07 सप्तमस्कन्धः-अध्यायः 01-15

श्रीमद्भागवतम्

नमो भगवते वासुदेवाय

सप्तमस्कन्धः

प्रथमोऽध्यायः

राजोवाच

समः प्रियः सुहृद्ब्रह्मन् भूतानां भगवान् स्वयम् ।

इन्द्रस्यार्थे कथं दैत्यानवधीद्विषमो यथा ॥ १॥

न ह्यस्यार्थः सुरगणैः साक्षान्निःश्रेयसात्मनः ।

नैवासुरेभ्यो विद्वेषो नोद्वेगश्चागुणस्य हि ॥ २॥

इति नः सुमहाभाग नारायणगुणान् प्रति ।

संशयः सुमहान् जातस्तद्भवांश्छेत्तुमर्हति ॥ ३॥

श्रीशुक उवाच

साधु पृष्टं महाराज हरेश्चरितमद्भुतम् ।

यद्भागवतमाहात्म्यं भगवद्भक्तिवर्धनम् ॥ ४॥

गीयते परमं पुण्यमृषिभिर्नारदादिभिः ।

नत्वा कृष्णाय मुनये कथयिष्ये हरेः कथाम् ॥ ५॥

निर्गुणोऽपि ह्यजोऽव्यक्तो भगवान् प्रकृतेः परः ।

स्वमायागुणमाविश्य बाध्यबाधकतां गतः ॥ ६॥

सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः ।

न तेषां युगपद्राजन् ह्रास उल्लास एव वा ॥ ७॥

जयकाले तु सत्त्वस्य देवर्षीन् रजसोऽसुरान् ।

तमसो यक्षरक्षांसि तत्कालानुगुणोऽभजत् ॥ ८॥

ज्योतिरादिरिवाभाति सङ्घातान्न विविच्यते ।

विदन्त्यात्मानमात्मस्थं मथित्वा कवयोऽन्ततः ॥ ९॥

यदा सिसृक्षुः पुर आत्मनः परो

रजः सृजत्येष पृथक् स्वमायया ।

सत्त्वं विचित्रासु रिरंसुरीश्वरः

शयिष्यमाणस्तम ईरयत्यसौ ॥ १०॥

कालं चरन्तं सृजतीश आश्रयं

प्रधानपुम्भ्यां नरदेव सत्यकृत् ।

य एष राजन्नपि काल ईशिता

सत्त्वं सुरानीकमिवैधयत्यतः ।

तत्प्रत्यनीकानसुरान् सुरप्रियो

रजस्तमस्कान् प्रमिणोत्युरुश्रवाः ॥ ११॥

अत्रैवोदाहृतः पूर्वमितिहासः सुरर्षिणा ।

प्रीत्या महाक्रतौ राजन् पृच्छतेऽजातशत्रवे ॥ १२॥

दृष्ट्वा महाद्भुतं राजा राजसूये महाक्रतौ ।

वासुदेवे भगवति सायुज्यं चेदिभूभुजः ॥ १३॥

तत्रासीनं सुरऋषिं राजा पाण्डुसुतः क्रतौ ।

पप्रच्छ विस्मितमना मुनीनां श‍ृण्वतामिदम् ॥ १४॥

युधिष्ठिर उवाच

अहो अत्यद्भुतं ह्येतद्दुर्लभैकान्तिनामपि ।

वासुदेवे परे तत्त्वे प्राप्तिश्चैद्यस्य विद्विषः ॥ १५॥

एतद्वेदितुमिच्छामः सर्व एव वयं मुने ।

भगवन्निन्दया वेनो द्विजैस्तमसि पातितः ॥ १६॥

दमघोषसुतः पाप आरभ्य कलभाषणात् ।

सम्प्रत्यमर्षी गोविन्दे दन्तवक्त्रश्च दुर्मतिः ॥ १७॥

शपतोरसकृद्विष्णुं यद्ब्रह्म परमव्ययम् ।

श्वित्रो न जातो जिह्वायां नान्धं विविशतुस्तमः ॥ १८॥

कथं तस्मिन् भगवति दुरवग्राहधामनि ।

पश्यतां सर्वलोकानां लयमीयतुरञ्जसा ॥ १९॥

एतद्भ्राम्यति मे बुद्धिर्दीपार्चिरिव वायुना ।

ब्रूह्येतदद्भुततमं भगवांस्तत्र कारणम् ॥ २०॥

श्रीशुक उवाच

राज्ञस्तद्वच आकर्ण्य नारदो भगवानृषिः ।

तुष्टः प्राह तमाभाष्य श‍ृण्वत्यास्तत्सदः कथाः ॥ २१॥

नारद उवाच

निन्दनस्तवसत्कारन्यक्कारार्थं कलेवरम् ।

प्रधानपरयो राजन्नविवेकेन कल्पितम् ॥ २२॥

हिंसा तदभिमानेन दण्डपारुष्ययोर्यथा ।

वैषम्यमिह भूतानां ममाहमिति पार्थिव ॥ २३॥

यन्निबद्धोऽभिमानोऽयं तद्वधात्प्राणिनां वधः ।

तथा न यस्य कैवल्यादभिमानोऽखिलात्मनः ।

परस्य दमकर्तुर्हि हिंसा केनास्य कल्प्यते ॥ २४॥

तस्माद्वैरानुबन्धेन निर्वैरेण भयेन वा ।

स्नेहात्कामेन वा युञ्ज्यात्कथञ्चिन्नेक्षते पृथक् ॥ २५॥

यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात् ।

न तथा भक्तियोगेन इति मे निश्चिता मतिः ॥ २६॥

कीटः पेशस्कृता रुद्धः कुड्यायां तमनुस्मरन् ।

संरम्भभययोगेन विन्दते तत्सरूपताम् ॥ २७॥

एवं कृष्णे भगवति मायामनुज ईश्वरे ।

वैरेण पूतपाप्मानस्तमापुरनुचिन्तया ॥ २८॥

कामाद्द्वेषाद्भयात्स्नेहाद्यथा भक्त्येश्वरे मनः ।

आवेश्य तदघं हित्वा बहवस्तद्गतिं गताः ॥ २९॥

गोप्यः कामाद्भयात्कंसो द्वेषाच्चैद्यादयो नृपाः ।

सम्बन्धाद्वृष्णयः स्नेहाद्यूयं भक्त्या वयं विभो ॥ ३०॥

कतमोऽपि न वेनः स्यात्पञ्चानां पुरुषं प्रति ।

तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत् ॥ ३१॥

मातृष्वसेयो वश्चैद्यो दन्तवक्त्रश्च पाण्डव ।

पार्षदप्रवरौ विष्णोर्विप्रशापात्पदाच्च्युतौ ॥ ३२॥

युधिष्ठिर उवाच

कीदृशः कस्य वा शापो हरिदासाभिमर्शनः ।

अश्रद्धेय इवाभाति हरेरेकान्तिनां भवः ॥ ३३॥

देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम् ।

देहसम्बन्धसम्बद्धमेतदाख्यातुमर्हसि ॥ ३४॥

नारद उवाच

एकदा ब्रह्मणः पुत्रा विष्णोर्लोकं यदृच्छया ।

सनन्दनादयो जग्मुश्चरन्तो भुवनत्रयम् ॥ ३५॥

पञ्चषड्ढायनार्भाभाः पूर्वेषामपि पूर्वजाः ।

दिग्वाससः शिशून् मत्वा द्वाःस्थौ तान् प्रत्यषेधताम् ॥ ३६॥

अशपन् कुपिता एवं युवां वासं न चार्हथः ।

रजस्तमोभ्यां रहिते पादमूले मधुद्विषः ।

पापिष्ठामासुरीं योनिं बालिशौ यातमाश्वतः ॥ ३७॥

एवं शप्तौ स्वभवनात्पतन्तौ तैः कृपालुभिः ।

प्रोक्तौ पुनर्जन्मभिर्वां त्रिभिर्लोकाय कल्पताम् ॥ ३८॥

जज्ञाते तौ दितेः पुत्रौ दैत्यदानववन्दितौ ।

हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्ततः ॥ ३९॥

हतो हिरण्यकशिपुर्हरिणा सिंहरूपिणा ।

हिरण्याक्षो धरोद्धारे बिभ्रता सौकरं वपुः ॥ ४०॥

हिरण्यकशिपुः पुत्रं प्रह्लादं केशवप्रियम् ।

जिघांसुरकरोन्नाना यातना मृत्युहेतवे ॥ ४१॥

सर्वभूतात्मभूतं तं प्रशान्तं समदर्शनम् ।

भगवत्तेजसा स्पृष्टं नाशक्नोद्धन्तुमुद्यमैः ॥ ४२॥

ततस्तौ राक्षसौ जातौ केशिन्यां विश्रवःसुतौ ।

रावणः कुम्भकर्णश्च सर्वलोकोपतापनौ ॥ ४३॥

तत्रापि राघवो भूत्वा न्यहनच्छापमुक्तये ।

रामवीर्यं श्रोष्यसि त्वं मार्कण्डेयमुखात्प्रभो ॥ ४४॥

तावेव क्षत्रियौ जातौ मातृष्वस्रात्मजौ तव ।

अधुना शापनिर्मुक्तौ कृष्णचक्रहतांहसौ ॥ ४५॥

वैरानुबन्धतीव्रेण ध्यानेनाच्युतसात्मताम् ।

नीतौ पुनर्हरेः पार्श्वं जग्मतुर्विष्णुपार्षदौ ॥ ४६॥

युधिष्ठिर उवाच

विद्वेषो दयिते पुत्रे कथमासीन्महात्मनि ।

ब्रूहि मे भगवन् येन प्रह्लादस्याच्युतात्मता ॥ ४७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

सप्तमस्कन्धे प्रह्लादचरितोपक्रमे प्रथमोऽध्यायः ()

नमो भगवते वासुदेवाय

द्वितीयोऽध्यायः

नारद उवाच

भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना ।

हिरण्यकशिपू राजन् पर्यतप्यद्रुषा शुचा ॥ १॥

आह चेदं रुषा घूर्णः सन्दष्टदशनच्छदः ।

कोपोज्ज्वलद्भ्यां चक्षुर्भ्यां निरीक्षन् धूम्रमम्बरम् ॥ २॥

करालदंष्ट्रोग्रदृष्ट्या दुष्प्रेक्ष्यभ्रुकुटीमुखः ।

शूलमुद्यम्य सदसि दानवानिदमब्रवीत् ॥ ३॥

भो भो दानवदैतेया द्विमूर्धंस्त्र्यक्ष शम्बर ।

शतबाहो हयग्रीव नमुचे पाक इल्वल ॥ ४॥

विप्रचित्ते मम वचः पुलोमन् शकुनादयः ।

श‍ृणुतानन्तरं सर्वे क्रियतामाशु मा चिरम् ॥ ५॥

सपत्नैर्घातितः क्षुद्रैर्भ्राता मे दयितः सुहृत् ।

पार्ष्णिग्राहेण हरिणा समेनाप्युपधावनैः ॥ ६॥

तस्य त्यक्तस्वभावस्य घृणेर्मायावनौकसः ।

भजन्तं भजमानस्य बालस्येवास्थिरात्मनः ॥ ७॥

मच्छूलभिन्नग्रीवस्य भूरिणा रुधिरेण वै ।

रुधिरप्रियं तर्पयिष्ये भ्रातरं मे गतव्यथः ॥ ८॥

तस्मिन् कूटेऽहिते नष्टे कृत्तमूले वनस्पतौ ।

विटपा इव शुष्यन्ति विष्णुप्राणा दिवौकसः ॥ ९॥

तावद्यात भुवं यूयं विप्रक्षत्रसमेधिताम् ।

सूदयध्वं तपोयज्ञस्वाध्यायव्रतदानिनः ॥ १०॥

विष्णुर्द्विजक्रियामूलो यज्ञो धर्ममयः पुमान् ।

देवर्षिपितृभूतानां धर्मस्य च परायणम् ॥ ११॥

यत्र यत्र द्विजा गावो वेदा वर्णाश्रमाः क्रियाः ।

तं तं जनपदं यात सन्दीपयत वृश्चत ॥ १२॥

इति ते भर्तृनिर्देशमादाय शिरसाऽऽदृताः ।

तथा प्रजानां कदनं विदधुः कदनप्रियाः ॥ १३॥

पुरग्रामव्रजोद्यानक्षेत्रारामाश्रमाकरान् ।

खेटखर्वटघोषांश्च ददहुः पत्तनानि च ॥ १४॥

केचित्खनित्रैर्बिभिदुः सेतुप्राकारगोपुरान् ।

आजीव्यांश्चिच्छिदुर्वृक्षान् केचित्परशुपाणयः ।

प्रादहन् शरणान्येके प्रजानां ज्वलितोल्मुकैः ॥ १५॥

एवं विप्रकृते लोके दैत्येन्द्रानुचरैर्मुहुः ।

दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः ॥ १६॥

हिरण्यकशिपुर्भ्रातुः सम्परेतस्य दुःखितः ।

कृत्वा कटोदकादीनि भ्रातृपुत्रानसान्त्वयत् ॥ १७॥

शकुनिं शम्बरं धृष्टं भूतसन्तापनं वृकम् ।

कालनाभं महानाभं हरिश्मश्रुमथोत्कचम् ॥ १८॥

तन्मातरं रुषाभानुं दितिं च जननीं गिरा ।

श्लक्ष्णया देशकालज्ञ इदमाह जनेश्वर ॥ १९॥

हिरण्यकशिपुरुवाच

अम्बाम्ब हे वधूः पुत्रा वीरं मार्हथ शोचितुम् ।

रिपोरभिमुखे श्लाघ्यः शूराणां वध ईप्सितः ॥ २०॥

भूतानामिह संवासः प्रपायामिव सुव्रते ।

दैवेनैकत्र नीतानामुन्नीतानां स्वकर्मभिः ॥ २१॥

नित्य आत्माव्ययः शुद्धः सर्वगः सर्ववित्परः ।

धत्तेऽसावात्मनो लिङ्गं मायया विसृजन् गुणान् ॥ २२॥

यथाम्भसा प्रचलता तरवोऽपि चला इव ।

चक्षुषा भ्राम्यमाणेन दृश्यते चलतीव भूः ॥ २३॥

एवं गुणैर्भ्राम्यमाणे मनस्यविकलः पुमान् ।

याति तत्साम्यतां भद्रे ह्यलिङ्गो लिङ्गवानिव ॥ २४॥

एष आत्मविपर्यासो ह्यलिङ्गे लिङ्गभावना ।

एष प्रियाप्रियैर्योगो वियोगः कर्मसंसृतिः ॥ २५॥

सम्भवश्च विनाशश्च शोकश्च विविधः स्मृतः ।

अविवेकश्च चिन्ता च विवेकास्मृतिरेव च ॥ २६॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।

यमस्य प्रेतबन्धूनां संवादं तं निबोधत ॥ २७॥

उशीनरेष्वभूद्राजा सुयज्ञ इति विश्रुतः ।

सपत्नैर्निहतो युद्धे ज्ञातयस्तमुपासत ॥ २८॥

विशीर्णरत्नकवचं विभ्रष्टाभरणस्रजम् ।

शरनिर्भिन्नहृदयं शयानमसृगाविलम् ॥ २९॥

प्रकीर्णकेशं ध्वस्ताक्षं रभसा दष्टदच्छदम् ।

रजःकुण्ठमुखाम्भोजं छिन्नायुधभुजं मृधे ॥ ३०॥

उशीनरेन्द्रं विधिना तथा कृतं

पतिं महिष्यः प्रसमीक्ष्य दुःखिताः ।

हताः स्म नाथेति करैरुरो भृशं

घ्नन्त्यो मुहुस्तत्पदयोरुपापतन् ॥ ३१॥

रुदत्य उच्चैर्दयिताङ्घ्रिपङ्कजं

सिञ्चन्त्य अस्रैः कुचकुङ्कुमारुणैः ।

विस्रस्तकेशाभरणाः शुचं नृणां

सृजन्त्य आक्रन्दनया विलेपिरे ॥ ३२॥

अहो विधात्राकरुणेन नः प्रभो

भवान् प्रणीतो दृगगोचरां दशाम् ।

उशीनराणामसि वृत्तिदः पुरा

कृतोऽधुना येन शुचां विवर्धनः ॥ ३३॥

त्वया कृतज्ञेन वयं महीपते

कथं विना स्याम सुहृत्तमेन ते ।

तत्रानुयानं तव वीर पादयोः

शुश्रूषतीनां दिश यत्र यास्यसि ॥ ३४॥

एवं विलपतीनां वै परिगृह्य मृतं पतिम् ।

अनिच्छतीनां निर्हारमर्कोऽस्तं सन्न्यवर्तत ॥ ३५॥

तत्र ह प्रेतबन्धूनामाश्रुत्य परिदेवितम् ।

आह तान् बालको भूत्वा यमः स्वयमुपागतः ॥ ३६॥

यम उवाच

अहो अमीषां वयसाधिकानां

विपश्यतां लोकविधिं विमोहः ।

यत्रागतस्तत्र गतं मनुष्यं

स्वयं सधर्मा अपि शोचन्त्यपार्थम् ॥ ३७॥

अहो वयं धन्यतमा यदत्र

त्यक्ताः पितृभ्यां न विचिन्तयामः ।

अभक्ष्यमाणा अबला वृकादिभिः

स रक्षिता रक्षति यो हि गर्भे ॥ ३८॥

य इच्छयेशः सृजतीदमव्ययो

य एव रक्षत्यवलुम्पते च यः ।

तस्याबलाः क्रीडनमाहुरीशितु-

श्चराचरं निग्रहसङ्ग्रहे प्रभुः ॥ ३९॥

पथि च्युतं तिष्ठति दिष्टरक्षितं

गृहे स्थितं तद्विहतं विनश्यति ।

जीवत्यनाथोऽपि तदीक्षितो वने

गृहेऽभिगुप्तोऽस्य हतो न जीवति ॥ ४०॥

भूतानि तैस्तैर्निजयोनिकर्मभि-

र्भवन्ति काले न भवन्ति सर्वशः ।

न तत्र हात्मा प्रकृतावपि स्थित-

स्तस्या गुणैरन्यतमो निबध्यते ॥ ४१॥

इदं शरीरं पुरुषस्य मोहजं

यथा पृथग्भौतिकमीयते गृहम् ।

यथौदकैः पार्थिवतैजसैर्जनः

कालेन जातो विकृतो विनश्यति ॥ ४२॥

यथानलो दारुषु भिन्न ईयते

यथानिलो देहगतः पृथक् स्थितः ।

यथा नभः सर्वगतं न सज्जते

तथा पुमान् सर्वगुणाश्रयः परः ॥ ४३॥

सुयज्ञो नन्वयं शेते मूढा यमनुशोचथ ।

यः श्रोता योऽनुवक्तेह स न दृश्येत कर्हिचित् ॥ ४४॥

न श्रोता नानुवक्तायं मुख्योऽप्यत्र महानसुः ।

यस्त्विहेन्द्रियवानात्मा स चान्यः प्राणदेहयोः ॥ ४५॥

भूतेन्द्रियमनोलिङ्गान् देहानुच्चावचान् विभुः ।

भजत्युत्सृजति ह्यन्यस्तच्चापि स्वेन तेजसा ॥ ४६॥

यावल्लिङ्गान्वितो ह्यात्मा तावत्कर्म निबन्धनम् ।

ततो विपर्ययः क्लेशो मायायोगोऽनुवर्तते ॥ ४७॥

वितथाभिनिवेशोऽयं यद्गुणेष्वर्थदृग्वचः ।

यथा मनोरथः स्वप्नः सर्वमैन्द्रियकं मृषा ॥ ४८॥

अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः ।

नान्यथा शक्यते कर्तुं स्वभावः शोचतामिति ॥ ४९॥

लुब्धको विपिने कश्चित्पक्षिणां निर्मितोऽन्तकः ।

वितत्य जालं विदधे तत्र तत्र प्रलोभयन् ॥ ५०॥

कुलिङ्गमिथुनं तत्र विचरत्समदृश्यत ।

तयोः कुलिङ्गी सहसा लुब्धकेन प्रलोभिता ॥ ५१॥

सासज्जत सिचस्तन्त्र्यां महिषी कालयन्त्रिता ।

कुलिङ्गस्तां तथाऽऽपन्नां निरीक्ष्य भृशदुःखितः ।

स्नेहादकल्पः कृपणः कृपणां पर्यदेवयत् ॥ ५२॥

अहो अकरुणो देवः स्त्रियाकरुणया विभुः ।

कृपणं मानुशोचन्त्या दीनया किं करिष्यति ॥ ५३॥

कामं नयतु मां देवः किमर्धेनात्मनो हि मे ।

दीनेन जीवता दुःखमनेन विधुरायुषा ॥ ५४॥

कथं त्वजातपक्षांस्तान् मातृहीनान् बिभर्म्यहम् ।

मन्दभाग्याः प्रतीक्षन्ते नीडे मे मातरं प्रजाः ॥ ५५॥

एवं कुलिङ्गं विलपन्तमारा-

त्प्रियावियोगातुरमश्रुकण्ठम् ।

स एव तं शाकुनिकः शरेण

विव्याध कालप्रहितो विलीनः ॥ ५६॥

एवं यूयमपश्यन्त्य आत्मापायमबुद्धयः ।

नैनं प्राप्स्यथ शोचन्त्यः पतिं वर्षशतैरपि ॥ ५७॥

हिरण्यकशिपुरुवाच

बाल एवं प्रवदति सर्वे विस्मितचेतसः ।

ज्ञातयो मेनिरे सर्वमनित्यमयथोत्थितम् ॥ ५८॥

यम एतदुपाख्याय तत्रैवान्तरधीयत ।

ज्ञातयोऽपि सुयज्ञस्य चक्रुर्यत्साम्परायिकम् ॥ ५९॥

ततः शोचत मा यूयं परं चात्मानमेव च ।

क आत्मा कः परो वात्र स्वीयः पारक्य एव वा ।

स्वपराभिनिवेशेन विनाज्ञानेन देहिनाम् ॥ ६०॥

श्रीनारद उवाच

इति दैत्यपतेर्वाक्यं दितिराकर्ण्य सस्नुषा ।

पुत्रशोकं क्षणात्त्यक्त्वा तत्त्वे चित्तमधारयत् ॥ ६१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

