10 दशमस्कन्धः उत्तरार्धं-अध्यायः 01-70

श्रीमद्भागवतम्

नमो भगवते वासुदेवाय

दशमस्कन्धः उत्तरार्धं

पञ्चाशत्तमोऽध्यायः५०

श्रीशुक उवाच

अस्तिः प्राप्तिश्च कंसस्य महिष्यौ भरतर्षभ ।

मृते भर्तरि दुःखार्ते ईयतुः स्म पितुर्गृहान् ॥ १॥

पित्रे मगधराजाय जरासन्धाय दुःखिते ।

वेदयाञ्चक्रतुः सर्वमात्मवैधव्यकारणम् ॥ २॥

स तदप्रियमाकर्ण्य शोकामर्षयुतो नृप ।

अयादवीं महीं कर्तुं चक्रे परममुद्यमम् ॥ ३॥

अक्षौहिणीभिर्विंशत्या तिसृभिश्चापि संवृतः ।

यदुराजधानीं मथुरां न्यरुणत्सर्वतोदिशम् ॥ ४॥

निरीक्ष्य तद्बलं कृष्ण उद्वेलमिव सागरम् ।

स्वपुरं तेन संरुद्धं स्वजनं च भयाकुलम् ॥ ५॥

चिन्तयामास भगवान् हरिः कारणमानुषः ।

तद्देशकालानुगुणं स्वावतारप्रयोजनम् ॥ ६॥

हनिष्यामि बलं ह्येतद्भुवि भारं समाहितम् ।

मागधेन समानीतं वश्यानां सर्वभूभुजाम् ॥ ७॥

अक्षौहिणीभिः सङ्ख्यातं भटाश्वरथकुञ्जरैः ।

मागधस्तु न हन्तव्यो भूयः कर्ता बलोद्यमम् ॥ ८॥

एतदर्थोऽवतारोऽयं भूभारहरणाय मे ।

संरक्षणाय साधूनां कृतोऽन्येषां वधाय च ॥ ९॥

अन्योऽपि धर्मरक्षायै देहः सम्भ्रियते मया ।

विरामायाप्यधर्मस्य काले प्रभवतः क्वचित् ॥ १०॥

एवं ध्यायति गोविन्द आकाशात्सूर्यवर्चसौ ।

रथावुपस्थितौ सद्यः ससूतौ सपरिच्छदौ ॥ ११॥

आयुधानि च दिव्यानि पुराणानि यदृच्छया ।

दृष्ट्वा तानि हृषीकेशः सङ्कर्षणमथाब्रवीत् ॥ १२॥

पश्यार्य व्यसनं प्राप्तं यदूनां त्वावतां प्रभो ।

एष ते रथ आयातो दयितान्यायुधानि च ॥ १३॥

यानमास्थाय जह्येतद्व्यसनात्स्वान् समुद्धर ।

एतदर्थं हि नौ जन्म साधूनामीश शर्मकृत् ॥ १४॥

त्रयोविंशत्यनीकाख्यं भूमेर्भारमपाकुरु ।

एवं सम्मन्त्र्य दाशार्हौ दंशितौ रथिनौ पुरात् ॥ १५॥

निर्जग्मतुः स्वायुधाढ्यौ बलेनाल्पीयसाऽऽवृतौ ।

शङ्खं दध्मौ विनिर्गत्य हरिर्दारुकसारथिः ॥ १६॥

ततोऽभूत्परसैन्यानां हृदि वित्रासवेपथुः ।

तावाह मागधो वीक्ष्य हे कृष्ण पुरुषाधम ॥ १७॥

न त्वया योद्धुमिच्छामि बालेनैकेन लज्जया ।

गुप्तेन हि त्वया मन्द न योत्स्ये याहि बन्धुहन् ॥ १८॥

तव राम यदि श्रद्धा युध्यस्व धैर्यमुद्वह ।

हित्वा वा मच्छरैश्छिन्नं देहं स्वर्याहि मां जहि ॥ १९॥

श्रीभगवानुवाच

न वै शूरा विकत्थन्ते दर्शयन्त्येव पौरुषम् ।

न गृह्णीमो वचो राजन्नातुरस्य मुमूर्षतः ॥ २०॥

श्रीशुक उवाच

