10 दशमस्कन्धः पूर्वार्धं-अध्यायः 35-49

श्रीमद्भागवतम्

नमो भगवते वासुदेवाय

दशमस्कन्धः पूर्वार्धं ॥(Continued)

पञ्चत्रिंशोऽध्यायः३५

श्रीशुक उवाच

गोप्यः कृष्णे वनं याते तमनुद्रुतचेतसः ।

कृष्णलीलाः प्रगायन्त्यो निन्युर्दुःखेन वासरान् ॥ १॥

गोप्य ऊचुः

वामबाहुकृतवामकपोलो

वल्गितभ्रुरधरार्पितवेणुम् ।

कोमलाङ्गुलिभिराश्रितमार्गं

गोप्य ईरयति यत्र मुकुन्दः ॥ २॥

व्योमयानवनिताः सहसिद्धै-

र्विस्मितास्तदुपधार्य सलज्जाः ।

काममार्गणसमर्पितचित्ताः

कश्मलं ययुरपस्मृतनीव्यः ॥ ३॥

हन्त चित्रमबलाः श‍ृणुतेदं

हारहास उरसि स्थिरविद्युत् ।

नन्दसूनुरयमार्तजनानां

नर्मदो यर्हि कूजितवेणुः ॥ ४॥

वृन्दशो व्रजवृषा मृगगावो

वेणुवाद्यहृतचेतस आरात् ।

दन्तदष्टकवला धृतकर्णा

निद्रिता लिखितचित्रमिवासन् ॥ ५॥

बर्हिणस्तबकधातुपलाशै-

र्बद्धमल्लपरिबर्हविडम्बः ।

कर्हिचित्सबल आलि सगोपै-

र्गाः समाह्वयति यत्र मुकुन्दः ॥ ६॥

तर्हि भग्नगतयः सरितो वै

तत्पदाम्बुजरजोऽनिलनीतम् ।

स्पृहयतीर्वयमिवाबहुपुण्याः

प्रेमवेपितभुजाः स्तिमितापः ॥ ७॥

अनुचरैः समनुवर्णितवीर्य

आदिपूरुष इवाचलभूतिः ।

वनचरो गिरितटेषु चरन्ती-

र्वेणुनाऽऽह्वयति गाः स यदा हि ॥ ८॥

वनलतास्तरव आत्मनि विष्णुं

व्यञ्जयन्त्य इव पुष्पफलाढ्याः ।

प्रणतभारविटपा मधुधाराः

प्रेमहृष्टतनवः ससृजुः स्म ॥ ९॥

दर्शनीयतिलको वनमाला-

दिव्यगन्धतुलसीमधुमत्तैः ।

अलिकुलैरलघुगीतमभीष्ट-

माद्रियन् यर्हि सन्धितवेणुः ॥ १०॥

सरसि सारसहंसविहङ्गा-

श्चारुगीतहृतचेतस एत्य ।

हरिमुपासत ते यतचित्ता

हन्त मीलितदृशो धृतमौनाः ॥ ११॥

सहबलः स्रगवतंसविलासः

सानुषु क्षितिभृतो व्रजदेव्यः ।

हर्षयन् यर्हि वेणुरवेण

जातहर्ष उपरम्भति विश्वम् ॥ १२॥

महदतिक्रमणशङ्कितचेता

मन्दमन्दमनुगर्जति मेघः ।

सुहृदमभ्यवर्षत्सुमनोभि-

श्छायया च विदधत्प्रतपत्रम् ॥ १३॥

विविधगोपचरणेषु विदग्धो

वेणुवाद्य उरुधा निजशिक्षाः ।

तव सुतः सति यदाधरबिम्बे

दत्तवेणुरनयत्स्वरजातीः ॥ १४॥

सवनशस्तदुपधार्य सुरेशाः

शक्रशर्वपरमेष्ठिपुरोगाः ।

कवय आनतकन्धरचित्ताः

कश्मलं ययुरनिश्चिततत्त्वाः ॥ १५॥

निजपदाब्जदलैर्ध्वजवज्र-

नीरजाङ्कुशविचित्रललामैः ।

व्रजभुवः शमयन् खुरतोदं

वर्ष्मधुर्यगतिरीडितवेणुः ॥ १६॥

व्रजति तेन वयं सविलास

वीक्षणार्पितमनोभववेगाः ।

कुजगतिं गमिता न विदामः

कश्मलेन कबरं वसनं वा ॥ १७॥

मणिधरः क्वचिदागणयन् गा

मालया दयित गन्धतुलस्याः ।

प्रणयिनोऽनुचरस्य कदांसे

प्रक्षिपन् भुजमगायत यत्र ॥ १८॥

क्वणितवेणुरववञ्चितचित्ताः

कृष्णमन्वसत कृष्णगृहिण्यः ।

गुणगणार्णमनुगत्य हरिण्यो

गोपिका इव विमुक्तगृहाशाः ॥ १९॥

कुन्ददामकृतकौतुकवेषो

गोपगोधनवृतो यमुनायाम् ।

नन्दसूनुरनघे तव वत्सो

नर्मदः प्रणयिणां विजहार ॥ २०॥

मन्दवायुरुपवात्यनकूलं

मानयन् मलयजस्पर्शेन ।

वन्दिनस्तमुपदेवगणा ये

वाद्यगीतबलिभिः परिवव्रुः ॥ २१॥

वत्सलो व्रजगवां यदगध्रो

वन्द्यमानचरणः पथि वृद्धैः ।

कृत्स्नगोधनमुपोह्य दिनान्ते

गीतवेणुरनुगेडितकीर्तिः ॥ २२॥

उत्सवं श्रमरुचापि दृशीना-

मुन्नयन् खुररजश्छुरितस्रक् ।

दित्सयैति सुहृदाशिष एष

देवकीजठरभूरुडुराजः ॥ २३॥

मदविघूर्णितलोचन ईष-

न्मानदः स्वसुहृदां वनमाली ।

बदरपाण्डुवदनो मृदुगण्डं

मण्डयन् कनककुण्डललक्ष्म्या ॥ २४॥

यदुपतिर्द्विरदराजविहारो

यामिनीपतिरिवैष दिनान्ते ।

मुदितवक्त्र उपयाति दुरन्तं

मोचयन् व्रजगवां दिनतापम् ॥ २५॥

श्रीशुक उवाच

एवं व्रजस्त्रियो राजन् कृष्णलीला नु गायतीः ।

रेमिरेऽहःसु तच्चित्तास्तन्मनस्का महोदयाः ॥ २६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे वृन्दावनक्रीडायां गोपिकायुगलगीतं

नाम पञ्चत्रिंशोऽध्यायः ३५

 

नमो भगवते वासुदेवाय

षट्त्रिंशोऽध्यायः३६

श्रीशुक उवाच

अथ तर्ह्यागतो गोष्ठमरिष्टो वृषभासुरः ।

महीं महाककुत्कायः कम्पयन् खुरविक्षताम् ॥ १॥

रम्भमाणः खरतरं पदा च विलिखन् महीम् ।

उद्यम्य पुच्छं वप्राणि विषाणाग्रेण चोद्धरन् ॥ २॥

किञ्चित्किञ्चिच्छकृन्मुञ्चन् मूत्रयन् स्तब्धलोचनः ।

यस्य निर्ह्रादितेनाङ्ग निष्ठुरेण गवां नृणाम् ॥ ३॥

पतन्त्यकालतो गर्भाः स्रवन्ति स्म भयेन वै ।

निर्विशन्ति घना यस्य ककुद्यचलशङ्कया ॥ ४॥

तं तीक्ष्णश‍ृङ्गमुद्वीक्ष्य गोप्यो गोपाश्च तत्रसुः ।

पशवो दुद्रुवुर्भीता राजन् सन्त्यज्य गोकुलम् ॥ ५॥

कृष्ण कृष्णेति ते सर्वे गोविन्दं शरणं ययुः ।

भगवानपि तद्वीक्ष्य गोकुलं भयविद्रुतम् ॥ ६॥

मा भैष्टेति गिराऽऽश्वास्य वृषासुरमुपाह्वयत् ।

गोपालैः पशुभिर्मन्द त्रासितैः किमसत्तम ॥ ७॥

बलदर्पहा दुष्टानां त्वद्विधानां दुरात्मनाम् ।

इत्यास्फोट्याच्युतोऽरिष्टं तलशब्देन कोपयन् ॥ ८॥

सख्युरंसे भुजाभोगं प्रसार्यावस्थितो हरिः ।

सोऽप्येवं कोपितोऽरिष्टः खुरेणावनिमुल्लिखन् ।

उद्यत्पुच्छभ्रमन्मेघः क्रुद्धः कृष्णमुपाद्रवत् ॥ ९॥

अग्रन्यस्तविषाणाग्रः स्तब्धासृग्लोचनोऽच्युतम् ।

कटाक्षिप्याद्रवत्तूर्णमिन्द्रमुक्तोऽशनिर्यथा ॥ १०॥

गृहीत्वा श‍ृङ्गयोस्तं वा अष्टादश पदानि सः ।

प्रत्यपोवाह भगवान् गजः प्रतिगजं यथा ॥ ११॥

सोऽपविद्धो भगवता पुनरुत्थाय सत्वरः ।

आपतत्स्विन्नसर्वाङ्गो निःश्वसन् क्रोधमूर्च्छितः ॥ १२॥

तमापतन्तं स निगृह्य श‍ृङ्गयोः

पदा समाक्रम्य निपात्य भूतले ।

निष्पीडयामास यथाऽऽर्द्रमम्बरं

कृत्वा विषाणेन जघान सोऽपतत् ॥ १३॥

असृग्वमन् मूत्रशकृत्समुत्सृजन्

क्षिपंश्च पादाननवस्थितेक्षणः ।

जगाम कृच्छ्रं निरृतेरथ क्षयं

पुष्पैः किरन्तो हरिमीडिरे सुराः ॥ १४॥

एवं कुकुद्मिनं हत्वा स्तूयमानः स्वजातिभिः ।

विवेश गोष्ठं सबलो गोपीनां नयनोत्सवः ॥ १५॥

अरिष्टे निहते दैत्ये कृष्णेनाद्भुतकर्मणा ।

कंसायाथाह भगवान् नारदो देवदर्शनः ॥ १६॥

यशोदायाः सुतां कन्यां देवक्याः कृष्णमेव च ।

रामं च रोहिणीपुत्रं वसुदेवेन बिभ्यता ॥ १७॥

न्यस्तौ स्वमित्रे नन्दे वै याभ्यां ते पुरुषा हताः ।

निशम्य तद्भोजपतिः कोपात्प्रचलितेन्द्रियः ॥ १८॥

निशातमसिमादत्त वसुदेवजिघांसया ।

निवारितो नारदेन तत्सुतौ मृत्युमात्मनः ॥ १९॥

ज्ञात्वा लोहमयैः पाशैर्बबन्ध सहभार्यया ।

प्रतियाते तु देवर्षौ कंस आभाष्य केशिनम् ॥ २०॥

प्रेषयामास हन्येतां भवता रामकेशवौ ।

ततो मुष्टिकचाणूरशलतोशलकादिकान् ॥ २१॥

अमात्यान् हस्तिपांश्चैव समाहूयाह भोजराट् ।

भो भो निशम्यतामेतद्वीरचाणूरमुष्टिकौ ॥ २२॥

नन्दव्रजे किलासाते सुतावानकदुन्दुभेः ।

रामकृष्णौ ततो मह्यं मृत्युः किल निदर्शितः ॥ २३॥

भवद्भ्यामिह सम्प्राप्तौ हन्येतां मल्ललीलया ।

मञ्चाः क्रियन्तां विविधा मल्लरङ्गपरिश्रिताः ।

पौरा जानपदाः सर्वे पश्यन्तु स्वैरसंयुगम् ॥ २४॥

महामात्र त्वया भद्र रङ्गद्वार्युपनीयताम् ।

द्विपः कुवलयापीडो जहि तेन ममाहितौ ॥ २५॥

आरभ्यतां धनुर्यागश्चतुर्दश्यां यथाविधि ।

विशसन्तु पशून् मेध्यान् भूतराजाय मीढुषे ॥ २६॥

इत्याज्ञाप्यार्थतन्त्रज्ञ आहूय यदुपुङ्गवम् ।

गृहीत्वा पाणिना पाणिं ततोऽक्रूरमुवाच ह ॥ २७॥

भो भो दानपते मह्यं क्रियतां मैत्रमादृतः ।

नान्यस्त्वत्तो हिततमो विद्यते भोजवृष्णिषु ॥ २८॥

अतस्त्वामाश्रितः सौम्य कार्यगौरवसाधनम् ।

यथेन्द्रो विष्णुमाश्रित्य स्वार्थमध्यगमद्विभुः ॥ २९॥

गच्छ नन्दव्रजं तत्र सुतावानकदुन्दुभेः ।

आसाते ताविहानेन रथेनानय मा चिरम् ॥ ३०॥

निसृष्टः किल मे मृत्युर्देवैर्वैकुण्ठसंश्रयैः ।

तावानय समं गोपैर्नन्दाद्यैः साभ्युपायनैः ॥ ३१॥

घातयिष्य इहानीतौ कालकल्पेन हस्तिना ।

यदि मुक्तौ ततो मल्लैर्घातये वैद्युतोपमैः ॥ ३२॥

तयोर्निहतयोस्तप्तान् वसुदेवपुरोगमान् ।

तद्बन्धून्निहनिष्यामि वृष्णिभोजदशार्हकान् ॥ ३३॥

उग्रसेनं च पितरं स्थविरं राज्यकामुकम् ।

तद्भ्रातरं देवकं च ये चान्ये विद्विषो मम ॥ ३४॥

ततश्चैषा मही मित्र भवित्री नष्टकण्टका ।

जरासन्धो मम गुरुर्द्विविदो दयितः सखा ॥ ३५॥

शम्बरो नरको बाणो मय्येव कृतसौहृदाः ।

तैरहं सुरपक्षीयान् हत्वा भोक्ष्ये महीं नृपान् ॥ ३६॥

एतज्ज्ञात्वाऽऽनय क्षिप्रं रामकृष्णाविहार्भकौ ।

धनुर्मखनिरीक्षार्थं द्रष्टुं यदुपुरश्रियम् ॥ ३७॥

अक्रूर उवाच

राजन् मनीषितं सध्र्यक् तव स्वावद्यमार्जनम् ।

सिद्ध्यसिद्ध्योः समं कुर्याद्दैवं हि फलसाधनम् ॥ ३८॥

मनोरथान् करोत्युच्चैर्जनो दैवहतानपि ।

युज्यते हर्षशोकाभ्यां तथाप्याज्ञां करोमि ते ॥ ३९॥

श्रीशुक उवाच

एवमादिश्य चाक्रूरं मन्त्रिणश्च विसृज्य सः ।

प्रविवेश गृहं कंसस्तथाक्रूरः स्वमालयम् ॥ ४०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे अक्रूरसम्प्रेषणं नाम षट्त्रिंशोऽध्यायः ३६

 

