजरूपप्रतिच्छन्नो देवकार्यं चिकीर्षति ॥ १०॥

अनेन याचमानेन शत्रुणा वटुरूपिणा ।

सर्वस्वं नो हृतं भर्तुर्न्यस्तदण्डस्य बर्हिषि ॥ ११॥

सत्यव्रतस्य सततं दीक्षितस्य विशेषतः ।

नानृतं भाषितुं शक्यं ब्रह्मण्यस्य दयावतः ॥ १२॥

तस्मादस्य वधो धर्मो भर्तुः शुश्रूषणं च नः ।

इत्यायुधानि जगृहुर्बलेरनुचरासुराः ॥ १३॥

ते सर्वे वामनं हन्तुं शूलपट्टिशपाणयः ।

अनिच्छतो बले राजन् प्राद्रवन् जातमन्यवः ॥ १४॥

तानभिद्रवतो दृष्ट्वा दितिजानीकपान् नृप ।

प्रहस्यानुचरा विष्णोः प्रत्यषेधन्नुदायुधाः ॥ १५॥

नन्दः सुनन्दोऽथ जयो विजयः प्रबलो बलः ।

कुमुदः कुमुदाक्षश्च विष्वक्सेनः पतत्त्रिराट् ॥ १६॥

जयन्तः श्रुतदेवश्च पुष्पदन्तोऽथ सात्वतः ।

सर्वे नागायुतप्राणाश्चमूं ते जघ्नुरासुरीम् ॥ १७॥

हन्यमानान् स्वकान् दृष्ट्वा पुरुषानुचरैर्बलिः ।

वारयामास संरब्धान् काव्यशापमनुस्मरन् ॥ १८॥

हे विप्रचित्ते हे राहो हे नेमे श्रूयतां वचः ।

मा युध्यत निवर्तध्वं न नः कालोऽयमर्थकृत् ॥ १९॥

यः प्रभुः सर्वभूतानां सुखदुःखोपपत्तये ।

तं नातिवर्तितुं दैत्याः पौरुषैरीश्वरः पुमान् ॥ २०॥

यो नो भवाय प्रागासीदभवाय दिवौकसाम् ।

स एव भगवानद्य वर्तते तद्विपर्ययम् ॥ २१॥

बलेन सचिवैर्बुद्ध्या दुर्गैर्मन्त्रौषधादिभिः ।

सामादिभिरुपायैश्च कालं नात्येति वै जनः ॥ २२॥

भवद्भिर्निर्जिता ह्येते बहुशोऽनुचरा हरेः ।

दैवेनर्द्धैस्त एवाद्य युधि जित्वा नदन्ति नः ॥ २३॥

एतान् वयं विजेष्यामो यदि दैवं प्रसीदति ।

तस्मात्कालं प्रतीक्षध्वं यो नोऽर्थत्वाय कल्पते ॥ २४॥

श्रीशुक उवाच

पत्युर्निगदितं श्रुत्वा दैत्यदानवयूथपाः ।

रसां निर्विविशू राजन् विष्णुपार्षदताडिताः ॥ २५॥

अथ तार्क्ष्यसुतो ज्ञात्वा विराट् प्रभुचिकीर्षितम् ।

बबन्ध वारुणैः पाशैर्बलिं सौत्येऽहनि क्रतौ ॥ २६॥

हाहाकारो महानासीद्रोदस्योः सर्वतोदिशम् ।

निगृह्यमाणेऽसुरपतौ विष्णुना प्रभविष्णुना ॥ २७॥

तं बद्धं वारुणैः पाशैर्भगवानाह वामनः ।

नष्टश्रियं स्थिरप्रज्ञमुदारयशसं नृप ॥ २८॥

पदानि त्रीणि दत्तानि भूमेर्मह्यं त्वयासुर ।

द्वाभ्यां क्रान्ता मही सर्वा तृतीयमुपकल्पय ॥ २९॥

यावत्तपत्यसौ गोभिर्यावदिन्दुः सहोडुभिः ।

यावद्वर्षति पर्जन्यस्तावती भूरियं तव ॥ ३०॥

पदैकेन मयाक्रान्तो भूर्लोकः खं दिशस्तनोः ।

स्वर्लोकस्तु द्वितीयेन पश्यतस्ते स्वमात्मना ॥ ३१॥

प्रतिश्रुतमदातुस्ते निरये वास इष्यते ।

विश त्वं निरयं तस्माद्गुरुणा चानुमोदितः ॥ ३२॥

वृथा मनोरथस्तस्य दूरे स्वर्गः पतत्यधः ।

प्रतिश्रुतस्यादानेन योऽर्थिनं विप्रलम्भते ॥ ३३॥

विप्रलब्धो ददामीति त्वयाहं चाढ्यमानिना ।

तद्व्यलीकफलं भुङ्क्ष्व निरयं कतिचित्समाः ॥ ३४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायामष्टमस्कन्धे वामनप्रादुर्भावे बलिनिग्रहो नामैकविंशोऽध्यायः २१

 