जरासुतस्तावभिसृत्य माधवौ

महाबलौघेन बलीयसाऽऽवृणोत् ।

ससैन्ययानध्वजवाजिसारथी

सूर्यानलौ वायुरिवाभ्ररेणुभिः ॥ २१॥

सुपर्णतालध्वजचिह्नितौ रथा-

वलक्षयन्त्यो हरिरामयोर्मृधे ।

स्त्रियः पुराट्टालकहर्म्यगोपुरं

समाश्रिताः सम्मुमुहुः शुचार्दिताः ॥ २२॥

हरिः परानीकपयोमुचां मुहुः

शिलीमुखात्युल्बणवर्षपीडितम् ।

स्वसैन्यमालोक्य सुरासुरार्चितं

व्यस्फूर्जयच्छार्ङ्गशरासनोत्तमम् ॥ २३॥

गृह्णन् निषङ्गादथ सन्दधच्छरान्

विकृष्य मुञ्चन् शितबाणपूगान् ।

निघ्नन् रथान् कुञ्जरवाजिपत्तीन्

निरन्तरं यद्वदलातचक्रम् ॥ २४॥

निर्भिन्नकुम्भाः करिणो निपेतु-

रनेकशोऽश्वाः शरवृक्णकन्धराः ।

रथा हताश्वध्वजसूतनायकाः

पदातयश्छिन्नभुजोरुकन्धराः ॥ २५॥

सञ्छिद्यमानद्विपदेभवाजिना-

मङ्ग प्रसूताः शतशोऽसृगापगाः ।

भुजाहयः पूरुषशीर्षकच्छपा

हतद्विपद्वीपहयग्रहाकुलाः ॥ २६॥

करोरुमीना नरकेशशैवला

धनुस्तरङ्गायुधगुल्मसङ्कुलाः ।

अच्छूरिकावर्तभयानका महा-

मणिप्रवेकाभरणाश्मशर्कराः ॥ २७॥

प्रवर्तिता भीरुभयावहा मृधे

मनस्विनां हर्षकरीः परस्परम् ।

विनिघ्नतारीन् मुसलेन दुर्मदान्

सङ्कर्षणेनापरिमेयतेजसा ॥ २८॥

बलं तदङ्गार्णवदुर्गभैरवं

दुरन्तपारं मगधेन्द्रपालितम् ।

क्षयं प्रणीतं वसुदेवपुत्रयो-

र्विक्रीडितं तज्जगदीशयोः परम् ॥ २९॥

स्थित्युद्भवान्तं भुवनत्रयस्य यः

समीहतेऽनन्तगुणः स्वलीलया ।

न तस्य चित्रं परपक्षनिग्रह-

स्तथापि मर्त्यानुविधस्य वर्ण्यते ॥ ३०॥

जग्राह विरथं रामो जरासन्धं महाबलम् ।

हतानीकावशिष्टासुं सिंहः सिंहमिवौजसा ॥ ३१॥

बध्यमानं हतारातिं पाशैर्वारुणमानुषैः ।

वारयामास गोविन्दस्तेन कार्यचिकीर्षया ॥ ३२॥

स मुक्तो लोकनाथाभ्यां व्रीडितो वीरसम्मतः ।

तपसे कृतसङ्कल्पो वारितः पथि राजभिः ॥ ३३॥

वाक्यैः पवित्रार्थपदैर्नयनैः प्राकृतैरपि ।

स्वकर्मबन्धप्राप्तोऽयं यदुभिस्ते पराभवः ॥ ३४॥

हतेषु सर्वानीकेषु नृपो बार्हद्रथस्तदा ।

उपेक्षितो भगवता मगधान् दुर्मना ययौ ॥ ३५॥

मुकुन्दोऽप्यक्षतबलो निस्तीर्णारिबलार्णवः ।

विकीर्यमाणः कुसुमैस्त्रिदशैरनुमोदितः ॥ ३६॥

माथुरैरुपसङ्गम्य विज्वरैर्मुदितात्मभिः ।

उपगीयमानविजयः सूतमागधवन्दिभिः ॥ ३७॥

शङ्खदुन्दुभयो नेदुर्भेरीतूर्याण्यनेकशः ।

वीणावेणुमृदङ्गानि पुरं प्रविशति प्रभौ ॥ ३८॥

सिक्तमार्गां हृष्टजनां पताकाभिरलङ्कृताम् ।