नमो भगवते वासुदेवाय

सप्तत्रिंशोऽध्यायः३७

श्रीशुक उवाच

केशी तु कंसप्रहितः खुरैर्महीं

महाहयो निर्जरयन् मनोजवः ।

सटावधूताभ्रविमानसङ्कुलं

कुर्वन्नभो हेषितभीषिताखिलः ॥ १॥

विशालनेत्रो विकटास्यकोटरो

बृहद्गलो नीलमहाम्बुदोपमः ।

दुराशयः कंसहितं चिकीर्षु-

र्व्रजं स नन्दस्य जगाम कम्पयन् ॥ २॥

तं त्रासयन्तं भगवान् स्वगोकुलं

तद्धेषितैर्वालविघूर्णिताम्बुदम् ।

आत्मानमाजौ मृगयन्तमग्रणी-

रुपाह्वयत्स व्यनदन्मृगेन्द्रवत् ॥ ३॥

स तं निशाम्याभिमुखो मुखेन खं

पिबन्निवाभ्यद्रवदत्यमर्षणः ।

जघान पद्भ्यामरविन्दलोचनं

दुरासदश्चण्डजवो दुरत्ययः ॥ ४॥

तद्वञ्चयित्वा तमधोक्षजो रुषा

प्रगृह्य दोर्भ्यां परिविध्य पादयोः ।

सावज्ञमुत्सृज्य धनुः शतान्तरे

यथोरगं तार्क्ष्यसुतो व्यवस्थितः ॥ ५॥

स लब्धसंज्ञः पुनरुत्थितो रुषा

व्यादाय केशी तरसाऽऽपतद्धरिम् ।

सोऽप्यस्य वक्त्रे भुजमुत्तरं स्मयन्

प्रवेशयामास यथोरगं बिले ॥ ६॥

दन्ता निपेतुर्भगवद्भुजस्पृश-

स्ते केशिनस्तप्तमयःस्पृशो यथा ।

बाहुश्च तद्देहगतो महात्मनो

यथाऽऽमयः संववृधे उपेक्षितः ॥ ७॥

समेधमानेन स कृष्णबाहुना

निरुद्धवायुश्चरणांश्च विक्षिपन् ।

प्रस्विन्नगात्रः परिवृत्तलोचनः

पपात लेण्डं विसृजन् क्षितौ व्यसुः ॥ ८॥

तद्देहतः कर्कटिकाफलोपमाद्-

व्यसोरपाकृष्य भुजं महाभुजः ।

अविस्मितोऽयत्नहतारिरुत्स्मयैः

प्रसूनवर्षैर्दिविषद्भिरीडितः ॥ ९॥

देवर्षिरुपसङ्गम्य भागवतप्रवरो नृप ।

कृष्णमक्लिष्टकर्माणं रहस्येतदभाषत ॥ १०॥

कृष्ण कृष्णाप्रमेयात्मन् योगेश जगदीश्वर ।

वासुदेवाखिलावास सात्वतां प्रवर प्रभो ॥ ११॥

त्वमात्मा सर्वभूतानामेको ज्योतिरिवैधसाम् ।

गूढो गुहाशयः साक्षी महापुरुष ईश्वरः ॥ १२॥

आत्मनाऽऽत्माऽऽश्रयः पूर्वं मायया ससृजे गुणान् ।

तैरिदं सत्यसङ्कल्पः सृजस्यत्स्यवसीश्वरः ॥ १३॥

स त्वं भूधरभूतानां दैत्यप्रमथरक्षसाम् ।

अवतीर्णो विनाशाय सेतूनां रक्षणाय च ॥ १४॥

दिष्ट्या ते निहतो दैत्यो लीलयायं हयाकृतिः ।

यस्य हेषितसन्त्रस्तास्त्यजन्त्यनिमिषा दिवम् ॥ १५॥

चाणूरं मुष्टिकं चैव मल्लानन्यांश्च हस्तिनम् ।

कंसं च निहतं द्रक्ष्ये परश्वोऽहनि ते विभो ॥ १६॥

तस्यानु शङ्खयवनमुराणां नरकस्य च ।

पारिजातापहरणमिन्द्रस्य च पराजयम् ॥ १७॥

उद्वाहं वीरकन्यानां वीर्यशुल्कादिलक्षणम् ।

नृगस्य मोक्षणं पापाद्द्वारकायां जगत्पते ॥ १८॥

स्यमन्तकस्य च मणेरादानं सह भार्यया ।

मृतपुत्रप्रदानं च ब्राह्मणस्य स्वधामतः ॥ १९॥

पौण्ड्रकस्य वधं पश्चात्काशिपुर्याश्च दीपनम् ।

दन्तवक्त्रस्य निधनं चैद्यस्य च महाक्रतौ ॥ २०॥

यानि चान्यानि वीर्याणि द्वारकामावसन् भवान् ।

कर्ता द्रक्ष्याम्यहं तानि गेयानि कविभिर्भुवि ॥ २१॥

अथ ते कालरूपस्य क्षपयिष्णोरमुष्य वै ।

अक्षौहिणीनां निधनं द्रक्ष्याम्यर्जुनसारथेः ॥ २२॥

विशुद्धविज्ञानघनं स्वसंस्थया

समाप्तसर्वार्थममोघवाञ्छितम् ।

स्वतेजसा नित्यनिवृत्तमाया-

गुणप्रवाहं भगवन्तमीमहि ॥ २३॥

त्वामीश्वरं स्वाश्रयमात्ममायया

विनिर्मिताशेषविशेषकल्पनम् ।

क्रीडार्थमद्यात्तमनुष्यविग्रहं

नतोऽस्मि धुर्यं यदुवृष्णिसात्वताम् ॥ २४॥

श्रीशुक उवाच

एवं यदुपतिं कृष्णं भागवतप्रवरो मुनिः ।

प्रणिपत्याभ्यनुज्ञातो ययौ तद्दर्शनोत्सवः ॥ २५॥

भगवानपि गोविन्दो हत्वा केशिनमाहवे ।

पशूनपालयत्पालैः प्रीतैर्व्रजसुखावहः ॥ २६॥

एकदा ते पशून् पालाश्चारयन्तोऽद्रिसानुषु ।

चक्रुर्निलायनक्रीडाश्चोरपालापदेशतः ॥ २७॥

तत्रासन् कतिचिच्चोराः पालाश्च कतिचिन्नृप ।

मेषायिताश्च तत्रैके विजह्रुरकुतोभयाः ॥ २८॥

मयपुत्रो महामायो व्योमो गोपालवेषधृक् ।

मेषायितानपोवाह प्रायश्चोरायितो बहून् ॥ २९॥

गिरिदर्यां विनिक्षिप्य नीतं नीतं महासुरः ।

शिलया पिदधे द्वारं चतुःपञ्चावशेषिताः ॥ ३०॥

तस्य तत्कर्म विज्ञाय कृष्णः शरणदः सताम् ।

गोपान् नयन्तं जग्राह वृकं हरिरिवौजसा ॥ ३१॥

स निजं रूपमास्थाय गिरीन्द्रसदृशं बली ।

इच्छन् विमोक्तुमात्मानं नाशक्नोद्ग्रहणातुरः ॥ ३२॥

तं निगृह्याच्युतो दोर्भ्यां पातयित्वा महीतले ।

पश्यतां दिवि देवानां पशुमारममारयत् ॥ ३३॥

गुहापिधानं निर्भिद्य गोपान्निःसार्य कृच्छ्रतः ।

स्तूयमानः सुरैर्गोपैः प्रविवेश स्वगोकुलम् ॥ ३४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे व्योमासुरवधो नाम सप्तत्रिंशोऽध्यायः ३७

 

नमो भगवते वासुदेवाय

अष्टात्रिंशोऽध्यायः३८

श्रीशुक उवाच

अक्रूरोऽपि च तां रात्रिं मधुपुर्यां महामतिः ।

उषित्वा रथमास्थाय प्रययौ नन्दगोकुलम् ॥ १॥

गच्छन् पथि महाभागो भगवत्यम्बुजेक्षणे ।

भक्तिं परामुपगत एवमेतदचिन्तयत् ॥ २॥

किं मयाऽऽचरितं भद्रं किं तप्तं परमं तपः ।

किं वाथाप्यर्हते दत्तं यद्द्रक्ष्याम्यद्य केशवम् ॥ ३॥

ममैतद्दुर्लभं मन्य उत्तमश्लोकदर्शनम् ।

विषयात्मनो यथा ब्रह्मकीर्तनं शूद्रजन्मनः ॥ ४॥

मैवं ममाधमस्यापि स्यादेवाच्युतदर्शनम् ।

ह्रियमाणः कालनद्या क्वचित्तरति कश्चन ॥ ५॥

ममाद्यामङ्गलं नष्टं फलवांश्चैव मे भवः ।

यन्नमस्ये भगवतो योगिध्येयाङ्घ्रिपङ्कजम् ॥ ६॥

कंसो बताद्याकृत मेऽत्यनुग्रहं

द्रक्ष्येऽङ्घ्रिपद्मं प्रहितोऽमुना हरेः ।

कृतावतारस्य दुरत्ययं तमः

पूर्वेऽतरन् यन्नखमण्डलत्विषा ॥ ७॥

यदर्चितं ब्रह्मभवादिभिः सुरैः

श्रिया च देव्या मुनिभिस्ससात्वतैः ।

गोचारणायानुचरैश्चरद्वने

यद्गोपिकानां कुचकुङ्कुमाङ्कितम् ॥ ८॥

द्रक्ष्यामि नूनं सुकपोलनासिकं

स्मितावलोकारुणकञ्जलोचनम् ।

मुखं मुकुन्दस्य गुडालकावृतं

प्रदक्षिणं मे प्रचरन्ति वै मृगाः ॥ ९॥

अप्यद्य विष्णोर्मनुजत्वमीयुषो

भारावताराय भुवो निजेच्छया ।

लावण्यधाम्नो भवितोपलम्भनं

मह्यं न न स्यात्फलमञ्जसा दृशः ॥ १०॥

य ईक्षिताहंरहितोऽप्यसत्सतोः

स्वतेजसापास्ततमोभिदाभ्रमः ।

स्वमाययाऽऽत्मन् रचितैस्तदीक्षया

प्राणाक्षधीभिः सदनेष्वभीयते ॥ ११॥

यस्याखिलामीवहभिः सुमङ्गलै-

र्वाचो विमिश्रा गुणकर्मजन्मभिः ।

प्राणन्ति शुम्भन्ति पुनन्ति वै जग-

द्यास्तद्विरक्ताः शवशोभना मताः ॥ १२॥

स चावतीर्णः किल सात्वतान्वये

स्वसेतुपालामरवर्यशर्मकृत् ।

यशो वितन्वन् व्रज आस्त ईश्वरो

गायन्ति देवा यदशेषमङ्गलम् ॥ १३॥

तं त्वद्य नूनं महतां गतिं गुरुं

त्रैलोक्यकान्तं दृशिमन्महोत्सवम् ।

रूपं दधानं श्रिय ईप्सितास्पदं

द्रक्ष्ये ममासन्नुषसः सुदर्शनाः ॥ १४॥

अथावरूढः सपदीशयो रथात्

प्रधानपुंसोश्चरणं स्वलब्धये ।

धिया धृतं योगिभिरप्यहं ध्रुवं

नमस्य आभ्यां च सखीन् वनौकसः ॥ १५॥

अप्यङ्घ्रिमूले पतितस्य मे विभुः

शिरस्यधास्यन्निजहस्तपङ्कजम् ।

दत्ताभयं कालभुजङ्गरंहसा

प्रोद्वेजितानां शरणैषिणां नृणाम् ॥ १६॥

समर्हणं यत्र निधाय कौशिक-

स्तथा बलिश्चाप जगत्त्रयेन्द्रताम् ।

यद्वा विहारे व्रजयोषितां श्रमं

स्पर्शेन सौगन्धिकगन्ध्यपानुदत् ॥ १७॥

न मय्युपैष्यत्यरिबुद्धिमच्युतः

कंसस्य दूतः प्रहितोऽपि विश्वदृक् ।

योऽन्तर्बहिश्चेतस एतदीहितं

क्षेत्रज्ञ ईक्षत्यमलेन चक्षुषा ॥ १८॥

अप्यङ्घ्रिमूलेऽवहितं कृताञ्जलिं

मामीक्षिता सस्मितमार्द्रया दृशा ।

सपद्यपध्वस्तसमस्तकिल्बिषो

वोढा मुदं वीतविशङ्क ऊर्जिताम् ॥ १९॥

सुहृत्तमं ज्ञातिमनन्यदैवतं

दोर्भ्यां बृहद्भ्यां परिरप्स्यतेऽथ माम् ।

आत्मा हि तीर्थीक्रियते तदैव मे

बन्धश्च कर्मात्मक उच्छ्वसित्यतः ॥ २०॥

लब्ध्वाङ्गसङ्गं प्रणतं कृताञ्जलिं

मां वक्ष्यतेऽक्रूर ततेत्युरुश्रवाः ।

तदा वयं जन्मभृतो महीयसा

नैवादृतो यो धिगमुष्य जन्म तत् ॥ २१॥

न तस्य कश्चिद्दयितः सुहृत्तमो

न चाप्रियो द्वेष्य उपेक्ष्य एव वा ।

तथापि भक्तान् भजते यथा तथा

सुरद्रुमो यद्वदुपाश्रितोऽर्थदः ॥ २२॥

किं चाग्रजो मावनतं यदूत्तमः

स्मयन् परिष्वज्य गृहीतमञ्जलौ ।

गृहं प्रवेश्याप्तसमस्तसत्कृतं

सम्प्रक्ष्यते कंसकृतं स्वबन्धुषु ॥ २३॥

श्रीशुक उवाच

इति सञ्चिन्तयन् कृष्णं श्वफल्कतनयोऽध्वनि ।

रथेन गोकुलं प्राप्तः सूर्यश्चास्तगिरिं नृप ॥ २४॥

पदानि तस्याखिललोकपाल-

किरीटजुष्टामलपादरेणोः ।

ददर्श गोष्ठे क्षितिकौतुकानि

विलक्षितान्यब्जयवाङ्कुशाद्यैः ॥ २५॥

तद्दर्शनाह्लादविवृद्धसम्भ्रमः

प्रेम्णोर्ध्वरोमाश्रुकलाकुलेक्षणः ।

रथादवस्कन्द्य स तेष्वचेष्टत

प्रभोरमून्यङ्घ्रिरजांस्यहो इति ॥ २६॥

देहम्भृतामियानर्थो हित्वा दम्भं भियं शुचम् ।

सन्देशाद्यो हरेर्लिङ्गदर्शनश्रवणादिभिः ॥ २७॥

ददर्श कृष्णं रामं च व्रजे गोदोहनं गतौ ।

पीतनीलाम्बरधरौ शरदम्बुरुहेक्षणौ ॥ २८॥

किशोरौ श्यामलश्वेतौ श्रीनिकेतौ बृहद्भुजौ ।

सुमुखौ सुन्दरवरौ बलद्विरदविक्रमौ ॥ २९॥

ध्वजवज्राङ्कुशाम्भोजैश्चिह्नितैरङ्घ्रिभिर्व्रजम् ।

शोभयन्तौ महात्मानावनुक्रोशस्मितेक्षणौ ॥ ३०॥

उदाररुचिरक्रीडौ स्रग्विणौ वनमालिनौ ।

पुण्यगन्धानुलिप्ताङ्गौ स्नातौ विरजवाससौ ॥ ३१॥

प्रधानपुरुषावाद्यौ जगद्धेतू जगत्पती ।

अवतीर्णौ जगत्यर्थे स्वांशेन बलकेशवौ ॥ ३२॥

दिशो वितिमिरा राजन् कुर्वाणौ प्रभया स्वया ।

यथा मारकतः शैलो रौप्यश्च कनकाचितौ ॥ ३३॥

रथात्तूर्णमवप्लुत्य सोऽक्रूरः स्नेहविह्वलः ।

पपात चरणोपान्ते दण्डवद्रामकृष्णयोः ॥ ३४॥

भगवद्दर्शनाह्लादबाष्पपर्याकुलेक्षणः ।

पुलकाचिताङ्ग औत्कण्ठ्यात्स्वाख्याने नाशकन्नृप ॥ ३५॥

भगवांस्तमभिप्रेत्य रथाङ्गाङ्कितपाणिना ।

परिरेभेऽभ्युपाकृष्य प्रीतः प्रणतवत्सलः ॥ ३६॥

सङ्कर्षणश्च प्रणतमुपगुह्य महामनाः ।

गृहीत्वा पाणिना पाणी अनयत्सानुजो गृहम् ॥ ३७॥

पृष्ट्वाथ स्वागतं तस्मै निवेद्य च वरासनम् ।

प्रक्षाल्य विधिवत्पादौ मधुपर्कार्हणमाहरत् ॥ ३८॥

निवेद्य गां चातिथये संवाह्य श्रान्तमादृतः ।

अन्नं बहुगुणं मेध्यं श्रद्धयोपाहरद्विभुः ॥ ३९॥

तस्मै भुक्तवते प्रीत्या रामः परमधर्मवित् ।

मुखवासैर्गन्धमाल्यैः परां प्रीतिं व्यधात्पुनः ॥ ४०॥

पप्रच्छ सत्कृतं नन्दः कथं स्थ निरनुग्रहे ।

कंसे जीवति दाशार्ह सौनपाला इवावयः ॥ ४१॥

योऽवधीत्स्वस्वसुस्तोकान् क्रोशन्त्या असुतृप् खलः ।

किं नु स्वित्तत्प्रजानां वः कुशलं विमृशामहे ॥ ४२॥

इत्थं सूनृतया वाचा नन्देन सुसभाजितः ।

अक्रूरः परिपृष्टेन जहावध्वपरिश्रमम् ॥ ४३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे अक्रूरागमनं नामाष्टात्रिंशोऽध्यायः ३८

 