नमो भगवते वासुदेवाय

द्वाविंशोऽध्यायः२२

श्रीशुक उवाच

एवं विप्रकृतो राजन् बलिर्भगवतासुरः ।

भिद्यमानोऽप्यभिन्नात्मा प्रत्याहाविक्लवं वचः ॥ १॥

बलिरुवाच

यद्युत्तमश्लोक भवान् ममेरितं

वचो व्यलीकं सुरवर्य मन्यते ।

करोम्यृतं तन्न भवेत्प्रलम्भनं

पदं तृतीयं कुरु शीर्ष्णि मे निजम् ॥ २॥

बिभेमि नाहं निरयात्पदच्युतो

न पाशबन्धाद्व्यसनाद्दुरत्ययात् ।

नैवार्थकृच्छ्राद्भवतो विनिग्रहा-

दसाधुवादाद्भृशमुद्विजे यथा ॥ ३॥

पुंसां श्लाघ्यतमं मन्ये दण्डमर्हत्तमार्पितम् ।

यं न माता पिता भ्राता सुहृदश्चादिशन्ति हि ॥ ४॥

त्वं नूनमसुराणां नः पारोक्ष्यः परमो गुरुः ।

यो नोऽनेकमदान्धानां विभ्रंशं चक्षुरादिशत् ॥ ५॥

यस्मिन् वैरानुबन्धेन व्यूढेन विबुधेतराः ।

बहवो लेभिरे सिद्धिं यामु हैकान्तयोगिनः ॥ ६॥

तेनाहं निगृहीतोऽस्मि भवता भूरिकर्मणा ।

बद्धश्च वारुणैः पाशैर्नातिव्रीडे न च व्यथे ॥ ७॥

पितामहो मे भवदीयसम्मतः

प्रह्लाद आविष्कृतसाधुवादः ।

भवद्विपक्षेण विचित्रवैशसं

सम्प्रापितस्त्वत्परमः स्वपित्रा ॥ ८॥

किमात्मनानेन जहाति योऽन्ततः

किं रिक्थहारैः स्वजनाख्यदस्युभिः ।

किं जायया संसृतिहेतुभूतया

मर्त्यस्य गेहैः किमिहायुषो व्ययः ॥ ९॥

इत्थं स निश्चित्य पितामहो महा-

नगाधबोधो भवतः पादपद्मम् ।

ध्रुवं प्रपेदे ह्यकुतोभयं जनाद्-

भीतः स्वपक्षक्षपणस्य सत्तम ॥ १०॥

अथाहमप्यात्मरिपोस्तवान्तिकं

दैवेन नीतः प्रसभं त्याजितश्रीः ।

इदं कृतान्तान्तिकवर्ति जीवितं

ययाध्रुवं स्तब्धमतिर्न बुध्यते ॥ ११॥

श्रीशुक उवाच

तस्येत्थं भाषमाणस्य प्रह्लादो भगवत्प्रियः ।

आजगाम कुरुश्रेष्ठ राकापतिरिवोत्थितः ॥ १२॥

तमिन्द्रसेनः स्वपितामहं श्रिया

विराजमानं नलिनायतेक्षणम् ।

प्रांशुं पिशङ्गाम्बरमञ्जनत्विषं

प्रलम्बबाहुं सुभगं समैक्षत ॥ १३॥

तस्मै बलिर्वारुणपाशयन्त्रितः

समर्हणं नोपजहार पूर्ववत् ।

ननाम मूर्ध्नाश्रुविलोललोचनः

सव्रीडनीचीनमुखो बभूव ह ॥ १४॥

स तत्र हासीनमुदीक्ष्य सत्पतिं

सुनन्दनन्दाद्यनुगैरुपासितम् ।

उपेत्य भूमौ शिरसा महामना

ननाम मूर्ध्ना पुलकाश्रुविक्लवः ॥ १५॥

प्रह्लाद उवाच

त्वयैव दत्तं पदमैन्द्रमूर्जितं

हृतं तदेवाद्य तथैव शोभनम् ।

मन्ये महानस्य कृतो ह्यनुग्रहो

विभ्रंशितो यच्छ्रिय आत्ममोहनात् ॥ १६॥

यया हि विद्वानपि मुह्यते यत-

स्तत्को विचष्टे गतिमात्मनो यथा ।

तस्मै नमस्ते जगदीश्वराय वै

नारायणायाखिललोकसाक्षिणे ॥ १७॥

श्रीशुक उवाच