निर्घुष्टां ब्रह्मघोषेण कौतुकाबद्धतोरणाम् ॥ ३९॥

निचीयमानो नारीभिर्माल्यदध्यक्षताङ्कुरैः ।

निरीक्ष्यमाणः सस्नेहं प्रीत्युत्कलितलोचनैः ॥ ४०॥

आयोधनगतं वित्तमनन्तं वीरभूषणम् ।

यदुराजाय तत्सर्वमाहृतं प्रादिशत्प्रभुः ॥ ४१॥

एवं सप्तदशकृत्वस्तावत्यक्षौहिणीबलः ।

युयुधे मागधो राजा यदुभिः कृष्णपालितैः ॥ ४२॥

अक्षिण्वंस्तद्बलं सर्वं वृष्णयः कृष्णतेजसा ।

हतेषु स्वेष्वनीकेषु त्यक्तोऽयादरिभिर्नृपः ॥ ४३॥

अष्टादशमसङ्ग्रामे आगामिनि तदन्तरा ।

नारदप्रेषितो वीरो यवनः प्रत्यदृश्यत ॥ ४४॥

रुरोध मथुरामेत्य तिसृभिर्म्लेच्छकोटिभिः ।

नृलोके चाप्रतिद्वन्द्वो वृष्णीन् श्रुत्वाऽऽत्मसम्मितान् ॥ ४५॥

तं दृष्ट्वाचिन्तयत्कृष्णः सङ्कर्षणसहायवान् ।

अहो यदूनां वृजिनं प्राप्तं ह्युभयतो महत् ॥ ४६॥

यवनोऽयं निरुन्धेऽस्मानद्य तावन्महाबलः ।

मागधोऽप्यद्य वा श्वो वा परश्वो वाऽऽगमिष्यति ॥ ४७॥

आवयोर्युध्यतोरस्य यद्यागन्ता जरासुतः ।

बन्धून् वधिष्यत्यथ वा नेष्यते स्वपुरं बली ॥ ४८॥

तस्मादद्य विधास्यामो दुर्गं द्विपददुर्गमम् ।

तत्र ज्ञातीन् समाधाय यवनं घातयामहे ॥ ४९॥

इति सम्मन्त्र्य भगवान् दुर्गं द्वादशयोजनम् ।

अन्तःसमुद्रे नगरं कृत्स्नाद्भुतमचीकरत् ॥ ५०॥

दृश्यते यत्र हि त्वाष्ट्रं विज्ञानं शिल्पनैपुणम् ।

रथ्याचत्वरवीथीभिर्यथावास्तु विनिर्मितम् ॥ ५१॥

सुरद्रुमलतोद्यानविचित्रोपवनान्वितम् ।

हेमश‍ृङ्गैर्दिविस्पृग्भिः स्फटिकाट्टालगोपुरैः ॥ ५२॥

राजतारकुटैः कोष्ठैर्हेमकुम्भैरलङ्कृतैः ।

रत्नकूटैर्गृहैर्हैमैर्महामारकतस्थलैः ॥ ५३॥

वास्तोष्पतीनां च गृहैर्वलभीभिश्च निर्मितम् ।

चातुर्वर्ण्यजनाकीर्णं यदुदेवगृहोल्लसत् ॥ ५४॥

सुधर्मां पारिजातं च महेन्द्रः प्राहिणोद्धरेः ।

यत्र चावस्थितो मर्त्यो मर्त्यधर्मैर्न युज्यते ॥ ५५॥

श्यामैककर्णान् वरुणो हयान् शुक्लान् मनोजवान् ।

अष्टौ निधिपतिः कोशान् लोकपालो निजोदयान् ॥ ५६॥

यद्यद्भगवता दत्तमाधिपत्यं स्वसिद्धये ।

सर्वं प्रत्यर्पयामासुर्हरौ भूमिगते नृप ॥ ५७॥

तत्र योगप्रभावेण नीत्वा सर्वजनं हरिः ।

प्रजापालेन रामेण कृष्णः समनुमन्त्रितः ।

निर्जगाम पुरद्वारात्पद्ममाली निरायुधः ॥ ५८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे उत्तरार्धे दुर्गनिवेशनं नाम पञ्चाशत्तमोऽध्यायः ५०

 