नमो भगवते वासुदेवाय

एकोनचत्वारिंशोऽध्यायः३९

श्रीशुक उवाच

सुखोपविष्टः पर्यङ्के रामकृष्णोरुमानितः ।

लेभे मनोरथान् सर्वान् पथि यान् स चकार ह ॥ १॥

किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने ।

तथापि तत्परा राजन्न हि वाञ्छन्ति किञ्चन ॥ २॥

सायन्तनाशनं कृत्वा भगवान् देवकीसुतः ।

सुहृत्सु वृत्तं कंसस्य पप्रच्छान्यच्चिकीर्षितम् ॥ ३॥

श्रीभगवानुवाच

तात सौम्यागतः कच्चित्स्वागतं भद्रमस्तु वः ।

अपि स्वज्ञातिबन्धूनामनमीवमनामयम् ॥ ४॥

किं नु नः कुशलं पृच्छे एधमाने कुलामये ।

कंसे मातुलनाम्न्यङ्ग स्वानां नस्तत्प्रजासु च ॥ ५॥

अहो अस्मदभूद्भूरि पित्रोर्वृजिनमार्ययोः ।

यद्धेतोः पुत्रमरणं यद्धेतोर्बन्धनं तयोः ॥ ६॥

दिष्ट्याद्य दर्शनं स्वानां मह्यं वः सौम्य काङ्क्षितम् ।

सञ्जातं वर्ण्यतां तात तवागमनकारणम् ॥ ७॥

श्रीशुक उवाच

पृष्टो भगवता सर्वं वर्णयामास माधवः ।

वैरानुबन्धं यदुषु वसुदेववधोद्यमम् ॥ ८॥

यत्सन्देशो यदर्थं वा दूतः सम्प्रेषितः स्वयम् ।

यदुक्तं नारदेनास्य स्वजन्मानकदुन्दुभेः ॥ ९॥

श्रुत्वाक्रूरवचः कृष्णो बलश्च परवीरहा ।

प्रहस्य नन्दं पितरं राज्ञाऽऽदिष्टं विजज्ञतुः ॥ १०॥

गोपान् समादिशत्सोऽपि गृह्यतां सर्वगोरसः ।

उपायनानि गृह्णीध्वं युज्यन्तां शकटानि च ॥ ११॥

यास्यामः श्वो मधुपुरीं दास्यामो नृपते रसान् ।

द्रक्ष्यामः सुमहत्पर्व यान्ति जानपदाः किल ।

एवमाघोषयत्क्षत्रा नन्दगोपः स्वगोकुले ॥ १२॥

गोप्यस्तास्तदुपश्रुत्य बभूवुर्व्यथिता भृशम् ।

रामकृष्णौ पुरीं नेतुमक्रूरं व्रजमागतम् ॥ १३॥

काश्चित्तत्कृतहृत्तापश्वासम्लानमुखश्रियः ।

स्रंसद्दुकूलवलयकेशग्रन्थ्यश्च काश्चन ॥ १४॥

अन्याश्च तदनुध्याननिवृत्ताशेषवृत्तयः ।

नाभ्यजानन्निमं लोकमात्मलोकं गता इव ॥ १५॥

स्मरन्त्यश्चापराः शौरेरनुरागस्मितेरिताः ।

हृदिस्पृशश्चित्रपदा गिरः सम्मुमुहुः स्त्रियः ॥ १६॥

गतिं सुललितां चेष्टां स्निग्धहासावलोकनम् ।

शोकापहानि नर्माणि प्रोद्दामचरितानि च ॥ १७॥

चिन्तयन्त्यो मुकुन्दस्य भीता विरहकातराः ।

समेताः सङ्घशः प्रोचुरश्रुमुख्योऽच्युताशयाः ॥ १८॥

गोप्य ऊचुः

अहो विधातस्तव न क्वचिद्दया

संयोज्य मैत्र्या प्रणयेन देहिनः ।

तांश्चाकृतार्थान् वियुनङ्क्ष्यपार्थकं

विक्रीडितं तेऽर्भकचेष्टितं यथा ॥ १९॥

यस्त्वं प्रदर्श्यासितकुन्तलावृतं

मुकुन्दवक्त्रं सुकपोलमुन्नसम् ।

शोकापनोदस्मितलेशसुन्दरं

करोषि पारोक्ष्यमसाधु ते कृतम् ॥ २०॥

क्रूरस्त्वमक्रूर समाख्यया स्म न-

श्चक्षुर्हि दत्तं हरसे बताज्ञवत् ।

येनैकदेशेऽखिलसर्गसौष्ठवं

त्वदीयमद्राक्ष्म वयं मधुद्विषः ॥ २१॥

न नन्दसूनुः क्षणभङ्गसौहृदः

समीक्षते नः स्वकृतातुरा बत ।

विहाय गेहान् स्वजनान् सुतान् पतीं-

स्तद्दास्यमद्धोपगता नवप्रियः ॥ २२॥

सुखं प्रभाता रजनीयमाशिषः

सत्या बभूवुः पुरयोषितां ध्रुवम् ।

याः सम्प्रविष्टस्य मुखं व्रजस्पतेः

पास्यन्त्यपाङ्गोत्कलितस्मितासवम् ॥ २३॥

तासां मुकुन्दो मधुमञ्जुभाषितै-

र्गृहीतचित्तः परवान् मनस्व्यपि ।

कथं पुनर्नः प्रतियास्यतेऽबला

ग्राम्याः सलज्जस्मितविभ्रमैर्भ्रमन् ॥ २४॥

अद्य ध्रुवं तत्र दृशो भविष्यते

दाशार्हभोजान्धकवृष्णिसात्वताम् ।

महोत्सवः श्रीरमणं गुणास्पदं

द्रक्ष्यन्ति ये चाध्वनि देवकीसुतम् ॥ २५॥

मैतद्विधस्याकरुणस्य नाम भू-

दक्रूरैत्येतदतीव दारुणः ।

योऽसावनाश्वास्य सुदुःखितं जनं

प्रियात्प्रियं नेष्यति पारमध्वनः ॥ २६॥

अनार्द्रधीरेष समास्थितो रथं

तमन्वमी च त्वरयन्ति दुर्मदाः ।

गोपा अनोभिः स्थविरैरुपेक्षितं

दैवं च नोऽद्य प्रतिकूलमीहते ॥ २७॥

निवारयामः समुपेत्य माधवं

किं नोऽकरिष्यन् कुलवृद्धबान्धवाः ।

मुकुन्दसङ्गान्निमिषार्धदुस्त्यजा-

द्दैवेन विध्वंसितदीनचेतसाम् ॥ २८॥

यस्यानुरागललितस्मितवल्गुमन्त्र-

लीलावलोकपरिरम्भणरासगोष्ठ्याम् ।

नीताः स्म नः क्षणमिव क्षणदा विना तं

गोप्यः कथं न्वतितरेम तमो दुरन्तम् ॥ २९॥

योऽह्नःक्षये व्रजमनन्तसखः परीतो

गोपैर्विशन्खुररजश्छुरितालकस्रक् ।

वेणुं क्वणन् स्मितकटाक्षनिरीक्षणेन

चित्तं क्षिणोत्यमुमृते नु कथं भवेम ॥ ३०॥

श्रीशुक उवाच

एवं ब्रुवाणा विरहातुरा भृशं

व्रजस्त्रियः कृष्णविषक्तमानसाः ।

विसृज्य लज्जां रुरुदुः स्म सुस्वरं

गोविन्द दामोदर माधवेति ॥ ३१॥

स्त्रीणामेवं रुदन्तीनामुदिते सवितर्यथ ।

अक्रूरश्चोदयामास कृतमैत्रादिको रथम् ॥ ३२॥

गोपास्तमन्वसज्जन्त नन्दाद्याः शकटैस्ततः ।

आदायोपायनं भूरि कुम्भान् गोरससम्भृतान् ॥ ३३॥

गोप्यश्च दयितं कृष्णमनुव्रज्यानुरञ्जिताः ।

प्रत्यादेशं भगवतः काङ्क्षन्त्यश्चावतस्थिरे ॥ ३४॥

तास्तथा तप्यतीर्वीक्ष्य स्वप्रस्थाने यदूत्तमः ।

सान्त्वयामस सप्रेमैरायास्य इति दौत्यकैः ॥ ३५॥

यावदालक्ष्यते केतुर्यावद्रेणू रथस्य च ।

अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः ॥ ३६॥

ता निराशा निववृतुर्गोविन्दविनिवर्तने ।

विशोका अहनी निन्युर्गायन्त्यः प्रियचेष्टितम् ॥ ३७॥

भगवानपि सम्प्राप्तो रामाक्रूरयुतो नृप ।

रथेन वायुवेगेन कालिन्दीमघनाशिनीम् ॥ ३८॥

तत्रोपस्पृश्य पानीयं पीत्वा मृष्टं मणिप्रभम् ।

वृक्षषण्डमुपव्रज्य सरामो रथमाविशत् ॥ ३९॥

अक्रूरस्तावुपामन्त्र्य निवेश्य च रथोपरि ।

कालिन्द्या ह्रदमागत्य स्नानं विधिवदाचरत् ॥ ४०॥

निमज्ज्य तस्मिन् सलिले जपन् ब्रह्म सनातनम् ।

तावेव ददृशेऽक्रूरो रामकृष्णौ समन्वितौ ॥ ४१॥

तौ रथस्थौ कथमिह सुतावानकदुन्दुभेः ।

तर्हि स्वित्स्यन्दने न स्त इत्युन्मज्ज्य व्यचष्ट सः ॥ ४२॥

तत्रापि च यथा पूर्वमासीनौ पुनरेव सः ।

न्यमज्जद्दर्शनं यन्मे मृषा किं सलिले तयोः ॥ ४३॥

भूयस्तत्रापि सोऽद्राक्षीत्स्तूयमानमहीश्वरम् ।

सिद्धचारणगन्धर्वैरसुरैर्नतकन्धरैः ॥ ४४॥

सहस्रशिरसं देवं सहस्रफणमौलिनम् ।

नीलाम्बरं बिसश्वेतं श‍ृङ्गैः श्वेतमिव स्थितम् ॥ ४५॥

तस्योत्सङ्गे घनश्यामं पीतकौशेयवाससम् ।

पुरुषं चतुर्भुजं शान्तं पद्मपत्रारुणेक्षणम् ॥ ४६॥

चारुप्रसन्नवदनं चारुहासनिरीक्षणम् ।

सुभ्रून्नसं चारुकर्णं सुकपोलारुणाधरम् ॥ ४७॥

प्रलम्बपीवरभुजं तुङ्गांसोरःस्थलश्रियम् ।

कम्बुकण्ठं निम्ननाभिं वलिमत्पल्लवोदरम् ॥ ४८॥

बृहत्कटितटश्रोणिकरभोरुद्वयान्वितम् ।

चारुजानुयुगं चारुजङ्घायुगलसंयुतम् ॥ ४९॥

तुङ्गगुल्फारुणनखव्रातदीधितिभिर्वृतम् ।

नवाङ्गुल्यङ्गुष्ठदलैर्विलसत्पादपङ्कजम् ॥ ५०॥

सुमहार्हमणिव्रातकिरीटकटकाङ्गदैः ।

कटिसूत्रब्रह्मसूत्रहारनूपुरकुण्डलैः ॥ ५१॥

भ्राजमानं पद्मकरं शङ्खचक्रगदाधरम् ।

श्रीवत्सवक्षसं भ्राजत्कौस्तुभं वनमालिनम् ॥ ५२॥

सुनन्दनन्दप्रमुखैः पार्षदैः सनकादिभिः ।

सुरेशैर्ब्रह्मरुद्राद्यैर्नवभिश्च द्विजोत्तमैः ॥ ५३॥

प्रह्लादनारदवसुप्रमुखैर्भागवतोत्तमैः ।

स्तूयमानं पृथग्भावैर्वचोभिरमलात्मभिः ॥ ५४॥

श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्येलयोर्जया ।

विद्ययाविद्यया शक्त्या मायया च निषेवितम् ॥ ५५॥

विलोक्य सुभृशं प्रीतो भक्त्या परमया युतः ।

हृष्यत्तनूरुहो भावपरिक्लिन्नात्मलोचनः ॥ ५६॥

गिरा गद्गदयास्तौषीत्सत्त्वमालम्ब्य सात्वतः ।

प्रणम्य मूर्ध्नावहितः कृताञ्जलिपुटः शनैः ॥ ५७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्क्न्धे पूर्वार्धे अक्रूरप्रतियाने एकोनचत्वारिंशोऽध्यायः ३९

 

नमो भगवते वासुदेवाय

चत्वारिंशोऽध्यायः ४०

अक्रूर उवाच

नतोऽस्म्यहं त्वाखिलहेतुहेतुं

नारायणं पूरुषमाद्यमव्ययम् ।

यन्नाभिजातादरविन्दकोशा-

द्ब्रह्माऽऽविरासीद्यत एष लोकः ॥ १॥

भूस्तोयमग्निः पवनः खमादि-

र्महानजादिर्मन इन्द्रियाणि ।

सर्वेन्द्रियार्था विबुधाश्च सर्वे

ये हेतवस्ते जगतोऽङ्ग भूताः ॥ २॥

नैते स्वरूपं विदुरात्मनस्ते

ह्यजादयोऽनात्मतया गृहीताः ।

अजोऽनुबद्धः स गुणैरजाया

गुणात्परं वेद न ते स्वरूपम् ॥ ३॥

त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम् ।

साध्यात्मं साधिभूतं च साधिदैवं च साधवः ॥ ४॥

त्रय्या च विद्यया केचित्त्वां वै वैतानिका द्विजाः ।

यजन्ते विततैर्यज्ञैर्नानारूपामराख्यया ॥ ५॥

एके त्वाखिलकर्माणि सन्न्यस्योपशमं गताः ।

ज्ञानिनो ज्ञानयज्ञेन यजन्ति ज्ञानविग्रहम् ॥ ६॥

अन्ये च संस्कृतात्मानो विधिनाभिहितेन ते ।

यजन्ति त्वन्मयास्त्वां वै बहुमूर्त्येकमूर्तिकम् ॥ ७॥

त्वामेवान्ये शिवोक्तेन मार्गेण शिवरूपिणम् ।

बह्वाचार्यविभेदेन भगवन् समुपासते ॥ ८॥

सर्व एव यजन्ति त्वां सर्वदेवमयेश्वरम् ।

येऽप्यन्यदेवताभक्ता यद्यप्यन्यधियः प्रभो ॥ ९॥

यथाद्रिप्रभवा नद्यः पर्जन्यापूरिताः प्रभो ।

विशन्ति सर्वतः सिन्धुं तद्वत्त्वां गतयोऽन्ततः ॥ १०॥

सत्त्वं रजस्तम इति भवतः प्रकृतेर्गुणाः ।

तेषु हि प्राकृताः प्रोता आब्रह्मस्थावरादयः ॥ ११॥

तुभ्यं नमस्तेऽस्त्वविषक्तदृष्टये

सर्वात्मने सर्वधियां च साक्षिणे ।

गुणप्रवाहोऽयमविद्यया कृतः

प्रवर्तते देवनृतिर्यगात्मसु ॥ १२॥

अग्निर्मुखं तेऽवनिरङ्घ्रिरीक्षणं

सूर्यो नभो नाभिरथो दिशः श्रुतिः ।

द्यौः कं सुरेन्द्रास्तव बाहवोऽर्णवाः

कुक्षिर्मरुत्प्राणबलं प्रकल्पितम् ॥ १३॥

रोमाणि वृक्षौषधयः शिरोरुहा

मेघाः परस्यास्थि नखानि तेऽद्रयः ।

निमेषणं रात्र्यहनी प्रजापति-

र्मेढ्रस्तु वृष्टिस्तव वीर्यमिष्यते ॥ १४॥

त्वय्यव्ययात्मन् पुरुषे प्रकल्पिता

लोकाः सपाला बहुजीवसङ्कुलाः ।

यथा जले सञ्जिहते जलौकसो-

ऽप्युदुम्बरे वा मशका मनोमये ॥ १५॥

यानि यानीह रूपाणि क्रीडनार्थं बिभर्षि हि ।

तैरामृष्टशुचो लोका मुदा गायन्ति ते यशः ॥ १६॥

नमः कारणमत्स्याय प्रलयाब्धिचराय च ।

हयशीर्ष्णे नमस्तुभ्यं मधुकैटभमृत्यवे ॥ १७॥

अकूपाराय बृहते नमो मन्दरधारिणे ।

क्षित्युद्धारविहाराय नमः सूकरमूर्तये ॥ १८॥

नमस्तेऽद्भुतसिंहाय साधुलोकभयापह ।

वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च ॥ १९॥

नमो भृगुणां पतये दृप्तक्षत्रवनच्छिदे ।

नमस्ते रघुवर्याय रावणान्तकराय च ॥ २०॥

नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ।

प्रद्युम्नायानिरुद्धाय सात्त्वतां पतये नमः ॥ २१॥

नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने ।

म्लेच्छप्रायक्षत्रहन्त्रे नमस्ते कल्किरूपिणे ॥ २२॥

भगवन् जीवलोकोऽयं मोहितस्तव मायया ।

अहम्ममेत्यसद्ग्राहो भ्राम्यते कर्मवर्त्मसु ॥ २३॥

अहं चात्माऽऽत्मजागारदारार्थस्वजनादिषु ।

भ्रमामि स्वप्नकल्पेषु मूढः सत्यधिया विभो ॥ २४॥

अनित्यानात्मदुःखेषु विपर्ययमतिर्ह्यहम् ।

द्वन्द्वारामस्तमोविष्टो न जाने त्वात्मनः प्रियम् ॥ २५॥

यथाबुधो जलं हित्वा प्रतिच्छन्नं तदुद्भवैः ।

अभ्येति मृगतृष्णां वै तद्वत्त्वाहं पराङ्मुखः ॥ २६॥

नोत्सहेऽहं कृपणधीः कामकर्महतं मनः ।

रोद्धुं प्रमाथिभिश्चाक्षैर्ह्रियमाणमितस्ततः ॥ २७॥

सोऽहं तवाङ्घ्र्युपगतोऽस्म्यसतां दुरापं

तच्चाप्यहं भवदनुग्रह ईश मन्ये ।

पुंसो भवेद्यर्हि संसरणापवर्ग-

स्त्वय्यब्जनाभ सदुपासनया मतिः स्यात् ॥ २८॥

नमो विज्ञानमात्राय सर्वप्रत्ययहेतवे ।

पुरुषेशप्रधानाय ब्रह्मणेऽनन्तशक्तये ॥ २९॥

नमस्ते वासुदेवाय सर्वभूतक्षयाय च ।

हृषीकेश नमस्तुभ्यं प्रपन्नं पाहि मां प्रभो ॥ ३०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे अक्रूरस्तुतिर्नाम चत्वारिंशोऽध्यायः ४०

 