सप्तमस्कन्धे दितिशोकापनयनं नाम द्वितीयोऽध्यायः

 

नमो भगवते वासुदेवाय

तृतीयोऽध्यायः

नारद उवाच

हिरण्यकशिपू राजन्नजेयमजरामरम् ।

आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत ॥ १॥

स तेपे मन्दरद्रोण्यां तपः परमदारुणम् ।

ऊर्ध्वबाहुर्नभोदृष्टिः पादाङ्गुष्ठाश्रितावनिः ॥ २॥

जटादीधितिभी रेजे संवर्तार्क इवांशुभिः ।

तस्मिंस्तपस्तप्यमाने देवाः स्थानानि भेजिरे ॥ ३॥

तस्य मूर्ध्नः समुद्भूतः सधूमोऽग्निस्तपोमयः ।

तीर्यगूर्ध्वमधो लोकानतपद्विष्वगीरितः ॥ ४॥

चुक्षुभुर्नद्युदन्वन्तः सद्वीपाद्रिश्चचाल भूः ।

निपेतुः सग्रहास्तारा जज्वलुश्च दिशो दश ॥ ५॥

तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुः सुराः ।

धात्रे विज्ञापयामासुर्देवदेव जगत्पते ॥ ६॥

दैत्येन्द्रतपसा तप्ता दिवि स्थातुं न शक्नुमः ।

तस्य चोपशमं भूमन् विधेहि यदि मन्यसे ।

लोका न यावन्नङ्क्ष्यन्ति बलिहारास्तवाभिभूः ॥ ७॥

तस्यायं किल सङ्कल्पश्चरतो दुश्चरं तपः ।

श्रूयतां किं न विदितस्तवाथापि निवेदितः ॥ ८॥

सृष्ट्वा चराचरमिदं तपोयोगसमाधिना ।

अध्यास्ते सर्वधिष्ण्येभ्यः परमेष्ठी निजासनम् ॥ ९॥

तदहं वर्धमानेन तपोयोगसमाधिना ।

कालात्मनोश्च नित्यत्वात्साधयिष्ये तथाऽऽत्मनः ॥ १०॥

अन्यथेदं विधास्येऽहमयथापूर्वमोजसा ।

किमन्यैः कालनिर्धूतैः कल्पान्ते वैष्णवादिभिः ॥ ११॥

इति शुश्रुम निर्बन्धं तपः परममास्थितः ।

विधत्स्वानन्तरं युक्तं स्वयं त्रिभुवनेश्वर ॥ १२॥

तवासनं द्विजगवां पारमेष्ठ्यं जगत्पते ।

भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च ॥ १३॥

इति विज्ञापितो देवैर्भगवानात्मभूर्नृप ।

परीतो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम् ॥ १४॥

न ददर्श प्रतिच्छन्नं वल्मीकतृणकीचकैः ।

पिपीलिकाभिराचीर्णमेदस्त्वङ्मांसशोणितम् ॥ १५॥

तपन्तं तपसा लोकान् यथाभ्रापिहितं रविम् ।

विलक्ष्य विस्मितः प्राह प्रहसन् हंसवाहनः ॥ १६॥

ब्रह्मोवाच

उत्तिष्ठोत्तिष्ठ भद्रं ते तपःसिद्धोऽसि काश्यप ।

वरदोऽहमनुप्राप्तो व्रियतामीप्सितो वरः ॥ १७॥

अद्राक्षमहमेतत्ते हृत्सारं महदद्भुतम् ।

दंशभक्षितदेहस्य प्राणा ह्यस्थिषु शेरते ॥ १८॥

नैतत्पूर्वर्षयश्चक्रुर्न करिष्यन्ति चापरे ।

निरम्बुर्धारयेत्प्राणान् को वै दिव्यसमाः शतम् ॥ १९॥

व्यवसायेन तेऽनेन दुष्करेण मनस्विनाम् ।

तपोनिष्ठेन भवता जितोऽहं दितिनन्दन ॥ २०॥

ततस्त आशिषः सर्वा ददाम्यसुरपुङ्गव ।

मर्त्यस्य ते अमर्त्यस्य दर्शनं नाफलं मम ॥ २१॥

नारद उवाच

इत्युक्त्वाऽऽदिभवो देवो भक्षिताङ्गं पिपीलिकैः ।

कमण्डलुजलेनौक्षद्दिव्येनामोघराधसा ॥ २२॥

स तत्कीचकवल्मीकात्सहओजोबलान्वितः ।

सर्वावयवसम्पन्नो वज्रसंहननो युवा ।

उत्थितस्तप्तहेमाभो विभावसुरिवैधसः ॥ २३॥

स निरीक्ष्याम्बरे देवं हंसवाहमवस्थितम् ।

ननाम शिरसा भूमौ तद्दर्शनमहोत्सवः ॥ २४॥

उत्थाय प्राञ्जलिः प्रह्व ईक्षमाणो दृशा विभुम् ।

हर्षाश्रुपुलकोद्भेदो गिरा गद्गदयागृणात् ॥ २५॥

हिरण्यकशिपुरुवाच

कल्पान्ते कालसृष्टेन योऽन्धेन तमसाऽऽवृतम् ।

अभिव्यनग्जगदिदं स्वयञ्ज्योतिः स्वरोचिषा ॥ २६॥

आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति ।

रजःसत्त्वतमोधाम्ने पराय महते नमः ॥ २७॥

नम आद्याय बीजाय ज्ञानविज्ञानमूर्तये ।

प्राणेन्द्रियमनोबुद्धिविकारैर्व्यक्तिमीयुषे ॥ २८॥

त्वमीशिषे जगतस्तस्थुषश्च

प्राणेन मुख्येन पतिः प्रजानाम् ।

चित्तस्य चित्तेर्मन ऐन्द्रियाणां

पतिर्महान् भूतगुणाशयेशः ॥ २९॥

त्वं सप्ततन्तून् वितनोषि तन्वा

त्रय्या चातुर्होत्रकविद्यया च ।

त्वमेक आत्माऽऽत्मवतामनादि-

रनन्तपारः कविरन्तरात्मा ॥ ३०॥

त्वमेव कालोऽनिमिषो जनाना-

मायुर्लवाद्यावयवैः क्षिणोषि ।

कूटस्थ आत्मा परमेष्ठ्यजो महां-

स्त्वं जीवलोकस्य च जीव आत्मा ॥ ३१॥

त्वत्तः परं नापरमप्यनेज-

देजच्च किञ्चिद्व्यतिरिक्तमस्ति ।

विद्याः कलास्ते तनवश्च सर्वा

हिरण्यगर्भोऽसि बृहत्त्रिपृष्ठः ॥ ३२॥

व्यक्तं विभो स्थूलमिदं शरीरं

येनेन्द्रियप्राणमनोगुणांस्त्वम् ।

भुङ्क्षे स्थितो धामनि पारमेष्ठ्ये

अव्यक्त आत्मा पुरुषः पुराणः ॥ ३३॥

अनन्ताव्यक्तरूपेण येनेदमखिलं ततम् ।

चिदचिच्छक्तियुक्ताय तस्मै भगवते नमः ॥ ३४॥

यदि दास्यस्यभिमतान् वरान् मे वरदोत्तम ।

भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्मा भून्मम प्रभो ॥ ३५॥

नान्तर्बहिर्दिवा नक्तमन्यस्मादपि चायुधैः ।

न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि ॥ ३६॥

व्यसुभिर्वासुमद्भिर्वा सुरासुरमहोरगैः ।

अप्रतिद्वन्द्वतां युद्धे ऐकपत्यं च देहिनाम् ॥ ३७॥

सर्वेषां लोकपालानां महिमानं यथाऽऽत्मनः ।

तपोयोगप्रभावाणां यन्न रिष्यति कर्हिचित् ॥ ३८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

सप्तमस्कन्धे हिरण्यकशिपुवरयाचनं नाम तृतीयोऽध्यायः

नमो भगवते वासुदेवाय

चतुर्थोऽध्यायः

 

नारद उवाच

एवं वृतः शतधृतिर्हिरण्यकशिपोरथ ।

प्रादात्तत्तपसा प्रीतो वरांस्तस्य सुदुर्लभान् ॥ १॥

ब्रह्मोवाच

तातेमे दुर्लभाः पुंसां यान् वृणीषे वरान् मम ।

तथापि वितराम्यङ्ग वरान् यदपि दुर्लभान् ॥ २॥

ततो जगाम भगवानमोघानुग्रहो विभुः ।

पूजितोऽसुरवर्येण स्तूयमानः प्रजेश्वरैः ॥ ३॥

एवं लब्धवरो दैत्यो बिभ्रद्धेममयं वपुः ।

भगवत्यकरोद्द्वेषं भ्रातुर्वधमनुस्मरन् ॥ ४॥

स विजित्य दिशः सर्वा लोकांश्च त्रीन् महासुरः ।

देवासुरमनुष्येन्द्रान् गन्धर्वगरुडोरगान् ॥ ५॥

सिद्धचारणविद्याध्रानृषीन् पितृपतीन् मनून् ।

यक्षरक्षःपिशाचेशान् प्रेतभूतपतीनथ ॥ ६॥

सर्वसत्त्वपतीन् जित्वा वशमानीय विश्वजित् ।

जहार लोकपालानां स्थानानि सह तेजसा ॥ ७॥

देवोद्यानश्रिया जुष्टमध्यास्ते स्म त्रिविष्टपम् ।

महेन्द्रभवनं साक्षान्निर्मितं विश्वकर्मणा ।

त्रैलोक्यलक्ष्म्यायतनमध्युवासाखिलर्द्धिमत् ॥ ८॥

यत्र विद्रुमसोपाना महामारकता भुवः ।

यत्र स्फाटिककुड्यानि वैदूर्यस्तम्भपङ्क्तयः ॥ ९॥

यत्र चित्रवितानानि पद्मरागासनानि च ।

पयःफेननिभाः शय्या मुक्तादामपरिच्छदाः ॥ १०॥

कूजद्भिर्नूपुरैर्देव्यः शब्दयन्त्य इतस्ततः ।

रत्नस्थलीषु पश्यन्ति सुदतीः सुन्दरं मुखम् ॥ ११॥

तस्मिन् महेन्द्रभवने महाबलो

महामना निर्जितलोक एकराट् ।

रेमेऽभिवन्द्याङ्घ्रियुगः सुरादिभिः

प्रतापितैरूर्जितचण्डशासनः ॥ १२॥

तमङ्ग मत्तं मधुनोरुगन्धिना

विवृत्तताम्राक्षमशेषधिष्ण्यपाः ।

उपासतोपायनपाणिभिर्विना

त्रिभिस्तपोयोगबलौजसां पदम् ॥ १३॥

जगुर्महेन्द्रासनमोजसा स्थितं

विश्वावसुस्तुम्बुरुरस्मदादयः ।

गन्धर्वसिद्धा ऋषयोऽस्तुवन् मुहु-

र्विद्याधराश्चाप्सरसश्च पाण्डव ॥ १४॥

स एव वर्णाश्रमिभिः क्रतुभिर्भूरिदक्षिणैः ।

इज्यमानो हविर्भागानग्रहीत्स्वेन तेजसा ॥ १५॥

अकृष्टपच्या तस्यासीत्सप्तद्वीपवती मही ।

तथा कामदुघा द्यौस्तु नानाश्चर्यपदं नभः ॥ १६॥

रत्नाकराश्च रत्नौघांस्तत्पत्न्यश्चोहुरूर्मिभिः ।

क्षारसीधुघृतक्षौद्रदधिक्षीरामृतोदकाः ॥ १७॥

शैला द्रोणीभिराक्रीडं सर्वर्तुषु गुणान् द्रुमाः ।

दधार लोकपालानामेक एव पृथग्गुणान् ॥ १८॥

स इत्थं निर्जितककुबेकराड् विषयान् प्रियान् ।

यथोपजोषं भुञ्जानो नातृप्यदजितेन्द्रियः ॥ १९॥

एवमैश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः ।

कालो महान् व्यतीयाय ब्रह्मशापमुपेयुषः ॥ २०॥

तस्योग्रदण्डसंविग्नाः सर्वे लोकाः सपालकाः ।

अन्यत्रालब्धशरणाः शरणं ययुरच्युतम् ॥ २१॥

तस्यै नमोऽस्तु काष्ठायै यत्रात्मा हरिरीश्वरः ।

यद्गत्वा न निवर्तन्ते शान्ताः सन्न्यासिनोऽमलाः ॥ २२॥

इति ते संयतात्मानः समाहितधियोऽमलाः ।

उपतस्थुर्हृषीकेशं विनिद्रा वायुभोजनाः ॥ २३॥

तेषामाविरभूद्वाणी अरूपा मेघनिःस्वना ।

सन्नादयन्ती ककुभः साधूनामभयङ्करी ॥ २४॥

मा भैष्ट विबुधश्रेष्ठाः सर्वेषां भद्रमस्तु वः ।

मद्दर्शनं हि भूतानां सर्वश्रेयोपपत्तये ॥ २५॥

ज्ञातमेतस्य दौरात्म्यं दैतेयापसदस्य च ।

तस्य शान्तिं करिष्यामि कालं तावत्प्रतीक्षत ॥ २६॥

यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु ।

धर्मे मयि च विद्वेषः स वा आशु विनश्यति ॥ २७॥

निर्वैराय प्रशान्ताय स्वसुताय महात्मने ।

प्रह्लादाय यदा द्रुह्येद्धनिष्येऽपि वरोर्जितम् ॥ २८॥

नारद उवाच

इत्युक्ता लोकगुरुणा तं प्रणम्य दिवौकसः ।

न्यवर्तन्त गतोद्वेगा मेनिरे चासुरं हतम् ॥ २९॥

तस्य दैत्यपतेः पुत्राश्चत्वारः परमाद्भुताः ।

प्रह्लादोऽभून्महांस्तेषां गुणैर्महदुपासकः ॥ ३०॥

ब्रह्मण्यः शीलसम्पन्नः सत्यसन्धो जितेन्द्रियः ।

आत्मवत्सर्वभूतानामेकः प्रियसुहृत्तमः ॥ ३१॥

दासवत्सन्नतार्याङ्घ्रिः पितृवद्दीनवत्सलः ।

भ्रातृवत्सदृशे स्निग्धो गुरुष्वीश्वरभावनः ।

विद्यार्थरूपजन्माढ्यो मानस्तम्भविवर्जितः ॥ ३२॥

नोद्विग्नचित्तो व्यसनेषु निःस्पृहः

श्रुतेषु दृष्टेषु गुणेष्ववस्तुदृक् ।

दान्तेन्द्रियप्राणशरीरधीः सदा

प्रशान्तकामो रहितासुरोऽसुरः ॥ ३३॥

यस्मिन् महद्गुणा राजन् गृह्यन्ते कविभिर्मुहुः ।

न तेऽधुनापिधीयन्ते यथा भगवतीश्वरे ॥ ३४॥

यं साधुगाथासदसि रिपवोऽपि सुरा नृप ।

प्रतिमानं प्रकुर्वन्ति किमुतान्ये भवादृशाः ॥ ३५॥

गुणैरलमसङ्ख्येयैर्माहात्म्यं तस्य सूच्यते ।

वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥ ३६॥

न्यस्तक्रीडनको बालो जडवत्तन्मनस्तया ।

कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् ॥ ३७॥

आसीनः पर्यटन्नश्नन् शयानः प्रपिबन् ब्रुवन् ।

नानुसन्धत्त एतानि गोविन्दपरिरम्भितः ॥ ३८॥

क्वचिद्रुदति वैकुण्ठचिन्ताशबलचेतनः ।

क्वचिद्धसति तच्चिन्ताह्लाद उद्गायति क्वचित् ॥ ३९॥

नदति क्वचिदुत्कण्ठो विलज्जो नृत्यति क्वचित् ।

क्वचित्तद्भावनायुक्तस्तन्मयोऽनुचकार ह ॥ ४०॥

क्वचिदुत्पुलकस्तूष्णीमास्ते संस्पर्शनिर्वृतः ।

अस्पन्दप्रणयानन्दसलिलामीलितेक्षणः ॥ ४१॥

स उत्तमश्लोकपदारविन्दयो-

र्निषेवयाकिञ्चनसङ्गलब्धया ।

तन्वन् परां निर्वृतिमात्मनो मुहु-

र्दुःसङ्गदीनान्यमनःशमं व्यधात् ॥ ४२॥

तस्मिन् महाभागवते महाभागे महात्मनि ।

हिरण्यकशिपू राजन्नकरोदघमात्मजे ॥ ४३॥

युधिष्ठिर उवाच

देवर्ष एतदिच्छामो वेदितुं तव सुव्रत ।

यदात्मजाय शुद्धाय पितादात्साधवे ह्यघम् ॥ ४४॥

पुत्रान् विप्रतिकूलान् स्वान् पितरः पुत्रवत्सलाः ।

उपालभन्ते शिक्षार्थं नैवाघमपरो यथा ॥ ४५॥

किमुतानुवशान् साधूंस्तादृशान् गुरुदेवतान् ।

एतत्कौतूहलं ब्रह्मन्नस्माकं विधम प्रभो ।

पितुः पुत्राय यद्द्वेषो मरणाय प्रयोजितः ॥ ४६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

सप्तमस्कन्धे प्रह्लादचरिते चतुर्थोऽध्यायः

 