तस्यानुश‍ृण्वतो राजन् प्रह्लादस्य कृताञ्जलेः ।

हिरण्यगर्भो भगवानुवाच मधुसूदनम् ॥ १८॥

बद्धं वीक्ष्य पतिं साध्वी तत्पत्नी भयविह्वला ।

प्राञ्जलिः प्रणतोपेन्द्रं बभाषेऽवाङ्मुखी नृप ॥ १९॥

विन्ध्यावलिरुवाच

क्रीडार्थमात्मन इदं त्रिजगत्कृतं ते

स्वाम्यं तु तत्र कुधियोऽपर ईश कुर्युः ।

कर्तुः प्रभोस्तव किमस्यत आवहन्ति

त्यक्तह्रियस्त्वदवरोपितकर्तृवादाः ॥ २०॥

ब्रह्मोवाच

भूतभावन भूतेश देवदेव जगन्मय ।

मुञ्चैनं हृतसर्वस्वं नायमर्हति निग्रहम् ॥ २१॥

कृत्स्ना तेऽनेन दत्ता भूर्लोकाः कर्मार्जिताश्च ये ।

निवेदितं च सर्वस्वमात्माविक्लवया धिया ॥ २२॥

यत्पादयोरशठधीः सलिलं प्रदाय

दूर्वाङ्कुरैरपि विधाय सतीं सपर्याम् ।

अप्युत्तमां गतिमसौ भजते त्रिलोकीं

दाश्वानविक्लवमनाः कथमार्तिमृच्छेत् ॥ २३॥

श्रीभगवानुवाच

ब्रह्मन् यमनुगृह्णामि तद्विशो विधुनोम्यहम् ।

यन्मदः पुरुषः स्तब्धो लोकं मां चावमन्यते ॥ २४॥

यदा कदाचिज्जीवात्मा संसरन् निजकर्मभिः ।

नानायोनिष्वनीशोऽयं पौरुषीं गतिमाव्रजेत् ॥ २५॥

जन्मकर्मवयोरूपविद्यैश्वर्यधनादिभिः ।

यद्यस्य न भवेत्स्तम्भस्तत्रायं मदनुग्रहः ॥ २६॥

मानस्तम्भनिमित्तानां जन्मादीनां समन्ततः ।

सर्वश्रेयःप्रतीपानां हन्त मुह्येन्न मत्परः ॥ २७॥

एष दानवदैत्यानामग्रणीः कीर्तिवर्धनः ।

अजैषीदजयां मायां सीदन्नपि न मुह्यति ॥ २८॥

क्षीणरिक्थश्च्युतः स्थानात्क्षिप्तो बद्धश्च शत्रुभिः ।

ज्ञातिभिश्च परित्यक्तो यातनामनुयापितः ॥ २९॥

गुरुणा भर्त्सितः शप्तो जहौ सत्यं न सुव्रतः ।

छलैरुक्तो मया धर्मो नायं त्यजति सत्यवाक् ॥ ३०॥

एष मे प्रापितः स्थानं दुष्प्रापममरैरपि ।

सावर्णेरन्तरस्यायं भवितेन्द्रो मदाश्रयः ॥ ३१॥

तावत्सुतलमध्यास्तां विश्वकर्मविनिर्मितम् ।

यन्नाधयो व्याधयश्च क्लमस्तन्द्रा पराभवः ।

नोपसर्गा निवसतां सम्भवन्ति ममेक्षया ॥ ३२॥

इन्द्रसेन महाराज याहि भो भद्रमस्तु ते ।

सुतलं स्वर्गिभिः प्रार्थ्यं ज्ञातिभिः परिवारितः ॥ ३३॥

न त्वामभिभविष्यन्ति लोकेशाः किमुतापरे ।

त्वच्छासनातिगान् दैत्यांश्चक्रं मे सूदयिष्यति ॥ ३४॥

रक्षिष्ये सर्वतोऽहं त्वां सानुगं सपरिच्छदम् ।

सदा सन्निहितं वीर तत्र मां द्रक्ष्यते भवान् ॥ ३५॥

तत्र दानवदैत्यानां सङ्गात्ते भाव आसुरः ।

दृष्ट्वा मदनुभावं वै सद्यः कुण्ठो विनङ्क्ष्यति ॥ ३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे

वामनप्रादुर्भावे बलिवामनसंवादो नाम द्वाविंशोऽध्यायः २२

 