नमो भगवते वासुदेवाय

एकचत्वारिंशोऽध्यायः४१

श्रीशुक उवाच

स्तुवतस्तस्य भगवान् दर्शयित्वा जले वपुः ।

भूयः समाहरत्कृष्णो नटो नाट्यमिवात्मनः ॥ १॥

सोऽपि चान्तर्हितं वीक्ष्य जलादुन्मज्य सत्वरः ।

कृत्वा चावश्यकं सर्वं विस्मितो रथमागमत् ॥ २॥

तमपृच्छद्धृषीकेशः किं ते दृष्टमिवाद्भुतम् ।

भूमौ वियति तोये वा तथा त्वां लक्षयामहे ॥ ३॥

अक्रूर उवाच

अद्भुतानीह यावन्ति भूमौ वियति वा जले ।

त्वयि विश्वात्मके तानि किं मेऽदृष्टं विपश्यतः ॥ ४॥

यत्राद्भुतानि सर्वाणि भूमौ वियति वा जले ।

तं त्वानुपश्यतो ब्रह्मन् किं मे दृष्टमिहाद्भुतम् ॥ ५॥

इत्युक्त्वा चोदयामास स्यन्दनं गान्दिनीसुतः ।

मथुरामनयद्रामं कृष्णं चैव दिनात्यये ॥ ६॥

मार्गे ग्रामजना राजंस्तत्र तत्रोपसङ्गताः ।

वसुदेवसुतौ वीक्ष्य प्रीता दृष्टिं न चाददुः ॥ ७॥

तावद्व्रजौकसस्तत्र नन्दगोपादयोऽग्रतः ।

पुरोपवनमासाद्य प्रतीक्षन्तोऽवतस्थिरे ॥ ८॥

तान् समेत्याह भगवानक्रूरं जगदीश्वरः ।

गृहीत्वा पाणिना पाणिं प्रश्रितं प्रहसन्निव ॥ ९॥

भवान् प्रविशतामग्रे सह यानः पुरीं गृहम् ।

वयं त्विहावमुच्याथ ततो द्रक्ष्यामहे पुरीम् ॥ १०॥

अक्रूर उवाच

नाहं भवद्भ्यां रहितः प्रवेक्ष्ये मथुरां प्रभो ।

त्यक्तुं नार्हसि मां नाथ भक्तं ते भक्तवत्सल ॥ ११॥

आगच्छ याम गेहान्नः सनाथान् कुर्वधोक्षज ।

सहाग्रजः सगोपालैः सुहृद्भिश्च सुहृत्तम ॥ १२॥

पुनीहि पादरजसा गृहान्नो गृहमेधिनाम् ।

यच्छौचेनानुतृप्यन्ति पितरः साग्नयः सुराः ॥ १३॥

अवनिज्याङ्घ्रियुगलमासीच्छ्लोक्यो बलिर्महान् ।

ऐश्वर्यमतुलं लेभे गतिं चैकान्तिनां तु या ॥ १४॥

आपस्तेऽङ्घ्र्यवनेजन्यस्त्रींल्लोकान् शुचयोऽपुनन् ।

शिरसाधत्त याः शर्वः स्वर्याताः सगरात्मजाः ॥ १५॥

देव देव जगन्नाथ पुण्यश्रवणकीर्तन ।

यदूत्तमोत्तमश्लोक नारायण नमोऽस्तु ते ॥ १६॥

श्रीभगवनुवाच

आयास्ये भवतो गेहमहमार्यसमन्वितः ।

यदुचक्रद्रुहं हत्वा वितरिष्ये सुहृत्प्रियम् ॥ १७॥

श्रीशुक उवाच

एवमुक्तो भगवता सोऽक्रूरो विमना इव ।

पुरीं प्रविष्टः कंसाय कर्मावेद्य गृहं ययौ ॥ १८॥

अथापराह्ने भगवान् कृष्णः सङ्कर्षणान्वितः ।

मथुरां प्राविशद्गोपैर्दिदृक्षुः परिवारितः ॥ १९॥

ददर्श तां स्फाटिकतुङ्गगोपुर-

द्वारां बृहद्धेमकपाटतोरणाम् ।

ताम्रारकोष्ठां परिखादुरासदा-

मुद्यानरम्योपवनोपशोभिताम् ॥ २०॥

सौवर्णश‍ृङ्गाटकहर्म्यनिष्कुटैः

श्रेणीसभाभिर्भवनैरुपस्कृताम् ।

वैदूर्यवज्रामलनीलविद्रुमै-

र्मुक्ताहरिद्भिर्वलभीषु वेदिषु ॥ २१॥

जुष्टेषु जालामुखरन्ध्रकुट्टिमे-

ष्वाविष्टपारावतबर्हिनादिताम् ।

संसिक्तरथ्याऽऽपणमार्गचत्वरां

प्रकीर्णमाल्याङ्कुरलाजतण्डुलाम् ॥ २२॥

आपूर्णकुम्भैर्दधिचन्दनोक्षितैः

प्रसूनदीपावलिभिः सपल्लवैः ।

सवृन्दरम्भाक्रमुकैः सकेतुभिः

स्वलङ्कृतद्वारगृहां सपट्टिकैः ॥ २३॥

तां सम्प्रविष्टौ वसुदेवनन्दनौ

वृतौ वयस्यैर्नरदेववर्त्मना ।

द्रष्टुं समीयुस्त्वरिताः पुरस्त्रियो

हर्म्याणि चैवारुरुहुर्नृपोत्सुकाः ॥ २४॥

काश्चिद्विपर्यग्धृतवस्त्रभूषणा

विस्मृत्य चैकं युगलेष्वथापराः ।

कृतैकपत्रश्रवणैकनूपुरा

नाङ्क्त्वा द्वितीयं त्वपराश्च लोचनम् ॥ २५॥

अश्नन्त्य एकास्तदपास्य सोत्सवा

अभ्यज्यमाना अकृतोपमज्जनाः ।

स्वपन्त्य उत्थाय निशम्य निःस्वनं

प्रपाययन्त्योऽर्भमपोह्य मातरः ॥ २६॥

मनांसि तासामरविन्दलोचनः

प्रगल्भलीलाहसितावलोकैः ।

जहार मत्तद्विरदेन्द्रविक्रमो

दृशां ददच्छ्रीरमणात्मनोत्सवम् ॥ २७॥

दृष्ट्वा मुहुः श्रुतमनुद्रुतचेतसस्तं

तत्प्रेक्षणोत्स्मितसुधोक्षणलब्धमानाः ।

आनन्दमूर्तिमुपगुह्य दृशाऽऽत्मलब्धं

हृष्यत्त्वचो जहुरनन्तमरिन्दमाधिम् ॥ २८॥

प्रासादशिखरारूढाः प्रीत्युत्फुल्लमुखाम्बुजाः ।

अभ्यवर्षन् सौमनस्यैः प्रमदा बलकेशवौ ॥ २९॥

दध्यक्षतैः सोदपात्रैः स्रग्गन्धैरभ्युपायनैः ।

तावानर्चुः प्रमुदितास्तत्र तत्र द्विजातयः ॥ ३०॥

ऊचुः पौरा अहो गोप्यस्तपः किमचरन् महत् ।

या ह्येतावनुपश्यन्ति नरलोकमहोत्सवौ ॥ ३१॥

रजकं कञ्चिदायान्तं रङ्गकारं गदाग्रजः ।

दृष्ट्वायाचत वासांसि धौतान्यत्युत्तमानि च ॥ ३२॥

देह्यावयोः समुचितान्यङ्ग वासांसि चार्हतोः ।

भविष्यति परं श्रेयो दातुस्ते नात्र संशयः ॥ ३३॥

स याचितो भगवता परिपूर्णेन सर्वतः ।

साक्षेपं रुषितः प्राह भृत्यो राज्ञः सुदुर्मदः ॥ ३४॥

ईदृशान्येव वासांसी नित्यं गिरिवनेचराः ।

परिधत्त किमुद्वृत्ता राजद्रव्याण्यभीप्सथ ॥ ३५॥

याताशु बालिशा मैवं प्रार्थ्यं यदि जिजीविषा ।

बध्नन्ति घ्नन्ति लुम्पन्ति दृप्तं राजकुलानि वै ॥ ३६॥

एवं विकत्थमानस्य कुपितो देवकीसुतः ।

रजकस्य कराग्रेण शिरः कायादपातयत् ॥ ३७॥

तस्यानुजीविनः सर्वे वासः कोशान् विसृज्य वै ।

दुद्रुवुः सर्वतो मार्गं वासांसि जगृहेऽच्युतः ॥ ३८॥

वसित्वाऽऽत्मप्रिये वस्त्रे कृष्णः सङ्कर्षणस्तथा ।

शेषाण्यादत्त गोपेभ्यो विसृज्य भुवि कानिचित् ॥ ३९॥

ततस्तु वायकः प्रीतस्तयोर्वेषमकल्पयत् ।

विचित्रवर्णैश्चैलेयैराकल्पैरनुरूपतः ॥ ४०॥

नानालक्षणवेषाभ्यां कृष्णरामौ विरेजतुः ।

स्वलङ्कृतौ बालगजौ पर्वणीव सितेतरौ ॥ ४१॥

तस्य प्रसन्नो भगवान् प्रादात्सारूप्यमात्मनः ।

श्रियं च परमां लोके बलैश्वर्यस्मृतीन्द्रियम् ॥ ४२॥

ततः सुदाम्नो भवनं मालाकारस्य जग्मतुः ।

तौ दृष्ट्वा स समुत्थाय ननाम शिरसा भुवि ॥ ४३॥

तयोरासनमानीय पाद्यं चार्घ्यार्हणादिभिः ।

पूजां सानुगयोश्चक्रे स्रक्ताम्बूलानुलेपनैः ॥ ४४॥

प्राह नः सार्थकं जन्म पावितं च कुलं प्रभो ।

पितृदेवर्षयो मह्यं तुष्टा ह्यागमनेन वाम् ॥ ४५॥

भवन्तौ किल विश्वस्य जगतः कारणं परम् ।

अवतीर्णाविहांशेन क्षेमाय च भवाय च ॥ ४६॥

न हि वां विषमा दृष्टिः सुहृदोर्जगदात्मनोः ।

समयोः सर्वभूतेषु भजन्तं भजतोरपि ॥ ४७॥

तावाज्ञापयतं भृत्यं किमहं करवाणि वाम् ।

पुंसोऽत्यनुग्रहो ह्येष भवद्भिर्यन्नियुज्यते ॥ ४८॥

इत्यभिप्रेत्य राजेन्द्र सुदामा प्रीतमानसः ।

शस्तैः सुगन्धैः कुसुमैर्माला विरचिता ददौ ॥ ४९॥

ताभिः स्वलङ्कृतौ प्रीतौ कृष्णरामौ सहानुगौ ।

प्रणताय प्रपन्नाय ददतुर्वरदौ वरान् ॥ ५०॥

सोऽपि वव्रेऽचलां भक्तिं तस्मिन्नेवाखिलात्मनि ।

तद्भक्तेषु च सौहार्दं भूतेषु च दयां पराम् ॥ ५१॥

इति तस्मै वरं दत्त्वा श्रियं चान्वयवर्धिनीम् ।

बलमायुर्यशःकान्तिं निर्जगाम सहाग्रजः ॥ ५२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे पुरप्रवेशो नमैकचत्वारिंशोऽध्यायः ४१

 

नमो भगवते वासुदेवाय

द्विचत्वारिंशोऽध्यायः४२

श्रीशुक उवाच

अथ व्रजन् राजपथेन माधवः

स्त्रियं गृहीताङ्गविलेपभाजनाम् ।

विलोक्य कुब्जां युवतीं वराननां

पप्रच्छ यान्तीं प्रहसन् रसप्रदः ॥ १॥

का त्वं वरोर्वेतदु हानुलेपनं

कस्याङ्गने वा कथयस्व साधु नः ।

देह्यावयोरङ्गविलेपमुत्तमं

श्रेयस्ततस्ते न चिराद्भविष्यति ॥ २॥

सैरन्ध्र्युवाच

दास्यस्म्यहं सुन्दर कंससम्मता

त्रिवक्रनामा ह्यनुलेपकर्मणि ।

मद्भावितं भोजपतेरतिप्रियं

विना युवां कोऽन्यतमस्तदर्हति ॥ ३॥

रूपपेशलमाधुर्यहसितालापवीक्षितैः ।

धर्षितात्मा ददौ सान्द्रमुभयोरनुलेपनम् ॥ ४॥

ततस्तावङ्गरागेण स्ववर्णेतरशोभिना ।

सम्प्राप्तपरभागेन शुशुभातेऽनुरञ्जितौ ॥ ५॥

प्रसन्नो भगवान् कुब्जां त्रिवक्रां रुचिराननाम् ।

ऋज्वीं कर्तुं मनश्चक्रे दर्शयन् दर्शने फलम् ॥ ६॥

पद्भ्यामाक्रम्य प्रपदे द्व्यङ्गुल्युत्तानपाणिना ।

प्रगृह्य चिबुकेऽध्यात्ममुदनीनमदच्युतः ॥ ७॥

सा तदर्जुसमानाङ्गी बृहच्छ्रोणिपयोधरा ।

मुकुन्दस्पर्शनात्सद्यो बभूव प्रमदोत्तमा ॥ ८॥

ततो रूपगुणौदार्यसम्पन्ना प्राह केशवम् ।

उत्तरीयान्तमाकृष्य स्मयन्ती जातहृच्छया ॥ ९॥

एहि वीर गृहं यामो न त्वां त्यक्तुमिहोत्सहे ।

त्वयोन्मथितचित्तायाः प्रसीद पुरुषर्षभ ॥ १०॥

एवं स्त्रिया याच्यमानः कृष्णो रामस्य पश्यतः ।

मुखं वीक्ष्यानुगानां च प्रहसंस्तामुवाच ह ॥ ११॥

एष्यामि ते गृहं सुभ्रूः पुंसामाधिविकर्शनम् ।

साधितार्थोऽगृहाणां नः पान्थानां त्वं परायणम् ॥ १२॥

विसृज्य माध्व्या वाण्या तां व्रजन् मार्गे वणिक्पथैः ।

नानोपायनताम्बूलस्रग्गन्धैः साग्रजोऽर्चितः ॥ १३॥

तद्दर्शनस्मरक्षोभादात्मानं नाविदन् स्त्रियः ।

विस्रस्तवासःकबरवलयालेख्यमूर्तयः ॥ १४॥

ततः पौरान् पृच्छमानो धनुषः स्थानमच्युतः ।

तस्मिन् प्रविष्टो ददृशे धनुरैन्द्रमिवाद्भुतम् ॥ १५॥

पुरुषैर्बहुभिर्गुप्तमर्चितं परमर्द्धिमत् ।

वार्यमाणो नृभिः कृष्णः प्रसह्य धनुराददे ॥ १६॥

करेण वामेन सलीलमुद्धृतं

सज्यं च कृत्वा निमिषेण पश्यताम् ।

नृणां विकृष्य प्रबभञ्ज मध्यतो

यथेक्षुदण्डं मदकर्युरुक्रमः ॥ १७॥

धनुषो भज्यमानस्य शब्दः खं रोदसी दिशः ।

पूरयामास यं श्रुत्वा कंसस्त्रासमुपागमत् ॥ १८॥

तद्रक्षिणः सानुचराः कुपिता आततायिनः ।

ग्रहीतुकामा आवव्रुर्गृह्यतां वध्यतामिति ॥ १९॥

अथ तान् दुरभिप्रायान् विलोक्य बलकेशवौ ।

क्रुद्धौ धन्वन आदाय शकले तांश्च जघ्नतुः ॥ २०॥

बलं च कंसप्रहितं हत्वा शालामुखात्ततः ।

निष्क्रम्य चेरतुर्हृष्टौ निरीक्ष्य पुरसम्पदः ॥ २१॥

तयोस्तदद्भुतं वीर्यं निशाम्य पुरवासिनः ।

तेजः प्रागल्भ्यं रूपं च मेनिरे विबुधोत्तमौ ॥ २२॥

तयोर्विचरतोः स्वैरमादित्योऽस्तमुपेयिवान् ।

कृष्णरामौ वृतौ गोपैः पुराच्छकटमीयतुः ॥ २३॥

गोप्यो मुकुन्दविगमे विरहातुरा याः

आशासताशिष ऋता मधुपुर्यभूवन् ।

सम्पश्यतां पुरुषभूषणगात्रलक्ष्मीं

हित्वेतरान् नु भजतश्चकमेऽयनं श्रीः ॥ २४॥

अवनिक्ताङ्घ्रियुगलौ भुक्त्वा क्षीरोपसेचनम् ।

ऊषतुस्तां सुखं रात्रिं ज्ञात्वा कंसचिकीर्षितम् ॥ २५॥

कंसस्तु धनुषो भङ्गं रक्षिणां स्वबलस्य च ।

वधं निशम्य गोविन्दरामविक्रीडितं परम् ॥ २६॥

दीर्घप्रजागरो भीतो दुर्निमित्तानि दुर्मतिः ।

बहून्यचष्टोभयथा मृत्योर्दौत्यकराणि च ॥ २७॥

अदर्शनं स्वशिरसः प्रतिरूपे च सत्यपि ।

असत्यपि द्वितीये च द्वैरूप्यं ज्योतिषां तथा ॥ २८॥

छिद्रप्रतीतिश्छायायां प्राणघोषानुपश्रुतिः ।

स्वर्णप्रतीतिर्वृक्षेषु स्वपदानामदर्शनम् ॥ २९॥

स्वप्ने प्रेतपरिष्वङ्गः खरयानं विषादनम् ।

यायान्नलदमाल्येकस्तैलाभ्यक्तो दिगम्बरः ॥ ३०॥

अन्यानि चेत्थं भूतानि स्वप्नजागरितानि च ।

पश्यन् मरणसन्त्रस्तो निद्रां लेभे न चिन्तया ॥ ३१॥

व्युष्टायां निशि कौरव्य सूर्ये चाद्भ्यः समुत्थिते ।

कारयामास वै कंसो मल्लक्रीडामहोत्सवम् ॥ ३२॥

आनर्चुः पुरुषा रङ्गं तूर्यभेर्यश्च जघ्निरे ।

मञ्चाश्चालङ्कृताः स्रग्भिः पताकाचैलतोरणैः ॥ ३३॥

तेषु पौरा जानपदा ब्रह्मक्षत्रपुरोगमाः ।

यथोपजोषं विविशू राजानश्च कृतासनाः ॥ ३४॥

कंसः परिवृतोऽमात्यै राजमञ्च उपाविशत् ।

मण्डलेश्वरमध्यस्थो हृदयेन विदूयता ॥ ३५॥

वाद्यमानेषु तूर्येषु मल्लतालोत्तरेषु च ।

मल्लाः स्वलङ्कृता दृप्ताः सोपाध्यायाः समाविशन् ॥ ३६॥

चाणूरो मुष्टिकः कूटः शलस्तोशल एव च ।

त आसेदुरुपस्थानं वल्गुवाद्यप्रहर्षिताः ॥ ३७॥

नन्दगोपादयो गोपा भोजराजसमाहुताः ।

निवेदितोपायनास्त एकस्मिन् मञ्च आविशन् ॥ ३८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे मल्लरङ्गोपवर्णनं नाम द्विचत्वारिंशोऽध्यायः ४२

