06 षष्ठस्कन्धः-अध्यायः 10-19

श्रीमद्भागवतम्

नमो भगवते वासुदेवाय

षष्ठस्कन्धः ॥(Continued)

दशमोऽध्यायः१०

श्रीशुक उवाच

इन्द्रमेवं समादिश्य भगवान् विश्वभावनः ।

पश्यतामनिमेषाणां तत्रैवान्तर्दधे हरिः ॥ १॥

तथाभियाचितो देवैरृषिराथर्वणो महान् ।

मोदमान उवाचेदं प्रहसन्निव भारत ॥ २॥

अपि वृन्दारका यूयं न जानीथ शरीरिणाम् ।

संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापहः ॥ ३॥

जिजीविषूणां जीवानामात्मा प्रेष्ठ इहेप्सितः ।

क उत्सहेत तं दातुं भिक्षमाणाय विष्णवे ॥ ४॥

देवा ऊचुः

किं नु तद्दुस्त्यजं ब्रह्मन् पुंसां भूतानुकम्पिनाम् ।

भवद्विधानां महतां पुण्यश्लोकेड्यकर्मणाम् ॥ ५॥

न नु स्वार्थपरो लोको न वेद परसङ्कटम् ।

यदि वेद न याचेत नेति नाह यदीश्वरः ॥ ६॥

ऋषिरुवाच

धर्मं वः श्रोतुकामेन यूयं मे प्रत्युदाहृताः ।

एष वः प्रियमात्मानं त्यजन्तं सन्त्यजाम्यहम् ॥ ७॥

योऽध्रुवेणात्मना नाथा न धर्मं न यशः पुमान् ।

ईहेत भूतदयया स शोच्यः स्थावरैरपि ॥ ८॥

एतावानव्ययो धर्मः पुण्यश्लोकैरुपासितः ।

यो भूतशोकहर्षाभ्यामात्मा शोचति हृष्यति ॥ ९॥

अहो दैन्यमहो कष्टं पारक्यैः क्षणभङ्गुरैः ।

यन्नोपकुर्यादस्वार्थैर्मर्त्यः स्वज्ञातिविग्रहैः ॥ १०॥

श्रीशुक उवाच

एवं कृतव्यवसितो दध्यङ्ङाथर्वणस्तनुम् ।

परे भगवति ब्रह्मण्यात्मानं सन्नयन् जहौ ॥ ११॥

यताक्षासुमनोबुद्धिस्तत्त्वदृग् ध्वस्तबन्धनः ।

आस्थितः परमं योगं न देहं बुबुधे गतम् ॥ १२॥

अथेन्द्रो वज्रमुद्यम्य निर्मितं विश्वकर्मणा ।

मुनेः शुक्तिभिरुत्सिक्तो भगवत्तेजसान्वितः ॥ १३॥

वृतो देवगणैः सर्वैर्गजेन्द्रोपर्यशोभत ।

स्तूयमानो मुनिगणैस्त्रैलोक्यं हर्षयन्निव ॥ १४॥

वृत्रमभ्यद्रवच्छत्रुमसुरानीकयूथपैः ।

पर्यस्तमोजसा राजन् क्रुद्धो रुद्र इवान्तकम् ॥ १५॥

ततः सुराणामसुरै रणः परमदारुणः ।

त्रेतामुखे नर्मदायामभवत्प्रथमे युगे ॥ १६॥

रुद्रैर्वसुभिरादित्यैरश्विभ्यां पितृवह्निभिः ।

मरुद्भिरृभुभिः साध्यैर्विश्वेदेवैर्मरुत्पतिम् ॥ १७॥

दृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया ।

नामृष्यन्नसुरा राजन् मृधे वृत्रपुरःसराः ॥ १८॥

नमुचिः शम्बरोऽनर्वा द्विमूर्धा ऋषभोऽसुरः ।

हयग्रीवः शङ्कुशिरा विप्रचित्तिरयोमुखः ॥ १९॥

पुलोमा वृषपर्वा च प्रहेतिर्हेतिरुत्कलः ।

दैतेया दानवा यक्षा रक्षांसि च सहस्रशः ॥ २०॥

सुमालिमालिप्रमुखाः कार्तस्वरपरिच्छदाः ।

प्रतिषिध्येन्द्रसेनाग्रं मृत्योरपि दुरासदम् ॥ २१॥

अभ्यर्दयन्नसम्भ्रान्ताः सिंहनादेन दुर्मदाः ।

गदाभिः परिघैर्बाणैः प्रासमुद्गरतोमरैः ॥ २२॥

शूलैः परश्वधैः खड्गैः शतघ्नीभिर्भुशुण्डिभिः ।

सर्वतोऽवाकिरन् शस्त्रैरस्त्रैश्च विबुधर्षभान् ॥ २३॥

न तेऽदृश्यन्त सञ्छन्नाः शरजालैः समन्ततः ।

पुङ्खानुपुङ्खपतितैर्ज्योतींषीव नभोघनैः ॥ २४॥

न ते शस्त्रास्त्रवर्षौघा ह्यासेदुः सुरसैनिकान् ।

छिन्नाः सिद्धपथे देवैर्लघुहस्तैः सहस्रधा ॥ २५॥

अथ क्षीणास्त्रशस्त्रौघा गिरिश‍ृङ्गद्रुमोपलैः ।

अभ्यवर्षन् सुरबलं चिच्छिदुस्तांश्च पूर्ववत् ॥ २६॥

तानक्षतान् स्वस्तिमतो निशाम्य

शस्त्रास्त्रपूगैरथ वृत्रनाथाः ।

द्रुमैर्दृषद्भिर्विविधाद्रिश‍ृङ्गै-

रविक्षतांस्तत्रसुरिन्द्रसैनिकान् ॥ २७॥

सर्वे प्रयासा अभवन् विमोघाः

कृताः कृता देवगणेषु दैत्यैः ।

कृष्णानुकूलेषु यथा महत्सु

क्षुद्रैः प्रयुक्ता रुशती रूक्षवाचः ॥ २८॥

ते स्वप्रयासं वितथं निरीक्ष्य

हरावभक्ता हतयुद्धदर्पाः ।

पलायनायाजिमुखे विसृज्य

पतिं मनस्ते दधुरात्तसाराः ॥ २९॥

वृत्रोऽसुरांस्ताननुगान् मनस्वी

प्रधावतः प्रेक्ष्य बभाष एतत् ।

पलायितं प्रेक्ष्य बलं च भग्नं

भयेन तीव्रेण विहस्य वीरः ॥ ३०॥

कालोपपन्नां रुचिरां मनस्विनां

उवाच वाचं पुरुषप्रवीरः ।

हे विप्रचित्ते नमुचे पुलोमन्

मयानर्वञ्छम्बर मे श‍ृणुध्वम् ॥ ३१॥

जातस्य मृत्युर्ध्रुव एव सर्वतः

प्रतिक्रिया यस्य न चेह कॢप्ता ।

लोको यशश्चाथ ततो यदि ह्यमुं

को नाम मृत्युं न वृणीत युक्तम् ॥ ३२॥

द्वौ सम्मताविह मृत्यू दुरापौ

यद्ब्रह्मसन्धारणया जितासुः ।

कलेवरं योगरतो विजह्या-

द्यदग्रणीर्वीरशयेऽनिवृत्तः ॥ ३३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे इन्द्रवृत्रासुरयुद्धवर्णनं नाम दशमोऽध्यायः १०

 