नमो भगवते वासुदेवाय

पञ्चमोऽध्यायः

नारद उवाच

पौरोहित्याय भगवान् वृतः काव्यः किलासुरैः ।

षण्डामर्कौ सुतौ तस्य दैत्यराजगृहान्तिके ॥ १॥

तौ राज्ञा प्रापितं बालं प्रह्लादं नयकोविदम् ।

पाठयामासतुः पाठ्यानन्यांश्चासुरबालकान् ॥ २॥

यत्तत्र गुरुणा प्रोक्तं शुश्रुवेऽनुपपाठ च ।

न साधु मनसा मेने स्वपरासद्ग्रहाश्रयम् ॥ ३॥

एकदासुरराट् पुत्रमङ्कमारोप्य पाण्डव ।

पप्रच्छ कथ्यतां वत्स मन्यते साधु यद्भवान् ॥ ४॥

प्रह्लाद उवाच

तत्साधु मन्येऽसुरवर्य देहिनां

सदा समुद्विग्नधियामसद्ग्रहात् ।

हित्वाऽऽत्मपातं गृहमन्धकूपं

वनं गतो यद्धरिमाश्रयेत ॥ ५॥

नारद उवाच

श्रुत्वा पुत्रगिरो दैत्यः परपक्षसमाहिताः ।

जहास बुद्धिर्बालानां भिद्यते परबुद्धिभिः ॥ ६॥

सम्यग्विधार्यतां बालो गुरुगेहे द्विजातिभिः ।

विष्णुपक्षैः प्रतिच्छन्नैर्न भिद्येतास्य धीर्यथा ॥ ७॥

गृहमानीतमाहूय प्रह्लादं दैत्ययाजकाः ।

प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभिः ॥ ८॥

वत्स प्रह्लाद भद्रं ते सत्यं कथय मा मृषा ।

बालानति कुतस्तुभ्यमेष बुद्धिविपर्ययः ॥ ९॥

बुद्धिभेदः परकृत उताहो ते स्वतोऽभवत् ।

भण्यतां श्रोतुकामानां गुरूणां कुलनन्दन ॥ १०॥

प्रह्लाद उवाच

स्वः परश्चेत्यसद्ग्राहः पुंसां यन्मायया कृतः ।

विमोहितधियां दृष्टस्तस्मै भगवते नमः ॥ ११॥

स यदानुव्रतः पुंसां पशुबुद्धिर्विभिद्यते ।

अन्य एष तथान्योऽहमिति भेदगतासती ॥ १२॥

स एष आत्मा स्वपरेत्यबुद्धिभि-

र्दुरत्ययानुक्रमणो निरूप्यते ।

मुह्यन्ति यद्वर्त्मनि वेदवादिनो

ब्रह्मादयो ह्येष भिनत्ति मे मतिम् ॥ १३॥

यथा भ्राम्यत्ययो ब्रह्मन् स्वयमाकर्षसन्निधौ ।

तथा मे भिद्यते चेतश्चक्रपाणेर्यदृच्छया ॥ १४॥

नारद उवाच

एतावद्ब्राह्मणायोक्त्वा विरराम महामतिः ।

तं निर्भर्त्स्याथ कुपितः सुदीनो राजसेवकः ॥ १५॥

आनीयतामरे वेत्रमस्माकमयशस्करः ।

कुलाङ्गारस्य दुर्बुद्धेश्चतुर्थोऽस्योदितो दमः ॥ १६॥

दैतेयचन्दनवने जातोऽयं कण्टकद्रुमः ।

यन्मूलोन्मूलपरशोर्विष्णोर्नालायितोऽर्भकः ॥ १७॥

इति तं विविधोपायैर्भीषयंस्तर्जनादिभिः ।

प्रह्लादं ग्राहयामास त्रिवर्गस्योपपादनम् ॥ १८॥

तत एनं गुरुर्ज्ञात्वा ज्ञातज्ञेयचतुष्टयम् ।

दैत्येन्द्रं दर्शयामास मातृमृष्टमलङ्कृतम् ॥ १९॥

पादयोः पतितं बालं प्रतिनन्द्याशिषासुरः ।

परिष्वज्य चिरं दोर्भ्यां परमामाप निर्वृतिम् ॥ २०॥

आरोप्याङ्कमवघ्राय मूर्धन्यश्रुकलाम्बुभिः ।

आसिञ्चन् विकसद्वक्त्रमिदमाह युधिष्ठिर ॥ २१॥

हिरण्यकशिपुरुवाच

प्रह्लादानूच्यतां तात स्वधीतं किञ्चिदुत्तमम् ।

कालेनैतावताऽऽयुष्मन् यदशिक्षद्गुरोर्भवान् ॥ २२॥

प्रह्लाद उवाच

श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् ।

अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ २३॥

इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा ।

क्रियेत भगवत्यद्धा तन्मन्येऽधीतमुत्तमम् ॥ २४॥

निशम्यैतत्सुतवचो हिरण्यकशिपुस्तदा ।

गुरुपुत्रमुवाचेदं रुषा प्रस्फुरिताधरः ॥ २५॥

ब्रह्मबन्धो किमेतत्ते विपक्षं श्रयतासता ।

असारं ग्राहितो बालो मामनादृत्य दुर्मते ॥ २६॥

सन्ति ह्यसाधवो लोके दुर्मैत्राश्छद्मवेषिणः ।

तेषामुदेत्यघं काले रोगः पातकिनामिव ॥ २७॥

गुरुपुत्र उवाच

न मत्प्रणीतं न परप्रणीतं

सुतो वदत्येष तवेन्द्रशत्रो ।

नैसर्गिकीयं मतिरस्य राजन्

नियच्छ मन्युं कददाः स्म मा नः ॥ २८॥

नारद उवाच

गुरुणैवं प्रतिप्रोक्तो भूय आहासुरः सुतम् ।

न चेद्गुरुमुखीयं ते कुतोऽभद्रासती मतिः ॥ २९॥

प्रह्लाद उवाच

मतिर्न कृष्णे परतः स्वतो वा

मिथोऽभिपद्येत गृहव्रतानाम् ।

अदान्तगोभिर्विशतां तमिस्रं

पुनः पुनश्चर्वितचर्वणानाम् ॥ ३०॥

न ते विदुः स्वार्थगतिं हि विष्णुं

दुराशया ये बहिरर्थमानिनः ।

अन्धा यथान्धैरुपनीयमाना

वाचीशतन्त्यामुरुदाम्नि बद्धाः ॥ ३१॥

नैषां मतिस्तावदुरुक्रमाङ्घ्रिं

स्पृशत्यनर्थापगमो यदर्थः ।

महीयसां पादरजोऽभिषेकं

निष्किञ्चनानां न वृणीत यावत् ॥ ३२॥

इत्युक्त्वोपरतं पुत्रं हिरण्यकशिपू रुषा ।

अन्धीकृतात्मा स्वोत्सङ्गान्निरस्यत महीतले ॥ ३३॥

आहामर्षरुषाऽऽविष्टः कषायीभूतलोचनः ।

वध्यतामाश्वयं वध्यो निःसारयत नैरृताः ॥ ३४॥

अयं मे भ्रातृहा सोऽयं हित्वा स्वान् सुहृदोऽधमः ।

पितृव्यहन्तुर्यः पादौ विष्णोर्दासवदर्चति ॥ ३५॥

विष्णोर्वा साध्वसौ किं नु करिष्यत्यसमञ्जसः ।

सौहृदं दुस्त्यजं पित्रोरहाद्यः पञ्चहायनः ॥ ३६॥

परोऽप्यपत्यं हितकृद्यथौषधं

स्वदेहजोऽप्यामयवत्सुतोऽहितः ।

छिन्द्यात्तदङ्गं यदुतात्मनोऽहितं

शेषं सुखं जीवति यद्विवर्जनात् ॥ ३७॥

सर्वैरुपायैर्हन्तव्यः सम्भोजशयनासनैः ।

सुहृल्लिङ्गधरः शत्रुर्मुनेर्दुष्टमिवेन्द्रियम् ॥ ३८॥

नैरृतास्ते समादिष्टा भर्त्रा वै शूलपाणयः ।

तिग्मदंष्ट्रकरालास्यास्ताम्रश्मश्रुशिरोरुहाः ॥ ३९॥

नदन्तो भैरवान्नादान् छिन्धि भिन्धीति वादिनः ।

आसीनं चाहनन् शूलैः प्रह्लादं सर्वमर्मसु ॥ ४०॥

परे ब्रह्मण्यनिर्देश्ये भगवत्यखिलात्मनि ।

युक्तात्मन्यफला आसन्नपुण्यस्येव सत्क्रियाः ॥ ४१॥

प्रयासेऽपहते तस्मिन् दैत्येन्द्रः परिशङ्कितः ।

चकार तद्वधोपायान् निर्बन्धेन युधिष्ठिर ॥ ४२॥

दिग्गजैर्दन्दशूकैश्च अभिचारावपातनैः ।

मायाभिः सन्निरोधैश्च गरदानैरभोजनैः ॥ ४३॥

हिमवाय्वग्निसलिलैः पर्वताक्रमणैरपि ।

न शशाक यदा हन्तुमपापमसुरः सुतम् ।

चिन्तां दीर्घतमां प्राप्तस्तत्कर्तुं नाभ्यपद्यत ॥ ४४॥

एष मे बह्वसाधूक्तो वधोपायाश्च निर्मिताः ।

तैस्तैर्द्रोहैरसद्धर्मैर्मुक्तः स्वेनैव तेजसा ॥ ४५॥

वर्तमानोऽविदूरे वै बालोऽप्यजडधीरयम् ।

न विस्मरति मेऽनार्यं शुनःशेप इव प्रभुः ॥ ४६॥

अप्रमेयानुभावोऽयमकुतश्चिद्भयोऽमरः ।

नूनमेतद्विरोधेन मृत्युर्मे भविता न वा ॥ ४७॥

इति तच्चिन्तया किञ्चिन्म्लानश्रियमधोमुखम् ।

शण्डामर्कावौशनसौ विविक्त इति होचतुः ॥ ४८॥

जितं त्वयैकेन जगत्त्रयं भ्रुवो-

र्विजृम्भणत्रस्तसमस्तधिष्ण्यपम् ।

न तस्य चिन्त्यं तव नाथ चक्ष्महे

न वै शिशूनां गुणदोषयोः पदम् ॥ ४९॥

इमं तु पाशैर्वरुणस्य बद्ध्वा

निधेहि भीतो न पलायते यथा ।

बुद्धिश्च पुंसो वयसाऽऽर्यसेवया

यावद्गुरुर्भार्गव आगमिष्यति ॥ ५०॥

तथेति गुरुपुत्रोक्तमनुज्ञायेदमब्रवीत् ।

धर्मा ह्यस्योपदेष्टव्या राज्ञां यो गृहमेधिनाम् ॥ ५१॥

धर्ममर्थं च कामं च नितरां चानुपूर्वशः ।

प्रह्लादायोचतू राजन् प्रश्रितावनताय च ॥ ५२॥

यथा त्रिवर्गं गुरुभिरात्मने उपशिक्षितम् ।

न साधु मेने तच्छिक्षां द्वन्द्वारामोपवर्णिताम् ॥ ५३॥

यदाऽऽचार्यः परावृत्तो गृहमेधीयकर्मसु ।

वयस्यैर्बालकैस्तत्र सोपहूतः कृतक्षणैः ॥ ५४॥

अथ तान् श्लक्ष्णया वाचा प्रत्याहूय महाबुधः ।

उवाच विद्वांस्तन्निष्ठां कृपया प्रहसन्निव ॥ ५५॥

ते तु तद्गौरवात्सर्वे त्यक्तक्रीडापरिच्छदाः ।

बाला न दूषितधियो द्वन्द्वारामेरितेहितैः ॥ ५६॥

पर्युपासत राजेन्द्र तन्न्यस्तहृदयेक्षणाः ।

तानाह करुणो मैत्रो महाभागवतोऽसुरः ॥ ५७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

सप्तमस्कन्धे प्रह्लादचरिते पञ्चमोऽध्यायः

 

नमो भगवते वासुदेवाय

षष्ठोऽध्यायः

प्रह्लाद उवाच

कौमार आचरेत्प्राज्ञो धर्मान् भागवतानिह ।

दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम् ॥ १॥

यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम् ।

यदेष सर्वभूतानां प्रिय आत्मेश्वरः सुहृत् ॥ २॥

सुखमैन्द्रियकं दैत्या देहयोगेन देहिनाम् ।

सर्वत्र लभ्यते दैवाद्यथा दुःखमयत्नतः ॥ ३॥

तत्प्रयासो न कर्तव्यो यत आयुर्व्ययः परम् ।

न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम् ॥ ४॥

ततो यतेत कुशलः क्षेमाय भयमाश्रितः ।

शरीरं पौरुषं यावन्न विपद्येत पुष्कलम् ॥ ५॥

पुंसो वर्षशतं ह्यायुस्तदर्धं चाजितात्मनः ।

निष्फलं यदसौ रात्र्यां शेतेऽन्धं प्रापितस्तमः ॥ ६॥

मुग्धस्य बाल्ये कौमारे क्रीडतो याति विंशतिः ।

जरया ग्रस्तदेहस्य यात्यकल्पस्य विंशतिः ॥ ७॥

दुरापूरेण कामेन मोहेन च बलीयसा ।

शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि ॥ ८॥

को गृहेषु पुमान् सक्तमात्मानमजितेन्द्रियः ।

स्नेहपाशैर्दृढैर्बद्धमुत्सहेत विमोचितुम् ॥ ९॥

को न्वर्थतृष्णां विसृजेत्प्राणेभ्योऽपि य ईप्सितः ।

यं क्रीणात्यसुभिः प्रेष्ठैस्तस्करः सेवको वणिक् ॥ १०॥

कथं प्रियाया अनुकम्पितायाः

सङ्गं रहस्यं रुचिरांश्च मन्त्रान् ।

सुहृत्सु तत्स्नेहसितः शिशूनां

कलाक्षराणामनुरक्तचित्तः ॥ ११॥

पुत्रान् स्मरंस्ता दुहितॄर्हृदय्या

भ्रातॄन् स्वसॄर्वा पितरौ च दीनौ ।

गृहान् मनोज्ञोरुपरिच्छदांश्च

वृत्तीश्च कुल्याः पशुभृत्यवर्गान् ॥ १२॥

त्यजेत कोशस्कृदिवेहमानः

कर्माणि लोभादवितृप्तकामः ।

औपस्थ्यजैह्व्यं बहु मन्यमानः

कथं विरज्येत दुरन्तमोहः ॥ १३॥

कुटुम्बपोषाय वियन्निजायु-

र्न बुध्यतेऽर्थं विहतं प्रमत्तः ।

सर्वत्र तापत्रयदुःखितात्मा

निर्विद्यते न स्वकुटुम्बरामः ॥ १४॥

वित्तेषु नित्याभिनिविष्टचेता

विद्वांश्च दोषं परवित्तहर्तुः ।

प्रेत्येह चाथाप्यजितेन्द्रियस्त-

दशान्तकामो हरते कुटुम्बी ॥ १५॥

विद्वानपीत्थं दनुजाः कुटुम्बं

पुष्णन् स्वलोकाय न कल्पते वै ।

यः स्वीयपारक्यविभिन्नभाव-

स्तमः प्रपद्येत यथा विमूढः ॥ १६॥

यतो न कश्चित्क्व च कुत्रचिद्वा

दीनः स्वमात्मानमलं समर्थः ।

विमोचितुं कामदृशां विहार-

क्रीडामृगो यन्निगडो विसर्गः ॥ १७॥

ततो विदूरात्परिहृत्य दैत्या

दैत्येषु सङ्गं विषयात्मकेषु ।

उपेत नारायणमादिदेवं

स मुक्तसङ्गैरिषितोऽपवर्गः ॥ १८॥

न ह्यच्युतं प्रीणयतो बह्वायासोऽसुरात्मजाः ।

आत्मत्वात्सर्वभूतानां सिद्धत्वादिह सर्वतः ॥ १९॥

परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु ।

भौतिकेषु विकारेषु भूतेष्वथ महत्सु च ॥ २०॥

गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा ।

एक एव परो ह्यात्मा भगवानीश्वरोऽव्ययः ॥ २१॥

प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयम् ।

व्याप्यव्यापकनिर्देश्यो ह्यनिर्देश्योऽविकल्पितः ॥ २२॥

केवलानुभवानन्दस्वरूपः परमेश्वरः ।

माययान्तर्हितैश्वर्य ईयते गुणसर्गया ॥ २३॥

तस्मात्सर्वेषु भूतेषु दयां कुरुत सौहृदम् ।

आसुरं भावमुन्मुच्य यया तुष्यत्यधोक्षजः ॥ २४॥

तुष्टे च तत्र किमलभ्यमनन्त आद्ये

किं तैर्गुणव्यतिकरादिह ये स्वसिद्धाः ।

धर्मादयः किमगुणेन च काङ्क्षितेन

सारञ्जुषां चरणयोरुपगायतां नः ॥ २५॥

धर्मार्थकाम इति योऽभिहितस्त्रिवर्ग

ईक्षा त्रयी नयदमौ विविधा च वार्ता ।

मन्ये तदेतदखिलं निगमस्य सत्यं

स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः ॥ २६॥

ज्ञानं तदेतदमलं दुरवापमाह

नारायणो नरसखः किल नारदाय ।

एकान्तिनां भगवतस्तदकिञ्चनानां

पादारविन्दरजसाऽऽप्लुतदेहिनां स्यात् ॥ २७॥

श्रुतमेतन्मया पूर्वं ज्ञानं विज्ञानसंयुतम् ।

धर्मं भागवतं शुद्धं नारदाद्देवदर्शनात् ॥ २८॥

दैत्यपुत्रा ऊचुः

प्रह्लाद त्वं वयं चापि नर्तेन्यं विद्महे गुरुम् ।

एताभ्यां गुरुपुत्राभ्यां बालानामपि हीश्वरौ ॥ २९॥

बालस्यान्तःपुरस्थस्य महत्सङ्गो दुरन्वयः ।

छिन्धि नः संशयं सौम्य स्याच्चेद्विश्रम्भकारणम् ॥ ३०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां सप्तमस्कन्धे प्रह्लादचरिते षष्ठोऽध्यायः

 