 

नमो भगवते वासुदेवाय

त्रिचत्वारिंशोऽध्यायः४३

श्रीशुक उवाच

अथ कृष्णश्च रामश्च कृतशौचौ परन्तप ।

मल्लदुन्दुभिनिर्घोषं श्रुत्वा द्रष्टुमुपेयतुः ॥ १॥

रङ्गद्वारं समासाद्य तस्मिन् नागमवस्थितम् ।

अपश्यत्कुवलयापीडं कृष्णोऽम्बष्ठप्रचोदितम् ॥ २॥

बद्ध्वा परिकरं शौरिः समुह्य कुटिलालकान् ।

उवाच हस्तिपं वाचा मेघनादगभीरया ॥ ३॥

अम्बष्ठाम्बष्ठ मार्गं नौ देह्यपक्रम मा चिरम् ।

नो चेत्सकुञ्जरं त्वाद्य नयामि यमसादनम् ॥ ४॥

एवं निर्भर्त्सितोऽम्बष्ठः कुपितः कोपितं गजम् ।

चोदयामास कृष्णाय कालान्तकयमोपमम् ॥ ५॥

करीन्द्रस्तमभिद्रुत्य करेण तरसाग्रहीत् ।

कराद्विगलितः सोऽमुं निहत्याङ्घ्रिष्वलीयत ॥ ६॥

सङ्क्रुद्धस्तमचक्षाणो घ्राणदृष्टिः स केशवम् ।

परामृशत्पुष्करेण स प्रसह्य विनिर्गतः ॥ ७॥

पुच्छे प्रगृह्यातिबलं धनुषः पञ्चविंशतिम् ।

विचकर्ष यथा नागं सुपर्ण इव लीलया ॥ ८॥

स पर्यावर्तमानेन सव्यदक्षिणतोऽच्युतः ।

बभ्राम भ्राम्यमाणेन गोवत्सेनेव बालकः ॥ ९॥

ततोऽभिमुखमभ्येत्य पाणिनाऽऽहत्य वारणम् ।

प्राद्रवन् पातयामास स्पृश्यमानः पदे पदे ॥ १०॥

स धावन् क्रीडया भूमौ पतित्वा सहसोत्थितः ।

तं मत्वा पतितं क्रुद्धो दन्ताभ्यां सोऽहनत्क्षितिम् ॥ ११॥

स्वविक्रमे प्रतिहते कुञ्जरेन्द्रोऽत्यमर्षितः ।

चोद्यमानो महामात्रैः कृष्णमभ्यद्रवद्रुषा ॥ १२॥

तमापतन्तमासाद्य भगवान्मधुसूदनः ।

निगृह्य पाणिना हस्तं पातयामास भूतले ॥ १३॥

पतितस्य पदाऽऽक्रम्य मृगेन्द्र इव लीलया ।

दन्तमुत्पाट्य तेनेभं हस्तिपांश्चाहनद्धरिः ॥ १४॥

मृतकं द्विपमुत्सृज्य दन्तपाणिः समाविशत् ।

अंसन्यस्तविषाणोऽसृङ्मदबिन्दुभिरङ्कितः ।

विरूढस्वेदकणिकावदनाम्बुरुहो बभौ ॥ १५॥

वृतौ गोपैः कतिपयैर्बलदेवजनार्दनौ ।

रङ्गं विविशतू राजन् गजदन्तवरायुधौ ॥ १६॥

मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान्

गोपानां स्वजनोऽसतां क्षितिभुजां शास्ता स्वपित्रोः शिशुः ।

मृत्युर्भोजपतेर्विराडविदुषां तत्त्वं परं योगिनां

वृष्णीनां परदेवतेति विदितो रङ्गं गतः साग्रजः ॥ १७॥

हतं कुवलयापीडं दृष्ट्वा तावपि दुर्जयौ ।

कंसो मनस्व्यपि तदा भृशमुद्विविजे नृप ॥ १८॥

तौ रेजतू रङ्गगतौ महाभुजौ

विचित्रवेषाभरणस्रगम्बरौ ।

यथा नटावुत्तमवेषधारिणौ

मनः क्षिपन्तौ प्रभया निरीक्षताम् ॥ १९॥

निरीक्ष्य तावुत्तमपूरुषौ जना

मञ्चस्थिता नागरराष्ट्रका नृप ।

प्रहर्षवेगोत्कलितेक्षणाननाः

पपुर्न तृप्ता नयनैस्तदाननम् ॥ २०॥

पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ।

जिघ्रन्त इव नासाभ्यां श्लिष्यन्त इव बाहुभिः ॥ २१॥

ऊचुः परस्परं ते वै यथादृष्टं यथाश्रुतम् ।

तद्रूपगुणमाधुर्यप्रागल्भ्यस्मारिता इव ॥ २२॥

एतौ भगवतः साक्षाद्धरेर्नारायणस्य हि ।

अवतीर्णाविहांशेन वसुदेवस्य वेश्मनि ॥ २३॥

एष वै किल देवक्यां जातो नीतश्च गोकुलम् ।

कालमेतं वसन् गूढो ववृधे नन्दवेश्मनि ॥ २४॥

पूतनानेन नीतान्तं चक्रवातश्च दानवः ।

अर्जुनौ गुह्यकः केशी धेनुकोऽन्ये च तद्विधाः ॥ २५॥

गावः सपाला एतेन दावाग्नेः परिमोचिताः ।

कालियो दमितः सर्प इन्द्रश्च विमदः कृतः ॥ २६॥

सप्ताहमेकहस्तेन धृतोऽद्रिप्रवरोऽमुना ।

वर्षवाताशनिभ्यश्च परित्रातं च गोकुलम् ॥ २७॥

गोप्योऽस्य नित्यमुदितहसितप्रेक्षणं मुखम् ।

पश्यन्त्यो विविधांस्तापांस्तरन्ति स्माश्रमं मुदा ॥ २८॥

वदन्त्यनेन वंशोऽयं यदोः सुबहुविश्रुतः ।

श्रियं यशो महत्वं च लप्स्यते परिरक्षितः ॥ २९॥

अयं चास्याग्रजः श्रीमान् रामः कमललोचनः ।

प्रलम्बो निहतो येन वत्सको ये बकादयः ॥ ३०॥

जनेष्वेवं ब्रुवाणेषु तूर्येषु निनदत्सु च ।

कृष्णरामौ समाभाष्य चाणूरो वाक्यमब्रवीत् ॥ ३१॥

हे नन्दसूनो हे राम भवन्तौ वीरसम्मतौ ।

नियुद्धकुशलौ श्रुत्वा राज्ञाऽऽहूतौ दिदृक्षुणा ॥ ३२॥

प्रियं राज्ञः प्रकुर्वन्त्यः श्रेयो विन्दन्ति वै प्रजाः ।

मनसा कर्मणा वाचा विपरीतमतोऽन्यथा ॥ ३३॥

नित्यं प्रमुदिता गोपा वत्सपाला यथा स्फुटम् ।

वनेषु मल्लयुद्धेन क्रीडन्तश्चारयन्ति गाः ॥ ३४॥

तस्माद्राज्ञः प्रियं यूयं वयं च करवाम हे ।

भूतानि नः प्रसीदन्ति सर्वभूतमयो नृपः ॥ ३५॥

तन्निशम्याब्रवीत्कृष्णो देशकालोचितं वचः ।

नियुद्धमात्मनोऽभीष्टं मन्यमानोऽभिनन्द्य च ॥ ३६॥

प्रजा भोजपतेरस्य वयं चापि वनेचराः ।

करवाम प्रियं नित्यं तन्नः परमनुग्रहः ॥ ३७॥

बाला वयं तुल्यबलैः क्रीडिष्यामो यथोचितम् ।

भवेन्नियुद्धं माधर्मः स्पृशेन्मल्लसभासदः ॥ ३८॥

चाणूर उवाच

न बालो न किशोरस्त्वं बलश्च बलिनां वरः ।

लीलयेभो हतो येन सहस्रद्विपसत्त्वभृत् ॥ ३९॥

तस्माद्भवद्भ्यां बलिभिर्योद्धव्यं नानयोऽत्र वै ।

मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः ॥ ४०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे कुवलयापीडवधो नाम त्रिचत्वारिंशोऽध्यायः ४३

 

नमो भगवते वासुदेवाय

चतुश्चत्वारिंशोऽध्यायः४४

श्रीशुक उवाच

एवं चर्चितसङ्कल्पो भगवान्मधुसूदनः ।

आससादाथ चाणूरं मुष्टिकं रोहिणीसुतः ॥ १॥

हस्ताभ्यां हस्तयोर्बद्ध्वा पद्भ्यामेव च पादयोः ।

विचकर्षतुरन्योन्यं प्रसह्य विजिगीषया ॥ २॥

अरत्नी द्वे अरत्निभ्यां जानुभ्यां चैव जानुनी ।

शिरः शीर्ष्णोरसोरस्तावन्योन्यमभिजघ्नतुः ॥ ३॥

परिभ्रामणविक्षेपपरिरम्भावपातनैः ।

उत्सर्पणापसर्पणैश्चान्योन्यं प्रत्यरुन्धताम् ॥ ४॥

उत्थापनैरुन्नयनैश्चालनैः स्थापनैरपि ।

परस्परं जिगीषन्तावपचक्रतुरात्मनः ॥ ५॥

तद्बलाबलवद्युद्धं समेताः सर्वयोषितः ।

ऊचुः परस्परं राजन् सानुकम्पा वरूथशः ॥ ६॥

महानयं बताधर्म एषां राजसभासदाम् ।

ये बलाबलवद्युद्धं राज्ञोऽन्विच्छन्ति पश्यतः ॥ ७॥

क्व वज्रसारसर्वाङ्गौ मल्लौ शैलेन्द्रसन्निभौ ।

क्व चातिसुकुमाराङ्गौ किशोरौ नाप्तयौवनौ ॥ ८॥

धर्मव्यतिक्रमो ह्यस्य समाजस्य ध्रुवं भवेत् ।

यत्राधर्मः समुत्तिष्ठेन्न स्थेयं तत्र कर्हिचित् ॥ ९॥

न सभां प्रविशेत्प्राज्ञः सभ्यदोषाननुस्मरन् ।

अब्रुवन् विब्रुवन्नज्ञो नरः किल्बिषमश्नुते ॥ १०॥

वल्गतः शत्रुमभितः कृष्णस्य वदनाम्बुजम् ।

वीक्ष्यतां श्रमवार्युप्तं पद्मकोशमिवाम्बुभिः ॥ ११॥

किं न पश्यत रामस्य मुखमाताम्रलोचनम् ।

मुष्टिकं प्रति सामर्षं हाससंरम्भशोभितम् ॥ १२॥

पुण्या बत व्रजभुवो यदयं नृलिङ्ग-

गूढःपुराणपुरुषो वनचित्रमाल्यः ।

गाः पालयन् सहबलः क्वणयंश्च वेणुं

विक्रीडयाञ्चति गिरित्ररमार्चिताङ्घ्रिः ॥ १३॥

गोप्यस्तपः किमचरन् यदमुष्य रूपं

लावण्यसारमसमोर्ध्वमनन्यसिद्धम् ।

दृग्भिः पिबन्त्यनुसवाभिनवं दुराप-

मेकान्तधाम यशसः श्रीय ऐश्वरस्य ॥ १४॥

या दोहनेऽवहनने मथनोपलेप-

प्रेङ्खेङ्खनार्भरुदितोक्षणमार्जनादौ ।

गायन्ति चैनमनुरक्तधियोऽश्रुकण्ठ्यो

धन्या व्रजस्त्रिय उरुक्रमचित्तयानाः ॥ १५॥

प्रातर्व्रजाद्व्रजत आविशतश्च सायं

गोभिः समं क्वणयतोऽस्य निशम्य वेणुम् ।

निर्गम्य तूर्णमबलाः पथि भूरिपुण्याः

पश्यन्ति सस्मितमुखं सदयावलोकम् ॥ १६॥

एवं प्रभाषमाणासु स्त्रीषु योगेश्वरो हरिः ।

शत्रुं हन्तुं मनश्चक्रे भगवान् भरतर्षभ ॥ १७॥

सभयाः स्त्रीगिरः श्रुत्वा पुत्रस्नेहशुचाऽऽतुरौ ।

पितरावन्वतप्येतां पुत्रयोरबुधौ बलम् ॥ १८॥

तैस्तैर्नियुद्धविधिभिर्विविधैरच्युतेतरौ ।

युयुधाते यथान्योन्यं तथैव बलमुष्टिकौ ॥ १९॥

भगवद्गात्रनिष्पातैर्वज्रनिष्पेषनिष्ठुरैः ।

चाणूरो भज्यमानाङ्गो मुहुर्ग्लानिमवाप ह ॥ २०॥

स श्येनवेग उत्पत्य मुष्टीकृत्य करावुभौ ।

भगवन्तं वासुदेवं क्रुद्धो वक्षस्यबाधत ॥ २१॥

नाचलत्तत्प्रहारेण मालाहत इव द्विपः ।

बाह्वोर्निगृह्य चाणूरं बहुशो भ्रामयन् हरिः ॥ २२॥

भूपृष्ठे पोथयामास तरसा क्षीणजीवितम् ।

विस्रस्ताकल्पकेशस्रगिन्द्रध्वज इवापतत् ॥ २३॥

तथैव मुष्टिकः पूर्वं स्वमुष्ट्याभिहतेन वै ।

बलभद्रेण बलिना तलेनाभिहतो भृशम् ॥ २४॥

प्रवेपितः स रुधिरमुद्वमन् मुखतोऽर्दितः ।

व्यसुः पपातोर्व्युपस्थे वाताहत इवाङ्घ्रिपः ॥ २५॥

ततः कूटमनुप्राप्तं रामः प्रहरतां वरः ।

अवधील्लीलया राजन् सावज्ञं वाममुष्टिना ॥ २६॥

तर्ह्येव हि शलः कृष्णपदापहतशीर्षकः ।

द्विधा विशीर्णस्तोशलक उभावपि निपेततुः ॥ २७॥

चाणूरे मुष्टिके कूटे शले तोशलके हते ।

शेषाः प्रदुद्रुवुर्मल्लाः सर्वे प्राणपरीप्सवः ॥ २८॥

गोपान् वयस्यानाकृष्य तैः संसृज्य विजह्रतुः ।

वाद्यमानेषु तूर्येषु वल्गन्तौ रुतनूपुरौ ॥ २९॥

जनाः प्रजहृषुः सर्वे कर्मणा रामकृष्णयोः ।

ऋते कंसं विप्रमुख्याः साधवः साधु साध्विति ॥ ३०॥

हतेषु मल्लवर्येषु विद्रुतेषु च भोजराट् ।

न्यवारयत्स्वतूर्याणि वाक्यं चेदमुवाच ह ॥ ३१॥

निःसारयत दुर्वृत्तौ वसुदेवात्मजौ पुरात् ।

धनं हरत गोपानां नन्दं बध्नीत दुर्मतिम् ॥ ३२॥

वसुदेवस्तु दुर्मेधा हन्यतामाश्वसत्तमः ।

उग्रसेनः पिता चापि सानुगः परपक्षगः ॥ ३३॥

एवं विकत्थमाने वै कंसे प्रकुपितोऽव्ययः ।

लघिम्नोत्पत्य तरसा मञ्चमुत्तुङ्गमारुहत् ॥ ३४॥

तमाविशन्तमालोक्य मृत्युमात्मन आसनात् ।

मनस्वी सहसोत्थाय जगृहे सोऽसिचर्मणी ॥ ३५॥

तं खड्गपाणिं विचरन्तमाशु

श्येनं यथा दक्षिणसव्यमम्बरे ।

समग्रहीद्दुर्विषहोग्रतेजा

यथोरगं तार्क्ष्यसुतः प्रसह्य ॥ ३६॥

प्रगृह्य केशेषु चलत्किरीटं

निपात्य रङ्गोपरि तुङ्गमञ्चात् ।

तस्योपरिष्टात्स्वयमब्जनाभः

पपात विश्वाश्रय आत्मतन्त्रः ॥ ३७॥

तं सम्परेतं विचकर्ष भूमौ

हरिर्यथेभं जगतो विपश्यतः ।

हा हेति शब्दः सुमहांस्तदाभू-

दुदीरितः सर्वजनैर्नरेन्द्र ॥ ३८॥

स नित्यदोद्विग्नधिया तमीश्वरं

पिबन् वदन् वा विचरन् स्वपन् श्वसन् ।

ददर्श चक्रायुधमग्रतो यत-

स्तदेव रूपं दुरवापमाप ॥ ३९॥

तस्यानुजा भ्रातरोऽष्टौ कङ्कन्यग्रोधकादयः ।

अभ्यधावन्नतिक्रुद्धा भ्रातुर्निर्वेशकारिणः ॥ ४०॥

तथातिरभसांस्तांस्तु संयत्तान् रोहिणीसुतः ।

अहन् परिघमुद्यम्य पशूनिव मृगाधिपः ॥ ४१॥

नेदुर्दुन्दुभयो व्योम्नि ब्रह्मेशाद्या विभूतयः ।

पुष्पैः किरन्तस्तं प्रीताः शशंसुर्ननृतुः स्त्रियः ॥ ४२॥

तेषां स्त्रियो महाराज सुहृन्मरणदुःखिताः ।

तत्राभीयुर्विनिघ्नन्त्यः शीर्षाण्यश्रुविलोचनाः ॥ ४३॥

शयानान् वीरशय्यायां पतीनालिङ्ग्य शोचतीः ।

विलेपुः सुस्वरं नार्यो विसृजन्त्यो मुहुः शुचः ॥ ४४॥

हा नाथ प्रिय धर्मज्ञ करुणानाथवत्सल ।

त्वया हतेन निहता वयं ते सगृहप्रजाः ॥ ४५॥

त्वया विरहिता पत्या पुरीयं पुरुषर्षभ ।

न शोभते वयमिव निवृत्तोत्सवमङ्गला ॥ ४६॥

अनागसां त्वं भूतानां कृतवान् द्रोहमुल्बणम् ।

तेनेमां भो दशां नीतो भूतध्रुक् को लभेत शम् ॥ ४७॥

सर्वेषामिह भूतानामेष हि प्रभवाप्ययः ।

गोप्ता च तदवध्यायी न क्वचित्सुखमेधते ॥ ४८॥

श्रीशुक उवाच

राजयोषित आश्वास्य भगवांल्लोकभावनः ।

यामाहुर्लौकिकीं संस्थां हतानां समकारयत् ॥ ४९॥

मातरं पितरं चैव मोचयित्वाथ बन्धनात् ।

कृष्णरामौ ववन्दाते शिरसाऽऽस्पृश्य पादयोः ॥ ५०॥

देवकी वसुदेवश्च विज्ञाय जगदीश्वरौ ।

कृतसंवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ ॥ ५१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे कंसवधो नाम चतुश्चत्वारिंशोऽध्यायः ४४