नमो भगवते वासुदेवाय

त्रयोविंशोऽध्यायः२३

श्रीशुक उवाच

इत्युक्तवन्तं पुरुषं पुरातनं

महानुभावोऽखिलसाधुसम्मतः ।

बद्धाञ्जलिर्बाष्पकलाकुलेक्षणो

भक्त्युद्गलो गद्गदया गिराब्रवीत् ॥ १॥

बलिरुवाच

अहो प्रणामाय कृतः समुद्यमः

प्रपन्नभक्तार्थविधौ समाहितः ।

यल्लोकपालैस्त्वदनुग्रहोऽमरै-

रलब्धपूर्वोऽपसदेऽसुरेऽर्पितः ॥ २॥

श्रीशुक उवाच

इत्युक्त्वा हरिमानम्य ब्रह्माणं सभवं ततः ।

विवेश सुतलं प्रीतो बलिर्मुक्तः सहासुरैः ॥ ३॥

एवमिन्द्राय भगवान् प्रत्यानीय त्रिविष्टपम् ।

पूरयित्वादितेः काममशासत्सकलं जगत् ॥ ४॥

लब्धप्रसादं निर्मुक्तं पौत्रं वंशधरं बलिम् ।

निशाम्य भक्तिप्रवणः प्रह्लाद इदमब्रवीत् ॥ ५॥

प्रह्लाद उवाच

नेमं विरिञ्चो लभते प्रसादं

न श्रीर्न शर्वः किमुतापरे ते ।

यन्नोऽसुराणामसि दुर्गपालो

विश्वाभिवन्द्यैरभिवन्दिताङ्घ्रिः ॥ ६॥

यत्पादपद्ममकरन्दनिषेवणेन

ब्रह्मादयः शरणदाश्नुवते विभूतीः ।

कस्माद्वयं कुसृतयः खलयोनयस्ते

दाक्षिण्यदृष्टिपदवीं भवतः प्रणीताः ॥ ७॥

चित्रं तवेहितमहोऽमितयोगमाया-

लीलाविसृष्टभुवनस्य विशारदस्य ।

सर्वात्मनः समदृशोऽविषमः स्वभावो

भक्तप्रियो यदसि कल्पतरुस्वभावः ॥ ८॥

श्रीभगवानुवाच

वत्स प्रह्लाद भद्रं ते प्रयाहि सुतलालयम् ।

मोदमानः स्वपौत्रेण ज्ञातीनां सुखमावह ॥ ९॥

नित्यं द्रष्टासि मां तत्र गदापाणिमवस्थितम् ।

मद्दर्शनमहाह्लादध्वस्तकर्मनिबन्धनः ॥ १०॥

श्रीशुक उवाच

आज्ञां भगवतो राजन् प्रह्लादो बलिना सह ।

बाढमित्यमलप्रज्ञो मूर्ध्न्याधाय कृताञ्जलिः ॥ ११॥

परिक्रम्यादिपुरुषं सर्वासुरचमूपतिः ।

प्रणतस्तदनुज्ञातः प्रविवेश महाबिलम् ॥ १२॥

अथाहोशनसं राजन् हरिर्नारायणोऽन्तिके ।

आसीनमृत्विजां मध्ये सदसि ब्रह्मवादिनाम् ॥ १३॥

ब्रह्मन् सन्तनु शिष्यस्य कर्मच्छिद्रं वितन्वतः ।

यत्तत्कर्मसु वैषम्यं ब्रह्मदृष्टं समं भवेत् ॥ १४॥

शुक्र उवाच

कुतस्तत्कर्मवैषम्यं यस्य कर्मेश्वरो भवान् ।