नमो भगवते वासुदेवाय

सप्तमोऽध्यायः

नारद उवाच

एवं दैत्यसुतैः पृष्टो महाभागवतोऽसुरः ।

उवाच स्मयमानस्तान् स्मरन् मदनुभाषितम् ॥ १॥

प्रह्लाद उवाच

पितरि प्रस्थितेऽस्माकं तपसे मन्दराचलम् ।

युद्धोद्यमं परं चक्रुर्विबुधा दानवान् प्रति ॥ २॥

पिपीलिकैरहिरिव दिष्ट्या लोकोपतापनः ।

पापेन पापोऽभक्षीति वादिनो वासवादयः ॥ ३॥

तेषामतिबलोद्योगं निशम्यासुरयूथपाः ।

वध्यमानाः सुरैर्भीता दुद्रुवुः सर्वतो दिशम् ॥ ४॥

कलत्रपुत्रमित्राप्तान् गृहान् पशुपरिच्छदान् ।

नावेक्ष्यमाणास्त्वरिताः सर्वे प्राणपरीप्सवः ॥ ५॥

व्यलुम्पन् राजशिबिरममरा जयकाङ्क्षिणः ।

इन्द्रस्तु राजमहिषीं मातरं मम चाग्रहीत् ॥ ६॥

नीयमानां भयोद्विग्नां रुदतीं कुररीमिव ।

यदृच्छयाऽऽगतस्तत्र देवर्षिर्ददृशे पथि ॥ ७॥

प्राह मैनां सुरपते नेतुमर्हस्यनागसम् ।

मुञ्च मुञ्च महाभाग सतीं परपरिग्रहम् ॥ ८॥

इन्द्र उवाच

आस्तेऽस्या जठरे वीर्यमविषह्यं सुरद्विषः ।

आस्यतां यावत्प्रसवं मोक्ष्येऽर्थपदवीं गतः ॥ ९॥

नारद उवाच

अयं निष्किल्बिषः साक्षान्महाभागवतो महान् ।

त्वया न प्राप्स्यते संस्थामनन्तानुचरो बली ॥ १०॥

इत्युक्तस्तां विहायेन्द्रो देवर्षेर्मानयन् वचः ।

अनन्तप्रियभक्त्यैनां परिक्रम्य दिवं ययौ ॥ ११॥

ततो नो मातरमृषिः समानीय निजाश्रमम् ।

आश्वास्येहोष्यतां वत्से यावत्ते भर्तुरागमः ॥ १२॥

तथेत्यवात्सीद्देवर्षेरन्ति साप्यकुतोभया ।

यावद्दैत्यपतिर्घोरात्तपसो न न्यवर्तत ॥ १३॥

ऋषिं पर्यचरत्तत्र भक्त्या परमया सती ।

अन्तर्वर्त्नी स्वगर्भस्य क्षेमायेच्छाप्रसूतये ॥ १४॥

ऋषिः कारुणिकस्तस्याः प्रादादुभयमीश्वरः ।

धर्मस्य तत्त्वं ज्ञानं च मामप्युद्दिश्य निर्मलम् ॥ १५॥

तत्तु कालस्य दीर्घत्वात्स्त्रीत्वान्मातुस्तिरोदधे ।

ऋषिणानुगृहीतं मां नाधुनाप्यजहात्स्मृतिः ॥ १६॥

भवतामपि भूयान्मे यदि श्रद्दधते वचः ।

वैशारदी धीः श्रद्धातः स्त्रीबालानां च मे यथा ॥ १७॥

जन्माद्याः षडिमे भावा दृष्टा देहस्य नात्मनः ।

फलानामिव वृक्षस्य कालेनेश्वरमूर्तिना ॥ १८॥

आत्मा नित्योऽव्ययः शुद्ध एकः क्षेत्रज्ञ आश्रयः ।

अविक्रियः स्वदृग् हेतुर्व्यापकोऽसङ्ग्यनावृतः ॥ १९॥

एतैर्द्वादशभिर्विद्वानात्मनो लक्षणैः परैः ।

अहं ममेत्यसद्भावं देहादौ मोहजं त्यजेत् ॥ २०॥

स्वर्णं यथा ग्रावसु हेमकारः

क्षेत्रेषु योगैस्तदभिज्ञ आप्नुयात् ।

क्षेत्रेषु देहेषु तथात्मयोगै-

रध्यात्मविद्ब्रह्मगतिं लभेत ॥ २१॥

अष्टौ प्रकृतयः प्रोक्तास्त्रय एव हि तद्गुणाः ।

विकाराः षोडशाचार्यैः पुमानेकः समन्वयात् ॥ २२॥

देहस्तु सर्वसङ्घातो जगत्तस्थुरिति द्विधा ।

अत्रैव मृग्यः पुरुषो नेति नेतीत्यतत्त्यजन् ॥ २३॥

अन्वयव्यतिरेकेण विवेकेनोशतात्मना ।

सर्गस्थानसमाम्नायैर्विमृशद्भिरसत्वरैः ॥ २४॥

बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति वृत्तयः ।

ता येनैवानुभूयन्ते सोऽध्यक्षः पुरुषः परः ॥ २५॥

एभिस्त्रिवर्णैः पर्यस्तैर्बुद्धिभेदैः क्रियोद्भवैः ।

स्वरूपमात्मनो बुध्येद्गन्धैर्वायुमिवान्वयात् ॥ २६॥

एतद्द्वारो हि संसारो गुणकर्मनिबन्धनः ।

अज्ञानमूलोऽपार्थोऽपि पुंसः स्वप्न इवेष्यते ॥ २७॥

तस्माद्भवद्भिः कर्तव्यं कर्मणां त्रिगुणात्मनाम् ।

बीजनिर्हरणं योगः प्रवाहोपरमो धियः ॥ २८॥

तत्रोपायसहस्राणामयं भगवतोदितः ।

यदीश्वरे भगवति यथा यैरञ्जसा रतिः ॥ २९॥

गुरुशुश्रूषया भक्त्या सर्वलब्धार्पणेन च ।

सङ्गेन साधुभक्तानामीश्वराराधनेन च ॥ ३०॥

श्रद्धया तत्कथायां च कीर्तनैर्गुणकर्मणाम् ।

तत्पादाम्बुरुहध्यानात्तल्लिङ्गेक्षार्हणादिभिः ॥ ३१॥

हरिः सर्वेषु भूतेषु भगवानास्त ईश्वरः ।

इति भूतानि मनसा कामैस्तैः साधु मानयेत् ॥ ३२॥

एवं निर्जितषड्वर्गैः क्रियते भक्तिरीश्वरे ।

वासुदेवे भगवति यया संलभते रतिम् ॥ ३३॥

निशम्य कर्माणि गुणानतुल्यान्

वीर्याणि लीलातनुभिः कृतानि ।

यदातिहर्षोत्पुलकाश्रुगद्गदं

प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥ ३४॥

यदा ग्रहग्रस्त इव क्वचिद्धस-

त्याक्रन्दते ध्यायति वन्दते जनम् ।

मुहुः श्वसन् वक्ति हरे जगत्पते

नारायणेत्यात्ममतिर्गतत्रपः ॥ ३५॥

तदा पुमान् मुक्तसमस्तबन्धन-

स्तद्भावभावानुकृताशयाकृतिः ।

निर्दग्धबीजानुशयो महीयसा

भक्तिप्रयोगेण समेत्यधोक्षजम् ॥ ३६॥

अधोक्षजालम्भमिहाशुभात्मनः

शरीरिणः संसृतिचक्रशातनम् ।

तद्ब्रह्मनिर्वाणसुखं विदुर्बुधा-

स्ततो भजध्वं हृदये हृदीश्वरम् ॥ ३७॥

कोऽतिप्रयासोऽसुरबालका हरे-

रुपासने स्वे हृदि छिद्रवत्सतः ।

स्वस्यात्मनः सख्युरशेषदेहिनां

सामान्यतः किं विषयोपपादनैः ॥ ३८॥

रायः कलत्रं पशवः सुतादयो

गृहा मही कुञ्जरकोशभूतयः ।

सर्वेऽर्थकामाः क्षणभङ्गुरायुषः

कुर्वन्ति मर्त्यस्य कियत्प्रियं चलाः ॥ ३९॥

एवं हि लोकाः क्रतुभिः कृता अमी

क्षयिष्णवः सातिशया न निर्मलाः ।

तस्माददृष्टश्रुतदूषणं परं

भक्त्यैकयेशं भजतात्मलब्धये ॥ ४०॥

यदध्यर्थ्येह कर्माणि विद्वन्मान्यसकृन्नरः ।

करोत्यतो विपर्यासममोघं विन्दते फलम् ॥ ४१॥

सुखाय दुःखमोक्षाय सङ्कल्प इह कर्मिणः ।

सदाऽऽप्नोतीहया दुःखमनीहायाः सुखावृतः ॥ ४२॥

कामान् कामयते काम्यैर्यदर्थमिह पूरुषः ।

स वै देहस्तु पारक्यो भङ्गुरो यात्युपैति च ॥ ४३॥

किमु व्यवहितापत्यदारागारधनादयः ।

राज्यं कोशगजामात्यभृत्याप्ता ममतास्पदाः ॥ ४४॥

किमेतैरात्मनस्तुच्छैः सह देहेन नश्वरैः ।

अनर्थैरर्थसङ्काशैर्नित्यानन्दमहोदधेः ॥ ४५॥

निरूप्यतामिह स्वार्थः कियान् देहभृतोऽसुराः ।

निषेकादिष्ववस्थासु क्लिश्यमानस्य कर्मभिः ॥ ४६॥

कर्माण्यारभते देही देहेनात्मानुवर्तिना ।

कर्मभिस्तनुते देहमुभयं त्वविवेकतः ॥ ४७॥

तस्मादर्थाश्च कामाश्च धर्माश्च यदपाश्रयाः ।

भजतानीहयाऽऽत्मानमनीहं हरिमीश्वरम् ॥ ४८॥

सर्वेषामपि भूतानां हरिरात्मेश्वरः प्रियः ।

भूतैर्महद्भिः स्वकृतैः कृतानां जीवसंज्ञितः ॥ ४९॥

देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव च ।

भजन् मुकुन्दचरणं स्वस्तिमान् स्याद्यथा वयम् ॥ ५०॥

नालं द्विजत्वं देवत्वमृषित्वं वासुरात्मजाः ।

प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञता ॥ ५१॥

न दानं न तपो नेज्या न शौचं न व्रतानि च ।

प्रीयतेऽमलया भक्त्या हरिरन्यद्विडम्बनम् ॥ ५२॥

ततो हरौ भगवति भक्तिं कुरुत दानवाः ।

आत्मौपम्येन सर्वत्र सर्वभूतात्मनीश्वरे ॥ ५३॥

दैतेया यक्षरक्षांसि स्त्रियः शूद्रा व्रजौकसः ।

खगा मृगाः पापजीवाः सन्ति ह्यच्युततां गताः ॥ ५४॥

एतावानेव लोकेऽस्मिन् पुंसः स्वार्थः परः स्मृतः ।

एकान्तभक्तिर्गोविन्दे यत्सर्वत्र तदीक्षणम् ॥ ५५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे

प्रह्लादानुचरिते दैत्यपुत्रानुशासनं नाम सप्तमोऽध्यायः

 