नमो भगवते वासुदेवाय

एकादशोऽध्यायः११

श्रीशुक उवाच

त एवं शंसतो धर्मं वचः पत्युरचेतसः ।

नैवागृह्णन् भयत्रस्ताः पलायनपरा नृप ॥ १॥

विशीर्यमाणां पृतनामासुरीमसुरर्षभः ।

कालानुकूलैस्त्रिदशैः काल्यमानामनाथवत् ॥ २॥

दृष्ट्वातप्यत सङ्क्रुद्ध इन्द्रशत्रुरमर्षितः ।

तान् निवार्यौजसा राजन् निर्भर्त्स्येदमुवाच ह ॥ ३॥

किं व उच्चरितैर्मातुर्धावद्भिः पृष्ठतो हतैः ।

न हि भीतवधः श्लाघ्यो न स्वर्ग्यः शूरमानिनाम् ॥ ४॥

यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि ।

अग्रे तिष्ठत मात्रं मे न चेद्ग्राम्यसुखे स्पृहा ॥ ५॥

एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून् ।

व्यनदत्सुमहाप्राणो येन लोका विचेतसः ॥ ६॥

तेन देवगणाः सर्वे वृत्रविस्फोटनेन वै ।

निपेतुर्मूर्च्छिता भूमौ यथैवाशनिना हताः ॥ ७॥

ममर्द पद्भ्यां सुरसैन्यमातुरं

निमीलिताक्षं रणरङ्गदुर्मदः ।

गां कम्पयन्नुद्यतशूल ओजसा

नालं वनं यूथपतिर्यथोन्मदः ॥ ८॥

विलोक्य तं वज्रधरोऽत्यमर्षितः

स्वशत्रवेऽभिद्रवते महागदाम् ।

चिक्षेप तामापततीं सुदुःसहां

जग्राह वामेन करेण लीलया ॥ ९॥

स इन्द्रशत्रुः कुपितो भृशं तया

महेन्द्रवाहं गदयोरुविक्रमः ।

जघान कुम्भस्थल उन्नदन् मृधे

तत्कर्म सर्वे समपूजयन् नृप ॥ १०॥

ऐरावतो वृत्रगदाभिमृष्टो

विघूर्णितोऽद्रिः कुलिशाहतो यथा ।

अपासरद्भिन्नमुखः सहेन्द्रो

मुञ्चन्नसृक् सप्तधनुर्भृशार्तः ॥ ११॥

न सन्नवाहाय विषण्णचेतसे

प्रायुङ्क्त भूयः स गदां महात्मा ।

इन्द्रोऽमृतस्यन्दिकराभिमर्श-

वीतव्यथक्षतवाहोऽवतस्थे ॥ १२॥

स तं नृपेन्द्राहवकाम्यया रिपुं

वज्रायुधं भ्रातृहणं विलोक्य ।

स्मरंश्च तत्कर्म नृशंसमंहः

शोकेन मोहेन हसन् जगाद ॥ १३॥

वृत्र उवाच

दिष्ट्या भवान् मे समवस्थितो रिपु-

र्यो ब्रह्महा गुरुहा भ्रातृहा च ।

दिष्ट्यानृणोऽद्याहमसत्तम त्वया

मच्छूलनिर्भिन्नदृषद्धृदाचिरात् ॥ १४॥

यो नोऽग्रजस्यात्मविदो द्विजाते-

र्गुरोरपापस्य च दीक्षितस्य ।

विश्रभ्य खड्गेन शिरांस्यवृश्च-

त्पशोरिवाकरुणः स्वर्गकामः ॥ १५॥

श्रीह्रीदयाकीर्तिभिरुज्झितं त्वां

स्वकर्मणा पुरुषादैश्च गर्ह्यम् ।

कृच्छ्रेण मच्छूलविभिन्नदेह-

मस्पृष्टवह्निं समदन्ति गृध्राः ॥ १६॥

अन्येऽनु ये त्वेह नृशंसमज्ञा

ये ह्युद्यतास्त्राः प्रहरन्ति मह्यम् ।

तैर्भूतनाथान् सगणान् निशात-

त्रिशूलनिर्भिन्नगलैर्यजामि ॥ १७॥

अथो हरे मे कुलिशेन वीर

हर्ता प्रमथ्यैव शिरो यदीह ।

तत्रानृणो भूतबलिं विधाय

मनस्विनां पादरजः प्रपत्स्ये ॥ १८॥

सुरेश कस्मान्न हिनोषि वज्रं

पुरः स्थिते वैरिणि मय्यमोघम् ।

मा संशयिष्ठा न गदेव वज्रः

स्यान्निष्फलः कृपणार्थेव याच्ञा ॥ १९॥

नन्वेष वज्रस्तव शक्र तेजसा

हरेर्दधीचेस्तपसा च तेजितः ।

तेनैव शत्रुं जहि विष्णुयन्त्रितो

यतो हरिर्विजयः श्रीर्गुणास्ततः ॥ २०॥

अहं समाधाय मनो यथाऽऽह

सङ्कर्षणस्तच्चरणारविन्दे ।

त्वद्वज्ररंहोलुलितग्राम्यपाशो

गतिं मुनेर्याम्यपविद्धलोकः ॥ २१॥

पुंसां किलैकान्तधियां स्वकानां

याः सम्पदो दिवि भूमौ रसायाम् ।

न राति यद्द्वेष उद्वेग आधि-

र्मदः कलिर्व्यसनं सम्प्रयासः ॥ २२॥

त्रैवर्गिकायासविघातमस्म-

त्पतिर्विधत्ते पुरुषस्य शक्र ।

ततोऽनुमेयो भगवत्प्रसादो

यो दुर्लभोऽकिञ्चनगोचरोऽन्यैः ॥ २३॥

अहं हरे तव पादैकमूल-

दासानुदासो भवितास्मि भूयः ।

मनः स्मरेतासुपतेर्गुणांस्ते

गृणीत वाक्कर्म करोतु कायः ॥ २४॥

न नाकपृष्ठं न च पारमेष्ठ्यं

न सार्वभौमं न रसाधिपत्यम् ।

न योगसिद्धीरपुनर्भवं वा

समञ्जस त्वा विरहय्य काङ्क्षे ॥ २५॥

अजातपक्षा इव मातरं खगाः

स्तन्यं यथा वत्सतराः क्षुधार्ताः ।

प्रियं प्रियेव व्युषितं विषण्णा

मनोऽरविन्दाक्ष दिदृक्षते त्वाम् ॥ २६॥

ममोत्तमश्लोकजनेषु सख्यं

संसारचक्रे भ्रमतः स्वकर्मभिः ।

त्वन्माययाऽऽत्माऽऽत्मजदारगेहे-

ष्वासक्तचित्तस्य न नाथ भूयात् ॥ २७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे वृत्रस्य इन्द्रोपदेशो नामैकादशोऽध्यायः ११

 

नमो भगवते वासुदेवाय

द्वादशोऽध्यायः

 

ऋषिरुवाच

एवं जिहासुर्नृप देहमाजौ

मृत्युं वरं विजयान्मन्यमानः ।

शूलं प्रगृह्याभ्यपतत्सुरेन्द्रं

यथा महापुरुषं कैटभोऽप्सु ॥ १॥

ततो युगान्ताग्निकठोरजिह्व-

माविध्य शूलं तरसासुरेन्द्रः ।

क्षिप्त्वा महेन्द्राय विनद्य वीरो

हतोऽसि पापेति रुषा जगाद ॥ २॥

ख आपतत्तद्विचलद्ग्रहोल्कव-

न्निरीक्ष्य दुष्प्रेक्ष्यमजातविक्लवः ।

वज्रेण वज्री शतपर्वणाच्छिन-

द्भुजं च तस्योरगराजभोगम् ॥ ३॥

छिन्नैकबाहुः परिघेण वृत्रः

संरब्ध आसाद्य गृहीतवज्रम् ।

हनौ तताडेन्द्रमथामरेभं

वज्रं च हस्तान्न्यपतन्मघोनः ॥ ४॥

वृत्रस्य कर्मातिमहाद्भुतं तत्

सुरासुराश्चारणसिद्धसङ्घाः ।

अपूजयंस्तत्पुरुहूतसङ्कटं

निरीक्ष्य हा हेति विचुक्रुशुर्भृशम् ॥ ५॥

इन्द्रो न वज्रं जगृहे विलज्जित-

श्च्युतं स्वहस्तादरिसन्निधौ पुनः ।

तमाह वृत्रो हर आत्तवज्रो

जहि स्वशत्रुं न विषादकालः ॥ ६॥

युयुत्सतां कुत्रचिदाततायिनां

जयः सदैकत्र न वै परात्मनाम् ।

विनैकमुत्पत्तिलयस्थितीश्वरं

सर्वज्ञमाद्यं पुरुषं सनातनम् ॥ ७॥

लोकाः सपाला यस्येमे श्वसन्ति विवशा वशे ।

द्विजा इव शिचा बद्धाः स काल इह कारणम् ॥ ८॥

ओजः सहो बलं प्राणममृतं मृत्युमेव च ।

तमज्ञाय जनो हेतुमात्मानं मन्यते जडम् ॥ ९॥

यथा दारुमयी नारी यथा यन्त्रमयो मृगः ।

एवं भूतानि मघवन्नीशतन्त्राणि विद्धि भोः ॥ १०॥

पुरुषः प्रकृतिर्व्यक्तमात्मा भूतेन्द्रियाशयाः ।

शक्नुवन्त्यस्य सर्गादौ न विना यदनुग्रहात् ॥ ११॥

अविद्वानेवमात्मानं मन्यतेऽनीशमीश्वरम् ।

भूतैः सृजति भूतानि ग्रसते तानि तैः स्वयम् ॥ १२॥

आयुः श्रीः कीर्तिरैश्वर्यमाशिषः पुरुषस्य याः ।

भवन्त्येव हि तत्काले यथानिच्छोर्विपर्ययाः ॥ १३॥

तस्मादकीर्तियशसोर्जयापजययोरपि ।

समः स्यात्सुखदुःखाभ्यां मृत्युजीवितयोस्तथा ॥ १४॥

सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः ।

तत्र साक्षिणमात्मानं यो वेद न स बध्यते ॥ १५॥

पश्य मां निर्जितं शक्र वृक्णायुधभुजं मृधे ।

घटमानं यथाशक्ति तव प्राणजिहीर्षया ॥ १६॥

प्राणग्लहोऽयं समर इष्वक्षो वाहनासनः ।

अत्र न ज्ञायतेऽमुष्य जयोऽमुष्य पराजयः ॥ १७॥

श्रीशुक उवाच

इन्द्रो वृत्रवचः श्रुत्वा गतालीकमपूजयत् ।

गृहीतवज्रः प्रहसंस्तमाह गतविस्मयः ॥ १८॥

इन्द्र उवाच

अहो दानव सिद्धोऽसि यस्य ते मतिरीदृशी ।

भक्तः सर्वात्मनाऽऽत्मानं सुहृदं जगदीश्वरम् ॥ १९॥

भवानतार्षीन्मायां वै वैष्णवीं जनमोहिनीम् ।

यद्विहायासुरं भावं महापुरुषतां गतः ॥ २०॥

खल्विदं महदाश्चर्यं यद्रजःप्रकृतेस्तव ।

वासुदेवे भगवति सत्त्वात्मनि दृढा मतिः ॥ २१॥

यस्य भक्तिर्भगवति हरौ निःश्रेयसेश्वरे ।

विक्रीडतोऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः ॥ २२॥

श्रीशुक उवाच

इति ब्रुवाणावन्योन्यं धर्मजिज्ञासया नृप ।

युयुधाते महावीर्याविन्द्रवृत्रौ युधाम्पती ॥ २३॥

आविध्य परिघं वृत्रः कार्ष्णायसमरिन्दमः ।

इन्द्राय प्राहिणोद्घोरं वामहस्तेन मारिष ॥ २४॥

स तु वृत्रस्य परिघं करं च करभोपमम् ।

चिच्छेद युगपद्देवो वज्रेण शतपर्वणा ॥ २५॥

दोर्भ्यामुत्कृत्तमूलाभ्यां बभौ रक्तस्रवोऽसुरः ।

छिन्नपक्षो यथा गोत्रः खाद्भ्रष्टो वज्रिणा हतः ॥ २६॥

कृत्वाधरां हनुं भूमौ दैत्यो दिव्युत्तरां हनुम् ।

नभोगम्भीरवक्त्रेण लेलिहोल्बणजिह्वया ॥ २७॥

दंष्ट्राभिः कालकल्पाभिर्ग्रसन्निव जगत्त्रयम् ।

अतिमात्रमहाकाय आक्षिपंस्तरसा गिरीन् ॥ २८॥

गिरिराट् पादचारीव पद्भ्यां निर्जरयन् महीम् ।

जग्रास स समासाद्य वज्रिणं सहवाहनम् ॥ २९॥

महाप्राणो महावीर्यो महासर्प इव द्विपम् ।

वृत्रग्रस्तं तमालक्ष्य सप्रजापतयः सुराः ।

हा कष्टमिति निर्विण्णाश्चुक्रुशुः समहर्षयः ॥ ३०॥

निगीर्णोऽप्यसुरेन्द्रेण न ममारोदरं गतः ।

महापुरुषसन्नद्धो योगमायाबलेन च ॥ ३१॥

भित्त्वा वज्रेण तत्कुक्षिं निष्क्रम्य बलभिद्विभुः ।

उच्चकर्त शिरः शत्रोर्गिरिश‍ृङ्गमिवौजसा ॥ ३२॥

वज्रस्तु तत्कन्धरमाशुवेगः

कृन्तन् समन्तात्परिवर्तमानः ।

न्यपातयत्तावदहर्गणेन

यो ज्योतिषामयने वार्त्रहत्ये ॥ ३३॥

तदा च खे दुन्दुभयो विनेदु-

र्गन्धर्वसिद्धाः समहर्षिसङ्घाः ।

वार्त्रघ्नलिङ्गैस्तमभिष्टुवाना

मन्त्रैर्मुदा कुसुमैरभ्यवर्षन् ॥ ३४॥

वृत्रस्य देहान्निष्क्रान्तमात्मज्योतिररिन्दम ।

पश्यतां सर्वलोकानामलोकं समपद्यत ॥ ३५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे वृत्रवधो नाम द्वादशोऽध्यायः १२

 