नमो भगवते वासुदेवाय

एकपञ्चाशत्तमोऽध्यायः५१

श्रीशुकौवाच

तं विलोक्य विनिष्क्रान्तमुज्जिहानमिवोडुपम् ।

दर्शनीयतमं श्यामं पीतकौशेयवाससम् ॥ १॥

श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् ।

पृथुदीर्घचतुर्बाहुं नवकञ्जारुणेक्षणम् ॥ २॥

नित्यप्रमुदितं श्रीमत्सुकपोलं शुचिस्मितम् ।

मुखारविन्दं बिभ्राणं स्फुरन्मकरकुण्डलम् ॥ ३॥

वासुदेवो ह्ययमिति पुमान् श्रीवत्सलाञ्छनः ।

चतुर्भुजोऽरविन्दाक्षो वनमाल्यतिसुन्दरः ॥ ४॥

लक्षणैर्नारदप्रोक्तैर्नान्यो भवितुमर्हति ।

निरायुधश्चलन् पद्भ्यां योत्स्येऽनेन निरायुधः ॥ ५॥

इति निश्चित्य यवनःप्राद्रवन्तं पराङ्मुखम् ।

अन्वधावज्जिघृक्षुस्तं दुरापमपि योगिनाम् ॥ ६॥

हस्तप्राप्तमिवात्मानं हरिणा स पदे पदे ।

नीतो दर्शयता दूरं यवनेशोऽद्रिकन्दरम् ॥ ७॥

पलायनं यदुकुले जातस्य तव नोचितम् ।

इति क्षिपन्ननुगतो नैनं प्रापाहताशुभः ॥ ८॥

एवं क्षिप्तोऽपि भगवान् प्राविशद्गिरिकन्दरम् ।

सोऽपि प्रविष्टस्तत्रान्यं शयानं ददृशे नरम् ॥ ९॥

नन्वसौ दूरमानीय शेते मामिह साधुवत् ।

इति मत्वाच्युतं मूढस्तं पदा समताडयत् ॥ १०॥

स उत्थाय चिरं सुप्तः शनैरुन्मील्य लोचने ।

दिशो विलोकयन् पार्श्वे तमद्राक्षीदवस्थितम् ॥ ११॥

स तावत्तस्य रुष्टस्य दृष्टिपातेन भारत ।

देहजेनाग्निना दग्धो भस्मसादभवत्क्षणात् ॥ १२॥

राजोवाच

को नाम स पुमान् ब्रह्मन् कस्य किंवीर्य एव च ।

कस्माद्गुहां गतः शिश्ये किन्तेजो यवनार्दनः ॥ १३॥

श्रीशुकौवाच

स इक्ष्वाकुकुले जातो मान्धातृतनयो महान् ।

मुचुकुन्द इति ख्यातो ब्रह्मण्यः सत्यसङ्गरः ॥ १४॥

स याचितः सुरगणैरिन्द्राद्यैरात्मरक्षणे ।

असुरेभ्यः परित्रस्तैस्तद्रक्षां सोऽकरोच्चिरम् ॥ १५॥

लब्ध्वा गुहं ते स्वःपालं मुचुकुन्दमथाब्रुवन् ।

राजन् विरमतां कृच्छ्राद्भवान्नः परिपालनात् ॥ १६॥

नरलोके परित्यज्य राज्यं निहतकण्टकम् ।

अस्मान् पालयतो वीर कामास्ते सर्व उज्झिताः ॥ १७॥

सुता महिष्यो भवतो ज्ञातयोऽमात्यमन्त्रिणः ।

प्रजाश्च तुल्यकालीया नाधुना सन्ति कालिताः ॥ १८॥

कालो बलीयान् बलिनां भगवानीश्वरोऽव्ययः ।

प्रजाः कालयते क्रीडन् पशुपालो यथा पशून् ॥ १९॥

वरं वृणीष्व भद्रं ते ऋते कैवल्यमद्य नः ।

एक एवेश्वरस्तस्य भगवान् विष्णुरव्ययः ॥ २०॥

एवमुक्तः स वै देवानभिवन्द्य महायशाः ।

अशयिष्ट गुहाविष्टो निद्रया देवदत्तया ॥ २१॥

स्वापं यातं यस्तु मध्ये बोधयेत्त्वात्मचेतनः ।

स त्वया दृष्टमात्रस्तु भस्मीभवतु तत्क्ष्णात् ॥ २२॥

यवने भस्मसान्नीते भगवान् सात्वतर्षभः ।

आत्मानं दर्शयामास मुचुकुन्दाय धीमते ॥ २३॥

तमालोक्य घनश्यामं पीतकौशेयवाससम् ।