नमो भगवते वासुदेवाय

अष्टमोऽध्यायः

नारद उवाच

अथ दैत्यसुताः सर्वे श्रुत्वा तदनुवर्णितम् ।

जगृहुर्निरवद्यत्वान्नैव गुर्वनुशिक्षितम् ॥ १॥

अथाचार्यसुतस्तेषां बुद्धिमेकान्तसंस्थिताम् ।

आलक्ष्य भीतस्त्वरितो राज्ञ आवेदयद्यथा ॥ २॥

श्रुत्वा तदप्रियं दैत्यो दुःसहं तनयानयम् ।

कोपावेशचलद्गात्रः पुत्रं हन्तुं मनो दधे ॥ ३॥

क्षिप्त्वा परुषया वाचा प्रह्लादमतदर्हणम् ।

आहेक्षमाणः पापेन तिरश्चीनेन चक्षुषा ॥ ४॥

प्रश्रयावनतं दान्तं बद्धाञ्जलिमवस्थितम् ।

सर्पः पदाहत इव श्वसन् प्रकृतिदारुणः ॥ ५॥

हे दुर्विनीत मन्दात्मन् कुलभेदकराधम ।

स्तब्धं मच्छासनोद्धूतं नेष्ये त्वाद्य यमक्षयम् ॥ ६॥

क्रुद्धस्य यस्य कम्पन्ते त्रयो लोकाः सहेश्वराः ।

तस्य मेऽभीतवन्मूढ शासनं किं बलोऽत्यगाः ॥ ७॥

प्रह्लाद उवाच

न केवलं मे भवतश्च राजन्

स वै बलं बलिनां चापरेषाम् ।

परेऽवरेऽमी स्थिरजङ्गमा ये

ब्रह्मादयो येन वशं प्रणीताः ॥ ८॥

स ईश्वरः काल उरुक्रमोऽसा-

वोजःसहःसत्त्वबलेन्द्रियात्मा ।

स एव विश्वं परमः स्वशक्तिभिः

सृजत्यवत्यत्ति गुणत्रयेशः ॥ ९॥

जह्यासुरं भावमिमं त्वमात्मनः

समं मनो धत्स्व न सन्ति विद्विषः ।

ऋतेऽजितादात्मन उत्पथस्थिता-

त्तद्धि ह्यनन्तस्य महत्समर्हणम् ॥ १०॥

दस्यून् पुरा षण् न विजित्य लुम्पतो

मन्यन्त एके स्वजिता दिशो दश ।

जितात्मनो ज्ञस्य समस्य देहिनां

साधोः स्वमोहप्रभवाः कुतः परे ॥ ११॥

हिरण्यकशिपुरुवाच

व्यक्तं त्वं मर्तुकामोऽसि योऽतिमात्रं विकत्थसे ।

मुमूर्षूणां हि मन्दात्मन् ननु स्युर्विप्लवा गिरः ॥ १२॥

यस्त्वया मन्दभाग्योक्तो मदन्यो जगदीश्वरः ।

क्वासौ यदि स सर्वत्र कस्मात्स्तम्भे न दृश्यते ॥ १३॥

सोऽहं विकत्थमानस्य शिरः कायाद्धरामि ते ।

गोपायेत हरिस्त्वाद्य यस्ते शरणमीप्सितम् ॥ १४॥

एवं दुरुक्तैर्मुहुरर्दयन् रुषा

सुतं महाभागवतं महासुरः ।

खड्गं प्रगृह्योत्पतितो वरासना-

त्स्तम्भं तताडातिबलः स्वमुष्टिना ॥ १५॥

तदैव तस्मिन्निनदोऽतिभीषणो

बभूव येनाण्डकटाहमस्फुटत् ।

यं वै स्वधिष्ण्योपगतं त्वजादयः

श्रुत्वा स्वधामात्ययमङ्ग मेनिरे ॥ १६॥

स विक्रमन् पुत्रवधेप्सुरोजसा

निशम्य निर्ह्रादमपूर्वमद्भुतम् ।

अन्तःसभायां न ददर्श तत्पदं

वितत्रसुर्येन सुरारियूथपाः ॥ १७॥

सत्यं विधातुं निजभृत्यभाषितं

व्याप्तिं च भूतेष्वखिलेषु चात्मनः ।

अदृश्यतात्यद्भुतरूपमुद्वहन्

स्तम्भे सभायां न मृगं न मानुषम् ॥ १८॥

स सत्त्वमेनं परितोऽपि पश्यन्

स्तम्भस्य मध्यादनु निर्जिहानम् ।

नायं मृगो नापि नरो विचित्र-

महो किमेतन्नृमृगेन्द्ररूपम् ॥ १९॥

मीमांसमानस्य समुत्थितोऽग्रतो

नृसिंहरूपस्तदलं भयानकम् ।

प्रतप्तचामीकरचण्डलोचनं

स्फुरत्सटाकेसरजृम्भिताननम् ॥ २०॥

करालदंष्ट्रं करवालचञ्चल-

क्षुरान्तजिह्वं भ्रुकुटीमुखोल्बणम् ।

स्तब्धोर्ध्वकर्णं गिरिकन्दराद्भुत-

व्यात्तास्यनासं हनुभेदभीषणम् ॥ २१॥

दिविस्पृशत्कायमदीर्घपीवर-

ग्रीवोरुवक्षःस्थलमल्पमध्यमम् ।

चन्द्रांशुगौरैश्छुरितं तनूरुहै-

र्विष्वग्भुजानीकशतं नखायुधम् ॥ २२॥

दुरासदं सर्वनिजेतरायुध-

प्रवेकविद्रावितदैत्यदानवम् ।

प्रायेण मेऽयं हरिणोरुमायिना

वधः स्मृतोऽनेन समुद्यतेन किम् ॥ २३॥

एवं ब्रुवंस्त्वभ्यपतद्गदायुधो

नदन् नृसिंहं प्रति दैत्यकुञ्जरः ।

अलक्षितोऽग्नौ पतितः पतङ्गमो

यथा नृसिंहौजसि सोऽसुरस्तदा ॥ २४॥

न तद्विचित्रं खलु सत्त्वधामनि

स्वतेजसा यो नु पुरापिबत्तमः ।

ततोऽभिपद्याभ्यहनन्महासुरो

रुषा नृसिंहं गदयोरुवेगया ॥ २५॥

तं विक्रमन्तं सगदं गदाधरो

महोरगं तार्क्ष्यसुतो यथाग्रहीत् ।

स तस्य हस्तोत्कलितस्तदासुरो

विक्रीडतो यद्वदहिर्गरुत्मतः ॥ २६॥

असाध्वमन्यन्त हृतौकसोऽमरा

घनच्छदा भारत सर्वधिष्ण्यपाः ।

तं मन्यमानो निजवीर्यशङ्कितं

यद्धस्तमुक्तो नृहरिं महासुरः ।

पुनस्तमासज्जत खड्गचर्मणी

प्रगृह्य वेगेन जितश्रमो मृधे ॥ २७॥

तं श्येनवेगं शतचन्द्रवर्त्मभि-

श्चरन्तमच्छिद्रमुपर्यधो हरिः ।

कृत्वाट्टहासं खरमुत्स्वनोल्बणं

निमीलिताक्षं जगृहे महाजवः ॥ २८॥

विष्वक्स्फुरन्तं ग्रहणातुरं हरि-

र्व्यालो यथाऽऽखुं कुलिशाक्षतत्वचम् ।

द्वार्यूर आपात्य ददार लीलया

नखैर्यथाहिं गरुडो महाविषम् ॥ २९॥

संरम्भदुष्प्रेक्ष्यकराललोचनो

व्यात्ताननान्तं विलिहन् स्वजिह्वया ।

असृग्लवाक्तारुणकेसराननो

यथान्त्रमाली द्विपहत्यया हरिः ॥ ३०॥

नखाङ्कुरोत्पाटितहृत्सरोरुहं

विसृज्य तस्यानुचरानुदायुधान् ।

अहन् समन्तान्नखशस्त्रपार्ष्णिभि-

र्दोर्दण्डयूथोऽनुपथान् सहस्रशः ॥ ३१॥

सटावधूता जलदाः परापतन्

ग्रहाश्च तद्दृष्टिविमुष्टरोचिषः ।

अम्भोधयः श्वासहता विचुक्षुभु-

र्निर्ह्रादभीता दिगिभा विचुक्रुशुः ॥ ३२॥

द्यौस्तत्सटोत्क्षिप्तविमानसङ्कुला

प्रोत्सर्पत क्ष्मा च पदाभिपीडिता ।

शैलाः समुत्पेतुरमुष्य रंहसा

तत्तेजसा खं ककुभो न रेजिरे ॥ ३३॥

ततः सभायामुपविष्टमुत्तमे

नृपासने सम्भृततेजसं विभुम् ।

अलक्षितद्वैरथमत्यमर्षणं

प्रचण्डवक्त्रं न बभाज कश्चन ॥ ३४॥

निशाम्य लोकत्रयमस्तकज्वरं

तमादिदैत्यं हरिणा हतं मृधे ।

प्रहर्षवेगोत्कलितानना मुहुः

प्रसूनवर्षैर्ववृषुः सुरस्त्रियः ॥ ३५॥

तदा विमानावलिभिर्नभस्तलं

दिदृक्षतां सङ्कुलमास नाकिनाम् ।

सुरानका दुन्दुभयोऽथ जघ्निरे

गन्धर्वमुख्या ननृतुर्जगुः स्त्रियः ॥ ३६॥

तत्रोपव्रज्य विबुधा ब्रह्मेन्द्रगिरिशादयः ।

ऋषयः पितरः सिद्धा विद्याधरमहोरगाः ॥ ३७॥

मनवः प्रजानां पतयो गन्धर्वाप्सरचारणाः ।

यक्षाः किम्पुरुषास्तात वेतालाः सिद्धकिन्नराः ॥ ३८॥

ते विष्णुपार्षदाः सर्वे सुनन्दकुमुदादयः ।

मूर्ध्नि बद्धाञ्जलिपुटा आसीनं तीव्रतेजसम् ।

ईडिरे नरशार्दुलं नातिदूरचराः पृथक् ॥ ३९॥

ब्रह्मोवाच

नतोऽस्म्यनन्ताय दुरन्तशक्तये

विचित्रवीर्याय पवित्रकर्मणे ।

विश्वस्य सर्गस्थितिसंयमान् गुणैः

स्वलीलया सन्दधतेऽव्ययात्मने ॥ ४०॥

श्रीरुद्र उवाच

कोपकालो युगान्तस्ते हतोऽयमसुरोऽल्पकः ।

तत्सुतं पाह्युपसृतं भक्तं ते भक्तवत्सल ॥ ४१॥

इन्द्र उवाच

प्रत्यानीताः परम भवता त्रायता नः स्वभागा

दैत्याक्रान्तं हृदयकमलं त्वद्गृहं प्रत्यबोधि ।

कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते

मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम् ॥ ४२॥

ऋषय ऊचुः

त्वं नस्तपः परममात्थ यदात्मतेजो

येनेदमादिपुरुषात्मगतं ससर्ज ।

तद्विप्रलुप्तममुनाद्य शरण्यपाल

रक्षागृहीतवपुषा पुनरन्वमंस्थाः ॥ ४३॥

पितर ऊचुः

श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजै-

र्दत्तानि तीर्थसमयेऽप्यपिबत्तिलाम्बु ।

तस्योदरान्नखविदीर्णवपाद्य आर्च्छ-

त्तस्मै नमो नृहरयेऽखिलधर्मगोप्त्रे ॥ ४४॥

सिद्धा ऊचुः

यो नो गतिं योगसिद्धामसाधु-

रहार्षीद्योगतपोबलेन ।

नानादर्पं तं नखैर्निर्ददार

तस्मै तुभ्यं प्रणताः स्मो नृसिंह ॥ ४५॥

विद्याधरा ऊचुः

विद्यां पृथग्धारणयानुराद्धां

न्यषेधदज्ञो बलवीर्यदृप्तः ।

स येन सङ्ख्ये पशुवद्धतस्तं

मायानृसिंहं प्रणताः स्म नित्यम् ॥ ४६॥

नागा ऊचुः

येन पापेन रत्नानि स्त्रीरत्नानि हृतानि नः ।

तद्वक्षःपाटनेनासां दत्तानन्द नमोऽस्तु ते ॥ ४७॥

मनव ऊचुः

मनवो वयं तव निदेशकारिणो

दितिजेन देव परिभूतसेतवः ।

भवता खलः स उपसंहृतः प्रभो

करवाम ते किमनुशाधि किङ्करान् ॥ ४८॥

प्रजापतय ऊचुः

प्रजेशा वयं ते परेशाभिसृष्टा

न येन प्रजा वै सृजामो निषिद्धाः ।

स एष त्वया भिन्नवक्षा नु शेते

जगन्मङ्गलं सत्त्वमूर्तेऽवतारः ॥ ४९॥

गन्धर्वा ऊचुः

वयं विभो ते नटनाट्यगायका

येनात्मसाद्वीर्यबलौजसा कृताः ।

स एष नीतो भवता दशामिमां

किमुत्पथस्थः कुशलाय कल्पते ॥ ५०॥

चारणा ऊचुः

हरे तवाङ्घ्रिपङ्कजं भवापवर्गमाश्रिताः ।

यदेष साधुहृच्छयस्त्वयासुरः समापितः ॥ ५१॥

यक्षा ऊचुः

वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञै-

स्त इह दितिसुतेन प्रापिता वाहकत्वम् ।

स तु जनपरितापं तत्कृतं जानता ते

नरहर उपनीतः पञ्चतां पञ्चविंश ॥ ५२॥

किम्पुरुषा ऊचुः

वयं किम्पुरुषास्त्वं तु महापुरुष ईश्वरः ।

अयं कुपुरुषो नष्टो धिक्कृतः साधुभिर्यदा ॥ ५३॥

वैतालिका ऊचुः

सभासु सत्रेषु तवामलं यशो

गीत्वा सपर्यां महतीं लभामहे ।

यस्तां व्यनैषीद्भृशमेष दुर्जनो

दिष्ट्या हतस्ते भगवन् यथाऽऽमयः ॥ ५४॥

किन्नरा ऊचुः

वयमीश किन्नरगणास्तवानुगा

दितिजेन विष्टिममुनानुकारिताः ।

भवता हरे स वृजिनोऽवसादितो

नरसिंह नाथ विभवाय नो भव ॥ ५५॥

विष्णुपार्षदा ऊचुः

अद्यैतद्धरिनररूपमद्भुतं ते

दृष्टं नः शरणद सर्वलोकशर्म ।

सोऽयं ते विधिकर ईश विप्रशप्त-

स्तस्येदं निधनमनुग्रहाय विद्मः ॥ ५६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे

प्रह्लादानुचरिते दैत्यराजवधे नरसिंहस्तवो नामाष्टमोऽध्यायः

 

नमो भगवते वासुदेवाय

नवमोऽध्यायः

नारद उवाच

एवं सुरादयः सर्वे ब्रह्मरुद्रपुरःसराः ।

नोपैतुमशकन् मन्युसंरम्भं सुदुरासदम् ॥ १॥

साक्षाच्छ्रीः प्रेषिता देवैर्दृष्ट्वा तन्महदद्भुतम् ।

अदृष्टाश्रुतपूर्वत्वात्सा नोपेयाय शङ्किता ॥ २॥

प्रह्लादं प्रेषयामास ब्रह्मावस्थितमन्तिके ।

तात प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम् ॥ ३॥

तथेति शनकै राजन् महाभागवतोऽर्भकः ।

उपेत्य भुवि कायेन ननाम विधृताञ्जलिः ॥ ४॥

स्वपादमूले पतितं तमर्भकं

विलोक्य देवः कृपया परिप्लुतः ।

उत्थाप्य तच्छीर्ष्ण्यदधात्कराम्बुजं

कालाहिवित्रस्तधियां कृताभयम् ॥ ५॥

स तत्करस्पर्शधुताखिलाशुभः

सपद्यभिव्यक्तपरात्मदर्शनः ।

तत्पादपद्मं हृदि निर्वृतो दधौ

हृष्यत्तनुः क्लिन्नहृदश्रुलोचनः ॥ ६॥

अस्तौषीद्धरिमेकाग्रमनसा सुसमाहितः ।

प्रेमगद्गदया वाचा तन्न्यस्तहृदयेक्षणः ॥ ७॥

प्रह्लाद उवाच

ब्रह्मादयः सुरगणा मुनयोऽथ सिद्धाः

सत्त्वैकतानमतयो वचसां प्रवाहैः ।

नाराधितुं पुरुगुणैरधुनापि पिप्रुः

किं तोष्टुमर्हति स मे हरिरुग्रजातेः ॥ ८॥

मन्ये धनाभिजनरूपतपःश्रुतौजः

तेजःप्रभावबलपौरुषबुद्धियोगाः ।

नाराधनाय हि भवन्ति परस्य पुंसो

भक्त्या तुतोष भगवान् गजयूथपाय ॥ ९॥

विप्राद्द्विषड्गुणयुतादरविन्दनाभ-

पादारविन्दविमुखाच्छ्वपचं वरिष्ठम् ।

मन्ये तदर्पितमनोवचनेहितार्थ-

प्राणं पुनाति स कुलं न तु भूरिमानः ॥ १०॥

नैवात्मनः प्रभुरयं निजलाभपूर्णो

मानं जनादविदुषः करुणो वृणीते ।

यद्यज्जनो भगवते विदधीत मानं

तच्चात्मने प्रतिमुखस्य यथा मुखश्रीः ॥ ११॥

तस्मादहं विगतविक्लव ईश्वरस्य

सर्वात्मना महि गृणामि यथा मनीषम् ।

नीचोऽजया गुणविसर्गमनुप्रविष्टः

पूयेत येन हि पुमाननुवर्णितेन ॥ १२॥

सर्वे ह्यमी विधिकरास्तव सत्त्वधाम्नो

ब्रह्मादयो वयमिवेश न चोद्विजन्तः ।

क्षेमाय भूतय उतात्मसुखाय चास्य

विक्रीडितं भगवतो रुचिरावतारैः ॥ १३॥

तद्यच्छ मन्युमसुरश्च हतस्त्वयाद्य

मोदेत साधुरपि वृश्चिकसर्पहत्या ।

लोकाश्च निर्वृतिमिताः प्रतियन्ति सर्वे

रूपं नृसिंह विभयाय जनाः स्मरन्ति ॥ १४॥

नाहं बिभेम्यजित तेऽतिभयानकास्य-

जिह्वार्कनेत्रभ्रुकुटीरभसोग्रदंष्ट्रात् ।

आन्त्रस्रजःक्षतजकेसरशङ्कुकर्णा-

न्निर्ह्रादभीतदिगिभादरिभिन्नखाग्रात् ॥ १५॥

त्रस्तोऽस्म्यहं कृपणवत्सल दुःसहोग्र-

संसारचक्रकदनाद्ग्रसतां प्रणीतः ।

बद्धः स्वकर्मभिरुशत्तम तेऽङ्घ्रिमूलं

प्रीतोपवर्गशरणं ह्वयसे कदा नु ॥ १६॥

यस्मात्प्रियाप्रियवियोगसयोगजन्म-

शोकाग्निना सकलयोनिषु दह्यमानः ।

दुःखौषधं तदपि दुःखमतद्धियाहं

भूमन् भ्रमामि वद मे तव दास्ययोगम् ॥ १७॥

सोऽहं प्रियस्य सुहृदः परदेवताया

लीलाकथास्तव नृसिंह विरिञ्चगीताः ।

अञ्जस्तितर्म्यनुगृणन् गुणविप्रमुक्तो

दुर्गाणि ते पदयुगालयहंससङ्गः ॥ १८॥

बालस्य नेह शरणं पितरौ नृसिंह

नार्तस्य चागदमुदन्वति मज्जतो नौः ।

तप्तस्य तत्प्रतिविधिर्य इहाञ्जसेष्ट-

स्तावद्विभो तनुभृतां त्वदुपेक्षितानाम् ॥ १९॥

यस्मिन् यतो यर्हि येन च यस्य यस्मा-

द्यस्मै यथा यदुत यस्त्वपरः परो वा ।

भावः करोति विकरोति पृथक्स्वभावः

सञ्चोदितस्तदखिलं भवतः स्वरूपम् ॥ २०॥

माया मनः सृजति कर्ममयं बलीयः

कालेन चोदितगुणानुमतेन पुंसः ।

छन्दोमयं यदजयार्पितषोडशारं

संसारचक्रमज कोऽतितरेत्त्वदन्यः ॥ २१॥

स त्वं हि नित्यविजितात्मगुणः स्वधाम्ना

कालो वशीकृतविसृज्यविसर्गशक्तिः ।

चक्रे विसृष्टमजयेश्वर षोडशारे

निष्पीड्यमानमुपकर्ष विभो प्रपन्नम् ॥ २२॥

दृष्टा मया दिवि विभोऽखिलधिष्ण्यपाना-

मायुः श्रियो विभव इच्छति यान् जनोऽयम् ।

येऽस्मत्पितुः कुपितहासविजृम्भितभ्रू-

विस्फूर्जितेन लुलिताः स तु ते निरस्तः ॥ २३॥

तस्मादमूस्तनुभृतामहमाशिषो ज्ञ

आयुः श्रियं विभवमैन्द्रियमाविरिञ्च्यात् ।

नेच्छामि ते विलुलितानुरुविक्रमेण

कालात्मनोपनय मां निजभृत्यपार्श्वम् ॥ २४॥

कुत्राशिषः श्रुतिसुखा मृगतृष्णिरूपाः

क्वेदं कलेवरमशेषरुजां विरोहः ।

निर्विद्यते न तु जनो यदपीति विद्वान्

कामानलं मधुलवैः शमयन् दुरापैः ॥ २५॥

क्वाहं रजःप्रभव ईश तमोऽधिकेऽस्मिन्

जातः सुरेतरकुले क्व तवानुकम्पा ।

न ब्रह्मणो न तु भवस्य न वै रमाया

यन्मेऽर्पितः शिरसि पद्मकरः प्रसादः ॥ २६॥

नैषा परावरमतिर्भवतो ननु स्या-

ज्जन्तोर्यथाऽऽत्मसुहृदो जगतस्तथापि ।

संसेवया सुरतरोरिव ते प्रसादः

सेवानुरूपमुदयो न परावरत्वम् ॥ २७॥

एवं जनं निपतितं प्रभवाहिकूपे

कामाभिकाममनु यः प्रपतन् प्रसङ्गात् ।

कृत्वाऽऽत्मसात्सुरर्षिणा भगवन् गृहीतः

सोऽहं कथं नु विसृजे तव भृत्यसेवाम् ॥ २८॥

मत्प्राणरक्षणमनन्त पितुर्वधश्च

मन्ये स्वभृत्यऋषिवाक्यमृतं विधातुम् ।

खड्गं प्रगृह्य यदवोचदसद्विधित्सु-

स्त्वामीश्वरो मदपरोऽवतु कं हरामि ॥ २९॥

एकस्त्वमेव जगदेतममुष्य यत्त्व-

माद्यन्तयोः पृथगवस्यसि मध्यतश्च ।

सृष्ट्वा गुणव्यतिकरं निजमाययेदं

नानेव तैरवसितस्तदनुप्रविष्टः ॥ ३०॥

त्वं वा इदं सदसदीश भवांस्ततोऽन्यो

माया यदात्मपरबुद्धिरियं ह्यपार्था ।

यद्यस्य जन्म निधनं स्थितिरीक्षणं च

तद्वै तदेव वसुकालवदष्टितर्वोः ॥ ३१॥

न्यस्येदमात्मनि जगद्विलयाम्बुमध्ये

शेषेऽऽत्मना निजसुखानुभवो निरीहः ।

योगेन मीलितदृगात्मनिपीतनिद्र-

स्तुर्ये स्थितो न तु तमो न गुणांश्च युङ्क्षे ॥ ३२॥

तस्यैव ते वपुरिदं निजकालशक्त्या

सञ्चोदितप्रकृतिधर्मण आत्मगूढम् ।

अम्भस्यनन्तशयनाद्विरमत्समाधे-

र्नाभेरभूत्स्वकणिकावटवन्महाब्जम् ॥ ३३॥

तत्सम्भवः कविरतोऽन्यदपश्यमान-

स्त्वां बीजमात्मनि ततं स्वबहिर्विचिन्त्य ।

नाविन्ददब्दशतमप्सु निमज्जमानो

जातेऽङ्कुरे कथमु होपलभेत बीजम् ॥ ३४॥

स त्वात्मयोनिरतिविस्मित आश्रितोऽब्जं

कालेन तीव्रतपसा परिशुद्धभावः ।

त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मं

भूतेन्द्रियाशयमये विततं ददर्श ॥ ३५॥

एवं सहस्रवदनाङ्घ्रिशिरःकरोरु-

नासास्यकर्णनयनाभरणायुधाढ्यं

मायामयं सदुपलक्षितसन्निवेशं

दृष्ट्वा महापुरुषमाप मुदं विरिञ्चः ॥ ३६॥

तस्मै भवान् हयशिरस्तनुवं हि बिभ्रद्-

वेदद्रुहावतिबलौ मधुकैटभाख्यौ ।

हत्वाऽऽनयच्छ्रुतिगणांस्तु रजस्तमश्च

सत्त्वं तव प्रियतमां तनुमामनन्ति ॥ ३७॥

इत्थं नृतिर्यगृषिदेवझषावतारै-

र्लोकान् विभावयसि हंसि जगत्प्रतीपान् ।

धर्मं महापुरुष पासि युगानुवृत्तं

छन्नः कलौ यदभवस्त्रियुगोऽथ स त्वम् ॥ ३८॥

नैतन्मनस्तव कथासु विकुण्ठनाथ

सम्प्रीयते दुरितदुष्टमसाधु तीव्रम् ।

कामातुरं हर्षशोकभयैषणार्तं

तस्मिन् कथं तव गतिं विमृशामि दीनः ॥ ३९॥

जिह्वैकतोऽच्युत विकर्षति मावितृप्ता

शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् ।

घ्राणोऽन्यतश्चपलदृक् क्व च कर्मशक्ति-

र्बह्व्यः सपत्न्य इव गेहपतिं लुनन्ति ॥ ४०॥

एवं स्वकर्मपतितं भववैतरण्या-

मन्योन्यजन्ममरणाशनभीतभीतम् ।

पश्यन् जनं स्वपरविग्रहवैरमैत्रं

हन्तेति पारचर पीपृहि मूढमद्य ॥ ४१॥

को न्वत्र तेऽखिलगुरो भगवन् प्रयास

उत्तारणेऽस्य भवसम्भवलोपहेतोः ।

मूढेषु वै महदनुग्रह आर्तबन्धो

किं तेन ते प्रियजनाननुसेवतां नः ॥ ४२॥

नैवोद्विजे पर दुरत्ययवैतरण्या-

स्त्वद्वीर्यगायनमहामृतमग्नचित्तः ।

शोचे ततो विमुखचेतस इन्द्रियार्थ-

मायासुखाय भरमुद्वहतो विमूढान् ॥ ४३॥

प्रायेण देव मुनयः स्वविमुक्तिकामाः

मौनं चरन्ति विजने न परार्थनिष्ठाः ।

नैतान्विहाय कृपणान्विमुमुक्ष एको

नान्यं त्वदस्य शरणं भ्रमतोऽनुपश्ये ॥ ४४॥

यन्मैथुनादिगृहमेधिसुखं हि तुच्छं

कण्डूयनेन करयोरिव दुःखदुःखम् ।

तृप्यन्ति नेह कृपणा बहुदुःखभाजः

कण्डूतिवन्मनसिजं विषहेत धीरः ॥ ४५॥

मौनव्रतश्रुततपोऽध्ययनस्वधर्म-

व्याख्यारहोजपसमाधय आपवर्ग्याः ।

प्रायः परं पुरुष ते त्वजितेन्द्रियाणां

वार्ता भवन्त्युत न वात्र तु दाम्भिकानाम् ॥ ४६॥

रूपे इमे सदसती तव वेदसृष्टे

बीजाङ्कुराविव न चान्यदरूपकस्य ।

युक्ताः समक्षमुभयत्र विचिन्वते त्वां

योगेन वह्निमिव दारुषु नान्यतः स्यात् ॥ ४७॥

त्वं वायुरग्निरवनिर्वियदम्बुमात्राः

प्राणेन्द्रियाणि हृदयं चिदनुग्रहश्च ।

सर्वं त्वमेव सगुणो विगुणश्च भूमन्

नान्यत्त्वदस्त्यपि मनोवचसा निरुक्तम् ॥ ४८॥

नैते गुणा न गुणिनो महदादयो ये

सर्वे मनः प्रभृतयः सहदेवमर्त्याः ।

आद्यन्तवन्त उरुगाय विदन्ति हि त्वा-

मेवं विमृश्य सुधियो विरमन्ति शब्दात् ॥ ४९॥

तत्तेर्हत्तम नमः स्तुतिकर्मपूजाः

कर्म स्मृतिश्चरणयोः श्रवणं कथायाम् ।

संसेवया त्वयि विनेति षडङ्गया किं

भक्तिं जनः परमहंसगतौ लभेत ॥ ५०॥

नारद उवाच

एतावद्वर्णितगुणो भक्त्या भक्तेन निर्गुणः ।

प्रह्लादं प्रणतं प्रीतो यतमन्युरभाषत ॥ ५१॥

श्रीभगवानुवाच

प्रह्लाद भद्र भद्रं ते प्रीतोऽहं तेऽसुरोत्तम ।

वरं वृणीष्वाभिमतं कामपूरोऽस्म्यहं नृणाम् ॥ ५२॥

मामप्रीणत आयुष्मन् दर्शनं दुर्लभं हि मे ।

दृष्ट्वा मां न पुनर्जन्तुरात्मानं तप्तुमर्हति ॥ ५३॥

प्रीणन्ति ह्यथ मां धीराः सर्वभावेन साधवः ।

श्रेयस्कामा महाभाग सर्वासामाशिषां पतिम् ॥ ५४॥

एवं प्रलोभ्यमानोऽपि वरैर्लोकप्रलोभनैः ।

एकान्तित्वाद्भगवति नैच्छत्तानसुरोत्तमः ॥ ५५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

सप्तमस्कन्धे प्रह्लादचरिते भगवत्स्तवो नाम नवमोऽध्यायः

 