नमो भगवते वासुदेवाय

त्रयोदशोऽध्यायः१३

श्रीशुक उवाच

वृत्रे हते त्रयो लोका विना शक्रेण भूरिद ।

सपाला ह्यभवन् सद्यो विज्वरा निर्वृतेन्द्रियाः ॥ १॥

देवर्षिपितृभूतानि दैत्या देवानुगाः स्वयम् ।

प्रतिजग्मुः स्वधिष्ण्यानि ब्रह्मेशेन्द्रादयस्ततः ॥ २॥

राजोवाच

इन्द्रस्यानिर्वृतेर्हेतुं श्रोतुमिच्छामि भो मुने ।

येनासन् सुखिनो देवा हरेर्दुःखं कुतोऽभवत् ॥ ३॥

श्रीशुक उवाच

वृत्रविक्रमसंविग्नाः सर्वे देवाः सहर्षिभिः ।

तद्वधायार्थयन्निन्द्रं नैच्छद्भीतो बृहद्वधात् ॥ ४॥

इन्द्र उवाच

स्त्रीभूजलद्रुमैरेनो विश्वरूपवधोद्भवम् ।

विभक्तमनुगृह्णद्भिर्वृत्रहत्यां क्व मार्ज्म्यहम् ॥ ५॥

श्रीशुक उवाच

ऋषयस्तदुपाकर्ण्य महेन्द्रमिदमब्रुवन् ।

याजयिष्याम भद्रं ते हयमेधेन मा स्म भैः ॥ ६॥

हयमेधेन पुरुषं परमात्मानमीश्वरम् ।

इष्ट्वा नारायणं देवं मोक्ष्यसेऽपि जगद्वधात् ॥ ७॥

ब्रह्महा पितृहा गोघ्नो मातृहाऽऽचार्यहाघवान् ।

श्वादः पुल्कसको वापि शुद्ध्येरन् यस्य कीर्तनात् ॥ ८॥

तमश्वमेधेन महामखेन

श्रद्धान्वितोऽस्माभिरनुष्ठितेन ।

हत्वापि सब्रह्मचराचरं त्वं

न लिप्यसे किं खलनिग्रहेण ॥ ९॥

श्रीशुक उवाच

एवं सञ्चोदितो विप्रैर्मरुत्वानहनद्रिपुम् ।

ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम् ॥ १०॥

तयेन्द्रः स्मासहत्तापं निर्वृतिर्नामुमाविशत् ।

ह्रीमन्तं वाच्यतां प्राप्तं सुखयन्त्यपि नो गुणाः ॥ ११॥

तां ददर्शानुधावन्तीं चाण्डालीमिव रूपिणीम् ।

जरया वेपमानाङ्गीं यक्ष्मग्रस्तामसृक्पटाम् ॥ १२॥

विकीर्य पलितान् केशांस्तिष्ठ तिष्ठेति भाषिणीम् ।

मीनगन्ध्यसुगन्धेन कुर्वतीं मार्गदूषणम् ॥ १३॥

नभो गतो दिशः सर्वाः सहस्राक्षो विशाम्पते ।

प्रागुदीचीं दिशं तूर्णं प्रविष्टो नृप मानसम् ॥ १४॥

स आवसत्पुष्करनालतन्तू-

नलब्धभोगो यदिहाग्निदूतः ।

वर्षाणि साहस्रमलक्षितोऽन्तः

स चिन्तयन् ब्रह्मवधाद्विमोक्षम् ॥ १५॥

तावत्त्रिणाकं नहुषः शशास

विद्यातपोयोगबलानुभावः ।

स सम्पदैश्वर्यमदान्धबुद्धि-

र्नीतस्तिरश्चां गतिमिन्द्रपत्न्या ॥ १६॥

ततो गतो ब्रह्मगिरोपहूत

ऋतम्भरध्याननिवारिताघः ।

पापस्तु दिग्देवतया हतौजा-

स्तं नाभ्यभूदवितं विष्णुपत्न्या ॥ १७॥

तं च ब्रह्मर्षयोऽभ्येत्य हयमेधेन भारत ।

यथावद्दीक्षयाञ्चक्रुः पुरुषाराधनेन ह ॥ १८॥

अथेज्यमाने पुरुषे सर्वदेवमयात्मनि ।

अश्वमेधे महेन्द्रेण वितते ब्रह्मवादिभिः ॥ १९॥

स वै त्वाष्ट्रवधो भूयानपि पापचयो नृप ।

नीतस्तेनैव शून्याय नीहार इव भानुना ॥ २०॥

स वाजिमेधेन यथोदितेन

वितायमानेन मरीचिमिश्रैः ।

इष्ट्वाधियज्ञं पुरुषं पुराण-

मिन्द्रो महानास विधूतपापः ॥ २१॥

इदं महाख्यानमशेषपाप्मनां

प्रक्षालनं तीर्थपदानुकीर्तनम् ।

भक्त्युच्छ्रयं भक्तजनानुवर्णनं

महेन्द्रमोक्षं विजयं मरुत्वतः ॥ २२॥

पठेयुराख्यानमिदं सदा बुधाः

श‍ृण्वन्त्यथो पर्वणि पर्वणीन्द्रियम् ।

धन्यं यशस्यं निखिलाघमोचनं

रिपुञ्जयं स्वस्त्ययनं तथायुषम् ॥ २३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे इन्द्रविजये त्रयोदशोऽध्यायः १३

 