 

नमो भगवते वासुदेवाय

पञ्चचत्वारिंशोऽध्यायः४५

श्रीशुक उवाच

पितरावुपलब्धार्थौ विदित्वा पुरुषोत्तमः ।

मा भूदिति निजां मायां ततान जनमोहिनीम् ॥ १॥

उवाच पितरावेत्य साग्रजः सात्वतर्षभः ।

प्रश्रयावनतः प्रीणन्नम्ब तातेति सादरम् ॥ २॥

नास्मत्तो युवयोस्तात नित्योत्कण्ठितयोरपि ।

बाल्यपौगण्डकैशोराः पुत्राभ्यामभवन् क्वचित् ॥ ३॥

न लब्धो दैवहतयोर्वासो नौ भवदन्तिके ।

यां बालाः पितृगेहस्था विन्दन्ते लालिता मुदम् ॥ ४॥

सर्वार्थसम्भवो देहो जनितः पोषितो यतः ।

न तयोर्याति निर्वेशं पित्रोर्मर्त्यः शतायुषा ॥ ५॥

यस्तयोरात्मजः कल्प आत्मना च धनेन च ।

वृत्तिं न दद्यात्तं प्रेत्य स्वमांसं खादयन्ति हि ॥ ६॥

मातरं पितरं वृद्धं भार्यां साध्वीं सुतं शिशुम् ।

गुरुं विप्रं प्रपन्नं च कल्पोऽबिभ्रच्छ्वसन् मृतः ॥ ७॥

तन्नावकल्पयोः कंसान्नित्यमुद्विग्नचेतसोः ।

मोघमेते व्यतिक्रान्ता दिवसा वामनर्चतोः ॥ ८॥

तत्क्षन्तुमर्हथस्तात मातर्नौ परतन्त्रयोः ।

अकुर्वतोर्वां शुश्रूषां क्लिष्टयोर्दुर्हृदा भृशम् ॥ ९॥

श्रीशुक उवाच

इति मायामनुष्यस्य हरेर्विश्वात्मनो गिरा ।

मोहितावङ्कमारोप्य परिष्वज्यापतुर्मुदम् ॥ १०॥

सिञ्चन्तावश्रुधाराभिः स्नेहपाशेन चावृतौ ।

न किञ्चिदूचतू राजन् बाष्पकण्ठौ विमोहितौ ॥ ११॥

एवमाश्वास्य पितरौ भगवान् देवकीसुतः ।

मातामहं तूग्रसेनं यदूनामकरोन्नृपम् ॥ १२॥

आह चास्मान् महाराज प्रजाश्चाज्ञप्तुमर्हसि ।

ययातिशापाद्यदुभिर्नासितव्यं नृपासने ॥ १३॥

मयि भृत्य उपासीने भवतो विबुधादयः ।

बलिं हरन्त्यवनताः किमुतान्ये नराधिपाः ॥ १४॥

सर्वान् स्वान् ज्ञातिसम्बन्धान् दिग्भ्यः कंसभयाकुलान् ।

यदुवृष्ण्यन्धकमधुदाशार्हकुकुरादिकान् ॥ १५॥

सभाजितान् समाश्वास्य विदेशावासकर्शितान् ।

न्यवासयत्स्वगेहेषु वित्तैः सन्तर्प्य विश्वकृत् ॥ १६॥

कृष्णसङ्कर्षणभुजैर्गुप्ता लब्धमनोरथाः ।

गृहेषु रेमिरे सिद्धाः कृष्णरामगतज्वराः ॥ १७॥

वीक्षन्तोऽहरहः प्रीता मुकुन्दवदनाम्बुजम् ।

नित्यं प्रमुदितं श्रीमत्सदयस्मितवीक्षणम् ॥ १८॥

तत्र प्रवयसोऽप्यासन् युवानोऽतिबलौजसः ।

पिबन्तोऽक्षैर्मुकुन्दस्य मुखाम्बुजसुधां मुहुः ॥ १९॥

अथ नन्दं समासाद्य भगवान् देवकीसुतः ।

सङ्कर्षणश्च राजेन्द्र परिष्वज्येदमूचतुः ॥ २०॥

पितर्युवाभ्यां स्निग्धाभ्यां पोषितौ लालितौ भृशम् ।

पित्रोरभ्यधिका प्रीतिरात्मजेष्वात्मनोऽपि हि ॥ २१॥

स पिता सा च जननी यौ पुष्णीतां स्वपुत्रवत् ।

शिशून् बन्धुभिरुत्सृष्टानकल्पैः पोषरक्षणे ॥ २२॥

यात यूयं व्रजं तात वयं च स्नेहदुःखितान् ।

ज्ञातीन् वो द्रष्टुमेष्यामो विधाय सुहृदां सुखम् ॥ २३॥

एवं सान्त्वय्य भगवान् नन्दं सव्रजमच्युतः ।

वासोऽलङ्कारकुप्याद्यैरर्हयामास सादरम् ॥ २४॥

इत्युक्तस्तौ परिष्वज्य नन्दः प्रणयविह्वलः ।

पूरयन्नश्रुभिर्नेत्रे सह गोपैर्व्रजं ययौ ॥ २५॥

अथ शूरसुतो राजन् पुत्रयोः समकारयत् ।

पुरोधसा ब्राह्मणैश्च यथावद्द्विजसंस्कृतिम् ॥ २६॥

तेभ्योऽदाद्दक्षिणा गावो रुक्ममालाः स्वलङ्कृताः ।

स्वलङ्कृतेभ्यः सम्पूज्य सवत्साः क्षौममालिनीः ॥ २७॥

याः कृष्णरामजन्मर्क्षे मनोदत्ता महामतिः ।

ताश्चाददादनुस्मृत्य कंसेनाधर्मतो हृताः ॥ २८॥

ततश्च लब्धसंस्कारौ द्विजत्वं प्राप्य सुव्रतौ ।

गर्गाद्यदुकुलाचार्याद्गायत्रं व्रतमास्थितौ ॥ २९॥

प्रभवौ सर्वविद्यानां सर्वज्ञौ जगदीश्वरौ ।

नान्यसिद्धामलज्ञानं गूहमानौ नरेहितैः ॥ ३०॥

अथो गुरुकुले वासमिच्छन्तावुपजग्मतुः ।

काश्यं सान्दीपनिं नाम ह्यवन्तिपुरवासिनम् ॥ ३१॥

यथोपसाद्य तौ दान्तौ गुरौ वृत्तिमनिन्दिताम् ।

ग्राहयन्तावुपेतौ स्म भक्त्या देवमिवादृतौ ॥ ३२॥

तयोर्द्विजवरस्तुष्टः शुद्धभावानुवृत्तिभिः ।

प्रोवाच वेदानखिलान् साङ्गोपनिषदो गुरुः ॥ ३३॥

सरहस्यं धनुर्वेदं धर्मान् न्यायपथांस्तथा ।

तथा चान्वीक्षिकीं विद्यां राजनीतिं च षड्विधाम् ॥ ३४॥

सर्वं नरवरश्रेष्ठौ सर्वविद्याप्रवर्तकौ ।

सकृन्निगदमात्रेण तौ सञ्जगृहतुर्नृप ॥ ३५॥

अहोरात्रैश्चतुःषष्ट्या संयत्तौ तावतीः कलाः ।

गुरुदक्षिणयाऽऽचार्यं छन्दयामासतुर्नृप ॥ ३६॥

द्विजस्तयोस्तं महिमानमद्भुतं

संलक्ष्य राजन्नतिमानुषीं मतिम् ।

सम्मन्त्र्य पत्न्या स महार्णवे मृतं

बालं प्रभासे वरयाम्बभूव ह ॥ ३७॥

तथेत्यथारुह्य महारथौ रथं

प्रभासमासाद्य दुरन्तविक्रमौ ।

वेलामुपव्रज्य निषीदतुः क्षणं

सिन्धुर्विदित्वार्हणमाहरत्तयोः ॥ ३८॥

तमाह भगवानाशु गुरुपुत्रः प्रदीयताम् ।

योऽसाविह त्वया ग्रस्तो बालको महतोर्मिणा ॥ ३९॥

समुद्र उवाच

नैवाहार्षमहं देव दैत्यः पञ्चजनो महान् ।

अन्तर्जलचरः कृष्ण शङ्खरूपधरोऽसुरः ॥ ४०॥

आस्ते तेनाहृतो नूनं तच्छ्रुत्वा सत्वरं प्रभुः ।

जलमाविश्य तं हत्वा नापश्यदुदरेऽर्भकम् ॥ ४१॥

तदङ्गप्रभवं शङ्खमादाय रथमागमत् ।

ततः संयमनीं नाम यमस्य दयितां पुरीम् ॥ ४२॥

गत्वा जनार्दनः शङ्खं प्रदध्मौ सहलायुधः ।

शङ्खनिर्ह्रादमाकर्ण्य प्रजासंयमनो यमः ॥ ४३॥

तयोः सपर्यां महतीं चक्रे भक्त्युपबृंहिताम् ।

उवाचावनतः कृष्णं सर्वभूताशयालयम् ।

लीलामनुष्य हे विष्णो युवयोः करवाम किम् ॥ ४४॥

श्रीभगवानुवाच

गुरुपुत्रमिहानीतं निजकर्मनिबन्धनम् ।

आनयस्व महाराज मच्छासनपुरस्कृतः ॥ ४५॥

तथेति तेनोपानीतं गुरुपुत्रं यदूत्तमौ ।

दत्त्वा स्वगुरवे भूयो वृणीष्वेति तमूचतुः ॥ ४६॥

गुरुरुवाच

सम्यक्सम्पादितो वत्स भवद्भ्यां गुरुनिष्क्रयः ।

को नु युष्मद्विधगुरोः कामानामवशिष्यते ॥ ४७॥

गच्छतं स्वगृहं वीरौ कीर्तिर्वामस्तु पावनी ।

छन्दांस्ययातयामानि भवन्त्विह परत्र च ॥ ४८॥

गुरुणैवमनुज्ञातौ रथेनानिलरंहसा ।

आयातौ स्वपुरं तात पर्जन्यनिनदेन वै ॥ ४९॥

समनन्दन् प्रजाः सर्वा दृष्ट्वा रामजनार्दनौ ।

अपश्यन्त्यो बह्वहानि नष्टलब्धधना इव ॥ ५०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे गुरुपुत्रानयनं नाम पञ्चचत्वारिंशोऽध्यायः ४५

 