श्रीवत्सवक्षसं भ्राजत्कौस्तुभेन विराजितम् ॥ २४॥

चतुर्भुजं रोचमानं वैजयन्त्या च मालया ।

चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् ॥ २५॥

प्रेक्षणीयं नृलोकस्य सानुरागस्मितेक्षणम् ।

अपीच्यवयसं मत्तमृगेन्द्रोदारविक्रमम् ॥ २६॥

पर्यपृच्छन्महाबुद्धिस्तेजसा तस्य धर्षितः ।

शङ्कितः शनकै राजा दुर्धर्षमिव तेजसा ॥ २७॥

मुचुकुन्दौवाच

को भवानिह सम्प्राप्तो विपिने गिरिगह्वरे ।

पद्भ्यां पद्मपलाशाभ्यां विचरस्युरुकण्टके ॥ २८॥

किंस्वित्तेजस्विनां तेजो भगवान् वा विभावसुः ।

सूर्यः सोमो महेन्द्रो वा लोकपालोऽपरोऽपि वा ॥ २९॥

मन्ये त्वां देवदेवानां त्रयाणां पुरुषर्षभम् ।

यद्बाधसे गुहाध्वान्तं प्रदीपः प्रभया यथा ॥ ३०॥

शुश्रूषतामव्यलीकमस्माकं नरपुङ्गव ।

स्वजन्म कर्म गोत्रं वा कथ्यतां यदि रोचते ॥ ३१॥

वयं तु पुरुषव्याघ्र ऐक्ष्वाकाः क्षत्रबन्धवः ।

मुचुकुन्द इति प्रोक्तो यौवनाश्वात्मजः प्रभो ॥ ३२॥

चिरप्रजागरश्रान्तो निद्रयोपहतेन्द्रियः ।

शयेऽस्मिन् विजने कामं केनाप्युत्थापितोऽधुना ॥ ३३॥

सोऽपि भस्मीकृतो नूनमात्मीयेनैव पाप्मना ।

अनन्तरं भवान् श्रीमांल्लक्षितोऽमित्रशातनः ॥ ३४॥

तेजसा तेऽविषह्येण भूरि द्रष्टुं न शक्नुमः ।

हतौजसो महाभाग माननीयोऽसि देहिनाम् ॥ ३५॥

एवं सम्भाषितो राज्ञा भगवान् भूतभावनः ।

प्रत्याह प्रहसन् वाण्या मेघनादगभीरया ॥ ३६॥

श्रीभगवानुवाच

जन्मकर्माभिधानानि सन्ति मेऽङ्ग सहस्रशः ।

न शक्यन्तेऽनुसङ्ख्यातुमनन्तत्वान्मयापि हि ॥ ३७॥

क्वचिद्रजांसि विममे पार्थिवान्युरुजन्मभिः ।

गुणकर्माभिधानानि न मे जन्मानि कर्हिचित् ॥ ३८॥

कालत्रयोपपन्नानि जन्मकर्माणि मे नृप ।

अनुक्रमन्तो नैवान्तं गच्छन्ति परमर्षयः ॥ ३९॥

तथाप्यद्यतनान्यङ्ग श‍ृणुष्व गदतो मम ।

विज्ञापितो विरिञ्चेन पुराहं धर्मगुप्तये ।

भूमेर्भारायमाणानामसुराणां क्षयायच ॥ ४०॥

अवतीर्णो यदुकुले गृह आनकदुन्दुभेः ।

वदन्ति वासुदेवेति वसुदेवसुतं हि माम् ॥ ४१॥

कालनेमिर्हतः कंसः प्रलम्बाद्याश्च सद्द्विषः ।

अयं च यवनो दग्धो राजंस्ते तिग्मचक्षुषा ॥ ४२॥

सोऽहं तवानुग्रहार्थं गुहामेतामुपागतः ।

प्रार्थितः प्रचुरं पूर्वं त्वयाहं भक्तवत्सलः ॥ ४३॥

वरान् वृणीष्व राजर्षे सर्वान् कामान् ददामि ते ।

मां प्रसन्नो जनः कश्चिन्न भूयोऽर्हति शोचितुम् ॥ ४४॥

श्रीशुकौवाच

इत्युक्तस्तं प्रणम्याह मुचुकुन्दो मुदान्वितः ।

ज्ञात्वा नारायणं देवं गर्गवाक्यमनुस्मरन् ॥ ४५॥

मुचुकुन्द उवाच

विमोहितोऽयं जन ईशमायया

त्वदीयया त्वां न भजत्यनर्थदृक् ।

सुखाय दुःखप्रभवेषु सज्जते

गृहेषु योषित्पुरुषश्च वञ्चितः ॥ ४६॥