नमो भगवते वासुदेवाय

चतुर्दशोऽध्यायः१४

परीक्षिदुवाच

रजस्तमःस्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः ।

नारायणे भगवति कथमासीद्दृढा मतिः ॥ १॥

देवानां शुद्धसत्त्वानामृषीणां चामलात्मनाम् ।

भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते ॥ २॥

रजोभिः समसङ्ख्याताः पार्थिवैरिह जन्तवः ।

तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः ॥ ३॥

प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम ।

मुमुक्षूणां सहस्रेषु कश्चिन्मुच्येत सिध्यति ॥ ४॥

मुक्तानामपि सिद्धानां नारायणपरायणः ।

सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ ५॥

वृत्रस्तु स कथं पापः सर्वलोकोपतापनः ।

इत्थं दृढमतिः कृष्ण आसीत्सङ्ग्राम उल्बणे ॥ ६॥

अत्र नः संशयो भूयाञ्छ्रोतुं कौतूहलं प्रभो ।

यः पौरुषेण समरे सहस्राक्षमतोषयत् ॥ ७॥

सूत उवाच

परीक्षितोऽथ सम्प्रश्नं भगवान् बादरायणिः ।

निशम्य श्रद्दधानस्य प्रतिनन्द्य वचोऽब्रवीत् ॥ ८॥

श्रीशुक उवाच

श‍ृणुष्वावहितो राजन्नितिहासमिमं यथा ।

श्रुतं द्वैपायनमुखान्नारदाद्देवलादपि ॥ ९॥

आसीद्राजा सार्वभौमः शूरसेनेषु वै नृप ।

चित्रकेतुरिति ख्यातो यस्यासीत्कामधुङ्मही ॥ १०॥

तस्य भार्यासहस्राणां सहस्राणि दशाभवन् ।

सान्तानिकश्चापि नृपो न लेभे तासु सन्ततिम् ॥ ११॥

रूपौदार्यवयोजन्मविद्यैश्वर्यश्रियादिभिः ।

सम्पन्नस्य गुणैः सर्वैश्चिन्ता वन्ध्यापतेरभूत् ॥ १२॥

न तस्य सम्पदः सर्वा महिष्यो वामलोचनाः ।

सार्वभौमस्य भूश्चेयमभवन् प्रीतिहेतवः ॥ १३॥

तस्यैकदा तु भवनमङ्गिरा भगवान् ऋषिः ।

लोकाननुचरन्नेतानुपागच्छद्यदृच्छया ॥ १४॥

तं पूजयित्वा विधिवत्प्रत्युत्थानार्हणादिभिः ।

कृतातिथ्यमुपासीदत्सुखासीनं समाहितः ॥ १५॥

महर्षिस्तमुपासीनं प्रश्रयावनतं क्षितौ ।

प्रतिपूज्य महाराज समाभाष्येदमब्रवीत् ॥ १६॥

अङ्गिरा उवाच

अपि तेऽनामयं स्वस्ति प्रकृतीनां तथाऽऽत्मनः ।

यथा प्रकृतिभिर्गुप्तः पुमान् राजापि सप्तभिः ॥ १७॥

आत्मानं प्रकृतिष्वद्धा निधाय श्रेय आप्नुयात् ।

राज्ञा तथा प्रकृतयो नरदेवाहिताधयः ॥ १८॥

अपि दाराः प्रजामात्या भृत्याः श्रेण्योऽथ मन्त्रिणः ।

पौरा जानपदा भूपा आत्मजा वशवर्तिनः ॥ १९॥

यस्यात्मानुवशश्चेत्स्यात्सर्वे तद्वशगा इमे ।

लोकाः सपाला यच्छन्ति सर्वे बलिमतन्द्रिताः ॥ २०॥

आत्मनः प्रीयते नात्मा परतः स्वत एव वा ।

लक्षयेऽलब्धकामं त्वां चिन्तया शबलं मुखम् ॥ २१॥

एवं विकल्पितो राजन् विदुषा मुनिनापि सः ।

प्रश्रयावनतोऽभ्याह प्रजाकामस्ततो मुनिम् ॥ २२॥

चित्रकेतुरुवाच

भगवन् किं न विदितं तपोज्ञानसमाधिभिः ।

योगिनां ध्वस्तपापानां बहिरन्तः शरीरिषु ॥ २३॥

तथापि पृच्छतो ब्रूयां ब्रह्मन्नात्मनि चिन्तितम् ।

भवतो विदुषश्चापि चोदितस्त्वदनुज्ञया ॥ २४॥

लोकपालैरपि प्रार्थ्याः साम्राज्यैश्वर्यसम्पदः ।

न नन्दयन्त्यप्रजं मां क्षुत्तृट्काममिवापरे ॥ २५॥

ततः पाहि महाभाग पूर्वैः सह गतं तमः ।

यथा तरेम दुस्तारं प्रजया तद्विधेहि नः ॥ २६॥

श्रीशुक उवाच

इत्यर्थितः स भगवान् कृपालुर्ब्रह्मणः सुतः ।

श्रपयित्वा चरुं त्वाष्ट्रं त्वष्टारमयजद्विभुः ॥ २७॥

ज्येष्ठा श्रेष्ठा च या राज्ञो महिषीणां च भारत ।

नाम्ना कृतद्युतिस्तस्यै यज्ञोच्छिष्टमदाद्द्विजः ॥ २८॥

अथाह नृपतिं राजन् भवितैकस्तवात्मजः ।

हर्षशोकप्रदस्तुभ्यमिति ब्रह्मसुतो ययौ ॥ २९॥

सापि तत्प्राशनादेव चित्रकेतोरधारयत् ।

गर्भं कृतद्युतिर्देवी कृत्तिकाग्नेरिवात्मजम् ॥ ३०॥

तस्या अनुदिनं गर्भः शुक्लपक्ष इवोडुपः ।

ववृधे शूरसेनेशतेजसा शनकैर्नृप ॥ ३१॥

अथ काल उपावृत्ते कुमारः समजायत ।

जनयन् शूरसेनानां श‍ृण्वतां परमां मुदम् ॥ ३२॥

हृष्टो राजा कुमारस्य स्नातः शुचिरलङ्कृतः ।

वाचयित्वाऽऽशिषो विप्रैः कारयामास जातकम् ॥ ३३॥

तेभ्यो हिरण्यं रजतं वासांस्याभरणानि च ।

ग्रामान् हयान् गजान् प्रादाद्धेनूनामर्बुदानि षट् ॥ ३४॥

ववर्ष काममन्येषां पर्जन्य इव देहिनाम् ।

धन्यं यशस्यमायुष्यं कुमारस्य महामनाः ॥ ३५॥

कृच्छ्रलब्धेऽथ राजर्षेस्तनयेऽनुदिनं पितुः ।

यथा निःस्वस्य कृच्छ्राप्ते धने स्नेहोऽन्ववर्धत ॥ ३६॥

मातुस्त्वतितरां पुत्रे स्नेहो मोहसमुद्भवः ।

कृतद्युतेः सपत्नीनां प्रजाकामज्वरोऽभवत् ॥ ३७॥

चित्रकेतोरतिप्रीतिर्यथा दारे प्रजावति ।

न तथान्येषु सञ्जज्ञे बालं लालयतोऽन्वहम् ॥ ३८॥

ताः पर्यतप्यन्नात्मानं गर्हयन्त्योऽभ्यसूयया ।

आनपत्येन दुःखेन राज्ञोऽनादरेण च ॥ ३९॥

धिगप्रजां स्त्रियं पापां पत्युश्चागृहसम्मताम् ।

सुप्रजाभिः सपत्नीभिर्दासीमिव तिरस्कृताम् ॥ ४०॥

दासीनां को नु सन्तापः स्वामिनः परिचर्यया ।

अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगाः ॥ ४१॥

एवं सन्दह्यमानानां सपत्न्याः पुत्रसम्पदा ।

राज्ञोऽसम्मतवृत्तीनां विद्वेषो बलवानभूत् ॥ ४२॥

विद्वेषनष्टमतयः स्त्रियो दारुणचेतसः ।

गरं ददुः कुमाराय दुर्मर्षा नृपतिं प्रति ॥ ४३॥

कृतद्युतिरजानन्ती सपत्नीनामघं महत् ।

सुप्त एवेति सञ्चिन्त्य निरीक्ष्य व्यचरद्गृहे ॥ ४४॥

शयानं सुचिरं बालमुपधार्य मनीषिणी ।

पुत्रमानय मे भद्रे इति धात्रीमचोदयत् ॥ ४५॥

सा शयानमुपव्रज्य दृष्ट्वा चोत्तारलोचनम् ।

प्राणेन्द्रियात्मभिस्त्यक्तं हतास्मीत्यपतद्भुवि ॥ ४६॥

तस्यास्तदाकर्ण्य भृशातुरं स्वरं

घ्नन्त्याः कराभ्यामुर उच्चकैरपि ।

प्रविश्य राज्ञी त्वरयाऽऽत्मजान्तिकं

ददर्श बालं सहसा मृतं सुतम् ॥ ४७॥

पपात भूमौ परिवृद्धया शुचा

मुमोह विभ्रष्टशिरोरुहाम्बरा ॥ ४८॥

ततो नृपान्तःपुरवर्तिनो जना

नराश्च नार्यश्च निशम्य रोदनम् ।

आगत्य तुल्यव्यसनाः सुदुःखिता-

स्ताश्च व्यलीकं रुरुदुः कृतागसः ॥ ४९॥

श्रुत्वा मृतं पुत्रमलक्षितान्तकं

विनष्टदृष्टिः प्रपतन् स्खलन् पथि ।

स्नेहानुबन्धैधितया शुचा भृशं

विमूर्च्छितोऽनुप्रकृतिर्द्विजैर्वृतः ॥ ५०॥

पपात बालस्य स पादमूले

मृतस्य विस्रस्तशिरोरुहाम्बरः ।

दीर्घं श्वसन् बाष्पकलोपरोधतो

निरुद्धकण्ठो न शशाक भाषितुम् ॥ ५१॥

पतिं निरीक्ष्योरुशुचार्पितं तदा

मृतं च बालं सुतमेकसन्ततिम् ।

जनस्य राज्ञी प्रकृतेश्च हृद्रुजं

सती दधाना विललाप चित्रधा ॥ ५२॥

स्तनद्वयं कुङ्कुमगन्धमण्डितं

निषिञ्चती साञ्जनबाष्पबिन्दुभिः ।

विकीर्य केशान् विगलत्स्रजः सुतं

शुशोच चित्रं कुररीव सुस्वरम् ॥ ५३॥

अहो विधातस्त्वमतीव बालिशो

यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे ।

परे नु जीवत्यपरस्य या मृति-

र्विपर्ययश्चेत्त्वमसि ध्रुवः परः ॥ ५४॥

न हि क्रमश्चेदिह मृत्युजन्मनोः

शरीरिणामस्तु तदात्मकर्मभिः ।

यः स्नेहपाशो निजसर्गवृद्धये

स्वयं कृतस्ते तमिमं विवृश्चसि ॥ ५५॥

त्वं तात नार्हसि च मां कृपणामनाथां

त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम् ।

अञ्जस्तरेम भवताप्रजदुस्तरं यद्-

ध्वान्तं न याह्यकरुणेन यमेन दूरम् ॥ ५६॥

उत्तिष्ठ तात त इमे शिशवो वयस्या-

स्त्वामाह्वयन्ति नृपनन्दन संविहर्तुम् ।

सुप्तश्चिरं ह्यशनया च भवान् परीतो

भुङ्क्ष्व स्तनं पिब शुचो हर नः स्वकानाम् ॥ ५७॥

नाहं तनूज ददृशे हतमङ्गला ते

मुग्धस्मितं मुदितवीक्षणमाननाब्जम् ।

किं वा गतोऽस्यपुनरन्वयमन्यलोकं

नीतोऽघृणेन न श‍ृणोमि कला गिरस्ते ॥ ५८॥

श्रीशुक उवाच

विलपन्त्या मृतं पुत्रमिति चित्रविलापनैः ।

चित्रकेतुर्भृशं तप्तो मुक्तकण्ठो रुरोद ह ॥ ५९॥

तयोर्विलपतोः सर्वे दम्पत्योस्तदनुव्रताः ।

रुरुदुः स्म नरा नार्यः सर्वमासीदचेतनम् ॥ ६०॥

एवं कश्मलमापन्नं नष्टसंज्ञमनायकम् ।

ज्ञात्वाङ्गिरा नाम मुनिराजगाम सनारदः ॥ ६१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे चित्रकेतुविलापो नाम चतुर्दशोऽध्यायः १४

 

नमो भगवते वासुदेवाय

पञ्चदशोऽध्यायः१५

श्रीशुक उवाच

ऊचतुर्मृतकोपान्ते पतितं मृतकोपमम् ।

शोकाभिभूतं राजानं बोधयन्तौ सदुक्तिभिः ॥ १॥

कोऽयं स्यात्तव राजेन्द्र भवान् यमनुशोचति ।

त्वं चास्य कतमः सृष्टौ पुरेदानीमतः परम् ॥ २॥

यथा प्रयान्ति संयान्ति स्रोतोवेगेन वालुकाः ।

संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः ॥ ३॥

यथा धानासु वै धाना भवन्ति न भवन्ति च ।

एवं भूतेषु भूतानि चोदितानीशमायया ॥ ४॥

वयं च त्वं च ये चेमे तुल्यकालाश्चराचराः ।

जन्ममृत्योर्यथा पश्चात्प्राङ् नैवमधुनापि भोः ॥ ५॥

भूतैर्भूतानि भूतेशः सृजत्यवति हन्त्यजः ।

आत्मसृष्टैरस्वतन्त्रैरनपेक्षोऽपि बालवत् ॥ ६॥

देहेन देहिनो राजन् देहाद्देहोऽभिजायते ।

बीजादेव यथा बीजं देह्यर्थ इव शाश्वतः ॥ ७॥

देहदेहिविभागोऽयमविवेककृतः पुरा ।

जातिव्यक्तिविभागोऽयं यथा वस्तुनि कल्पितः ॥ ८॥

श्रीशुक उवाच

एवमाश्वासितो राजा चित्रकेतुर्द्विजोक्तिभिः ।

प्रमृज्य पाणिना वक्त्रमाधिम्लानमभाषत ॥ ९॥

राजोवाच

कौ युवां ज्ञानसम्पन्नौ महिष्ठौ च महीयसाम् ।

अवधूतेन वेषेण गूढाविह समागतौ ॥ १०॥

चरन्ति ह्यवनौ कामं ब्राह्मणा भगवत्प्रियाः ।

मादृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्गिनः ॥ ११॥

कुमारो नारद ऋभुरङ्गिरा देवलोऽसितः ।

अपान्तरतमो व्यासो मार्कण्डेयोऽथ गौतमः ॥ १२॥

वसिष्ठो भगवान् रामः कपिलो बादरायणिः ।

दुर्वासा याज्ञवल्क्यश्च जातूकर्ण्यस्तथारुणिः ॥ १३॥

रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः ।

ऋषिर्वेदशिरा बोध्यः मुनिः पञ्चशिरास्तथा ॥ १४॥

हिरण्यनाभः कौसल्यः श्रुतदेव ऋतध्वजः ।

एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतवः ॥ १५॥

तस्माद्युवां ग्राम्यपशोर्मम मूढधियः प्रभू ।

अन्धे तमसि मग्नस्य ज्ञानदीप उदीर्यताम् ॥ १६॥

अङ्गिरा उवाच

अहं ते पुत्रकामस्य पुत्रदोऽस्म्यङ्गिरा नृप ।

एष ब्रह्मसुतः साक्षान्नारदो भगवान् ऋषिः ॥ १७॥

इत्थं त्वां पुत्रशोकेन मग्नं तमसि दुस्तरे ।

अतदर्हमनुस्मृत्य महापुरुषगोचरम् ॥ १८॥

अनुग्रहाय भवतः प्राप्तावावामिह प्रभो ।

ब्रह्मण्यो भगवद्भक्तो नावसीदितुमर्हति ॥ १९॥

तदैव ते परं ज्ञानं ददामि गृहमागतः ।

ज्ञात्वान्याभिनिवेशं ते पुत्रमेव ददावहम् ॥ २०॥

अधुना पुत्रिणां तापो भवतैवानुभूयते ।

एवं दारा गृहा रायो विविधैश्वर्यसम्पदः ॥ २१॥

शब्दादयश्च विषयाश्चला राज्यविभूतयः ।

मही राज्यं बलं कोशो भृत्यामात्यसुहृज्जनाः ॥ २२॥

सर्वेऽपि शूरसेनेमे शोकमोहभयार्तिदाः ।

गन्धर्वनगरप्रख्याः स्वप्नमायामनोरथाः ॥ २३॥

दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः ।

कर्मभिर्ध्यायतो नानाकर्माणि मनसोऽभवन् ॥ २४॥

अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः ।

देहिनो विविधक्लेशसन्तापकृदुदाहृतः ॥ २५॥

तस्मात्स्वस्थेन मनसा विमृश्य गतिमात्मनः ।

द्वैते ध्रुवार्थविश्रम्भं त्यजोपशममाविश ॥ २६॥

नारद उवाच

एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम ।

यां धारयन् सप्तरात्राद्द्रष्टा सङ्कर्षणं प्रभुम् ॥ २७॥

यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे

शर्वादयो भ्रममिमं द्वितयं विसृज्य ।

सद्यस्तदीयमतुलानधिकं महित्वं

प्रापुर्भवानपि परं न चिरादुपैति ॥ २८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे चित्रकेतुसान्त्वनं नाम पञ्चदशोऽध्यायः १५