यज्ञेशो यज्ञपुरुषः सर्वभावेन पूजितः ॥ १५॥

मन्त्रतस्तन्त्रतश्छिद्रं देशकालार्हवस्तुतः ।

सर्वं करोति निश्छिद्रं नामसङ्कीर्तनं तव ॥ १६॥

तथापि वदतो भूमन् करिष्याम्यनुशासनम् ।

एतच्छ्रेयः परं पुंसां यत्तवाज्ञानुपालनम् ॥ १७॥

श्रीशुक उवाच

अभिनन्द्य हरेराज्ञामुशना भगवानिति ।

यज्ञच्छिद्रं समाधत्त बलेर्विप्रर्षिभिः सह ॥ १८॥

एवं बलेर्महीं राजन् भिक्षित्वा वामनो हरिः ।

ददौ भ्रात्रे महेन्द्राय त्रिदिवं यत्परैर्हृतम् ॥ १९॥

प्रजापतिपतिर्ब्रह्मा देवर्षिपितृभूमिपैः ।

दक्षभृग्वङ्गिरोमुख्यैः कुमारेण भवेन च ॥ २०॥

कश्यपस्यादितेः प्रीत्यै सर्वभूतभवाय च ।

लोकानां लोकपालानामकरोद्वामनं पतिम् ॥ २१॥

वेदानां सर्वदेवानां धर्मस्य यशसः श्रियः ।

मङ्गलानां व्रतानां च कल्पं स्वर्गापवर्गयोः ॥ २२॥

उपेन्द्रं कल्पयाञ्चक्रे पतिं सर्वविभूतये ।

तदा सर्वाणि भूतानि भृशं मुमुदिरे नृप ॥ २३॥

ततस्त्विन्द्रः पुरस्कृत्य देवयानेन वामनम् ।

लोकपालैर्दिवं निन्ये ब्रह्मणा चानुमोदितः ॥ २४॥

प्राप्य त्रिभुवनं चेन्द्र उपेन्द्रभुजपालितः ।

श्रिया परमया जुष्टो मुमुदे गतसाध्वसः ॥ २५॥

ब्रह्मा शर्वः कुमारश्च भृग्वाद्या मुनयो नृप ।

पितरः सर्वभूतानि सिद्धा वैमानिकाश्च ये ॥ २६॥

सुमहत्कर्म तद्विष्णोर्गायन्तः परमाद्भुतम् ।

धिष्ण्यानि स्वानि ते जग्मुरदितिं च शशंसिरे ॥ २७॥

सर्वमेतन्मयाऽऽख्यातं भवतः कुलनन्दन ।

उरुक्रमस्य चरितं श्रोतॄणामघमोचनम् ॥ २८॥

पारं महिम्न उरुविक्रमतो गृणानो

यः पार्थिवानि विममे स रजांसि मर्त्यः ।

किं जायमान उत जात उपैति मर्त्य

इत्याह मन्त्रदृगृषिः पुरुषस्य यस्य ॥ २९॥

य इदं देवदेवस्य हरेरद्भुतकर्मणः ।

अवतारानुचरितं श‍ृण्वन् याति परां गतिम् ॥ ३०॥

क्रियमाणे कर्मणीदं दैवे पित्र्येऽथ मानुषे ।

यत्र यत्रानुकीर्त्येत तत्तेषां सुकृतं विदुः ॥ ३१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहिताया

मष्टमस्कन्धे वामनावतारचरिते त्रयोविंशोऽध्यायः २३

 