लब्ध्वा जनो दुर्लभमत्र मानुषं

कथञ्चिदव्यङ्गमयत्नतोऽनघ ।

पादारविन्दं न भजत्यसन्मति-

र्गृहान्धकूपे पतितो यथा पशुः ॥ ४७॥

ममैष कालोऽजित निष्फलो गतो

राज्यश्रियोन्नद्धमदस्य भूपतेः ।

मर्त्यात्मबुद्धेः सुतदारकोशभू-

ष्वासज्जमानस्य दुरन्तचिन्तया ॥ ४८॥

कलेवरेऽस्मिन् घटकुड्यसन्निभे

निरूढमानो नरदेव इत्यहम् ।

वृतो रथेभाश्वपदात्यनीकपै-

र्गां पर्यटंस्त्वागणयन् सुदुर्मदः ॥ ४९॥

प्रमत्तमुच्चैरितिकृत्यचिन्तया

प्रवृद्धलोभं विषयेषु लालसम् ।

त्वमप्रमत्तः सहसाभिपद्यसे

क्षुल्लेलिहानोऽहिरिवाखुमन्तकः ॥ ५०॥

पुरा रथैर्हेमपरिष्कृतैश्चरन्

मतङ्गजैर्वा नरदेवसंज्ञितः ।

स एव कालेन दुरत्ययेन ते

कलेवरो विट्कृमिभस्मसंज्ञितः ॥ ५१॥

निर्जित्य दिक्चक्रमभूतविग्रहो

वरासनस्थः समराजवन्दितः ।

गृहेषु मैथुन्यसुखेषु योषितां

क्रीडामृगः पूरुष ईश नीयते ॥ ५२॥

करोति कर्माणि तपःसुनिष्ठितो

निवृत्तभोगस्तदपेक्षया ददत् ।

पुनश्च भूयेयमहं स्वराडिति

प्रवृद्धतर्षो न सुखाय कल्पते ॥ ५३॥

भवापवर्गो भ्रमतो यदा भवे-

ज्जनस्य तर्ह्यच्युत सत्समागमः ।

सत्सङ्गमो यर्हि तदैव सद्गतौ

परावरेशे त्वयि जायतेमतिः ॥ ५४॥

मन्ये ममानुग्रह ईश ते कृतो

राज्यानुबन्धापगमो यदृच्छया ।

यः प्रार्थ्यते साधुभिरेकचर्यया

वनं विविक्षद्भिरखण्डभूमिपैः ॥ ५५॥

न कामयेऽन्यं तव पादसेवना-

दकिञ्चनप्रार्थ्यतमाद्वरं विभो ।

आराध्य कस्त्वां ह्यपवर्गदं हरे

वृणीत आर्यो वरमात्मबन्धनम् ॥ ५६॥

तस्माद्विसृज्याशिष ईश सर्वतो

रजस्तमःसत्त्वगुणानुबन्धनाः ।

निरञ्जनं निर्गुणमद्वयं परं

त्वां ज्ञप्तिमात्रं पुरुषं व्रजाम्यहम् ॥ ५७॥

चिरमिह वृजिनार्तस्तप्यमानोऽनुतापै-

रवितृषषडमित्रोऽलब्धशान्तिः कथञ्चित् ।

शरणद समुपेतस्त्वत्पदाब्जं परात्मन्

अभयमृतमशोकं पाहि माऽऽपन्नमीश ॥ ५८॥

श्रीभगवानुवाच

सार्वभौम महाराज मतिस्ते विमलोर्जिता ।

वरैः प्रलोभितस्यापि न कामैर्विहता यतः ॥ ५९॥

प्रलोभितो वरैर्यत्त्वमप्रमादाय विद्धि तत् ।

न धीरेकान्तभक्तानामाशीर्भिर्भिद्यते क्वचित् ॥ ६०॥

युञ्जानानामभक्तानां प्राणायामादिभिर्मनः ।

अक्षीणवासनं राजन् दृश्यते पुनरुत्थितम् ॥ ६१॥

विचरस्व महीं कामं मय्यावेशितमानसः ।

अस्त्वेव नित्यदा तुभ्यं भक्तिर्मय्यनपायिनी ॥ ६२॥

क्षात्रधर्मस्थितो जन्तून् न्यवधीर्मृगयादिभिः ।

समाहितस्तत्तपसा जह्यघं मदुपाश्रितः ॥ ६३॥

जन्मन्यनन्तरे राजन् सर्वभूतसुहृत्तमः ।

भूत्वा द्विजवरस्त्वं वै मामुपैष्यसि केवलम् ॥ ६४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे मुचुकुन्द

स्तुतिर्नामैकपञ्चाशत्तमोऽध्यायः ५१

 