 

नमो भगवते वासुदेवाय

षोडशोऽध्यायः१६

श्रीशुक उवाच

अथ देवऋषी राजन् सम्परेतं नृपात्मजम् ।

दर्शयित्वेति होवाच ज्ञातीनामनुशोचताम् ॥ १॥

नारद उवाच

जीवात्मन् पश्य भद्रं ते मातरं पितरं च ते ।

सुहृदो बान्धवास्तप्ताः शुचा त्वत्कृतया भृशम् ॥ २॥

कलेवरं स्वमाविश्य शेषमायुः सुहृद्वृतः ।

भुङ्क्ष्व भोगान् पितृप्रत्तानधितिष्ठ नृपासनम् ॥ ३॥

जीव उवाच

कस्मिन् जन्मन्यमी मह्यं पितरो मातरोऽभवन् ।

कर्मभिर्भ्राम्यमाणस्य देवतिर्यङ्नृयोनिषु ॥ ४॥

बन्धुज्ञात्यरिमध्यस्थमित्रोदासीनविद्विषः ।

सर्व एव हि सर्वेषां भवन्ति क्रमशो मिथः ॥ ५॥

यथा वस्तूनि पण्यानि हेमादीनि ततस्ततः ।

पर्यटन्ति नरेष्वेवं जीवो योनिषु कर्तृषु ॥ ६॥

नित्यस्यार्थस्य सम्बन्धो ह्यनित्यो दृश्यते नृषु ।

यावद्यस्य हि सम्बन्धो ममत्वं तावदेव हि ॥ ७॥

एवं योनिगतो जीवः स नित्यो निरहङ्कृतः ।

यावद्यत्रोपलभ्येत तावत्स्वत्वं हि तस्य तत् ॥ ८॥

एष नित्योऽव्ययः सूक्ष्म एष सर्वाश्रयः स्वदृक् ।

आत्ममायागुणैर्विश्वमात्मानं सृजति प्रभुः ॥ ९॥

न ह्यस्यातिप्रियः कश्चिन् नाप्रियः स्वः परोऽपि वा ।

एकः सर्वधियां द्रष्टा कर्तॄणां गुणदोषयोः ॥ १०॥

नादत्त आत्मा हि गुणं न दोषं न क्रियाफलम् ।

उदासीनवदासीनः परावरदृगीश्वरः ॥ ११॥

श्रीशुक उवाच

इत्युदीर्य गतो जीवो ज्ञातयस्तस्य ते तदा ।

विस्मिता मुमुचुः शोकं छित्त्वाऽऽत्मस्नेहश‍ृङ्खलाम् ॥ १२॥

निर्हृत्य ज्ञातयो ज्ञातेर्देहं कृत्वोचिताः क्रियाः ।

तत्यजुर्दुस्त्यजं स्नेहं शोकमोहभयार्तिदम् ॥ १३॥

बालघ्न्यो व्रीडितास्तत्र बालहत्याहतप्रभाः ।

बालहत्याव्रतं चेरुर्ब्राह्मणैर्यन्निरूपितम् ।

यमुनायां महाराज स्मरन्त्यो द्विजभाषितम् ॥ १४॥

स इत्थं प्रतिबुद्धात्मा चित्रकेतुर्द्विजोक्तिभिः ।

गृहान्धकूपान्निष्क्रान्तः सरःपङ्कादिव द्विपः ॥ १५॥

कालिन्द्यां विधिवत्स्नात्वा कृतपुण्यजलक्रियः ।

मौनेन संयतप्राणो ब्रह्मपुत्राववन्दत ॥ १६॥

अथ तस्मै प्रपन्नाय भक्ताय प्रयतात्मने ।

भगवान्नारदः प्रीतो विद्यामेतामुवाच ह ॥ १७॥

ओं नमस्तुभ्यं भगवते वासुदेवाय धीमहि ।

प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ १८॥

नमो विज्ञानमात्राय परमानन्दमूर्तये ।

आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये ॥ १९॥

आत्मानन्दानुभूत्यैव न्यस्तशक्त्यूर्मये नमः ।

हृषीकेशाय महते नमस्ते विश्वमूर्तये ॥ २०॥

वचस्युपरतेऽप्राप्य य एको मनसा सह ।

अनामरूपश्चिन्मात्रः सोऽव्यान्नः सदसत्परः ॥ २१॥

यस्मिन्निदं यतश्चेदं तिष्ठत्यप्येति जायते ।

मृण्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नमः ॥ २२॥

यन्न स्पृशन्ति न विदुर्मनोबुद्धीन्द्रियासवः ।

अन्तर्बहिश्च विततं व्योमवत्तन्नतोऽस्म्यहम् ॥ २३॥

देहेन्द्रियप्राणमनोधियोऽमी

यदंशविद्धाः प्रचरन्ति कर्मसु ।

नैवान्यदा लोहमिवाप्रतप्तं

स्थानेषु तद्द्रष्ट्रपदेशमेति ॥ २४॥

ओं नमो भगवते महापुरुषाय महानुभावाय

महाविभूतिपतये सकलसात्वतपरिवृढ-

निकरकरकमलकुड्मलोपलालितचरणा-

रविन्दयुगल परम परमेष्ठिन् नमस्ते ॥ २५॥

श्रीशुक उवाच

भक्तायैतां प्रपन्नाय विद्यामादिश्य नारदः ।

ययावङ्गिरसा साकं धाम स्वायम्भुवं प्रभो ॥ २६॥

चित्रकेतुस्तु विद्यां तां यथा नारदभाषिताम् ।

धारयामास सप्ताहमब्भक्षः सुसमाहितः ॥ २७॥

ततः स सप्तरात्रान्ते विद्यया धार्यमाणया ।

विद्याधराधिपत्यं स लेभेऽप्रतिहतं नृप ॥ २८॥

ततः कतिपयाहोभिर्विद्ययेद्धमनोगतिः ।

जगाम देवदेवस्य शेषस्य चरणान्तिकम् ॥ २९॥

मृणालगौरं शितिवाससं स्फुर-

त्किरीटकेयूरकटित्रकङ्कणम् ।

प्रसन्नवक्त्रारुणलोचनं वृतं

ददर्श सिद्धेश्वरमण्डलैः प्रभुम् ॥ ३०॥

तद्दर्शनध्वस्तसमस्तकिल्बिषः

स्वस्थामलान्तःकरणोऽभ्ययान्मुनिः ।

प्रवृद्धभक्त्या प्रणयाश्रुलोचनः

प्रहृष्टरोमाऽऽनमदादिपूरुषम् ॥ ३१॥

स उत्तमश्लोकपदाब्जविष्टरं

प्रेमाश्रुलेशैरुपमेहयन् मुहुः ।

प्रेमोपरुद्धाखिलवर्णनिर्गमो

नैवाशकत्तं प्रसमीडितुं चिरम् ॥ ३२॥

ततः समाधाय मनो मनीषया

बभाष एतत्प्रतिलब्धवागसौ ।

नियम्य सर्वेन्द्रियबाह्यवर्तनं

जगद्गुरुं सात्वतशास्त्रविग्रहम् ॥ ३३॥

चित्रकेतुरुवाच

अजित जितः सममतिभिः साधुभि-

र्भवान् जितात्मभिर्भवता ।

विजितास्तेऽपि च भजतामकामात्मनां

य आत्मदोऽतिकरुणः ॥ ३४॥

तव विभवः खलु भगवन्

जगदुदयस्थितिलयादीनि ।

विश्वसृजस्तेंऽशांशास्तत्र

मृषा स्पर्धन्ते पृथगभिमत्या ॥ ३५॥

परमाणुपरममहतोस्त्व-

माद्यन्तान्तरवर्ती त्रयविधुरः ।

आदावन्तेऽपि च सत्त्वानां

यद्ध्रुवं तदेवान्तरालेऽपि ॥ ३६॥

क्षित्यादिभिरेष किलावृतः

सप्तभिर्दशगुणोत्तरैरण्डकोशः ।

यत्र पतत्यणुकल्पः

सहाण्डकोटिकोटिभिस्तदनन्तः ॥ ३७॥

विषयतृषो नरपशवो

य उपासते विभूतीर्न परं त्वाम् ।

तेषामाशिष ईश तदनु

विनश्यन्ति यथा राजकुलम् ॥ ३८॥

कामधियस्त्वयि रचिता

न परम रोहन्ति यथा करम्भबीजानि ।

ज्ञानात्मन्यगुणमये

गुणगणतोऽस्य द्वन्द्वजालानि ॥ ३९॥

जितमजित तदा भवता

यदाह भागवतं धर्ममनवद्यम् ।

निष्किञ्चना ये मुनय आत्मारामा

यमुपासतेऽपवर्गाय ॥ ४०॥

विषममतिर्न यत्र नृणां

त्वमहमिति मम तवेति च यदन्यत्र ।

विषमधिया रचितो यः

स ह्यविशुद्धः क्षयिष्णुरधर्मबहुलः ॥ ४१॥

कः क्षेमो निजपरयोः

कियानर्थः स्वपरद्रुहा धर्मेण ।

स्वद्रोहात्तव कोपः

परसम्पीडया च तथाधर्मः ॥ ४२॥

न व्यभिचरति तवेक्षा यया

ह्यभिहितो भागवतो धर्मः ।

स्थिरचरसत्त्वकदम्बेष्वपृथग्धियो

यमुपासते त्वार्याः ॥ ४३॥

न हि भगवन्नघटितमिदं

त्वद्दर्शनान्नृणामखिलपापक्षयः ।

यन्नाम सकृच्छ्रवणात्पुल्कसकोऽपि

विमुच्यते संसारात् ॥ ४४॥

अथ भगवन् वयमधुना

त्वदवलोकपरिमृष्टाशयमलाः ।

सुरऋषिणा यदुदितं तावकेन

कथमन्यथा भवति ॥ ४५॥

विदितमनन्त समस्तं तव

जगदात्मनो जनैरिहाचरितम् ।

विज्ञाप्यं परमगुरोः कियदिव

सवितुरिव खद्योतैः ॥ ४६॥

नमस्तुभ्यं भगवते सकलजग-

त्स्थितिलयोदयेशाय ।

दुरवसितात्मगतये

कुयोगिनां भिदा परमहंसाय ॥ ४७॥

यं वै श्वसन्तमनु विश्वसृजः श्वसन्ति

यं चेकितानमनु चित्तय उच्चकन्ति ।

भूमण्डलं सर्षपायति यस्य मूर्ध्नि

तस्मै नमो भगवतेऽस्तु सहस्रमूर्ध्ने ॥ ४८॥

श्रीशुक उवाच

संस्तुतो भगवानेवमनन्तस्तमभाषत ।

विद्याधरपतिं प्रीतश्चित्रकेतुं कुरूद्वह ॥ ४९॥

श्रीभगवानुवाच

यन्नारदाङ्गिरोभ्यां ते व्याहृतं मेऽनुशासनम् ।

संसिद्धोऽसि तया राजन् विद्यया दर्शनाच्च मे ॥ ५०॥

अहं वै सर्वभूतानि भूतात्मा भूतभावनः ।

शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनू ॥ ५१॥

लोके विततमात्मानं लोकं चात्मनि सन्ततम् ।

उभयं च मया व्याप्तं मयि चैवोभयं कृतम् ॥ ५२॥

यथा सुषुप्तः पुरुषो विश्वं पश्यति चात्मनि ।