नमो भगवते वासुदेवाय

चतुर्विंशोऽध्यायः२४

राजोवाच

भगवन् श्रोतुमिच्छामि हरेरद्भुतकर्मणः ।

अवतारकथामाद्यां मायामत्स्यविडम्बनम् ॥ १॥

यदर्थमदधाद्रूपं मात्स्यं लोकजुगुप्सितम् ।

तमःप्रकृतिदुर्मर्षं कर्मग्रस्त इवेश्वरः ॥ २॥

एतन्नो भगवन् सर्वं यथावद्वक्तुमर्हसि ।

उत्तमश्लोकचरितं सर्वलोकसुखावहम् ॥ ३॥

सूत उवाच

इत्युक्तो विष्णुरातेन भगवान् बादरायणिः ।

उवाच चरितं विष्णोर्मत्स्यरूपेण यत्कृतम् ॥ ४॥

श्रीशुक उवाच

गोविप्रसुरसाधूनां छन्दसामपि चेश्वरः ।

रक्षामिच्छंस्तनूर्धत्ते धर्मस्यार्थस्य चैव हि ॥ ५॥

उच्चावचेषु भूतेषु चरन् वायुरिवेश्वरः ।

नोच्चावचत्वं भजते निर्गुणत्वाद्धियो गुणैः ॥ ६॥

आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः ।

समुद्रोपप्लुतास्तत्र लोका भूरादयो नृप ॥ ७॥

कालेनागतनिद्रस्य धातुः शिशयिषोर्बली ।

मुखतो निःसृतान् वेदान् हयग्रीवोऽन्तिकेऽहरत् ॥ ८॥

ज्ञात्वा तद्दानवेन्द्रस्य हयग्रीवस्य चेष्टितम् ।

दधार शफरीरूपं भगवान् हरिरीश्वरः ॥ ९॥

तत्र राजऋषिः कश्चिन्नाम्ना सत्यव्रतो महान् ।

नारायणपरोऽतप्यत्तपः स सलिलाशनः ॥ १०॥

योऽसावस्मिन् महाकल्पे तनयः स विवस्वतः ।

श्राद्धदेव इति ख्यातो मनुत्वे हरिणार्पितः ॥ ११॥

एकदा कृतमालायां कुर्वतो जलतर्पणम् ।

तस्याञ्जल्युदके काचिच्छफर्येकाभ्यपद्यत ॥ १२॥

सत्यव्रतोऽञ्जलिगतां सह तोयेन भारत ।

उत्ससर्ज नदीतोये शफरीं द्रविडेश्वरः ॥ १३॥

तमाह सातिकरुणं महाकारुणिकं नृपम् ।

यादोभ्यो ज्ञातिघातिभ्यो दीनां मां दीनवत्सल ।

कथं विसृजसे राजन् भीतामस्मिन् सरिज्जले ॥ १४॥

तमात्मनोऽनुग्रहार्थं प्रीत्या मत्स्यवपुर्धरम् ।

अजानन् रक्षणार्थाय शफर्याः स मनो दधे ॥ १५॥

तस्या दीनतरं वाक्यमाश्रुत्य स महीपतिः ।

कलशाप्सु निधायैनां दयालुर्निन्य आश्रमम् ॥ १६॥

सा तु तत्रैकरात्रेण वर्धमाना कमण्डलौ ।

अलब्ध्वाऽऽत्मावकाशं वा इदमाह महीपतिम् ॥ १७॥

नाहं कमण्डलावस्मिन् कृच्छ्रं वस्तुमिहोत्सहे ।

कल्पयौकः सुविपुलं यत्राहं निवसे सुखम् ॥ १८॥

स एनां तत आदाय न्यधादौदञ्चनोदके ।

तत्र क्षिप्ता मुहूर्तेन हस्तत्रयमवर्धत ॥ १९॥

न म एतदलं राजन् सुखं वस्तुमुदञ्चनम् ।

पृथु देहि पदं मह्यं यत्त्वाहं शरणं गता ॥ २०॥

तत आदाय सा राज्ञा क्षिप्ता राजन् सरोवरे ।

तदावृत्यात्मना सोऽयं महामीनोऽन्ववर्धत ॥ २१॥

नैतन्मे स्वस्तये राजन्नुदकं सलिलौकसः ।

निधेहि रक्षायोगेन ह्रदे मामविदासिनि ॥ २२॥

इत्युक्तः सोऽनयन्मत्स्यं तत्र तत्राविदासिनि ।

जलाशयेऽसम्मितं तं समुद्रे प्राक्षिपज्झषम् ॥ २३॥