नमो भगवते वासुदेवाय

द्विपञ्चाशत्तमोऽध्यायः५२

श्रीशुकौवाच

इत्थं सोऽनुगृहीतोऽङ्ग कृष्णेनेक्ष्वाकुनन्दनः ।

तं परिक्रम्य सन्नम्य निश्चक्राम गुहामुखात् ॥ १॥

स वीक्ष्य क्षुल्लकान्मर्त्यान् पशून् वीरुद्वनस्पतीन् ।

मत्वा कलियुगं प्राप्तं जगाम दिशमुत्तराम् ॥ २॥

तपःश्रद्धायुतो धीरो निःसङ्गो मुक्तसंशयः ।

समाधाय मनःकृष्णे प्राविशद्गन्धमादनम् ॥ ३॥

बदर्याश्रममासाद्य नरनारायणालयम् ।

सर्वद्वन्द्वसहः शान्तस्तपसाऽऽराधयद्धरिम् ॥ ४॥

भगवान् पुनराव्रज्य पुरीं यवनवेष्टिताम् ।

हत्वा म्लेच्छबलं निन्ये तदीयं द्वारकां धनम् ॥ ५॥

नीयमाने धने गोभिर्नृभिश्चाच्युतचोदितैः ।

आजगाम जरासन्धस्त्रयोविंशत्यनीकपः ॥ ६॥

विलोक्य वेगरभसं रिपुसैन्यस्य माधवौ ।

मनुष्यचेष्टामापन्नौ राजन् दुद्रुवतुर्द्रुतम् ॥ ७॥

विहाय वित्तं प्रचुरमभीतौ भीरुभीतवत् ।

पद्भ्यां पद्मपलाशाभ्यां चेरतुर्बहुयोजनम् ॥ ८॥

पलायमानौ तौ दृष्ट्वा मागधः प्रहसन् बली ।

अन्वधावद्रथानीकैरीशयोरप्रमाणवित् ॥ ९॥

प्रद्रुत्य दूरं संश्रान्तौ तुङ्गमारुहतां गिरिम् ।

प्रवर्षणाख्यं भगवान्नित्यदा यत्र वर्षति ॥ १०॥

गिरौ निलीनावाज्ञाय नाधिगम्य पदं नृप ।

ददाह गिरिमेधोभिः समन्तादग्निमुत्सृजन् ॥ ११॥

तत उत्पत्य तरसा दह्यमानतटादुभौ ।

दशैकयोजनोत्तुङ्गान्निपेततुरधो भुवि ॥ १२॥

अलक्ष्यमाणौ रिपुणा सानुगेन यदूत्तमौ ।

स्वपुरं पुनरायातौ समुद्रपरिखां नृप ॥ १३॥

सोऽपि दग्धाविति मृषा मन्वानो बलकेशवौ ।

बलमाकृष्य सुमहन्मगधान् मागधो ययौ ॥ १४॥

आनर्ताधिपतिः श्रीमान् रैवतो रेवतीं सुताम् ।

ब्रह्मणा चोदितः प्रादाद्बलायेति पुरोदितम् ॥ १५॥

भगवानपि गोविन्द उपयेमे कुरूद्वह ।

वैदर्भीं भीष्मकसुतां श्रियो मात्रां स्वयंवरे ॥ १६॥

प्रमथ्य तरसा राज्ञः शाल्वादींश्चैद्यपक्षगान् ।

पश्यतां सर्वलोकानां तार्क्ष्यपुत्रः सुधामिव ॥ १७॥

राजोवाच

भगवान् भीष्मकसुतां रुक्मिणीं रुचिराननाम् ।

राक्षसेन विधानेन उपयेम इति श्रुतम् ॥ १८॥

भगवन् श्रोतुमिच्छामि कृष्णस्यामिततेजसः ।

यथा मागधशाल्वादीन् जित्वा कन्यामुपाहरत् ॥ १९॥

ब्रह्मन् कृष्णकथाःपुण्या माध्वीर्लोकमलापहाः ।

को नु तृप्येत श‍ृण्वानः श्रुतज्ञो नित्यनूतनाः ॥ २०॥

श्रीशुक उवाच

राजाऽऽसीद्भीष्मको नाम विदर्भाधिपतिर्महान् ।

तस्य पञ्चाभवन् पुत्राः कन्यैका च वरानना ॥ २१॥

रुक्म्यग्रजो रुक्मरथो रुक्मबाहुरनन्तरः ।

रुक्मकेशो रुक्ममाली रुक्मिण्येषां स्वसा सती ॥ २२॥

सोपश्रुत्य मुकुन्दस्य रूपवीर्यगुणश्रियः ।

गृहागतैर्गीयमानास्तं मेने सदृशं पतिम् ॥ २३॥

तां बुद्धिलक्षणौदार्यरूपशीलगुणाश्रयाम् ।

कृष्णश्च सदृशीं भार्यां समुद्वोढुं मनो दधे ॥ २४॥

बन्धूनामिच्छतां दातुं कृष्णाय भगिनीं नृप ।

ततो निवार्य कृष्णद्विड् रुक्मी चैद्यममन्यत ॥ २५॥

तदवेत्यासितापाङ्गी वैदर्भी दुर्मना भृशम् ।

विचिन्त्याप्तं द्विजं कञ्चित्कृष्णाय प्राहिणोद्द्रुतम् ॥ २६॥