आत्मानमेकदेशस्थं मन्यते स्वप्न उत्थितः ॥ ५३॥

एवं जागरणादीनि जीवस्थानानि चात्मनः ।

मायामात्राणि विज्ञाय तद्द्रष्टारं परं स्मरेत् ॥ ५४॥

येन प्रसुप्तः पुरुषः स्वापं वेदात्मनस्तदा ।

सुखं च निर्गुणं ब्रह्म तमात्मानमवेहि माम् ॥ ५५॥

उभयं स्मरतः पुंसः प्रस्वापप्रतिबोधयोः ।

अन्वेति व्यतिरिच्येत तज्ज्ञानं ब्रह्म तत्परम् ॥ ५६॥

यदेतद्विस्मृतं पुंसो मद्भावं भिन्नमात्मनः ।

ततः संसार एतस्य देहाद्देहो मृतेर्मृतिः ॥ ५७॥

लब्ध्वेह मानुषीं योनिं ज्ञानविज्ञानसम्भवाम् ।

आत्मानं यो न बुद्ध्येत न क्वचित्क्षेममाप्नुयात् ॥ ५८॥

स्मृत्वेहायां परिक्लेशं ततः फलविपर्ययम् ।

अभयं चाप्यनीहायां सङ्कल्पाद्विरमेत्कविः ॥ ५९॥

सुखाय दुःखमोक्षाय कुर्वाते दम्पती क्रियाः ।

ततोऽनिवृत्तिरप्राप्तिर्दुःखस्य च सुखस्य च ॥ ६०॥

एवं विपर्ययं बुद्ध्वा नृणां विज्ञाभिमानिनाम् ।

आत्मनश्च गतिं सूक्ष्मां स्थानत्रयविलक्षणाम् ॥ ६१॥

दृष्टश्रुताभिर्मात्राभिर्निर्मुक्तः स्वेन तेजसा ।

ज्ञानविज्ञानसन्तुष्टो मद्भक्तः पुरुषो भवेत् ॥ ६२॥

एतावानेव मनुजैर्योगनैपुण्यबुद्धिभिः ।

स्वार्थः सर्वात्मना ज्ञेयो यत्परात्मैकदर्शनम् ॥ ६३॥

त्वमेतच्छ्रद्धया राजन्नप्रमत्तो वचो मम ।

ज्ञानविज्ञानसम्पन्नो धारयन्नाशु सिध्यसि ॥ ६४॥

श्रीशुक उवाच

आश्वास्य भगवानित्थं चित्रकेतुं जगद्गुरुः ।

पश्यतस्तस्य विश्वात्मा ततश्चान्तर्दधे हरिः ॥ ६५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां षष्ठस्कन्धे चित्रकेतोः परमात्मदर्शनं

नाम षोडशोऽध्यायः१६

 

नमो भगवते वासुदेवाय

॥  सप्तदशोऽध्यायः१७

श्रीशुक उवाच

यतश्चान्तर्हितोऽनन्तस्तस्यै कृत्वा दिशे नमः ।

विद्याधरश्चित्रकेतुश्चचार गगनेचरः ॥ १॥

स लक्षं वर्षलक्षाणामव्याहतबलेन्द्रियः ।

स्तूयमानो महायोगी मुनिभिः सिद्धचारणैः ॥ २॥

कुलाचलेन्द्रद्रोणीषु नानासङ्कल्पसिद्धिषु ।

रेमे विद्याधरस्त्रीभिर्गापयन् हरिमीश्वरम् ॥ ३॥

एकदा स विमानेन विष्णुदत्तेन भास्वता ।

गिरिशं ददृशे गच्छन् परीतं सिद्धचारणैः ॥ ४॥

आलिङ्ग्याङ्कीकृतां देवीं बाहुना मुनिसंसदि ।

उवाच देव्याः श‍ृण्वत्या जहासोच्चैस्तदन्तिके ॥ ५॥

चित्रकेतुरुवाच

एष लोकगुरुः साक्षाद्धर्मं वक्ता शरीरिणाम् ।

आस्ते मुख्यः सभायां वै मिथुनीभूय भार्यया ॥ ६॥

जटाधरस्तीव्रतपा ब्रह्मवादिसभापतिः ।

अङ्कीकृत्य स्त्रियं चास्ते गतह्रीः प्राकृतो यथा ॥ ७॥

प्रायशः प्राकृताश्चापि स्त्रियं रहसि बिभ्रति ।

अयं महाव्रतधरो बिभर्ति सदसि स्त्रियम् ॥ ८॥

श्रीशुक उवाच

भगवानपि तच्छ्रुत्वा प्रहस्यागाधधीर्नृप ।

तूष्णीं बभूव सदसि सभ्याश्च तदनुव्रताः ॥ ९॥

इत्यतद्वीर्यविदुषि ब्रुवाणे बह्वशोभनम् ।

रुषाऽऽह देवी धृष्टाय निर्जितात्माभिमानिने ॥ १०॥

पार्वत्युवाच

अयं किमधुना लोके शास्ता दण्डधरः प्रभुः ।

अस्मद्विधानां दुष्टानां निर्लज्जानां च विप्रकृत् ॥ ११॥

न वेद धर्मं किल पद्मयोनि-

र्न ब्रह्मपुत्रा भृगुनारदाद्याः ।

न वै कुमारः कपिलो मनुश्च

ये नो निषेधन्त्यतिवर्तिनं हरम् ॥ १२॥

एषामनुध्येयपदाब्जयुग्मं

जगद्गुरुं मङ्गलमङ्गलं स्वयम् ।

यः क्षत्रबन्धुः परिभूय सूरीन्

प्रशास्ति धृष्टस्तदयं हि दण्ड्यः ॥ १३॥

नायमर्हति वैकुण्ठपादमूलोपसर्पणम् ।

सम्भावितमतिः स्तब्धः साधुभिः पर्युपासितम् ॥ १४॥

अतः पापीयसीं योनिमासुरीं याहि दुर्मते ।

यथेह भूयो महतां न कर्ता पुत्र किल्बिषम् ॥ १५॥

श्रीशुक उवाच

एवं शप्तश्चित्रकेतुर्विमानादवरुह्य सः ।

प्रसादयामास सतीं मूर्ध्ना नम्रेण भारत ॥ १६॥

चित्रकेतुरुवाच

प्रतिगृह्णामि ते शापमात्मनोऽञ्जलिनाम्बिके ।

देवैर्मर्त्याय यत्प्रोक्तं पूर्वदिष्टं हि तस्य तत् ॥ १७॥

संसारचक्र एतस्मिञ्जन्तुरज्ञानमोहितः ।

भ्राम्यन् सुखं च दुःखं च भुङ्क्ते सर्वत्र सर्वदा ॥ १८॥

नैवात्मा न परश्चापि कर्ता स्यात्सुखदुःखयोः ।

कर्तारं मन्यतेऽत्राज्ञ आत्मानं परमेव च ॥ १९॥

गुणप्रवाह एतस्मिन् कः शापः को न्वनुग्रहः ।

कः स्वर्गो नरकः को वा किं सुखं दुःखमेव वा ॥ २०॥

एकः सृजति भूतानि भगवानात्ममायया ।

एषां बन्धं च मोक्षं च सुखं दुःखं च निष्कलः ॥ २१॥

न तस्य कश्चिद्दयितः प्रतीपो

न ज्ञातिबन्धुर्न परो न च स्वः ।

समस्य सर्वत्र निरञ्जनस्य

सुखे न रागः कुत एव रोषः ॥ २२॥

तथापि तच्छक्तिविसर्ग एषां

सुखाय दुःखाय हिताहिताय ।

बन्धाय मोक्षाय च मृत्युजन्मनोः

शरीरिणां संसृतयेव कल्पते ॥ २३॥

अथ प्रसादये न त्वां शापमोक्षाय भामिनि ।

यन्मन्यसे असाधूक्तं मम तत्क्षम्यतां सति ॥ २४॥

श्रीशुक उवाच

इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम ।

जगाम स्वविमानेन पश्यतोः स्मयतोस्तयोः ॥ २५॥

ततस्तु भगवान् रुद्रो रुद्राणीमिदमब्रवीत् ।

देवर्षिदैत्यसिद्धानां पार्षदानां च श‍ृण्वताम् ॥ २६॥

श्रीरुद्र उवाच

दृष्टवत्यसि सुश्रोणि हरेरद्भुतकर्मणः ।

माहात्म्यं भृत्यभृत्यानां निःस्पृहाणां महात्मनाम् ॥ २७॥

नारायणपराः सर्वे न कुतश्चन बिभ्यति ।

स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः ॥ २८॥

देहिनां देहसंयोगाद्द्वन्द्वानीश्वरलीलया ।

सुखं दुःखं मृतिर्जन्म शापोऽनुग्रह एव च ॥ २९॥

अविवेककृतः पुंसो ह्यर्थभेद इवात्मनि ।

गुणदोषविकल्पश्च भिदेव स्रजिवत्कृतः ॥ ३०॥

वासुदेवे भगवति भक्तिमुद्वहतां नृणाम् ।

ज्ञानवैराग्यवीर्याणां नेह कश्चिद्व्यपाश्रयः ॥ ३१॥

नाहं विरिञ्चो न कुमारनारदौ

न ब्रह्मपुत्रा मुनयः सुरेशाः ।

विदाम यस्येहितमंशकांशका

न तत्स्वरूपं पृथगीशमानिनः ॥ ३२॥

न ह्यस्यास्ति प्रियः कश्चिन्नाप्रियः स्वः परोऽपि वा ।

आत्मत्वात्सर्वभूतानां सर्वभूतप्रियो हरिः ॥ ३३॥

तस्य चायं महाभागश्चित्रकेतुः प्रियोऽनुगः ।

सर्वत्र समदृक् शान्तो ह्यहं चैवाच्युतप्रियः ॥ ३४॥

तस्मान्न विस्मयः कार्यः पुरुषेषु महात्मसु ।

महापुरुषभक्तेषु शान्तेषु समदर्शिषु ॥ ३५॥

श्रीशुक उवाच

इति श्रुत्वा भगवतः शिवस्योमाभिभाषितम् ।

बभूव शान्तधी राजन् देवी विगतविस्मया ॥ ३६॥

इति भागवतो देव्याः प्रतिशप्तुमलन्तमः ।

मूर्ध्ना सञ्जगृहे शापमेतावत्साधुलक्षणम् ॥ ३७॥

जज्ञे त्वष्टुर्दक्षिणाग्नौ दानवीं योनिमाश्रितः ।

वृत्र इत्यभिविख्यातो ज्ञानविज्ञानसंयुतः ॥ ३८॥

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।

वृत्रस्यासुरजातेश्च कारणं भगवन्मतेः ॥ ३९॥

इतिहासमिमं पुण्यं चित्रकेतोर्महात्मनः ।

माहात्म्यं विष्णुभक्तानां श्रुत्वा बन्धाद्विमुच्यते ॥ ४०॥

य एतत्प्रातरुत्थाय श्रद्धया वाग्यतः पठेत् ।

इतिहासं हरिं स्मृत्वा स याति परमां गतिम् ॥ ४१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे चित्रकेतुशापो नाम सप्तदशोऽध्यायः १७