नमो भगवते वासुदेवाय

दशमोऽध्यायः१०

नारद उवाच

भक्तियोगस्य तत्सर्वमन्तरायतयार्भकः ।

मन्यमानो हृषीकेशं स्मयमान उवाच ह ॥ १॥

प्रह्लाद उवाच

मा मां प्रलोभयोत्पत्त्याऽऽसक्तङ्कामेषु तैर्वरैः ।

तत्सङ्गभीतो निर्विण्णो मुमुक्षुस्त्वामुपाश्रितः ॥ २॥

भृत्यलक्षणजिज्ञासुर्भक्तं कामेष्वचोदयत् ।

भवान् संसारबीजेषु हृदयग्रन्थिषु प्रभो ॥ ३॥

नान्यथा तेऽखिलगुरो घटेत करुणात्मनः ।

यस्त आशिष आशास्ते न स भृत्यः स वै वणिक् ॥ ४॥

आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः ।

न स्वामी भृत्यतः स्वाम्यमिच्छन् यो राति चाशिषः ॥ ५॥

अहं त्वकामस्त्वद्भक्तस्त्वं च स्वाम्यनपाश्रयः ।

नान्यथेहावयोरर्थो राजसेवकयोरिव ॥ ६॥

यदि रासीश मे कामान् वरांस्त्वं वरदर्षभ ।

कामानां हृद्यसंरोहं भवतस्तु वृणे वरम् ॥ ७॥

इन्द्रियाणि मनः प्राण आत्मा धर्मो धृतिर्मतिः ।

ह्रीः श्रीस्तेजः स्मृतिः सत्यं यस्य नश्यन्ति जन्मना ॥ ८॥

विमुञ्चति यदा कामान् मानवो मनसि स्थितान् ।

तर्ह्येव पुण्डरीकाक्ष भगवत्त्वाय कल्पते ॥ ९॥

ओं नमो भगवते तुभ्यं पुरुषाय महात्मने ।

हरयेऽद्भुतसिंहाय ब्रह्मणे परमात्मने ॥ १०॥

नृसिंह उवाच

नैकान्तिनो मे मयि जात्विहाशिष

आशासतेऽमुत्र च ये भवद्विधाः ।

अथापि मन्वन्तरमेतदत्र

दैत्येश्वराणामनुभुङ्क्ष्व भोगान् ॥ ११॥

कथा मदीया जुषमाणः प्रियास्त्व-

मावेश्य मामात्मनि सन्तमेकम् ।

सर्वेषु भूतेष्वधियज्ञमीशं

यजस्व योगेन च कर्म हिन्वन् ॥ १२॥

भोगेन पुण्यं कुशलेन पापं

कलेवरं कालजवेन हित्वा ।

कीर्तिं विशुद्धां सुरलोकगीतां

विताय मामेष्यसि मुक्तबन्धः ॥ १३॥

य एतत्कीर्तयेन्मह्यं त्वया गीतमिदं नरः ।

त्वां च मां च स्मरन् काले कर्मबन्धात्प्रमुच्यते ॥ १४॥

प्रह्लाद उवाच

वरं वरय एतत्ते वरदेशान्महेश्वर ।

यदनिन्दत्पिता मे त्वामविद्वांस्तेज ऐश्वरम् ॥ १५॥

विद्धामर्षाशयः साक्षात्सर्वलोकगुरुं प्रभुम् ।

भ्रातृहेति मृषादृष्टिस्त्वद्भक्ते मयि चाघवान् ॥ १६॥

तस्मात्पिता मे पूयेत दुरन्ताद्दुस्तरादघात् ।

पूतस्तेऽपाङ्गसन्दृष्टस्तदा कृपणवत्सल ॥ १७॥

श्रीभगवानुवाच

त्रिःसप्तभिः पिता पूतः पितृभिः सह तेऽनघ ।

यत्साधोऽस्य गृहे जातो भवान् वै कुलपावनः ॥ १८॥

यत्र यत्र च मद्भक्ताः प्रशान्ताः समदर्शिनः ।

साधवः समुदाचारास्ते पूयन्त्यपि कीकटाः ॥ १९॥

सर्वात्मना न हिंसन्ति भूतग्रामेषु किञ्चन ।

उच्चावचेषु दैत्येन्द्र मद्भावेन गतस्पृहाः ॥ २०॥

भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः ।

भवान् मे खलु भक्तानां सर्वेषां प्रतिरूपधृक् ॥ २१॥

कुरु त्वं प्रेतकृत्यानि पितुः पूतस्य सर्वशः ।

मदङ्गस्पर्शनेनाङ्ग लोकान् यास्यति सुप्रजाः ॥ २२॥

पित्र्यं च स्थानमातिष्ठ यथोक्तं ब्रह्मवादिभिः ।

मय्यावेश्य मनस्तात कुरु कर्माणि मत्परः ॥ २३॥

नारद उवाच

प्रह्लादोऽपि तथा चक्रे पितुर्यत्साम्परायिकम् ।

यथाऽऽह भगवान् राजन्नभिषिक्तो द्विजोत्तमैः ॥ २४॥

प्रसादसुमुखं दृष्ट्वा ब्रह्मा नरहरिं हरिम् ।

स्तुत्वा वाग्भिः पवित्राभिः प्राह देवादिभिर्वृतः ॥ २५॥

ब्रह्मोवाच

देवदेवाखिलाध्यक्ष भूतभावन पूर्वज ।

दिष्ट्या ते निहतः पापो लोकसन्तापनोऽसुरः ॥ २६॥

योऽसौ लब्धवरो मत्तो न वध्यो मम सृष्टिभिः ।

तपोयोगबलोन्नद्धः समस्तनिगमानहन् ॥ २७॥

दिष्ट्यास्य तनयः साधुर्महाभागवतोऽर्भकः ।

त्वया विमोचितो मृत्योर्दिष्ट्या त्वां समितोऽधुना ॥ २८॥

एतद्वपुस्ते भगवन् ध्यायतः प्रयतात्मनः ।

सर्वतो गोप्तृ सन्त्रासान्मृत्योरपि जिघांसतः ॥ २९॥

नृसिंह उवाच

मैवं वरोऽसुराणां ते प्रदेयः पद्मसम्भव ।

वरः क्रूरनिसर्गाणामहीनाममृतं यथा ॥ ३०॥

नारद उवाच

इत्युक्त्वा भगवान् राजंस्तत्रैवान्तर्दधे हरिः ।

अदृश्यः सर्वभूतानां पूजितः परमेष्ठिना ॥ ३१॥

ततः सम्पूज्य शिरसा ववन्दे परमेष्ठिनम् ।

भवं प्रजापतीन् देवान् प्रह्लादो भगवत्कलाः ॥ ३२॥

ततः काव्यादिभिः सार्धं मुनिभिः कमलासनः ।

दैत्यानां दानवानां च प्रह्लादमकरोत्पतिम् ॥ ३३॥

प्रतिनन्द्य ततो देवाः प्रयुज्य परमाशिषः ।

स्वधामानि ययू राजन् ब्रह्माद्याः प्रतिपूजिताः ॥ ३४॥

एवं तौ पार्षदौ विष्णोः पुत्रत्वं प्रापितौ दितेः ।

हृदि स्थितेन हरिणा वैरभावेन तौ हतौ ॥ ३५॥

पुनश्च विप्रशापेन राक्षसौ तौ बभूवतुः ।

कुम्भकर्णदशग्रीवौ हतौ तौ रामविक्रमैः ॥ ३६॥

शयानौ युधि निर्भिन्नहृदयौ रामसायकैः ।

तच्चित्तौ जहतुर्देहं यथा प्राक्तनजन्मनि ॥ ३७॥

ताविहाथ पुनर्जातौ शिशुपालकरूषजौ ।

हरौ वैरानुबन्धेन पश्यतस्ते समीयतुः ॥ ३८॥

एनः पूर्वकृतं यत्तद्राजानः कृष्णवैरिणः ।

जहुस्त्वन्ते तदात्मानः कीटः पेशस्कृतो यथा ॥ ३९॥

यथा यथा भगवतो भक्त्या परमयाभिदा ।

नृपाश्चैद्यादयः सात्म्यं हरेस्तच्चिन्तया ययुः ॥ ४०॥

आख्यातं सर्वमेतत्ते यन्मां त्वं परिपृष्टवान् ।

दमघोषसुतादीनां हरेः सात्म्यमपि द्विषाम् ॥ ४१॥

एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः ।

अवतारकथा पुण्या वधो यत्रादिदैत्ययोः ॥ ४२॥

प्रह्लादस्यानुचरितं महाभागवतस्य च ।

भक्तिर्ज्ञानं विरक्तिश्च याथात्म्यं चास्य वै हरेः ॥ ४३॥

सर्गस्थित्यप्ययेशस्य गुणकर्मानुवर्णनम् ।

परावरेषां स्थानानां कालेन व्यत्ययो महान् ॥ ४४॥

धर्मो भागवतानां च भगवान् येन गम्यते ।

आख्यानेऽस्मिन् समाम्नातमाध्यात्मिकमशेषतः ॥ ४५॥

य एतत्पुण्यमाख्यानं विष्णोर्वीर्योपबृंहितम् ।

कीर्तयेच्छ्रद्धया श्रुत्वा कर्मपाशैर्विमुच्यते ॥ ४६॥

एतद्य आदिपुरुषस्य मृगेन्द्रलीलां

दैत्येन्द्रयूथपवधं प्रयतः पठेत ।

दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं

श्रुत्वानुभावमकुतोभयमेति लोकम् ॥ ४७॥

यूयं नृलोके बत भूरिभागा

लोकं पुनाना मुनयोऽभियन्ति ।

येषां गृहानावसतीति साक्षा-

द्गूढं परं ब्रह्म मनुष्यलिङ्गम् ॥ ४८॥

स वा अयं ब्रह्म महद्विमृग्य-

कैवल्यनिर्वाणसुखानुभूतिः ।

प्रियः सुहृद्वः खलु मातुलेय

आत्मार्हणीयो विधिकृद्गुरुश्च ॥ ४९॥

न यस्य साक्षाद्भवपद्मजादिभी

रूपं धिया वस्तुतयोपवर्णितम् ।

मौनेन भक्त्योपशमेन पूजितः

प्रसीदतामेष स सात्वतां पतिः ॥ ५०॥

स एष भगवान् राजन् व्यतनोद्विहतं यशः ।

पुरा रुद्रस्य देवस्य मयेनानन्तमायिना ॥ ५१॥

राजोवाच

कस्मिन् कर्मणि देवस्य मयोऽहन् जगदीशितुः ।

यथा चोपचिता कीर्तिः कृष्णेनानेन कथ्यताम् ॥ ५२॥

नारद उवाच

निर्जिता असुरा देवैर्युध्यनेनोपबृंहितैः ।

मायिनां परमाचार्यं मयं शरणमाययुः ॥ ५३॥

स निर्माय पुरस्तिस्रो हैमीरौप्यायसीर्विभुः ।

दुर्लक्ष्यापायसंयोगा दुर्वितर्क्यपरिच्छदाः ॥ ५४॥

ताभिस्तेऽसुरसेनान्यो लोकांस्त्रीन् सेश्वरान्नृप ।

स्मरन्तो नाशयाञ्चक्रुः पूर्ववैरमलक्षिताः ॥ ५५॥

ततस्ते सेश्वरा लोका उपासाद्येश्वरं विभो ।

त्राहि नस्तावकान् देव विनष्टांस्त्रिपुरालयैः ॥ ५६॥

अथानुगृह्य भगवान्मा भैष्टेति सुरान् विभुः ।

शरं धनुषि सन्धाय पुरेष्वस्त्रं व्यमुञ्चत ॥ ५७॥

ततोऽग्निवर्णा इषव उत्पेतुः सूर्यमण्डलात् ।

यथा मयूखसन्दोहा नादृश्यन्त पुरो यतः ॥ ५८॥

तैः स्पृष्टा व्यसवः सर्वे निपेतुः स्म पुरौकसः ।

तानानीय महायोगी मयः कूपरसेऽक्षिपत् ॥ ५९॥

सिद्धामृतरसस्पृष्टा वज्रसारा महौजसः ।

उत्तस्थुर्मेघदलना वैद्युता इव वह्नयः ॥ ६०॥

विलोक्य भग्नसङ्कल्पं विमनस्कं वृषध्वजम् ।

तदायं भगवान् विष्णुस्तत्रोपायमकल्पयत् ॥ ६१॥

वत्स आसीत्तदा ब्रह्मा स्वयं विष्णुरयं हि गौः ।

प्रविश्य त्रिपुरं काले रसकूपामृतं पपौ ॥ ६२॥

तेऽसुरा ह्यपि पश्यन्तो न न्यषेधन् विमोहिताः ।

तद्विज्ञाय महायोगी रसपालानिदं जगौ ॥ ६३॥

स्वयं विशोकः शोकार्तान् स्मरन् दैवगतिं च ताम् ।

देवोऽसुरो नरोऽन्यो वा नेश्वरोऽस्तीह कश्चन ॥ ६४॥

आत्मनोऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयोः ।

अथासौ शक्तिभिः स्वाभिः शम्भोः प्राधनिकं व्यधात् ॥ ६५॥

धर्मज्ञानविरक्त्यृद्धितपोविद्याक्रियादिभिः ।

रथं सूतं ध्वजं वाहान् धनुर्वर्मशरादि यत् ॥ ६६॥

सन्नद्धो रथमास्थाय शरं धनुरुपाददे ।

शरं धनुषि सन्धाय मुहूर्तेऽभिजितीश्वरः ॥ ६७॥

ददाह तेन दुर्भेद्या हरोऽथ त्रिपुरो नृप ।

दिवि दुन्दुभयो नेदुर्विमानशतसङ्कुलाः ॥ ६८॥

देवर्षिपितृसिद्धेशा जयेति कुसुमोत्करैः ।

अवाकिरन् जगुर्हृष्टा ननृतुश्चाप्सरोगणाः ॥ ६९॥

एवं दग्ध्वा पुरस्तिस्रो भगवान् पुरहा नृप ।

ब्रह्मादिभिः स्तूयमानः स्वधाम प्रत्यपद्यत ॥ ७०॥

एवं विधान्यस्य हरेः स्वमायया

विडम्बमानस्य नृलोकमात्मनः ।

वीर्याणि गीतान्यृषिभिर्जगद्गुरो-

र्लोकान् पुनानान्यपरं वदामि किम् ॥ ७१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

सप्तमस्कन्धे युधिष्ठिरनारदसंवादे त्रिपुरविजयो नाम

दशमोऽध्यायः १०

 

नमो भगवते वासुदेवाय

एकादशोऽध्यायः११

श्रीशुक उवाच

श्रुत्वेहितं साधुसभासभाजितं

महत्तमाग्रण्य उरुक्रमात्मनः ।

युधिष्ठिरो दैत्यपतेर्मुदा युतः

पप्रच्छ भूयस्तनयं स्वयम्भुवः ॥ १॥

युधिष्ठिर उवाच

भगवन् श्रोतुमिच्छामि नृणां धर्मं सनातनम् ।

वर्णाश्रमाचारयुतं यत्पुमान् विन्दते परम् ॥ २॥

भवान् प्रजापतेः साक्षादात्मजः परमेष्ठिनः ।

सुतानां सम्मतो ब्रह्मंस्तपोयोगसमाधिभिः ॥ ३॥

नारायणपरा विप्रा धर्म गुह्यं परं विदुः ।

करुणाः साधवः शान्तास्त्वद्विधा न तथापरे ॥ ४॥

नारद उवाच

नत्वा भगवतेऽजाय लोकानां धर्महेतवे ।

वक्ष्ये सनातनं धर्मं नारायणमुखाच्छ्रुतम् ॥ ५॥

योऽवतीर्यात्मनोंऽशेन दाक्षायण्यां तु धर्मतः ।

लोकानां स्वस्तयेऽध्यास्ते तपो बदरिकाश्रमे ॥ ६॥

धर्ममूलं हि भगवान् सर्ववेदमयो हरिः ।

स्मृतं च तद्विदां राजन् येन चात्मा प्रसीदति ॥ ७॥

सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः ।

अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम् ॥ ८॥

सन्तोषः समदृक्सेवा ग्राम्येहोपरमः शनैः ।

नृणां विपर्ययेहेक्षा मौनमात्मविमर्शनम् ॥ ९॥

अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः ।

तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव ॥ १०॥

श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः ।

सेवेज्यावनतिर्दास्यं सख्यमात्मसमर्पणम् ॥ ११॥

नृणामयं परो धर्मः सर्वेषां समुदाहृतः ।

त्रिंशल्लक्षणवान् राजन् सर्वात्मा येन तुष्यति ॥ १२॥

संस्कारा यदविच्छिन्नाः स द्विजोऽजो जगाद यम् ।

इज्याध्ययनदानानि विहितानि द्विजन्मनाम् ।

जन्मकर्मावदातानां क्रियाश्चाश्रमचोदिताः ॥ १३॥

विप्रस्याध्ययनादीनि षडन्यस्याप्रतिग्रहः ।

राज्ञो वृत्तिः प्रजागोप्तुरविप्राद्वा करादिभिः ॥ १४॥

वैश्यस्तु वार्तावृत्तिश्च नित्यं ब्रह्मकुलानुगः ।

शूद्रस्य द्विजशुश्रूषा वृत्तिश्च स्वामिनो भवेत् ॥ १५॥

वार्ता विचित्रा शालीनयायावरशिलोञ्छनम् ।

विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा ॥ १६॥

जघन्यो नोत्तमां वृत्तिमनापदि भजेन्नरः ।

ऋते राजन्यमापत्सु सर्वेषामपि सर्वशः ॥ १७॥

ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा ।

सत्यानृताभ्यां जीवेत न श्ववृत्त्या कथञ्चन ॥ १८॥

ऋतमुञ्छशिलं प्रोक्तममृतं यदयाचितम् ।

मृतं तु नित्ययाच्ञा स्यात्प्रमृतं कर्षणं स्मृतम् ॥ १९॥

सत्यानृतं च वाणिज्यं श्ववृत्तिर्नीचसेवनम् ।

वर्जयेत्तां सदा विप्रो राजन्यश्च जुगुप्सिताम् ।

सर्ववेदमयो विप्रः सर्वदेवमयो नृपः ॥ २०॥

शमो दमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम् ।

ज्ञानं दयाच्युतात्मत्वं सत्यं च ब्रह्मलक्षणम् ॥ २१॥

शौर्यं वीर्यं धृतिस्तेजस्त्याग आत्मजयः क्षमा ।

ब्रह्मण्यता प्रसादश्च रक्षा च क्षत्रलक्षणम् ॥ २२॥

देवगुर्वच्युते भक्तिस्त्रिवर्गपरिपोषणम् ।

आस्तिक्यमुद्यमो नित्यं नैपुण्यं वैश्यलक्षणम् ॥ २३॥

शूद्रस्य सन्नतिः शौचं सेवा स्वामिन्यमायया ।

अमन्त्रयज्ञो ह्यस्तेयं सत्यं गोविप्ररक्षणम् ॥ २४॥

स्त्रीणां च पतिदेवानां तच्छुश्रूषानुकूलता ।

तद्बन्धुष्वनुवृत्तिश्च नित्यं तद्व्रतधारणम् ॥ २५॥

सम्मार्जनोपलेपाभ्यां गृहमण्डलवर्तनैः ।

स्वयं च मण्डिता नित्यं परिमृष्टपरिच्छदा ॥ २६॥

कामैरुच्चावचैः साध्वी प्रश्रयेण दमेन च ।

वाक्यैः सत्यैः प्रियैः प्रेम्णा काले काले भजेत्पतिम् ॥ २७॥

सन्तुष्टालोलुपा दक्षा धर्मज्ञा प्रियसत्यवाक् ।

अप्रमत्ता शुचिः स्निग्धा पतिं त्वपतितं भजेत् ॥ २८॥

या पतिं हरिभावेन भजेच्छ्रीरिव तत्परा ।

हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते ॥ २९॥

वृत्तिः सङ्करजातीनां तत्तत्कुलकृता भवेत् ।

अचौराणामपापानामन्त्यजान्तेवसायिनाम् ॥ ३०॥

प्रायः स्वभावविहितो नृणां धर्मो युगे युगे ।

वेददृग्भिः स्मृतो राजन् प्रेत्य चेह च शर्मकृत् ॥ ३१॥

वृत्त्या स्वभावकृतया वर्तमानः स्वकर्मकृत् ।

हित्वा स्वभावजं कर्म शनैर्निर्गुणतामियात् ॥ ३२॥

उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यतामियात् ।

न कल्पते पुनः सूत्यै उप्तं बीजं च नश्यति ॥ ३३॥

एवं कामाशयं चित्तं कामानामतिसेवया ।

विरज्येत यथा राजन्नाग्निवत्कामबिन्दुभिः ॥ ३४॥

यस्य यल्लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् ।

यदन्यत्रापि दृश्येत तत्तेनैव विनिर्दिशेत् ॥ ३५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां  सप्तमस्कन्धे

युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नामैकादशोऽध्यायः ११

 

नमो भगवते वासुदेवाय

द्वादशोऽध्यायः१२

नारद उवाच

ब्रह्मचारी गुरुकुले वसन् दान्तो गुरोर्हितम् ।

आचरन् दासवन्नीचो गुरौ सुदृढसौहृदः ॥ १॥

सायं प्रातरुपासीत गुर्वग्न्यर्कसुरोत्तमान् ।

उभे सन्ध्ये च यतवाग्जपन् ब्रह्म समाहितः ॥ २॥

छन्दांस्यधीयीत गुरोराहूतश्चेत्सुयन्त्रितः ।

उपक्रमेऽवसाने च चरणौ शिरसा नमेत् ॥ ३॥

मेखलाजिनवासांसि जटादण्डकमण्डलून् ।

बिभृयादुपवीतं च दर्भपाणिर्यथोदितम् ॥ ४॥

सायं प्रातश्चरेद्भैक्षं गुरवे तन्निवेदयेत् ।

भुञ्जीत यद्यनुज्ञातो नो चेदुपवसेत्क्वचित् ॥ ५॥

सुशीलो मितभुग्दक्षः श्रद्दधानो जितेन्द्रियः ।

यावदर्थं व्यवहरेत्स्त्रीषु स्त्रीनिर्जितेषु च ॥ ६॥

वर्जयेत्प्रमदागाथामगृहस्थो बृहद्व्रतः ।

इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मनः ॥ ७॥

केशप्रसाधनोन्मर्दस्नपनाभ्यञ्जनादिकम् ।

गुरुस्त्रीभिर्युवतिभिः कारयेन्नात्मनो युवा ॥ ८॥

नन्वग्निः प्रमदा नाम घृतकुम्भसमः पुमान् ।

सुतामपि रहो जह्यादन्यदा यावदर्थकृत् ॥ ९॥

कल्पयित्वाऽऽत्मना यावदाभासमिदमीश्वरः ।

द्वैतं तावन्न विरमेत्ततो ह्यस्य विपर्ययः ॥ १०॥

एतत्सर्वं गृहस्थस्य समाम्नातं यतेरपि ।

गुरुवृत्तिर्विकल्पेन गृहस्थस्यर्तुगामिनः ॥ ११॥

अञ्जनाभ्यञ्जनोन्मर्दस्त्र्यवलेखामिषं मधु ।

स्रग्गन्धलेपालङ्कारांस्त्यजेयुर्ये धृतव्रताः ॥ १२॥

उषित्वैवं गुरुकुले द्विजोऽधीत्यावबुध्य च ।

त्रयीं साङ्गोपनिषदं यावदर्थं यथाबलम् ॥ १३॥

दत्त्वा वरमनुज्ञातो गुरोः कामं यदीश्वरः ।

गृहं वनं वा प्रविशेत्प्रव्रजेत्तत्र वा वसेत् ॥ १४॥

अग्नौ गुरावात्मनि च सर्वभूतेष्वधोक्षजम् ।

भूतैः स्वधामभिः पश्येदप्रविष्टं प्रविष्टवत् ॥ १५॥

एवं विधो ब्रह्मचारी वानप्रस्थो यतिर्गृही ।

चरन् विदितविज्ञानः परं ब्रह्माधिगच्छति ॥ १६॥

वानप्रस्थस्य वक्ष्यामि नियमान् मुनिसम्मतान् ।

यानातिष्ठन् मुनिर्गच्छेदृषिलोकमिहाञ्जसा ॥ १७॥

न कृष्टपच्यमश्नीयादकृष्टं चाप्यकालतः ।

अग्निपक्वमथामं वा अर्कपक्वमुताहरेत् ॥ १८॥

वन्यैश्चरुपुरोडाशान् निर्वपेत्कालचोदितान् ।

लब्धे नवे नवेऽन्नाद्ये पुराणं तु परित्यजेत् ॥ १९॥

अग्न्यर्थमेव शरणमुटजं वाद्रिकन्दराम् ।

श्रयेत हिमवाय्वग्निवर्षार्कातपषाट् स्वयम् ॥ २०॥

केशरोमनखश्मश्रुमलानि जटिलो दधत् ।

कमण्डल्वजिने दण्डवल्कलाग्निपरिच्छदान् ॥ २१॥

चरेद्वने द्वादशाब्दानष्टौ वा चतुरो मुनिः ।

द्वावेकं वा यथा बुद्धिर्न विपद्येत कृच्छ्रतः ॥ २२॥

यदाकल्पः स्वक्रियायां व्याधिभिर्जरयाथवा ।

आन्वीक्षिक्यां वा विद्यायां कुर्यादनशनादिकम् ॥ २३॥

आत्मन्यग्नीन् समारोप्य सन्न्यस्याहम्ममात्मताम् ।

कारणेषु न्यसेत्सम्यक् सङ्घातं तु यथार्हतः ॥ २४॥

खे खानि वायौ निश्वासांस्तेजस्यूष्माणमात्मवान् ।

अप्स्वसृक्श्लेष्मपूयानि क्षितौ शेषं यथोद्भवम् ॥ २५॥

वाचमग्नौ सवक्तव्यामिन्द्रे शिल्पं करावपि ।

पदानि गत्या वयसि रत्योपस्थं प्रजापतौ ॥ २६॥

मृत्यौ पायुं विसर्गं च यथास्थानं विनिर्दिशेत् ।

दिक्षु श्रोत्रं सनादेन स्पर्शमध्यात्मनि त्वचम् ॥ २७॥

रूपाणि चक्षुषा राजन् ज्योतिष्यभिनिवेशयेत् ।

अप्सु प्रचेतसा जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत् ॥ २८॥

मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यैः कवौ परे ।

कर्माण्यध्यात्मना रुद्रे यदहम्ममताक्रिया ।

सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे ॥ २९॥

अप्सु क्षितिमपो ज्योतिष्यदो वायौ नभस्यमुम् ।

कूटस्थे तच्च महति तदव्यक्तेऽक्षरे च तत् ॥ ३०॥

इत्यक्षरतयाऽऽत्मानं चिन्मात्रमवशेषितम् ।

ज्ञात्वाद्वयोऽथ विरमेद्दग्धयोनिरिवानलः ॥ ३१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे

युधिष्ठिरसंवादे सदाचारनिर्णयो नाम द्वादशोऽध्यायः १२

 

नमो भगवते वासुदेवाय

त्रयोदशोऽध्यायः१३

नारद उवाच

कल्पस्त्वेवं परिव्रज्य देहमात्रावशेषितः ।

ग्रामैकरात्रविधिना निरपेक्षश्चरेन्महीम् ॥ १॥

बिभृयाद्यद्यसौ वासः कौपीनाच्छादनं परम् ।

त्यक्तं न दण्डलिङ्गादेरन्यत्किञ्चिदनापदि ॥ २॥

एक एव चरेद्भिक्षुरात्मारामोऽनपाश्रयः ।

सर्वभूतसुहृच्छान्तो नारायणपरायणः ॥ ३॥

पश्येदात्मन्यदो विश्वं परे सदसतोऽव्यये ।

आत्मानं च परं ब्रह्म सर्वत्र सदसन्मये ॥ ४॥

सुप्तिप्रबोधयोः सन्धावात्मनो गतिमात्मदृक् ।

पश्यन् बन्धं च मोक्षं च मायामात्रं न वस्तुतः ॥ ५॥

नाभिनन्देद्ध्रुवं मृत्युमध्रुवं वास्य जीवितम् ।

कालं परं प्रतीक्षेत भूतानां प्रभवाप्ययम् ॥ ६॥

नासच्छास्त्रेषु सज्जेत नोपजीवेत जीविकाम् ।

वादवादांस्त्यजेत्तर्कान् पक्षं कं च न संश्रयेत् ॥ ७॥

न शिष्याननुबध्नीत ग्रन्थान् नैवाभ्यसेद्बहून् ।

न व्याख्यामुपयुञ्जीत नारम्भानारभेत्क्वचित् ॥ ८॥

न यतेराश्रमः प्रायो धर्महेतुर्महात्मनः ।

शान्तस्य समचित्तस्य बिभृयादुत वा त्यजेत् ॥ ९॥

अव्यक्तलिङ्गो व्यक्तार्थो मनीष्युन्मत्तबालवत् ।

कविर्मूकवदात्मानं स दृष्ट्या दर्शयेन्नृणाम् ॥ १०॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।

प्रह्लादस्य च संवादं मुनेराजगरस्य च ॥ ११॥

तं शयानं धरोपस्थे कावेर्यां सह्यसानुनि ।

रजस्वलैस्तनूदेशैर्निगूढामलतेजसम् ॥ १२॥

ददर्श लोकान् विचरन् लोकतत्त्वविवित्सया ।

वृतोऽमात्यैः कतिपयैः प्रह्लादो भगवत्प्रियः ॥ १३॥

कर्मणाऽऽकृतिभिर्वाचा लिङ्गैर्वर्णाश्रमादिभिः ।

न विदन्ति जना यं वै सोऽसाविति न वेति च ॥ १४॥

तं नत्वाभ्यर्च्य विधिवत्पादयोः शिरसा स्पृशन् ।

विवित्सुरिदमप्राक्षीन्महाभागवतोऽसुरः ॥ १५॥

बिभर्षि कायं पीवानं सोद्यमो भोगवान् यथा ।

वित्तं चैवोद्यमवतां भोगो वित्तवतामिह ।

भोगिनां खलु देहोऽयं पीवा भवति नान्यथा ॥ १६॥

न ते शयानस्य निरुद्यमस्य

ब्रह्मन् नु हार्थो यत एव भोगः ।

अभोगिनोऽयं तव विप्र देहः

पीवा यतस्तद्वद नः क्षमं चेत् ॥ १७॥

कविः कल्पो निपुणदृक् चित्रप्रियकथः समः ।

लोकस्य कुर्वतः कर्म शेषे तद्वीक्षितापि वा ॥ १८॥

नारद उवाच

स इत्थं दैत्यपतिना परिपृष्टो महामुनिः ।

स्मयमानस्तमभ्याह तद्वागमृतयन्त्रितः ॥ १९॥

ब्राह्मण उवाच

वेदेदमसुरश्रेष्ठ भवान् नन्वार्यसम्मतः ।

ईहोपरमयोर्नॄणां पदान्यध्यात्मचक्षुषा ॥ २०॥

यस्य नारायणो देवो भगवान् हृद्गतः सदा ।

भक्त्या केवलयाज्ञानं धुनोति ध्वान्तमर्कवत् ॥ २१॥

अथापि ब्रूमहे प्रश्नांस्तव राजन् यथाश्रुतम् ।

सम्भावनीयो हि भवानात्मनः शुद्धिमिच्छताम् ॥ २२॥

तृष्णया भववाहिन्या योग्यैः कामैरपूरया ।

कर्माणि कार्यमाणोऽहं नानायोनिषु योजितः ॥ २३॥

यदृच्छया लोकमिमं प्रापितः कर्मभिर्भ्रमन् ।

स्वर्गापवर्गयोर्द्वारं तिरश्चां पुनरस्य च ॥ २४॥

अत्रापि दम्पतीनां च सुखायान्यापनुत्तये ।

कर्माणि कुर्वतां दृष्ट्वा निवृत्तोऽस्मि विपर्ययम् ॥ २५॥

सुखमस्यात्मनो रूपं सर्वेहोपरतिस्तनुः ।

मनःसंस्पर्शजान् दृष्ट्वा भोगान् स्वप्स्यामि संविशन् ॥ २६॥

इत्येतदात्मनः स्वार्थं सन्तं विस्मृत्य वै पुमान् ।

विचित्रामसति द्वैते घोरामाप्नोति संसृतिम् ॥ २७॥

जलं तदुद्भवैश्छन्नं हित्वाज्ञो जलकाम्यया ।

मृगतृष्णामुपाधावेद्यथान्यत्रार्थदृक् स्वतः ॥ २८॥

देहादिभिर्दैवतन्त्रैरात्मनः सुखमीहतः ।

दुःखात्ययं चानीशस्य क्रिया मोघाः कृताः कृताः ॥ २९॥

आध्यात्मिकादिभिर्दुःखैरविमुक्तस्य कर्हिचित् ।

मर्त्यस्य कृच्छ्रोपनतैरर्थैः कामैः क्रियेत किम् ॥ ३०॥

पश्यामि धनिनां क्लेशं लुब्धानामजितात्मनाम् ।

भयादलब्धनिद्राणां सर्वतोऽभिविशङ्किनाम् ॥ ३१॥

राजतश्चौरतः शत्रोः स्वजनात्पशुपक्षितः ।

अर्थिभ्यः कालतः स्वस्मान्नित्यं प्राणार्थवद्भयम् ॥ ३२॥

शोकमोहभयक्रोधरागक्लैब्यश्रमादयः ।

यन्मूलाः स्युर्नृणां जह्यात्स्पृहां प्राणार्थयोर्बुधः ॥ ३३॥

मधुकारमहासर्पौ लोकेऽस्मिन् नो गुरूत्तमौ ।

वैराग्यं परितोषं च प्राप्ता यच्छिक्षया वयम् ॥ ३४॥

विरागः सर्वकामेभ्यः शिक्षितो मे मधुव्रतात् ।

कृच्छ्राप्तं मधुवद्वित्तं हत्वाप्यन्यो हरेत्पतिम् ॥ ३५॥

अनीहः परितुष्टात्मा यदृच्छोपनतादहम् ।

नो चेच्छये बह्वहानि महाहिरिव सत्त्ववान् ॥ ३६॥

क्वचिदल्पं क्वचिद्भूरि भुञ्जेऽन्नं स्वाद्वस्वादु वा ।

क्वचिद्भूरि गुणोपेतं गुणहीनमुत क्वचित् ॥ ३७॥

श्रद्धयोपहृतं क्वापि कदाचिन्मानवर्जितम् ।

भुञ्जे भुक्त्वाथ कस्मिंश्चिद्दिवा नक्तं यदृच्छया ॥ ३८॥

क्षौमं दुकूलमजिनं चीरं वल्कलमेव वा ।

वसेऽन्यदपि सम्प्राप्तं दिष्टभुक् तुष्टधीरहम् ॥ ३९॥

क्वचिच्छये धरोपस्थे तृणपर्णाश्मभस्मसु ।

क्वचित्प्रासादपर्यङ्के कशिपौ वा परेच्छया ॥ ४०॥

क्वचित्स्नातोऽनुलिप्ताङ्गः सुवासाः स्रग्व्यलङ्कृतः ।

रथेभाश्वैश्चरे क्वापि दिग्वासा ग्रहवद्विभो ॥ ४१॥

नाहं निन्दे न च स्तौमि स्वभावविषमं जनम् ।

एतेषां श्रेय आशासे उतैकात्म्यं महात्मनि ॥ ४२॥

विकल्पं जुहुयाच्चित्तौ तां मनस्यर्थविभ्रमे ।

मनो वैकारिके हुत्वा तन्मायायां जुहोत्यनु ॥ ४३॥

आत्मानुभूतौ तां मायां जुहुयात्सत्यदृङ्मुनिः ।

ततो निरीहो विरमेत्स्वानुभूत्याऽऽत्मनि स्थितः ॥ ४४॥

स्वात्मवृत्तं मयेत्थं ते सुगुप्तमपि वर्णितम् ।

व्यपेतं लोकशास्त्राभ्यां भवान् हि भगवत्परः ॥ ४५॥

नारद उवाच

धर्मं पारमहंस्यं वै मुनेः श्रुत्वासुरेश्वरः ।

पूजयित्वा ततः प्रीत आमन्त्र्य प्रययौ गृहम् ॥ ४६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे

युधिष्ठिरनारदसंवादे यतिधर्मं नाम त्रयोदशाध्यायः १३

 