क्षिप्यमाणस्तमाहेदमिह मां मकरादयः ।

अदन्त्यतिबला वीर मां नेहोत्स्रष्टुमर्हसि ॥ २४॥

एवं विमोहितस्तेन वदता वल्गुभारतीम् ।

तमाह को भवानस्मान् मत्स्यरूपेण मोहयन् ॥ २५॥

नैवं वीर्यो जलचरो दृष्टोऽस्माभिः श्रुतोऽपि च ।

यो भवान् योजनशतमह्नाभिव्यानशे सरः ॥ २६॥

नूनं त्वं भगवान् साक्षाद्धरिर्नारायणोऽव्ययः ।

अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥ २७॥

नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्यप्ययेश्वर ।

भक्तानां नः प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो ॥ २८॥

सर्वे लीलावतारास्ते भूतानां भूतिहेतवः ।

ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् ॥ २९॥

न तेऽरविन्दाक्ष पदोपसर्पणं

मृषा भवेत्सर्वसुहृत्प्रियात्मनः ।

यथेतरेषां पृथगात्मनां सता-

मदीदृशो यद्वपुरद्भुतं हि नः ॥ ३०॥

श्रीशुक उवाच

इति ब्रुवाणं नृपतिं जगत्पतिः

सत्यव्रतं मत्स्यवपुर्युगक्षये ।

विहर्तुकामः प्रलयार्णवेऽब्रवी-

च्चिकीर्षुरेकान्तजनप्रियः प्रियम् ॥ ३१॥

श्रीभगवानुवाच

सप्तमेऽद्यतनादूर्ध्वमहन्येतदरिन्दम ।

निमङ्क्ष्यत्यप्ययाम्भोधौ त्रैलोक्यं भूर्भुवादिकम् ॥ ३२॥

त्रिलोक्यां लीयमानायां संवर्ताम्भसि वै तदा ।

उपस्थास्यति नौः काचिद्विशाला त्वां मयेरिता ॥ ३३॥

त्वं तावदोषधीः सर्वा बीजान्युच्चावचानि च ।

सप्तर्षिभिः परिवृतः सर्वसत्त्वोपबृंहितः ॥ ३४॥

आरुह्य बृहतीं नावं विचरिष्यस्यविक्लवः ।

एकार्णवे निरालोके ऋषीणामेव वर्चसा ॥ ३५॥

दोधूयमानां तां नावं समीरेण बलीयसा ।

उपस्थितस्य मे श‍ृङ्गे निबध्नीहि महाहिना ॥ ३६॥

अहं त्वामृषिभिः साकं सहनावमुदन्वति ।

विकर्षन् विचरिष्यामि यावद्ब्राह्मी निशा प्रभो ॥ ३७॥

मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।

वेत्स्यस्यनुगृहीतं मे सम्प्रश्नैर्विवृतं हृदि ॥ ३८॥

इत्थमादिश्य राजानं हरिरन्तरधीयत ।

सोऽन्ववैक्षत तं कालं यं हृषीकेश आदिशत् ॥ ३९॥

आस्तीर्य दर्भान् प्राक्कूलान् राजर्षिः प्रागुदङ्मुखः ।

निषसाद हरेः पादौ चिन्तयन् मत्स्यरूपिणः ॥ ४०॥

ततः समुद्र उद्वेलः सर्वतः प्लावयन् महीम् ।

वर्धमानो महामेघैर्वर्षद्भिः समदृश्यत ॥ ४१॥

ध्यायन् भगवदादेशं ददृशे नावमागताम् ।

तामारुरोह विप्रेन्द्रैरादायौषधिवीरुधः ॥ ४२॥

तमूचुर्मुनयः प्रीता राजन् ध्यायस्व केशवम् ।

स वै नः सङ्कटादस्मादविता शं विधास्यति ॥ ४३॥

सोऽनुध्यातस्ततो राज्ञा प्रादुरासीन्महार्णवे ।

एकश‍ृङ्गधरो मत्स्यो हैमो नियुतयोजनः ॥ ४४॥

निबध्य नावं तच्छृङ्गे यथोक्तो हरिणा पुरा ।