 

नमो भगवते वासुदेवाय

अष्टादशोऽध्यायः१८

श्रीशुक उवाच

पृश्निस्तु पत्नी सवितुः सावित्रीं व्याहृतिं त्रयीम् ।

अग्निहोत्रं पशुं सोमं चातुर्मास्यं महामखान् ॥ १॥

सिद्धिर्भगस्य भार्याङ्ग महिमानं विभुं प्रभुम् ।

आशिषं च वरारोहां कन्यां प्रासूत सुव्रताम् ॥ २॥

धातुः कुहूः सिनीवाली राका चानुमतिस्तथा ।

सायं दर्शमथ प्रातः पूर्णमासमनुक्रमात् ॥ ३॥

अग्नीन् पुरीष्यानाधत्त क्रियायां समनन्तरः ।

चर्षणी वरुणस्यासीद्यस्यां जातो भृगुः पुनः ॥ ४॥

वाल्मीकिश्च महायोगी वल्मीकादभवत्किल ।

अगस्त्यश्च वसिष्ठश्च मित्रावरुणयोरृषी ॥ ५॥

रेतः सिषिचतुः कुम्भे उर्वश्याः सन्निधौ द्रुतम् ।

रेवत्यां मित्र उत्सर्गमरिष्टं पिप्पलं व्यधात् ॥ ६॥

पौलोम्यामिन्द्र आधत्त त्रीन् पुत्रानिति नः श्रुतम् ।

जयन्तमृषभं तात तृतीयं मीढुषं प्रभुः ॥ ७॥

उरुक्रमस्य देवस्य मायावामनरूपिणः ।

कीर्तौ पत्न्यां बृहच्छ्लोकस्तस्यासन् सौभगादयः ॥ ८॥

तत्कर्मगुणवीर्याणि काश्यपस्य महात्मनः ।

पश्चाद्वक्ष्यामहेऽदित्यां यथा वावततार ह ॥ ९॥

अथ कश्यपदायादान् दैतेयान् कीर्तयामि ते ।

यत्र भागवतः श्रीमान् प्रह्लादो बलिरेव च ॥ १०॥

दितेर्द्वावेव दायादौ दैत्यदानववन्दितौ ।

हिरण्यकशिपुर्नाम हिरण्याक्षश्च कीर्तितौ ॥ ११॥

हिरण्यकशिपोर्भार्या कयाधुर्नाम दानवी ।

जम्भस्य तनया दत्ता सुषुवे चतुरः सुतान् ॥ १२॥

संह्लादं प्रागनुह्लादं ह्लादं प्रह्लादमेव च ।

तत्स्वसा सिंहिका नाम राहुं विप्रचितोऽग्रहीत् ॥ १३॥

शिरोऽहरद्यस्य हरिश्चक्रेण पिबतोऽमृतम् ।

संह्लादस्य कृतिर्भार्यासूत पञ्चजनं ततः ॥ १४॥

ह्लादस्य धमनिर्भार्यासूत वातापिमिल्वलम् ।

योऽगस्त्याय त्वतिथये पेचे वातापिमिल्वलः ॥ १५॥

अनुह्लादस्य सूर्म्यायां बाष्कलो महिषस्तथा ।

विरोचनस्तु प्राह्लादिर्देव्यास्तस्याभवद्बलिः ॥ १६॥

बाणज्येष्ठं पुत्रशतमशनायां ततोऽभवत् ।

तस्यानुभावं सुश्लोक्याः पश्चादेवाभिधास्यते ॥ १७॥

बाण आराध्य गिरिशं लेभे तद्गणमुख्यताम् ।

यत्पार्श्वे भगवानास्ते ह्यद्यापि पुरपालकः ॥ १८॥

मरुतश्च दितेः पुत्राश्चत्वारिंशन्नवाधिकाः ।

त आसन्नप्रजाः सर्वे नीता इन्द्रेण सात्मताम् ॥ १९॥

राजोवाच

कथं त आसुरं भावमपोह्यौत्पत्तिकं गुरो ।

इन्द्रेण प्रापिताः सात्म्यं किं तत्साधु कृतं हि तैः ॥ २०॥

इमे श्रद्दधते ब्रह्मन्नृषयो हि मया सह ।

परिज्ञानाय भगवंस्तन्नो व्याख्यातुमर्हसि ॥ २१॥

सूत उवाच

तद्विष्णुरातस्य स बादरायणि-

र्वचो निशम्यादृतमल्पमर्थवत् ।

सभाजयन् सन्निभृतेन चेतसा

जगाद सत्रायण सर्वदर्शनः ॥ २२॥

श्रीशुक उवाच

हतपुत्रा दितिः शक्रपार्ष्णिग्राहेण विष्णुना ।

मन्युना शोकदीप्तेन ज्वलन्ती पर्यचिन्तयत् ॥ २३॥

कदा नु भ्रातृहन्तारमिन्द्रियाराममुल्बणम् ।

अक्लिन्नहृदयं पापं घातयित्वा शये सुखम् ॥ २४॥

कृमिविड्भस्मसंज्ञासीद्यस्येशाभिहितस्य च ।

भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः ॥ २५॥

आशासानस्य तस्येदं ध्रुवमुन्नद्धचेतसः ।

मदशोषक इन्द्रस्य भूयाद्येन सुतो हि मे ॥ २६॥

इति भावेन सा भर्तुराचचारासकृत्प्रियम् ।

शुश्रूषयानुरागेण प्रश्रयेण दमेन च ॥ २७॥

भक्त्या परमया राजन् मनोज्ञैर्वल्गुभाषितैः ।

मनो जग्राह भावज्ञा सुस्मितापाङ्गवीक्षणैः ॥ २८॥

एवं स्त्रिया जडीभूतो विद्वानपि विदग्धया ।

बाढमित्याह विवशो न तच्चित्रं हि योषिति ॥ २९॥

विलोक्यैकान्तभूतानि भूतान्यादौ प्रजापतिः ।

स्त्रियं चक्रे स्वदेहार्धं यया पुंसां मतिर्हृता ॥ ३०॥

एवं शुश्रूषितस्तात भगवान् कश्यपः स्त्रिया ।

प्रहस्य परमप्रीतो दितिमाहाभिनन्द्य च ॥ ३१॥

कश्यप उवाच

वरं वरय वामोरु प्रीतस्तेऽहमनिन्दिते ।

स्त्रिया भर्तरि सुप्रीते कः काम इह चागमः ॥ ३२॥

पतिरेव हि नारीणां दैवतं परमं स्मृतम् ।

मानसः सर्वभूतानां वासुदेवः श्रियः पतिः ॥ ३३॥

स एव देवतालिङ्गैर्नामरूपविकल्पितैः ।

इज्यते भगवान् पुम्भिः स्त्रीभिश्च पतिरूपधृक् ॥ ३४॥

तस्मात्पतिव्रतानार्यः श्रेयस्कामाः सुमध्यमे ।

यजन्तेऽनन्यभावेन पतिमात्मानमीश्वरम् ॥ ३५॥

सोऽहं त्वयार्चितो भद्रे ईदृग्भावेन भक्तितः ।

तत्ते सम्पादये काममसतीनां सुदुर्लभम् ॥ ३६॥

दितिरुवाच

वरदो यदि मे ब्रह्मन् पुत्रमिन्द्रहणं वृणे ।

अमृत्युं मृतपुत्राहं येन मे घातितौ सुतौ ॥ ३७॥

निशम्य तद्वचो विप्रो विमनाः पर्यतप्यत ।

अहो अधर्मः सुमहानद्य मे समुपस्थितः ॥ ३८॥

अहो अद्येन्द्रियारामो योषिन्मय्येह मायया ।

गृहीतचेताः कृपणः पतिष्ये नरके ध्रुवम् ॥ ३९॥

कोऽतिक्रमोऽनुवर्तन्त्याः स्वभावमिह योषितः ।

धिङ् मां बताबुधं स्वार्थे यदहं त्वजितेन्द्रियः ॥ ४०॥

शरत्पद्मोत्सवं वक्त्रं वचश्च श्रवणामृतम् ।

हृदयं क्षुरधाराभं स्त्रीणां को वेद चेष्टितम् ॥ ४१॥

न हि कश्चित्प्रियः स्त्रीणामञ्जसा स्वाशिषात्मनाम् ।

पतिं पुत्रं भ्रातरं वा घ्नन्त्यर्थे घातयन्ति च ॥ ४२॥

प्रतिश्रुतं ददामीति वचस्तन्न मृषा भवेत् ।

वधं नार्हति चेन्द्रोऽपि तत्रेदमुपकल्पते ॥ ४३॥

इति सञ्चिन्त्य भगवान् मारीचः कुरुनन्दन ।

उवाच किञ्चित्कुपित आत्मानं च विगर्हयन् ॥ ४४॥

कश्यप उवाच

पुत्रस्ते भविता भद्रे इन्द्रहा देवबान्धवः ।

संवत्सरं व्रतमिदं यद्यञ्जो धारयिष्यसि ॥ ४५॥

दितिरुवाच

धारयिष्ये व्रतं ब्रह्मन् ब्रूहि कार्याणि यानि मे ।

यानि चेह निषिद्धानि न व्रतं घ्नन्ति यानि तु ॥ ४६॥

कश्यप उवाच

न हिंस्याद्भूतजातानि न शपेन्नानृतं वदेत् ।

न छिन्द्यान्नखरोमाणि न स्पृशेद्यदमङ्गलम् ॥ ४७॥

नाप्सु स्नायान्न कुप्येत न सम्भाषेत दुर्जनैः ।

न वसीताधौतवासः स्रजं च विधृतां क्वचित् ॥ ४८॥

नोच्छिष्टं चण्डिकान्नं च सामिषं वृषलाहृतम् ।

भुञ्जीतोदक्यया दृष्टं पिबेदञ्जलिना त्वपः ॥ ४९॥

नोच्छिष्टास्पृष्टसलिला सन्ध्यायां मुक्तमूर्धजा ।

अनर्चितासंयतवाक् नासंवीता बहिश्चरेत् ॥ ५०॥

नाधौतपादाप्रयता नार्द्रपादा उदक्शिराः ।

शयीत नापराङ्नान्यैर्न नग्ना न च सन्ध्ययोः ॥ ५१॥

धौतवासा शुचिर्नित्यं सर्वमङ्गलसंयुता ।

पूजयेत्प्रातराशात्प्राग्गोविप्राञ्श्रियमच्युतम् ॥ ५२॥

स्त्रियो वीरवतीश्चार्चेत्स्रग्गन्धबलिमण्डनैः ।

पतिं चार्च्योपतिष्ठेत ध्यायेत्कोष्ठगतं च तम् ॥ ५३॥

सांवत्सरं पुंसवनं व्रतमेतदविप्लुतम् ।

धारयिष्यसि चेत्तुभ्यं शक्रहा भविता सुतः ॥ ५४॥

बाढमित्यभिप्रेत्याथ दिती राजन् महामनाः ।

कश्यपाद्गर्भमाधत्त व्रतं चाञ्जो दधार सा ॥ ५५॥

मातृष्वसुरभिप्रायमिन्द्र आज्ञाय मानद ।

शुश्रूषणेनाश्रमस्थां दितिं पर्यचरत्कविः ॥ ५६॥

नित्यं वनात्सुमनसः फलमूलसमित्कुशान् ।

पत्राङ्कुरमृदोऽपश्च काले काल उपाहरत् ॥ ५७॥