नमो भगवते वासुदेवाय

षट्चत्वारिंशोऽध्यायः४६

श्रीशुक उवाच

वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयितः सखा ।

शिष्यो बृहस्पतेः साक्षादुद्धवो बुद्धिसत्तमः ॥ १॥

तमाह भगवान् प्रेष्ठं भक्तमेकान्तिनं क्वचित् ।

गृहीत्वा पाणिना पाणिं प्रपन्नार्तिहरो हरिः ॥ २॥

गच्छोद्धव व्रजं सौम्य पित्रोर्नौ प्रीतिमावह ।

गोपीनां मद्वियोगाधिं मत्सन्देशैर्विमोचय ॥ ३॥

ता मन्मनस्का मत्प्राणा मदर्थे त्यक्तदैहिकाः ।

मामेव दयितं प्रेष्ठमात्मानं मनसा गताः ।

ये त्यक्तलोकधर्माश्च मदर्थे तान् बिभर्म्यहम् ॥ ४॥

मयि ताः प्रेयसां प्रेष्ठे दूरस्थे गोकुलस्त्रियः ।

स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्यविह्वलाः ॥ ५॥

धारयन्त्यतिकृच्छ्रेण प्रायः प्राणान् कथञ्चन ।

प्रत्यागमनसन्देशैर्वल्लव्यो मे मदात्मिकाः ॥ ६॥

श्रीशुक उवाच

इत्युक्त उद्धवो राजन् सन्देशं भर्तुरादृतः ।

आदाय रथमारुह्य प्रययौ नन्दगोकुलम् ॥ ७॥

प्राप्तो नन्दव्रजं श्रीमान् निम्लोचति विभावसौ ।

छन्नयानः प्रविशतां पशूनां खुररेणुभिः ॥ ८॥

वासितार्थेऽभियुध्यद्भिर्नादितं शुष्मिभिर्वृषैः ।

धावन्तीभिश्च वास्राभिरूधोभारैः स्ववत्सकान् ॥ ९॥

इतस्ततो विलङ्घद्भिर्गोवत्सैर्मण्डितं सितैः ।

गोदोहशब्दाभिरवं वेणूनां निःस्वनेन च ॥ १०॥

गायन्तीभिश्च कर्माणि शुभानि बलकृष्णयोः ।

स्वलङ्कृताभिर्गोपीभिर्गोपैश्च सुविराजितम् ॥ ११॥

अग्न्यर्कातिथिगोविप्रपितृदेवार्चनान्वितैः ।

धूपदीपैश्च माल्यैश्च गोपावासैर्मनोरमम् ॥ १२॥

सर्वतः पुष्पितवनं द्विजालिकुलनादितम् ।

हंसकारण्डवाकीर्णैः पद्मषण्डैश्च मण्डितम् ॥ १३॥

तमागतं समागम्य कृष्णस्यानुचरं प्रियम् ।

नन्दः प्रीतः परिष्वज्य वासुदेवधियार्चयत् ॥ १४॥

भोजितं परमान्नेन संविष्टं कशिपौ सुखम् ।

गतश्रमं पर्यपृच्छत्पादसंवाहनादिभिः ॥ १५॥

कच्चिदङ्ग महाभाग सखा नः शूरनन्दनः ।

आस्ते कुशल्यपत्याद्यैर्युक्तो मुक्तः सुहृद्वृतः ॥ १६॥

दिष्ट्या कंसो हतः पापः सानुगः स्वेन पाप्मना ।

साधूनां धर्मशीलानां यदूनां द्वेष्टि यः सदा ॥ १७॥

अपि स्मरति नः कृष्णो मातरं सुहृदः सखीन् ।

गोपान् व्रजं चात्मनाथं गावो वृन्दावनं गिरिम् ॥ १८॥

अप्यायास्यति गोविन्दः स्वजनान् सकृदीक्षितुम् ।

तर्हि द्रक्ष्याम तद्वक्त्रं सुनसं सुस्मितेक्षणम् ॥ १९॥

दावाग्नेर्वातवर्षाच्च वृषसर्पाच्च रक्षिताः ।

दुरत्ययेभ्यो मृत्युभ्यः कृष्णेन सुमहात्मना ॥ २०॥

स्मरतां कृष्णवीर्याणि लीलापाङ्गनिरीक्षितम् ।

हसितं भाषितं चाङ्ग सर्वा नः शिथिलाः क्रियाः ॥ २१॥

सरिच्छैलवनोद्देशान् मुकुन्दपदभूषितान् ।

आक्रीडानीक्षमाणानां मनो याति तदात्मताम् ॥ २२॥

मन्ये कृष्णं च रामं च प्राप्ताविह सुरोत्तमौ ।

सुराणां महदर्थाय गर्गस्य वचनं यथा ॥ २३॥

कंसं नागायुतप्राणं मल्लौ गजपतिं तथा ।

अवधिष्टां लीलयैव पशूनिव मृगाधिपः ॥ २४॥

तालत्रयं महासारं धनुर्यष्टिमिवेभराट् ।

बभञ्जैकेन हस्तेन सप्ताहमदधाद्गिरिम् ॥ २५॥

प्रलम्बो धेनुकोऽरिष्टस्तृणावर्तो बकादयः ।

दैत्याः सुरासुरजितो हता येनेह लीलया ॥ २६॥

श्रीशुक उवाच

इति संस्मृत्य संस्मृत्य नन्दः कृष्णानुरक्तधीः ।

अत्युत्कण्ठोऽभवत्तूष्णीं प्रेमप्रसरविह्वलः ॥ २७॥

यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च ।

श‍ृण्वन्त्यश्रूण्यवास्राक्षीत्स्नेहस्नुतपयोधरा ॥ २८॥

तयोरित्थं भगवति कृष्णे नन्दयशोदयोः ।

वीक्ष्यानुरागं परमं नन्दमाहोद्धवो मुदा ॥ २९॥

उद्धव उवाच

युवां श्लाघ्यतमौ नूनं देहिनामिह मानद ।

नारायणेऽखिलगुरौ यत्कृता मतिरीदृशी ॥ ३०॥

एतौ हि विश्वस्य च बीजयोनी

रामो मुकुन्दः पुरुषः प्रधानम् ।

अन्वीय भूतेषु विलक्षणस्य

ज्ञानस्य चेशात इमौ पुराणौ ॥ ३१॥

यस्मिन् जनः प्राणवियोगकाले

क्षणं समावेश्य मनोविशुद्धम् ।

निर्हृत्य कर्माशयमाशु याति

परां गतिं ब्रह्ममयोऽर्कवर्णः ॥ ३२॥

तस्मिन् भवन्तावखिलात्महेतौ

नारायणे कारणमर्त्यमूर्तौ ।

भावं विधत्तां नितरां महात्मन्

किं वावशिष्टं युवयोः सुकृत्यम् ॥ ३३॥

आगमिष्यत्यदीर्घेण कालेन व्रजमच्युतः ।

प्रियं विधास्यते पित्रोर्भगवान् सात्वतां पतिः ॥ ३४॥

हत्वा कंसं रङ्गमध्ये प्रतीपं सर्वसात्वताम् ।

यदाह वः समागत्य कृष्णः सत्यं करोति तत् ॥ ३५॥

मा खिद्यतं महाभागौ द्रक्ष्यथः कृष्णमन्तिके ।

अन्तर्हृदि स भूतानामास्ते ज्योतिरिवैधसि ॥ ३६॥

न ह्यस्यास्ति प्रियः कश्चिन्नाप्रियो वास्त्यमानिनः ।

नोत्तमो नाधमो नापि समानस्यासमोऽपि वा ॥ ३७॥

न माता न पिता तस्य न भार्या न सुतादयः ।

नात्मीयो न परश्चापि न देहो जन्म एव च ॥ ३८॥

न चास्य कर्म वा लोके सदसन्मिश्रयोनिषु ।

क्रीडार्थः सोऽपि साधूनां परित्राणाय कल्पते ॥ ३९॥

सत्त्वं रजस्तम इति भजते निर्गुणो गुणान् ।

क्रीडन्नतीतोऽत्र गुणैः सृजत्यवति हन्त्यजः ॥ ४०॥

यथा भ्रमरिका दृष्ट्या भ्राम्यतीव महीयते ।

चित्ते कर्तरि तत्रात्मा कर्तेवाहन्धिया स्मृतः ॥ ४१॥

युवयोरेव नैवायमात्मजो भगवान् हरिः ।

सर्वेषामात्मजो ह्यात्मा पिता माता स ईश्वरः ॥ ४२॥

दृष्टं श्रुतं भूतभवद्भविष्य-

त्स्थास्नुश्चरिष्णुर्महदल्पकं च ।

विनाच्युताद्वस्तु तरां न वाच्यं

स एव सर्वं परमात्मभूतः ॥ ४३॥

एवं निशा सा ब्रुवतोर्व्यतीता

नन्दस्य कृष्णानुचरस्य राजन् ।

गोप्यः समुत्थाय निरूप्य दीपा-

न्वास्तून्समभ्यर्च्य दधीन्यमन्थन् ॥ ४४॥

ता दीपदीप्तैर्मणिभिर्विरेजू

रज्जूर्विकर्षद्भुजकङ्कणस्रजः ।

चलन्नितम्बस्तनहारकुण्डल-

त्विषत्कपोलारुणकुङ्कुमाननाः ॥ ४५॥

उद्गायतीनामरविन्दलोचनं

व्रजाङ्गनानां दिवमस्पृशद्ध्वनिः ।

दध्नश्च निर्मन्थनशब्दमिश्रितो

निरस्यते येन दिशाममङ्गलम् ॥ ४६॥

भगवत्युदिते सूर्ये नन्दद्वारि व्रजौकसः ।

दृष्ट्वा रथं शातकौम्भं कस्यायमिति चाब्रुवन् ॥ ४७॥

अक्रूर आगतः किं वा यः कंसस्यार्थसाधकः ।

येन नीतो मधुपुरीं कृष्णः कमललोचनः ॥ ४८॥

किं साधयिष्यत्यस्माभिर्भर्तुः प्रेतस्य निष्कृतिम् ।

इति स्त्रीणां वदन्तीनामुद्धवोऽगात्कृताह्निकः ॥ ४९॥

इति श्रीमद्भागवाते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे पूर्वार्धे नन्दशोकापनयनं

नाम षट्चत्वारिंशोऽध्यायः ४६

 