वरत्रेणाहिना तुष्टस्तुष्टाव मधुसूदनम् ॥ ४५॥

राजोवाच

अनाद्यविद्योपहतात्मसंविद-

स्तन्मूलसंसारपरिश्रमातुराः ।

यदृच्छयेहोपसृता यमाप्नुयु-

र्विमुक्तिदो नः परमो गुरुर्भवान् ॥ ४६॥

जनोऽबुधोऽयं निजकर्मबन्धनः

सुखेच्छया कर्म समीहतेऽसुखम् ।

यत्सेवया तां विधुनोत्यसन्मतिं

ग्रन्थिं स भिन्द्याद्धृदयं स नो गुरुः ॥ ४७॥

यत्सेवयाग्नेरिव रुद्ररोदनं

पुमान् विजह्यान्मलमात्मनस्तमः ।

भजेत वर्णं निजमेष सोऽव्ययो

भूयात्स ईशः परमो गुरोर्गुरुः ॥ ४८॥

न यत्प्रसादायुतभागलेश-

मन्ये च देवा गुरवो जनाः स्वयम् ।

कर्तुं समेताः प्रभवन्ति पुंस-

स्तमीश्वरं त्वां शरणं प्रपद्ये ॥ ४९॥

अचक्षुरन्धस्य यथाग्रणीः कृत-

स्तथा जनस्याविदुषोऽबुधो गुरुः ।

त्वमर्कदृक्सर्वदृशां समीक्षणो

वृतो गुरुर्नः स्वगतिं बुभुत्सताम् ॥ ५०॥

जनो जनस्यादिशतेऽसतीं मतिं

यया प्रपद्येत दुरत्ययं तमः ।

त्वं त्वव्ययं ज्ञानममोघमञ्जसा

प्रपद्यते येन जनो निजं पदम् ॥ ५१॥

त्वं सर्वलोकस्य सुहृत्प्रियेश्वरो

ह्यात्मा गुरुर्ज्ञानमभीष्टसिद्धिः ।

तथापि लोको न भवन्तमन्धधी-

र्जानाति सन्तं हृदि बद्धकामः ॥ ५२॥

तं त्वामहं देववरं वरेण्यं

प्रपद्य ईशं प्रतिबोधनाय ।

छिन्ध्यर्थदीपैर्भगवन् वचोभि-

र्ग्रन्थीन् हृदय्यान् विवृणु स्वमोकः ॥ ५३॥

श्रीशुक उवाच

इत्युक्तवन्तं नृपतिं भगवानादिपूरुषः ।

मत्स्यरूपी महाम्भोधौ विहरंस्तत्त्वमब्रवीत् ॥ ५४॥

पुराणसंहितां दिव्यां साङ्ख्ययोगक्रियावतीम् ।

सत्यव्रतस्य राजर्षेरात्मगुह्यमशेषतः ॥ ५५॥

अश्रौषीदृषिभिः साकमात्मतत्त्वमसंशयम् ।

नाव्यासीनो भगवता प्रोक्तं ब्रह्म सनातनम् ॥ ५६॥

अतीतप्रलयापाय उत्थिताय स वेधसे ।

हत्वासुरं हयग्रीवं वेदान् प्रत्याहरद्धरिः ॥ ५७॥

स तु सत्यव्रतो राजा ज्ञानविज्ञानसंयुतः ।

विष्णोः प्रसादात्कल्पेऽस्मिन्नासीद्वैवस्वतो मनुः ॥ ५८॥

सत्यव्रतस्य राजर्षेर्मायामत्स्यस्य शार्ङ्गिणः ।

संवादं महदाख्यानं श्रुत्वा मुच्येत किल्बिषात् ॥ ५९॥

अवतारो हरेर्योऽयं कीर्तयेदन्वहं नरः ।

सङ्कल्पास्तस्य सिध्यन्ति स याति परमां गतिम् ॥ ६०॥

प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः

श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा ।

दितिजमकथयद्यो ब्रह्म सत्यव्रतानां

तमहमखिलहेतुं जिह्ममीनं नतोऽस्मि ॥ ६१॥

इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां

पारमहंस्यां संहितायामष्टमस्कन्धे मत्स्यावतारचरितानु

वर्णनं नाम चतुर्विंशोऽध्यायः २४

 

इत्यष्टमस्कन्धः समाप्तः

 

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.