एवं तस्या व्रतस्थाया व्रतच्छिद्रं हरिर्नृप ।

प्रेप्सुः पर्यचरज्जिह्मो मृगहेव मृगाकृतिः ॥ ५८॥

नाध्यगच्छद्व्रतच्छिद्रं तत्परोऽथ महीपते ।

चिन्तां तीव्रां गतः शक्रः केन मे स्याच्छिवं त्विह ॥ ५९॥

एकदा सा तु सन्ध्यायामुच्छिष्टा व्रतकर्शिता ।

अस्पृष्टवार्यधौताङ्घ्रिः सुष्वाप विधिमोहिता ॥ ६०॥

लब्ध्वा तदन्तरं शक्रो निद्रापहृतचेतसः ।

दितेः प्रविष्ट उदरं योगेशो योगमायया ॥ ६१॥

चकर्त सप्तधा गर्भं वज्रेण कनकप्रभम् ।

रुदन्तं सप्तधैकैकं मा रोदीरिति तान् पुनः ॥ ६२॥

ते तमूचुः पाट्यमानास्ते सर्वे प्राञ्जलयो नृप ।

नो जिघांससि किमिन्द्र भ्रातरो मरुतस्तव ॥ ६३॥

मा भैष्ट भ्रातरो मह्यं यूयमित्याह कौशिकः ।

अनन्यभावान् पार्षदानात्मनो मरुतां गणान् ॥ ६४॥

न ममार दितेर्गर्भः श्रीनिवासानुकम्पया ।

बहुधा कुलिशक्षुण्णो द्रौण्यस्त्रेण यथा भवान् ॥ ६५॥

सकृदिष्ट्वाऽऽदिपुरुषं पुरुषो याति साम्यताम् ।

संवत्सरं किञ्चिदूनं दित्या यद्धरिरर्चितः ॥ ६६॥

सजूरिन्द्रेण पञ्चाशद्देवास्ते मरुतोऽभवन् ।

व्यपोह्य मातृदोषं ते हरिणा सोमपाः कृताः ॥ ६७॥

दितिरुत्थाय ददृशे कुमाराननलप्रभान् ।

इन्द्रेण सहितान् देवी पर्यतुष्यदनिन्दिता ॥ ६८॥

अथेन्द्रमाह ताताहमादित्यानां भयावहम् ।

अपत्यमिच्छन्त्यचरं व्रतमेतत्सुदुष्करम् ॥ ६९॥

एकः सङ्कल्पितः पुत्रः सप्त सप्ताभवन् कथम् ।

यदि ते विदितं पुत्र सत्यं कथय मा मृषा ॥ ७०॥

इन्द्र उवाच

अम्ब तेऽहं व्यवसितमुपधार्यागतोऽन्तिकम् ।

लब्धान्तरोऽच्छिदं गर्भमर्थबुद्धिर्न धर्मदृक् ॥ ७१॥

कृत्तो मे सप्तधा गर्भ आसन् सप्त कुमारकाः ।

तेऽपि चैकैकशो वृक्णाः सप्तधा नापि मम्रिरे ॥ ७२॥

ततस्तत्परमाश्चर्यं वीक्ष्याध्यवसितं मया ।

महापुरुषपूजायाः सिद्धिः काप्यनुषङ्गिणी ॥ ७३॥

आराधनं भगवत ईहमाना निराशिषः ।

ये तु नेच्छन्त्यपि परं ते स्वार्थकुशलाः स्मृताः ॥ ७४॥

आराध्यात्मप्रदं देवं स्वात्मानं जगदीश्वरम् ।

को वृणीते गुणस्पर्शं बुधः स्यान्नरकेऽपि यत् ॥ ७५॥

तदिदं मम दौर्जन्यं बालिशस्य महीयसि ।

क्षन्तुमर्हसि मातस्त्वं दिष्ट्या गर्भो मृतोत्थितः ॥ ७६॥

श्रीशुक उवाच

इन्द्रस्तयाभ्यनुज्ञातः शुद्धभावेन तुष्टया ।

मरुद्भिः सह तां नत्वा जगाम त्रिदिवं प्रभुः ॥ ७७॥

एवं ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।

मङ्गलं मरुतां जन्म किं भूयः कथयामि ते ॥ ७८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे मरुदुत्पत्तिकथनं नाम अष्टादशोऽध्यायः १८

 

नमो भगवते वासुदेवाय

एकोनविंशोऽध्यायः१९

राजोवाच

व्रतं पुंसवनं ब्रह्मन् भवता यदुदीरितम् ।

तस्य वेदितुमिच्छामि येन विष्णुः प्रसीदति ॥ १॥

श्रीशुक उवाच

शुक्ले मार्गशिरे पक्षे योषिद्भर्तुरनुज्ञया ।

आरभेत व्रतमिदं सार्वकामिकमादितः ॥ २॥

निशम्य मरुतां जन्म ब्राह्मणाननुमन्त्र्य च ।

स्नात्वा शुक्लदती शुक्ले वसीतालङ्कृताम्बरे ।

पूजयेत्प्रातराशात्प्राग्भगवन्तं श्रिया सह ॥ ३॥

अलं ते निरपेक्षाय पूर्णकाम नमोऽस्तु ते ।

महाविभूतिपतये नमः सकलसिद्धये ॥ ४॥

यथा त्वं कृपया भूत्या तेजसा महिमौजसा ।

जुष्ट ईश गुणैः सर्वैस्ततोऽसि भगवान् प्रभुः ॥ ५॥

विष्णुपत्नि महामाये महापुरुषलक्षणे ।

प्रीयेथा मे महाभागे लोकमातर्नमोऽस्तु ते ॥ ६॥

ओं नमो भगवते महापुरुषाय महानुभावाय

महाविभूतिपतये सह महाविभूतिभिर्बलिमुप-

हराणीति अनेनाहरहर्मन्त्रेण विष्णोरावाहना-

र्घ्यपाद्योपस्पर्शनस्नानवासौपवीतविभूषण-

गन्धपुष्पधूपदीपोपहाराद्युपचारांश्च

समाहितोपाहरेत् ॥ ७॥

हविःशेषं तु जुहुयादनले द्वादशाहुतीः ।

ओं नमो भगवते महापुरुषाय महाविभूतिपतये

स्वाहेति ॥ ८॥

श्रियं विष्णुं च वरदावाशिषां प्रभवावुभौ ।

भक्त्या सम्पूजयेन्नित्यं यदीच्छेत्सर्वसम्पदः ॥ ९॥

प्रणमेद्दण्डवद्भूमौ भक्तिप्रह्वेण चेतसा ।

दशवारं जपेन्मन्त्रं ततः स्तोत्रमुदीरयेत् ॥ १०॥

युवां तु विश्वस्य विभू जगतः कारणं परम् ।

इयं हि प्रकृतिः सूक्ष्मा मायाशक्तिर्दुरत्यया ॥ ११॥

तस्या अधीश्वरः साक्षात्त्वमेव पुरुषः परः ।

त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग्भवान् ॥ १२॥

गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग्भवान् ।

त्वं हि सर्वशरीर्यात्मा श्रीः शरीरेन्द्रियाशया ।

नामरूपे भगवती प्रत्ययस्त्वमपाश्रयः ॥ १३॥

यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ ।

तथा म उत्तमश्लोक सन्तु सत्या महाशिषः ॥ १४॥

इत्यभिष्टूय वरदं श्रीनिवासं श्रिया सह ।

तन्निःसार्योपहरणं दत्त्वाऽऽचमनमर्चयेत् ॥ १५॥

ततः स्तुवीत स्तोत्रेण भक्तिप्रह्वेण चेतसा ।

यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्चयेद्धरिम् ॥ १६॥

पतिं च परया भक्त्या महापुरुषचेतसा ।

प्रियैस्तैस्तैरुपनमेत्प्रेमशीलः स्वयं पतिः ।

बिभृयात्सर्वकर्माणि पत्न्या उच्चावचानि च ॥ १७॥

कृतमेकतरेणापि दम्पत्योरुभयोरपि ।

पत्न्यां कुर्यादनर्हायां पतिरेतत्समाहितः ॥ १८॥

विष्णोर्व्रतमिदं बिभ्रन्न विहन्यात्कथञ्चन ।

विप्रान् स्त्रियो वीरवतीः स्रग्गन्धबलिमण्डनैः ।

अर्चेदहरहर्भक्त्या देवं नियममास्थिता ॥ १९॥

उद्वास्य देवं स्वे धाम्नि तन्निवेदितमग्रतः ।

अद्यादात्मविशुद्ध्यर्थं सर्वकामर्धये तथा ॥ २०॥

एतेन पूजाविधिना मासान् द्वादश हायनम् ।

नीत्वाथोपरमेत्साध्वी कार्तिके चरमेऽहनि ॥ २१॥

श्वोभूतेऽप उपस्पृश्य कृष्णमभ्यर्च्य पूर्ववत् ।

पयःश‍ृतेन जुहुयाच्चरुणा सह सर्पिषा ।

पाकयज्ञविधानेन द्वादशैवाहुतीः पतिः ॥ २२॥

आशिषः शिरसाऽऽदाय द्विजैः प्रीतैः समीरिताः ।

प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया ॥ २३॥

आचार्यमग्रतः कृत्वा वाग्यतः सह बन्धुभिः ।

दद्यात्पत्न्यै चरोः शेषं सुप्रजस्त्वं सुसौभगम् ॥ २४॥

एतच्चरित्वा विधिवद्व्रतं विभो-

रभीप्सितार्थं लभते पुमानिह ।

स्त्री त्वेतदास्थाय लभेत सौभगं

श्रियं प्रजां जीवपतिं यशो गृहम् ॥ २५॥

कन्या च विन्देत समग्रलक्षणं

वरं त्ववीरा हतकिल्बिषा गतिम् ।

मृतप्रजा जीवसुता धनेश्वरी

सुदुर्भगा सुभगा रूपमग्र्यम् ॥ २६॥

विन्देद्विरूपा विरुजा विमुच्यते

य आमयावीन्द्रियकल्पदेहम् ।

एतत्पठन्नभ्युदये च कर्म-

ण्यनन्ततृप्तिः पितृदेवतानाम् ॥ २७॥

तुष्टाः प्रयच्छन्ति समस्तकामान्

होमावसाने हुतभुक् श्रीर्हरिश्च ।

राजन् महन्मरुतां जन्म पुण्यं

दितेर्व्रतं चाभिहितं महत्ते ॥ २८॥

इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां

पारमहंस्यां संहितायां षष्ठस्कन्धे पुंसवनव्रतकथनं

नामैकोनविंशोऽध्यायः १९

 

इति षष्ठस्कन्धः समाप्तः

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.