नमो भगवते वासुदेवाय

सप्तचत्वारिंशोऽध्यायः४७

श्रीशुक उवाच

तं वीक्ष्य कृष्णानुचरं व्रजस्त्रियः

प्रलम्बबाहुं नवकञ्जलोचनम् ।

पीताम्बरं पुष्करमालिनं लसन्-

मुखारविन्दं परिमृष्टकुण्डलम् ॥ १॥

शुचिस्मिताः कोऽयमपीच्यदर्शनः

कुतश्च कस्याच्युतवेषभूषणः ।

इति स्म सर्वाः परिवव्रुरुत्सुका-

स्तमुत्तमश्लोकपदाम्बुजाश्रयम् ॥ २॥

तं प्रश्रयेणावनताः सुसत्कृतं

सव्रीडहासेक्षणसूनृतादिभिः ।

रहस्यपृच्छन्नुपविष्टमासने

विज्ञाय सन्देशहरं रमापतेः ॥ ३॥

जानीमस्त्वां यदुपतेः पार्षदं समुपागतम् ।

भर्त्रेह प्रेषितः पित्रोर्भवान् प्रियचिकीर्षया ॥ ४॥

अन्यथा गोव्रजे तस्य स्मरणीयं न चक्ष्महे ।

स्नेहानुबन्धो बन्धूनां मुनेरपि सुदुस्त्यजः ॥ ५॥

अन्येष्वर्थकृता मैत्री यावदर्थविडम्बनम् ।

पुम्भिः स्त्रीषु कृता यद्वत्सुमनःस्विव षट्पदैः ॥ ६॥

निःस्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजाः ।

अधीतविद्या आचार्यं ऋत्विजो दत्तदक्षिणम् ॥ ७॥

खगा वीतफलं वृक्षं भुक्त्वा चातिथयो गृहम् ।

दग्धं मृगास्तथारण्यं जारो भुक्त्वा रतां स्त्रियम् ॥ ८॥

इति गोप्यो हि गोविन्दे गतवाक्कायमानसाः ।

कृष्णदूते व्रजं याते उद्धवे त्यक्तलौकिकाः ॥ ९॥

गायन्त्यः प्रियकर्माणि रुदत्यश्च गतह्रियः ।

तस्य संस्मृत्य संस्मृत्य यानि कैशोरबाल्ययोः ॥ १०॥

काचिन्मधुकरं दृष्ट्वा ध्यायन्ती कृष्णसङ्गमम् ।

प्रियप्रस्थापितं दूतं कल्पयित्वेदमब्रवीत् ॥ ११॥

गोप्युवाच

मधुप कितवबन्धो मा स्पृशाङ्घ्रिं सपत्न्याः

कुचविलुलितमालाकुङ्कुमश्मश्रुभिर्नः ।

वहतु मधुपतिस्तन्मानिनीनां प्रसादं

यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीदृक् ॥ १२॥

सकृदधरसुधां स्वां मोहिनीं पाययित्वा

सुमनस इव सद्यस्तत्यजेऽस्मान् भवादृक् ।

परिचरति कथं तत्पादपद्मं तु पद्मा

ह्यपि बत हृतचेता ह्युत्तमश्लोकजल्पैः ॥ १३॥

किमिह बहु षडङ्घ्रे गायसि त्वं यदूना-

मधिपतिमगृहाणामग्रतो नः पुराणम् ।

विजयसखसखीनां गीयतां तत्प्रसङ्गः

क्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टाः ॥ १४॥

दिवि भुवि च रसायां काः स्त्रियस्तद्दुरापाः

कपटरुचिरहासभ्रूविजृम्भस्य याः स्युः ।

चरणरज उपास्ते यस्य भूतिर्वयं काः

अपि च कृपणपक्षे ह्युत्तमश्लोकशब्दः ॥ १५॥

विसृज शिरसि पादं वेद्म्यहं चाटुकारै-

रनुनयविदुषस्तेऽभ्येत्य दौत्यैर्मुकुन्दात् ।

स्वकृत इह विसृष्टापत्यपत्यन्यलोकाः

व्यसृजदकृतचेताः किं नु सन्धेयमस्मिन् ॥ १६॥

मृगयुरिव कपीन्द्रं विव्यधे लुब्धधर्मा

स्त्रियमकृत विरूपां स्त्रीजितः कामयानाम् ।

बलिमपि बलिमत्त्वावेष्टयद्ध्वाङ्क्षवद्यः

तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थः ॥ १७॥

यदनुचरितलीलाकर्णपीयूषविप्रुट्

सकृददनविधूतद्वन्द्वधर्मा विनष्टाः ।

सपदि गृहकुटुम्बं दीनमुत्सृज्य दीना

बहव इह विहङ्गा भिक्षुचर्यां चरन्ति ॥ १८॥

वयमृतमिव जिह्मव्याहृतं श्रद्दधानाः

कुलिकरुतमिवाज्ञाः कृष्णवध्वो हरिण्यः ।

ददृशुरसकृदेतत्तन्नखस्पर्शतीव्र-

स्मररुज उपमन्त्रिन् भण्यतामन्यवार्ता ॥ १९॥

प्रियसख पुनरागाः प्रेयसा प्रेषितः किं

वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग ।

नयसि कथमिहास्मान् दुस्त्यजद्वन्द्वपार्श्वं

सततमुरसि सौम्य श्रीर्वधूः साकमास्ते ॥ २०॥

अपि बत मधुपुर्यामार्यपुत्रोऽधुनाऽऽस्ते

स्मरति स पितृगेहान् सौम्य बन्धूंश्च गोपान् ।

क्वचिदपि स कथा नः किङ्करीणां गृणीते

भुजमगुरुसुगन्धं मूर्ध्न्यधास्यत्कदा नु ॥ २१॥

श्रीशुक उवाच

अथोद्धवो निशम्यैवं कृष्णदर्शनलालसाः ।

सान्त्वयन् प्रियसन्देशैर्गोपीरिदमभाषत ॥ २२॥

उद्धव उवाच

अहो यूयं स्म पूर्णार्था भवत्यो लोकपूजिताः ।

वासुदेवे भगवति यासामित्यर्पितं मनः ॥ २३॥

दानव्रततपोहोमजपस्वाध्यायसंयमैः ।

श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते ॥ २४॥

भगवत्युत्तमश्लोके भवतीभिरनुत्तमा ।

भक्तिः प्रवर्तिता दिष्ट्या मुनीनामपि दुर्लभा ॥ २५॥

दिष्ट्या पुत्रान् पतीन् देहान् स्वजनान् भवनानि च ।

हित्वावृणीत यूयं यत्कृष्णाख्यं पुरुषं परम् ॥ २६॥

सर्वात्मभावोऽधिकृतो भवतीनामधोक्षजे ।

विरहेण महाभागा महान् मेऽनुग्रहः कृतः ॥ २७॥

श्रूयतां प्रियसन्देशो भवतीनां सुखावहः ।

यमादायागतो भद्रा अहं भर्तू रहस्करः ॥ २८॥

श्रीभगवानुवाच

भवतीनां वियोगो मे न हि सर्वात्मना क्वचित् ।

यथा भूतानि भूतेषु खं वाय्वग्निर्जलं मही ।

तथाहं च मनः प्राणभूतेन्द्रियगुणाश्रयः ॥ २९॥

आत्मन्येवात्मनाऽऽत्मानं सृजे हन्म्यनुपालये ।

आत्ममायानुभावेन भूतेन्द्रियगुणात्मना ॥ ३०॥

आत्मा ज्ञानमयः शुद्धो व्यतिरिक्तोऽगुणान्वयः ।

सुषुप्तिस्वप्नजाग्रद्भिर्मायावृत्तिभिरीयते ॥ ३१॥

येनेन्द्रियार्थान् ध्यायेत मृषा स्वप्नवदुत्थितः ।

तन्निरुन्ध्यादिन्द्रियाणि विनिद्रः प्रत्यपद्यत ॥ ३२॥

एतदन्तः समाम्नायो योगः साङ्ख्यं मनीषिणाम् ।

त्यागस्तपो दमः सत्यं समुद्रान्ता इवापगाः ॥ ३३॥

यत्त्वहं भवतीनां वै दूरे वर्ते प्रियो दृशाम् ।

मनसः सन्निकर्षार्थं मदनुध्यानकाम्यया ॥ ३४॥

यथा दूरचरे प्रेष्ठे मन आविश्य वर्तते ।

स्त्रीणां च न तथा चेतः सन्निकृष्टेऽक्षिगोचरे ॥ ३५॥

मय्यावेश्य मनः कृत्स्नं विमुक्ताशेषवृत्ति यत् ।

अनुस्मरन्त्यो मां नित्यमचिरान्मामुपैष्यथ ॥ ३६॥

या मया क्रीडता रात्र्यां वनेऽस्मिन् व्रज आस्थिताः ।

अलब्धरासाः कल्याण्यो माऽऽपुर्मद्वीर्यचिन्तया ॥ ३७॥

श्रीशुक उवाच

एवं प्रियतमादिष्टमाकर्ण्य व्रजयोषितः ।

ता ऊचुरुद्धवं प्रीतास्तत्सन्देशागतस्मृतीः ॥ ३८॥

गोप्य ऊचुः

दिष्ट्याहितो हतः कंसो यदूनां सानुगोऽघकृत् ।

दिष्ट्याऽऽप्तैर्लब्धसर्वार्थैः कुशल्यास्तेऽच्युतोऽधुना ॥ ३९॥

कच्चिद्गदाग्रजः सौम्य करोति पुरयोषिताम् ।

प्रीतिं नः स्निग्धसव्रीडहासोदारेक्षणार्चितः ॥ ४०॥

कथं रतिविशेषज्ञः प्रियश्च वरयोषिताम् ।

नानुबध्येत तद्वाक्यैर्विभ्रमैश्चानुभाजितः ॥ ४१॥

अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचित् ।

गोष्ठीमध्ये पुरस्त्रीणां ग्राम्याः स्वैरकथान्तरे ॥ ४२॥

ताः किं निशाः स्मरति यासु तदा प्रियाभि-

र्वृन्दावने कुमुदकुन्दशशाङ्करम्ये ।

रेमे क्वणच्चरणनूपुररासगोष्ठ्या-

मस्माभिरीडितमनोज्ञकथः कदाचित् ॥ ४३॥

अप्येष्यतीह दाशार्हस्तप्ताः स्वकृतया शुचा ।

सञ्जीवयन् नु नो गात्रैर्यथेन्द्रो वनमम्बुदैः ॥ ४४॥

कस्मात्कृष्ण इहायाति प्राप्तराज्यो हताहितः ।

नरेन्द्रकन्या उद्वाह्य प्रीतः सर्वसुहृद्वृतः ॥ ४५॥

किमस्माभिर्वनौकोभिरन्याभिर्वा महात्मनः ।

श्रीपतेराप्तकामस्य क्रियेतार्थः कृतात्मनः ॥ ४६॥

परं सौख्यं हि नैराश्यं स्वैरिण्यप्याह पिङ्गला ।

तज्जानतीनां नः कृष्णे तथाप्याशा दुरत्यया ॥ ४७॥

क उत्सहेत सन्त्यक्तुमुत्तमश्लोकसंविदम् ।

अनिच्छतोऽपि यस्य श्रीरङ्गान्न च्यवते क्वचित् ॥ ४८॥

सरिच्छैलवनोद्देशा गावो वेणुरवा इमे ।

सङ्कर्षणसहायेन कृष्णेनाचरिताः प्रभो ॥ ४९॥

पुनः पुनः स्मारयन्ति नन्दगोपसुतं बत ।

श्रीनिकेतैस्तत्पदकैर्विस्मर्तुं नैव शक्नुमः ॥ ५०॥

गत्या ललितयोदारहासलीलावलोकनैः ।

माध्व्या गिरा हृतधियः कथं तं विस्मरामहे ॥ ५१॥

हे नाथ हे रमानाथ व्रजनाथार्तिनाशन ।

मग्नमुद्धर गोविन्द गोकुलं वृजिनार्णवात् ॥ ५२॥

श्रीशुक उवाच

ततस्ताः कृष्णसन्देशैर्व्यपेतविरहज्वराः ।

उद्धवं पूजयाञ्चक्रुर्ज्ञात्वाऽऽत्मानमधोक्षजम् ॥ ५३॥

उवास कतिचिन्मासान् गोपीनां विनुदन् शुचः ।

कृष्णलीलाकथां गायन् रमयामास गोकुलम् ॥ ५४॥

यावन्त्यहानि नन्दस्य व्रजेऽवात्सीत्स उद्धवः ।

व्रजौकसां क्षणप्रायाण्यासन् कृष्णस्य वार्तया ॥ ५५॥

सरिद्वनगिरिद्रोणीर्वीक्षन् कुसुमितान् द्रुमान् ।

कृष्णं संस्मारयन् रेमे हरिदासो व्रजौकसाम् ॥ ५६॥

दृष्ट्वैवमादि गोपीनां कृष्णावेशात्मविक्लवम् ।

उद्धवः परमप्रीतस्ता नमस्यन्निदं जगौ ॥ ५७॥

एताः परं तनुभृतो भुवि गोपवध्वो

गोविन्द एव निखिलात्मनि रूढभावाः ।

वाञ्छन्ति यद्भवभियो मुनयो वयं च

किं ब्रह्मजन्मभिरनन्तकथारसस्य ॥ ५८॥

क्वेमाः स्त्रियो वनचरीर्व्यभिचारदुष्टाः

कृष्णे क्व चैष परमात्मनि रूढभावः ।

नन्वीश्वरोऽनुभजतोऽविदुषोऽपि साक्षा-

च्छ्रेयस्तनोत्यगदराज इवोपयुक्तः ॥ ५९॥

नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः

स्वर्योषितां नलिनगन्धरुचां कुतोऽन्याः ।

रासोत्सवेऽस्य भुजदण्डगृहीतकण्ठ-

लब्धाशिषां य उदगाद्व्रजवल्लवीनाम् ॥ ६०॥

आसामहो चरणरेणुजुषामहं स्यां

वृन्दावने किमपि गुल्मलतौषधीनाम् ।

या दुस्त्यजं स्वजनमार्यपथं च हित्वा

भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् ॥ ६१॥

या वै श्रियार्चितमजादिभिराप्तकामै-

र्योगेश्वरैरपि यदात्मनि रासगोष्ठ्याम् ।

कृष्णस्य तद्भगवतश्चरणारविन्दं

न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् ॥ ६२॥

वन्दे नन्दव्रजस्त्रीणां पादरेणुमभीक्ष्णशः ।

यासां हरिकथोद्गीतं पुनाति भुवनत्रयम् ॥ ६३॥

श्रीशुक उवाच

अथ गोपीरनुज्ञाप्य यशोदां नन्दमेव च ।

गोपानामन्त्र्य दाशार्हो यास्यन्नारुरुहे रथम् ॥ ६४॥

तं निर्गतं समासाद्य नानोपायनपाणयः ।

नन्दादयोऽनुरागेण प्रावोचन्नश्रुलोचनाः ॥ ६५॥

मनसो वृत्तयो नः स्युः कृष्णपादाम्बुजाश्रयाः ।

वाचोऽभिधायिनीर्नाम्नां कायस्तत्प्रह्वणादिषु ॥ ६६॥

कर्मभिर्भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया ।

मङ्गलाचरितैर्दानै रतिर्नः कृष्ण ईश्वरे ॥ ६७॥

एवं सभाजितो गोपैः कृष्णभक्त्या नराधिप ।

उद्धवः पुनरागच्छन्मथुरां कृष्णपालिताम् ॥ ६८॥

कृष्णाय प्रणिपत्याह भक्त्युद्रेकं व्रजौकसाम् ।

वसुदेवाय रामाय राज्ञे चोपायनान्यदात् ॥ ६९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे पूर्वार्धे उद्धवप्रतियाने

सप्तचत्वारिंशोऽध्यायः ४७

 

नमो भगवते वासुदेवाय

अष्टचत्वारिंशोऽध्यायः४८

श्रीशुक उवाच

अथ विज्ञाय भगवान् सर्वात्मा सर्वदर्शनः ।

सैरन्ध्र्याः कामतप्तायाः प्रियमिच्छन् गृहं ययौ ॥ १॥

महार्होपस्करैराढ्यं कामोपायोपबृंहितम् ।

मुक्तादामपताकाभिर्वितानशयनासनैः ।

धूपैः सुरभिभिर्दीपैः स्रग्गन्धैरपि मण्डितम् ॥ २॥

गृहं तमायान्तमवेक्ष्य साऽऽसनात्

सद्यःसमुत्थाय हि जातसम्भ्रमा ।

यथोपसङ्गम्य सखीभिरच्युतं

सभाजयामास सदासनादिभिः ॥ ३॥

तथोद्धवः साधुतयाभिपूजितो

न्यषीददुर्व्यामभिमृश्य चासनम् ।

कृष्णोऽपि तूर्णं शयनं महाधनं

विवेश लोकाचरितान्यनुव्रतः ॥ ४॥

सा मज्जनालेपदुकूलभूषण-

स्रग्गन्धताम्बूलसुधासवादिभिः ।

प्रसाधितात्मोपससार माधवं

सव्रीडलीलोत्स्मितविभ्रमेक्षितैः ॥ ५॥

आहूय कान्तां नवसङ्गमह्रिया

विशङ्कितां कङ्कणभूषिते करे ।

प्रगृह्य शय्यामधिवेश्य रामया

रेमेऽनुलेपार्पणपुण्यलेशया ॥ ६॥

सानङ्गतप्तकुचयोरुरसस्तथाक्ष्णो-

र्जिघ्रन्त्यनन्तचरणेन रुजो मृजन्ती ।

दोर्भ्यां स्तनान्तरगतं परिरभ्य कान्त-

मानन्दमूर्तिमजहादतिदीर्घतापम् ॥ ७॥

सैवं कैवल्यनाथं तं प्राप्य दुष्प्रापमीश्वरम् ।

अङ्गरागार्पणेनाहो दुर्भगेदमयाचत ॥ ८॥

आहोष्यतामिह प्रेष्ठ दिनानि कतिचिन्मया ।

रमस्व नोत्सहे त्यक्तुं सङ्गं तेऽम्बुरुहेक्षण ॥ ९॥

तस्यै कामवरं दत्त्वा मानयित्वा च मानदः ।

सहोद्धवेन सर्वेशः स्वधामागमदर्चितम् ॥ १०॥

दुरारार्ध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम् ।

यो वृणीते मनोग्राह्यमसत्त्वात्कुमनीष्यसौ ॥ ११॥

अक्रूरभवनं कृष्णः सहरामोद्धवः प्रभुः ।

किञ्चिच्चिकीर्षयन् प्रागादक्रूरप्रियकाम्यया ॥ १२॥

स तान् नरवरश्रेष्ठानाराद्वीक्ष्य स्वबान्धवान् ।

प्रत्युत्थाय प्रमुदितः परिष्वज्याभ्यनन्दत ॥ १३॥

ननाम कृष्णं रामं च स तैरप्यभिवादितः ।

पूजयामास विधिवत्कृतासनपरिग्रहान् ॥ १४॥

पादावनेजनीरापो धारयन् शिरसा नृप ।

अर्हणेनाम्बरैर्दिव्यैर्गन्धस्रग्भूषणोत्तमैः ॥ १५॥

अर्चित्वा शिरसाऽऽनम्य पादावङ्कगतौ मृजन् ।

प्रश्रयावनतोऽक्रूरः कृष्णरामावभाषत ॥ १६॥

दिष्ट्या पापो हतः कंसः सानुगो वामिदं कुलम् ।

भवद्भ्यामुद्धृतं कृच्छ्राद्दुरन्ताच्च समेधितम् ॥ १७॥

युवां प्रधानपुरुषौ जगद्धेतू जगन्मयौ ।

भवद्भ्यां न विना किञ्चित्परमस्ति न चापरम् ॥ १८॥

आत्मसृष्टमिदं विश्वमन्वाविश्य स्वशक्तिभिः ।

ईयते बहुधा ब्रह्मन् श्रुतप्रत्यक्षगोचरम् ॥ १९॥

यथा हि भूतेषु चराचरेषु

मह्यादयो योनिषु भान्ति नाना ।

एवं भवान् केवल आत्मयोनि-

ष्वात्माऽऽत्मतन्त्रो बहुधा विभाति ॥ २०॥

सृजस्यथो लुम्पसि पासि विश्वं

रजस्तमःसत्त्वगुणैः स्वशक्तिभिः ।

न बध्यसे तद्गुणकर्मभिर्वा

ज्ञानात्मनस्ते क्व च बन्धहेतुः ॥ २१॥

देहाद्युपाधेरनिरूपितत्वा-

द्भवो न साक्षान्न भिदाऽऽत्मनः स्यात् ।

अतो न बन्धस्तव नैव मोक्षः

स्यातां निकामस्त्वयि नोऽविवेकः ॥ २२॥

त्वयोदितोऽयं जगतो हिताय

यदा यदा वेदपथः पुराणः ।

बाध्येत पाखण्डपथैरसद्भि-

स्तदा भवान् सत्त्वगुणं बिभर्ति ॥ २३॥

स त्वं प्रभोऽद्य वसुदेवगृहेऽवतीर्णः

स्वांशेन भारमपनेतुमिहासि भूमेः ।

अक्षौहिणीशतवधेन सुरेतरांश-

राज्ञाममुष्य च कुलस्य यशो वितन्वन् ॥ २४॥

अद्येश नो वसतयः खलु भूरिभागा

यः सर्वदेवपितृभूतनृदेवमूर्तिः ।

यत्पादशौचसलिलं त्रिजगत्पुनाति

स त्वं जगद्गुरुरधोक्षज याः प्रविष्टः ॥ २५॥

कः पण्डितस्त्वदपरं शरणं समीयात्

भक्तप्रियादृतगिरः सुहृदः कृतज्ञात् ।

सर्वान् ददाति सुहृदो भजतोऽभिकामा-

नात्मानमप्युपचयापचयौ न यस्य ॥ २६॥

दिष्ट्या जनार्दन भवानिह नः प्रतीतो

योगेश्वरैरपि दुरापगतिः सुरेशैः ।

छिन्ध्याशु नः सुतकलत्रधनाप्तगेह-

देहादिमोहरशनां भवदीयमायाम् ॥ २७॥

श्रीशुक उवाच

इत्यर्चितः संस्तुतश्च भक्तेन भगवान् हरिः ।

अक्रूरं सस्मितं प्राह गीर्भिः सम्मोहयन्निव ॥ २८॥

श्रीभगवानुवाच

त्वं नो गुरुः पितृव्यश्च श्लाघ्यो बन्धुश्च नित्यदा ।

वयं तु रक्ष्याः पोष्याश्च अनुकम्प्याः प्रजा हि वः ॥ २९॥

भवद्विधा महाभागा निषेव्या अर्हसत्तमाः ।

श्रेयस्कामैर्नृभिर्नित्यं देवाः स्वार्था न साधवः ॥ ३०॥

न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।

ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ ३१॥

स भवान् सुहृदां वै नः श्रेयान् श्रेयश्चिकीर्षया ।

जिज्ञासार्थं पाण्डवानां गच्छस्व त्वं गजाह्वयम् ॥ ३२॥

पितर्युपरते बालाः सह मात्रा सुदुःखिताः ।

आनीताः स्वपुरं राज्ञा वसन्त इति शुश्रुम ॥ ३३॥

तेषु राजाम्बिकापुत्रो भ्रातृपुत्रेषु दीनधीः ।

समो न वर्तते नूनं दुष्पुत्रवशगोऽन्धदृक् ॥ ३४॥

गच्छ जानीहि तद्वृत्तमधुना साध्वसाधु वा ।

विज्ञाय तद्विधास्यामो यथा शं सुहृदां भवेत् ॥ ३५॥

इत्यक्रूरं समादिश्य भगवान् हरिरीश्वरः ।

सङ्कर्षणोद्धवाभ्यां वै ततः स्वभवनं ययौ ॥ ३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे अष्टचत्वारिंशोऽध्यायः ४८

 

नमो भगवते वासुदेवाय

एकोनपञ्चाशत्तमोऽध्यायः४९

श्रीशुक उवाच

स गत्वा हास्तिनपुरं पौरवेन्द्रयशोऽङ्कितम् ।

ददर्श तत्राम्बिकेयं सभीष्मं विदुरं पृथाम् ॥ १॥

सहपुत्रं च बाह्लीकं भारद्वाजं सगौतमम् ।

कर्णं सुयोधनं द्रौणिं पाण्डवान् सुहृदोऽपरान् ॥ २॥

यथावदुपसङ्गम्य बन्धुभिर्गान्दिनीसुतः ।

सम्पृष्टस्तैः सुहृद्वार्तां स्वयं चापृच्छदव्ययम् ॥ ३॥

उवास कतिचिन्मासान् राज्ञो वृत्तविवित्सया ।

दुष्प्रजस्याल्पसारस्य खलच्छन्दानुवर्तिनः ॥ ४॥

तेज ओजो बलं वीर्यं प्रश्रयादींश्च सद्गुणान् ।

प्रजानुरागं पार्थेषु न सहद्भिश्चिकीर्षितम् ॥ ५॥

कृतं च धार्तराष्ट्रैर्यद्गरदानाद्यपेशलम् ।

आचख्यौ सर्वमेवास्मै पृथा विदुर एव च ॥ ६॥

पृथा तु भ्रातरं प्राप्तमक्रूरमुपसृत्य तम् ।

उवाच जन्मनिलयं स्मरन्त्यश्रुकलेक्षणा ॥ ७॥

अपि स्मरन्ति नः सौम्य पितरौ भ्रातरश्च मे ।

भगिन्यौ भ्रातृपुत्राश्च जामयः सख्य एव च ॥ ८॥

भ्रात्रेयो भगवान् कृष्णः शरण्यो भक्तवत्सलः ।

पैतृष्वसेयान् स्मरति रामश्चाम्बुरुहेक्षणः ॥ ९॥

सापत्नमध्ये शोचन्तीं वृकानां हरिणीमिव ।

सान्त्वयिष्यति मां वाक्यैः पितृहीनांश्च बालकान् ॥ १०॥

कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वभावन ।

प्रपन्नां पाहि गोविन्द शिशुभिश्चावसीदतीम् ॥ ११॥

नान्यत्तव पदाम्भोजात्पश्यामि शरणं नृणाम् ।

बिभ्यतां मृत्युसंसारादीश्वरस्यापवर्गिकात् ॥ १२॥

नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने ।

योगेश्वराय योगाय त्वामहं शरणं गता ॥ १३॥

श्रीशुक उवाच

इत्यनुस्मृत्य स्वजनं कृष्णं च जगदीश्वरम् ।

प्रारुदद्दुःखिता राजन् भवतां प्रपितामही ॥ १४॥

समदुःखसुखोऽक्रूरो विदुरश्च महायशाः ।

सान्त्वयामासतुः कुन्तीं तत्पुत्रोत्पत्तिहेतुभिः ॥ १५॥

यास्यन् राजानमभ्येत्य विषमं पुत्रलालसम् ।

अवदत्सुहृदां मध्ये बन्धुभिः सौहृदोदितम् ॥ १६॥

अक्रूर उवाच

भो भो वैचित्रवीर्य त्वं कुरूणां कीर्तिवर्धन ।

भ्रातर्युपरते पाण्डावधुनाऽऽसनमास्थितः ॥ १७॥

धर्मेण पालयन्नुर्वीं प्रजाः शीलेन रञ्जयन् ।

वर्तमानः समः स्वेषु श्रेयः कीर्तिमवाप्स्यसि ॥ १८॥

अन्यथा त्वाचरंल्लोके गर्हितो यास्यसे तमः ।

तस्मात्समत्वे वर्तस्व पाण्डवेष्वात्मजेषु च ॥ १९॥

नेह चात्यन्तसंवासः कस्यचित्केनचित्सह ।

राजन् स्वेनापि देहेन किमु जायात्मजादिभिः ॥ २०॥

एकः प्रसूयते जन्तुरेक एव प्रलीयते ।

एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ॥ २१॥

अधर्मोपचितं वित्तं हरन्त्यन्येऽल्पमेधसः ।

सम्भोजनीयापदेशैर्जलानीव जलौकसः ॥ २२॥

पुष्णाति यानधर्मेण स्वबुद्ध्या तमपण्डितम् ।

तेऽकृतार्थं प्रहिण्वन्ति प्राणा रायः सुतादयः ॥ २३॥

स्वयं किल्बिषमादाय तैस्त्यक्तो नार्थकोविदः ।

असिद्धार्थो विशत्यन्धं स्वधर्मविमुखस्तमः ॥ २४॥

तस्माल्लोकमिमं राजन् स्वप्नमायामनोरथम् ।

वीक्ष्यायम्यात्मनाऽऽत्मानं समः शान्तो भव प्रभो ॥ २५॥

धृतराष्ट्र उवाच

यथा वदति कल्याणीं वाचं दानपते भवान् ।

तथानया न तृप्यामि मर्त्यः प्राप्य यथामृतम् ॥ २६॥

तथापि सूनृता सौम्य हृदि न स्थीयते चले ।

पुत्रानुरागविषमे विद्युत्सौदामनी यथा ॥ २७॥

ईश्वरस्य विधिं को नु विधुनोत्यन्यथा पुमान् ।

भूमेर्भारावताराय योऽवतीर्णो यदोःकुले ॥ २८॥

यो दुर्विमर्शपथया निजमाययेदं

सृष्ट्वा गुणान् विभजते तदनुप्रविष्टः ।

तस्मै नमो दुरवबोधविहारतन्त्र-

संसारचक्रगतये परमेश्वराय ॥ २९॥

श्रीशुक उवाच

इत्यभिप्रेत्य नृपतेरभिप्रायं स यादवः ।

सुहृद्भिः समनुज्ञातः पुनर्यदुपुरीमगात् ॥ ३०॥

शशंस रामकृष्णाभ्यां धृतराष्ट्रविचेष्टितम् ।

पाण्डवान् प्रति कौरव्य यदर्थं प्रेषितः स्वयम् ॥ ३१॥

इति श्रीमद्भागवते महापुराणे वैयसक्यामष्टादश

साहस्र्यां पारमहंस्यां संहितायां दशमस्कन्धे

पूर्वार्धे एकोनपञ्चाशत्तमोऽध्यायः ४९

 

समाप्तमिदं दशमस्कन्धस्य पूर्वार्धम्

श्रीकृष्णार्पणमस्तु

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.