नमो भगवते वासुदेवाय

चतुर्दशोऽध्यायः१४

युधिष्ठिर उवाच

गृहस्थ एतां पदवीं विधिना येन चाञ्जसा ।

याति देवऋषे ब्रूहि मादृशो गृहमूढधीः ॥ १॥

नारद उवाच

गृहेष्ववस्थितो राजन् क्रियाः कुर्वन् गृहोचिताः ।

वासुदेवार्पणं साक्षादुपासीत महामुनीन् ॥ २॥

श‍ृण्वन् भगवतोऽभीक्ष्णमवतारकथामृतम् ।

श्रद्दधानो यथाकालमुपशान्तजनावृतः ॥ ३॥

सत्सङ्गाच्छनकैः सङ्गमात्मजायात्मजादिषु ।

विमुच्येन्मुच्यमानेषु स्वयं स्वप्नवदुत्थितः ॥ ४॥

यावदर्थमुपासीनो देहे गेहे च पण्डितः ।

विरक्तो रक्तवत्तत्र नृलोके नरतां न्यसेत् ॥ ५॥

ज्ञातयः पितरौ पुत्रा भ्रातरः सुहृदोऽपरे ।

यद्वदन्ति यदिच्छन्ति चानुमोदेत निर्ममः ॥ ६॥

दिव्यं भौमं चान्तरीक्षं वित्तमच्युतनिर्मितम् ।

तत्सर्वमुपयुञ्जान एतत्कुर्यात्स्वतो बुधः ॥ ७॥

यावद्भ्रियेत जठरं तावत्स्वत्वं हि देहिनाम् ।

अधिकं योऽभिमन्येत स स्तेनो दण्डमर्हति ॥ ८॥

मृगोष्ट्रखरमर्काखुसरीसृप्खगमक्षिकाः ।

आत्मनः पुत्रवत्पश्येत्तैरेषामन्तरं कियत् ॥ ९॥

त्रिवर्गं नातिकृच्छ्रेण भजेत गृहमेध्यपि ।

यथादेशं यथाकालं यावद्दैवोपपादितम् ॥ १०॥

आश्वाघान्तेऽवसायिभ्यः कामान् संविभजेद्यथा ।

अप्येकामात्मनो दारां नृणां स्वत्वग्रहो यतः ॥ ११॥

जह्याद्यदर्थे स्वप्राणान् हन्याद्वा पितरं गुरुम् ।

तस्यां स्वत्वं स्त्रियां जह्याद्यस्तेन ह्यजितो जितः ॥ १२॥

कृमिविड्भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम् ।

क्व तदीयरतिर्भार्या क्वायमात्मा नभश्छदिः ॥ १३॥

सिद्धैर्यज्ञावशिष्टार्थैः कल्पयेद्वृत्तिमात्मनः ।

शेषे स्वत्वं त्यजन् प्राज्ञः पदवीं महतामियात् ॥ १४॥

देवान् ऋषीन् नृभूतानि पितॄनात्मानमन्वहम् ।

स्ववृत्त्यागतवित्तेन यजेत पुरुषं पृथक् ॥ १५॥

यर्ह्यात्मनोऽधिकाराद्याः सर्वाः स्युर्यज्ञसम्पदः ।

वैतानिकेन विधिना अग्निहोत्रादिना यजेत् ॥ १६॥

न ह्यग्निमुखतोयं वै भगवान् सर्वयज्ञभुक् ।

इज्येत हविषा राजन् यथा विप्रमुखे हुतैः ॥ १७॥

तस्माद्ब्राह्मणदेवेषु मर्त्यादिषु यथार्हतः ।

तैस्तैः कामैर्यजस्वैनं क्षेत्रज्ञं ब्राह्मणाननु ॥ १८॥

कुर्यादापरपक्षीयं मासि प्रौष्ठपदे द्विजः ।

श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान् ॥ १९॥

अयने विषुवे कुर्याद्व्यतीपाते दिनक्षये ।

चन्द्रादित्योपरागे च द्वादशीश्रवणेषु च ॥ २०॥

तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके ।

चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा ॥ २१॥

माघे च सितसप्तम्यां मघाराकासमागमे ।

राकया चानुमत्या वा मासर्क्षाणि युतान्यपि ॥ २२॥

द्वादश्यामनुराधा स्याच्छ्रवणस्तिस्र उत्तराः ।

तिसृष्वेकादशी वाऽऽसु जन्मर्क्षश्रोणयोगयुक् ॥ २३॥

त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः ।

कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः ॥ २४॥

एषु स्नानं जपो होमो व्रतं देवद्विजार्चनम् ।

पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम् ॥ २५॥

संस्कारकालो जायाया अपत्यस्यात्मनस्तथा ।

प्रेतसंस्था मृताहश्च कर्मण्यभ्युदये नृप ॥ २६॥

अथ देशान् प्रवक्ष्यामि धर्मादिश्रेय आवहन् ।

स वै पुण्यतमो देशः सत्पात्रं यत्र लभ्यते ॥ २७॥

बिम्बं भगवतो यत्र सर्वमेतच्चराचरम् ।

यत्र ह ब्राह्मणकुलं तपोविद्यादयान्वितम् ॥ २८॥

यत्र यत्र हरेरर्चा स देशः श्रेयसां पदम् ।

यत्र गङ्गादयो नद्यः पुराणेषु च विश्रुताः ॥ २९॥

सरांसि पुष्करादीनि क्षेत्राण्यर्हाश्रितान्युत ।

कुरुक्षेत्रं गयशिरः प्रयागः पुलहाश्रमः ॥ ३०॥

नैमिषं फाल्गुनं सेतुः प्रभासोऽथ कुशस्थली ।

वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा ॥ ३१॥

नारायणाश्रमो नन्दा सीतारामाश्रमादयः ।

सर्वे कुलाचला राजन् महेन्द्रमलयादयः ॥ ३२॥

एते पुण्यतमा देशा हरेरर्चाश्रिताश्च ये ।

एतान् देशान् निषेवेत श्रेयस्कामो ह्यभीक्ष्णशः ।

धर्मो ह्यत्रेहितः पुंसां सहस्राधिफलोदयः ॥ ३३॥

पात्रं त्वत्र निरुक्तं वै कविभिः पात्रवित्तमैः ।

हरिरेवैक उर्वीश यन्मयं वै चराचरम् ॥ ३४॥

देवर्ष्यर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु ।

राजन् यदग्रपूजायां मतः पात्रतयाच्युतः ॥ ३५॥

जीवराशिभिराकीर्ण आण्डकोशाङ्घ्रिपो महान् ।

तन्मूलत्वादच्युतेज्या सर्वजीवात्मतर्पणम् ॥ ३६॥

पुराण्यनेन सृष्टानि नृतिर्यगृषिदेवताः ।

शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ ॥ ३७॥

तेष्वेषु भगवान् राजंस्तारतम्येन वर्तते ।

तस्मात्पात्रं हि पुरुषो यावानात्मा यथेयते ॥ ३८॥

दृष्ट्वा तेषां मिथो नृणामवज्ञानात्मतां नृप ।

त्रेतादिषु हरेरर्चा क्रियायै कविभिः कृता ॥ ३९॥

ततोऽर्चायां हरिं केचित्संश्रद्धाय सपर्यया ।

उपासत उपास्तापि नार्थदा पुरुषद्विषाम् ॥ ४०॥

पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः ।

तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम् ॥ ४१॥

नन्वस्य ब्राह्मणा राजन् कृष्णस्य जगदात्मनः ।

पुनन्तः पादरजसा त्रिलोकीं दैवतं महत् ॥ ४२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

सप्तमस्कन्धे सदाचारनिर्णयो नाम चतुर्दशोऽध्यायः १४

 

नमो भगवते वासुदेवाय

पञ्चदशोऽध्यायः१५

नारद उवाच

कर्मनिष्ठा द्विजाः केचित्तपोनिष्ठा नृपापरे ।

स्वाध्यायेऽन्ये प्रवचने ये केचिज्ज्ञानयोगयोः ॥ १॥

ज्ञाननिष्ठाय देयानि कव्यान्यानन्त्यमिच्छता ।

दैवे च तदभावे स्यादितरेभ्यो यथार्हतः ॥ २॥

द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा ।

भोजयेत्सुसमृद्धोऽपि श्राद्धे कुर्यान्न विस्तरम् ॥ ३॥

देशकालोचितश्रद्धा द्रव्यपात्रार्हणानि च ।

सम्यग्भवन्ति नैतानि विस्तरात्स्वजनार्पणात् ॥ ४॥

देशे काले च सम्प्राप्ते मुन्यन्नं हरिदैवतम् ।

श्रद्धया विधिवत्पात्रे न्यस्तं कामधुगक्षयम् ॥ ५॥

देवर्षिपितृभूतेभ्य आत्मने स्वजनाय च ।

अन्नं संविभजन् पश्येत्सर्वं तत्पुरुषात्मकम् ॥ ६॥

न दद्यादामिषं श्राद्धे न चाद्याद्धर्मतत्त्ववित् ।

मुन्यन्नैः स्यात्परा प्रीतिर्यथा न पशुहिंसया ॥ ७॥

नैतादृशः परो धर्मो नृणां सद्धर्ममिच्छताम् ।

न्यासो दण्डस्य भूतेषु मनोवाक्कायजस्य यः ॥ ८॥

एके कर्ममयान् यज्ञान् ज्ञानिनो यज्ञवित्तमाः ।

आत्मसंयमनेऽनीहा जुह्वति ज्ञानदीपिते ॥ ९॥

द्रव्ययज्ञैर्यक्ष्यमाणं दृष्ट्वा भूतानि बिभ्यति ।

एष माकरुणो हन्यादतज्ज्ञो ह्यसुतृप् ध्रुवम् ॥ १०॥

तस्माद्दैवोपपन्नेन मुन्यन्नेनापि धर्मवित् ।

सन्तुष्टोऽहरहः कुर्यान्नित्यनैमित्तिकीः क्रियाः ॥ ११॥

विधर्मः परधर्मश्च आभास उपमा छलः ।

अधर्मशाखाः पञ्चेमा धर्मज्ञोऽधर्मवत्त्यजेत् ॥ १२॥

धर्मबाधो विधर्मः स्यात्परधर्मोऽन्यचोदितः ।

उपधर्मस्तु पाखण्डो दम्भो वा शब्दभिच्छलः ॥ १३॥

यस्त्विच्छया कृतः पुम्भिराभासो ह्याश्रमात्पृथक् ।

स्वभावविहितो धर्मः कस्य नेष्टः प्रशान्तये ॥ १४॥

धर्मार्थमपि नेहेत यात्रार्थं वाधनो धनम् ।

अनीहानीहमानस्य महाहेरिव वृत्तिदा ॥ १५॥

सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत्सुखम् ।

कुतस्तत्कामलोभेन धावतोऽर्थेहया दिशः ॥ १६॥

सदा सन्तुष्टमनसः सर्वाः सुखमया दिशः ।

शर्कराकण्टकादिभ्यो यथोपानत्पदः शिवम् ॥ १७॥

सन्तुष्टः केन वा राजन्न वर्तेतापि वारिणा ।

औपस्थ्यजैह्व्यकार्पण्याद्गृहपालायते जनः ॥ १८॥

असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यशः ।

स्रवन्तीन्द्रियलौल्येन ज्ञानं चैवावकीर्यते ॥ १९॥

कामस्यान्तं च क्षुत्तृड्भ्यां क्रोधस्यैतत्फलोदयात् ।

जनो याति न लोभस्य जित्वा भुक्त्वा दिशो भुवः ॥ २०॥

पण्डिता बहवो राजन् बहुज्ञाः संशयच्छिदः ।

सदसस्पतयोऽप्येके असन्तोषात्पतन्त्यधः ॥ २१॥

असङ्कल्पाज्जयेत्कामं क्रोधं कामविवर्जनात् ।

अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात् ॥ २२॥

आन्वीक्षिक्या शोकमोहौ दम्भं महदुपासया ।

योगान्तरायान् मौनेन हिंसां कायाद्यनीहया ॥ २३॥

कृपया भूतजं दुःखं दैवं जह्यात्समाधिना ।

आत्मजं योगवीर्येण निद्रां सत्त्वनिषेवया ॥ २४॥

रजस्तमश्च सत्त्वेन सत्त्वं चोपशमेन च ।

एतत्सर्वं गुरौ भक्त्या पुरुषो ह्यञ्जसा जयेत् ॥ २५॥

यस्य साक्षाद्भगवति ज्ञानदीपप्रदे गुरौ ।

मर्त्यासद्धीः श्रुतं तस्य सर्वं कुञ्जरशौचवत् ॥ २६॥

एष वै भगवान् साक्षात्प्रधानपुरुषेश्वरः ।

योगेश्वरैर्विमृग्याङ्घ्रिर्लोको यं मन्यते नरम् ॥ २७॥

षड्वर्गसंयमैकान्ताः सर्वा नियमचोदनाः ।

तदन्ता यदि नो योगानावहेयुः श्रमावहाः ॥ २८॥

यथा वार्तादयो ह्यर्था योगस्यार्थं न बिभ्रति ।

अनर्थाय भवेयुस्ते पूर्तमिष्टं तथासतः ॥ २९॥

यश्चित्तविजये यत्तः स्यान्निःसङ्गोऽपरिग्रहः ।

एको विविक्तशरणो भिक्षुर्भिक्षामिताशनः ॥ ३०॥

देशे शुचौ समे राजन् संस्थाप्यासनमात्मनः ।

स्थिरं समं सुखं तस्मिन्नासीतर्ज्वङ्ग ओमिति ॥ ३१॥

प्राणापानौ सन्निरुध्यात्पूरकुम्भकरेचकैः ।

यावन्मनस्त्यजेत्कामान् स्वनासाग्रनिरीक्षणः ॥ ३२॥

यतो यतो निःसरति मनः कामहतं भ्रमत् ।

ततस्तत उपाहृत्य हृदि रुन्ध्याच्छनैर्बुधः ॥ ३३॥

एवमभ्यस्यतश्चित्तं कालेनाल्पीयसा यतेः ।

अनिशं तस्य निर्वाणं यात्यनिन्धनवह्निवत् ॥ ३४॥

कामादिभिरनाविद्धं प्रशान्ताखिलवृत्ति यत् ।

चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हिचित् ॥ ३५॥

यः प्रव्रज्य गृहात्पूर्वं त्रिवर्गावपनात्पुनः ।

यदि सेवेत तान् भिक्षुः स वै वान्ताश्यपत्रपः ॥ ३६॥

यैः स्वदेहः स्मृतो नात्मा मर्त्यो विट्कृमिभस्मसात् ।

त एनमात्मसात्कृत्वा श्लाघयन्ति ह्यसत्तमाः ॥ ३७॥

गृहस्थस्य क्रियात्यागो व्रतत्यागो वटोरपि ।

तपस्विनो ग्रामसेवा भिक्षोरिन्द्रियलोलता ॥ ३८॥

आश्रमापसदा ह्येते खल्वाश्रमविडम्बकाः ।

देवमायाविमूढांस्तानुपेक्षेतानुकम्पया ॥ ३९॥

आत्मानं चेद्विजानीयात्परं ज्ञानधुताशयः ।

किमिच्छन् कस्य वा हेतोर्देहं पुष्णाति लम्पटः ॥ ४०॥

आहुः शरीरं रथमिन्द्रियाणि

हयानभीषून् मन इन्द्रियेशम् ।

वर्त्मानि मात्रा धिषणां च सूतं

सत्त्वं बृहद्बन्धुरमीशसृष्टम् ॥ ४१॥

अक्षं दशप्राणमधर्मधर्मौ

चक्रेऽभिमानं रथिनं च जीवम् ।

धनुर्हि तस्य प्रणवं पठन्ति

शरं तु जीवं परमेव लक्ष्यम् ॥ ४२॥

रागो द्वेषश्च लोभश्च शोकमोहौ भयं मदः ।

मानोऽवमानोऽसूया च माया हिंसा च मत्सरः ॥ ४३॥

रजः प्रमादः क्षुन्निद्रा शत्रवस्त्वेवमादयः ।

रजस्तमःप्रकृतयः सत्त्वप्रकृतयः क्वचित् ॥ ४४॥

यावन्नृकायरथमात्मवशोपकल्पं

धत्ते गरिष्ठचरणार्चनया निशातम्,

ज्ञानासिमच्युतबलो दधदस्तशत्रुः

स्वाराज्यतुष्ट उपशान्त इदं विजह्यात् । ४५॥

नोचेत्प्रमत्तमसदिन्द्रियवाजिसूता

नीत्वोत्पथं विषयदस्युषु निक्षिपन्ति,

ते दस्यवः सहयसूतममुं तमोऽन्धे

संसारकूप उरुमृत्युभये क्षिपन्ति ॥ ४६॥

प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।

आवर्तते प्रवृत्तेन निवृत्तेनाश्नुतेऽमृतम् ॥ ४७॥

हिंस्रं द्रव्यमयं काम्यमग्निहोत्राद्यशान्तिदम् ।

दर्शश्च पूर्णमासश्च चातुर्मास्यं पशुः सुतः ॥ ४८॥

एतदिष्टं प्रवृत्ताख्यं हुतं प्रहुतमेव च ।

पूर्तं सुरालयारामकूपाजीव्यादिलक्षणम् ॥ ४९॥

द्रव्यसूक्ष्मविपाकश्च धूमो रात्रिरपक्षयः ।

अयनं दक्षिणं सोमो दर्श ओषधिवीरुधः ॥ ५०॥

अन्नं रेत इति क्ष्मेश पितृयानं पुनर्भवः ।

एकैकश्येनानुपूर्वं भूत्वा भूत्वेह जायते । ५१॥

निषेकादिश्मशानान्तैः संस्कारैः संस्कृतो द्विजः ।

इन्द्रियेषु क्रियायज्ञान् ज्ञानदीपेषु जुह्वति ॥ ५२॥

इन्द्रियाणि मनस्यूर्मौ वाचि वैकारिकं मनः ।

वाचं वर्णसमाम्नाये तमोङ्कारे स्वरे न्यसेत् ।

ओङ्कारं बिन्दौ नादे तं तं तु प्राणे महत्यमुम् ॥ ५३॥

अग्निः सूर्यो दिवा प्राह्णः शुक्लो राकोत्तरं स्वराट् ।

विश्वश्च तैजसः प्राज्ञस्तुर्य आत्मा समन्वयात् ॥ ५४॥

देवयानमिदं प्राहुर्भूत्वा भूत्वानुपूर्वशः ।

आत्मयाज्युपशान्तात्मा ह्यात्मस्थो न निवर्तते ॥ ५५॥

य एते पितृदेवानामयने वेदनिर्मिते ।

शास्त्रेण चक्षुषा वेद जनस्थोऽपि न मुह्यति ॥ ५६॥

आदावन्ते जनानां सद्बहिरन्तः परावरम् ।

ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिस्त्वयं स्वयम् ॥ ५७॥

आबाधितोऽपि ह्याभासो यथा वस्तुतया स्मृतः ।

दुर्घटत्वादैन्द्रियकं तद्वदर्थविकल्पितम् ॥ ५८॥

क्षित्यादीनामिहार्थानां छाया न कतमापि हि ।

न सङ्घातो विकारोऽपि न पृथङ् नान्वितो मृषा ॥ ५९॥

धातवोऽवयवित्वाच्च तन्मात्रावयवैर्विना ।

न स्युर्ह्यसत्यवयविन्यसन्नवयवोऽन्ततः ॥ ६०॥

स्यात्सादृश्यभ्रमस्तावद्विकल्पे सति वस्तुनः ।

जाग्रत्स्वापौ यथा स्वप्ने तथा विधिनिषेधता ॥ ६१॥

भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथाऽऽत्मनः ।

वर्तयन् स्वानुभूत्येह त्रीन् स्वप्नान् धुनुते मुनिः ॥ ६२॥

कार्यकारणवस्त्वैक्यमर्शनं पटतन्तुवत् ।

अवस्तुत्वाद्विकल्पस्य भावाद्वैतं तदुच्यते ॥ ६३॥

यद्ब्रह्मणि परे साक्षात्सर्वकर्मसमर्पणम् ।

मनोवाक्तनुभिः पार्थ क्रियाद्वैतं तदुच्यते ॥ ६४॥

आत्मजायासुतादीनामन्येषां सर्वदेहिनाम् ।

यत्स्वार्थकामयोरैक्यं द्रव्याद्वैतं तदुच्यते ॥ ६५॥

यद्यस्य वानिषिद्धं स्याद्येन यत्र यतो नृप ।

स तेनेहेत कार्याणि नरो नान्यैरनापदि ॥ ६६॥

एतैरन्यैश्च वेदोक्तैर्वर्तमानः स्वकर्मभिः ।

गृहेऽप्यस्य गतिं यायाद्राजंस्तद्भक्तिभाङ् नरः ॥ ६७॥

यथा हि यूयं नृपदेव दुस्त्यजा-

दापद्गणादुत्तरतात्मनः प्रभोः ।

यत्पादपङ्केरुहसेवया भवा-

नहारषीन्निर्जितदिग्गजः क्रतून् ॥ ६८॥

अहं पुराभवं कश्चिद्गन्धर्व उपबर्हणः ।

नाम्नातीते महाकल्पे गन्धर्वाणां सुसम्मतः ॥ ६९॥

रूपपेशलमाधुर्यसौगन्ध्यप्रियदर्शनः ।

स्त्रीणां प्रियतमो नित्यं मत्तः स्वपुरुलम्पटः । ७०॥

एकदा देवसत्रे तु गन्धर्वाप्सरसां गणाः ।

उपहूता विश्वसृग्भिर्हरिगाथोपगायने ॥ ७१॥

अहं च गायंस्तद्विद्वान् स्त्रीभिः परिवृतो गतः ।

ज्ञात्वा विश्वसृजस्तन्मे हेलनं शेपुरोजसा ।

याहि त्वं शूद्रतामाशु नष्टश्रीः कृतहेलनः ॥ ७२॥

तावद्दास्यामहं जज्ञे तत्रापि ब्रह्मवादिनाम् ।

शुश्रूषयानुषङ्गेण प्राप्तोऽहं ब्रह्मपुत्रताम् ॥ ७३॥

धर्मस्ते गृहमेधीयो वर्णितः पापनाशनः ।

गृहस्थो येन पदवीमञ्जसा न्यासिनामियात् ॥ ७४॥

यूयं नृलोके बत भूरिभागा

लोकं पुनाना मुनयोऽभियन्ति ।

येषां गृहानावसतीति साक्षा-

द्गूढं परं ब्रह्म मनुष्यलिङ्गम् ॥ ७५॥

स वा अयं ब्रह्म महद्विमृग्यं

कैवल्यनिर्वाणसुखानुभूतिः ।

प्रियः सुहृद्वः खलु मातुलेय

आत्मार्हणीयो विधिकृद्गुरुश्च ॥ ७६॥

न यस्य साक्षाद्भवपद्मजादिभी

रूपं धिया वस्तुतयोपवर्णितम् ।

मौनेन भक्त्योपशमेन पूजितः

प्रसीदतामेष स सात्वतां पतिः ॥ ७७॥

श्रीशुक उवाच

इति देवर्षिणा प्रोक्तं निशम्य भरतर्षभः ।

पूजयामास सुप्रीतः कृष्णं च प्रेमविह्वलः ॥ ७८॥

कृष्णपार्थावुपामन्त्र्य पूजितः प्रययौ मुनिः ।

श्रुत्वा कृष्णं परं ब्रह्म पार्थः परमविस्मितः ॥ ७९॥

इति दाक्षायिणीनां ते पृथग्वंशा प्रकीर्तिताः ।

देवासुरमनुष्याद्या लोका यत्र चराचराः ॥ ८०॥

इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां

पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारद

संवादे सदाचारनिर्णयो नाम पञ्चदशोऽध्यायः १५

 

इति सप्तमस्कन्धः समाप्तः

 

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.