द्वारकां स समभ्येत्य प्रतीहारैः प्रवेशितः ।

अपश्यदाद्यं पुरुषमासीनं काञ्चनासने ॥ २७॥

दृष्ट्वा ब्रह्मण्यदेवस्तमवरुह्य निजासनात् ।

उपवेश्यार्हयाञ्चक्रे यथाऽऽत्मानं दिवौकसः ॥ २८॥

तं भुक्तवन्तं विश्रान्तमुपगम्य सतां गतिः ।

पाणिनाभिमृशन् पादावव्यग्रस्तमपृच्छत ॥ २९॥

कच्चिद्द्विजवरश्रेष्ठ धर्मस्ते वृद्धसम्मतः ।

वर्तते नातिकृच्छ्रेण सन्तुष्टमनसः सदा ॥ ३०॥

सन्तुष्टो यर्हि वर्तेत ब्राह्मणो येन केनचित् ।

अहीयमानः स्वाद्धर्मात्स ह्यस्याखिलकामधुक् ॥ ३१॥

असन्तुष्टोऽसकृल्लोकानाप्नोत्यपि सुरेश्वरः ।

अकिञ्चनोऽपि सन्तुष्टः शेते सर्वाङ्गविज्वरः ॥ ३२॥

विप्रान् स्वलाभसन्तुष्टान् साधून् भूतसुहृत्तमान् ।

निरहङ्कारिणः शान्तान्नमस्ये शिरसासकृत् ॥ ३३॥

कच्चिद्वः कुशलं ब्रह्मन् राजतो यस्य हि प्रजाः ।

सुखं वसन्ति विषये पाल्यमानाः स मे प्रियः ॥ ३४॥

यतस्त्वमागतो दुर्गं निस्तीर्येह यदिच्छया ।

सर्वं नो ब्रूह्यगुह्यं चेत्किं कार्यं करवाम ते ॥ ३५॥

एवं सम्पृष्टसम्प्रश्नो ब्राह्मणः परमेष्ठिना ।

लीलागृहीतदेहेन तस्मै सर्वमवर्णयत् ॥ ३६॥

रुक्मिण्युवाच

श्रुत्वा गुणान् भुवनसुन्दर श‍ृण्वतां ते

निर्विश्य कर्णविवरैर्हरतोऽङ्गतापम् ।

रूपं दृशां दृशिमतामखिलार्थलाभं

त्वय्यच्युताविशति चित्तमपत्रपं मे ॥ ३७॥

का त्वा मुकुन्द महती कुलशीलरूप-

विद्यावयोद्रविणधामभिरात्मतुल्यम् ।

धीरा पतिं कुलवती न वृणीत कन्या

काले नृसिंह नरलोकमनोऽभिरामम् ॥ ३८॥

तन्मे भवान् खलु वृतः पतिरङ्ग जाया-

मात्मार्पितश्च भवतोऽत्र विभो विधेहि ।

मा वीरभागमभिमर्शतु चैद्य आराद्-

गोमायुवन्मृगपतेर्बलिमम्बुजाक्ष ॥ ३९॥

पूर्तेष्टदत्तनियमव्रतदेवविप्र-

गुर्वर्चनादिभिरलं भगवान् परेशः ।

आराधितो यदि गदाग्रज एत्य पाणिं

गृह्णातु मे न दमघोषसुतादयोऽन्ये ॥ ४०॥

श्वोभाविनि त्वमजितोद्वहने विदर्भान्

गुप्तः समेत्य पृतनापतिभिः परीतः ।

निर्मथ्य चैद्यमगधेन्द्रबलं प्रसह्य

मां राक्षसेनविधिनोद्वह वीर्यशुल्काम् ॥ ४१॥

अन्तःपुरान्तरचरीमनिहत्य बन्धून्

त्वामुद्वहे कथमिति प्रवदाम्युपायम् ।

पूर्वेद्युरस्ति महती कुलदेवियात्रा

यस्यां बहिर्नववधूर्गिरिजामुपेयात् ॥ ४२॥

यस्याङ्घ्रिपङ्कजरजःस्नपनं महान्तो

वाञ्छन्त्युमापतिरिवात्मतमोऽपहत्यै ।

यर्ह्यम्बुजाक्ष न लभेय भवत्प्रसादं

जह्यामसून् व्रतकृशान् शतजन्मभिः स्यात् ॥ ४३॥

ब्राह्मण उवाच

इत्येते गुह्यसन्देशा यदुदेव मयाहृताः ।

विमृश्य कर्तुं यच्चात्र क्रियतां तदनन्तरम् ॥ ४४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे रुक्मिण्युद्वाह

प्रस्तावे द्विपञ्चाशत्तमोऽध्यायः ५२

 

नमो भगवते वासुदेवाय

त्रिपञ्चाशत्तमोऽध्यायः५३

श्रीशुक उवाच

वैदर्भ्याः स तु सन्देशं निशम्य यदुनन्दनः ।

प्रगृह्य पाणिना पाणिं प्रहसन्निदमब्रवीत् ॥ १॥

श्रीभगवानुवाच

तथाहमपि तच्चित्तो निद्रां च न लभे निशि ।

वेदाहं रुक्मिणा द्वेषान्ममोद्वाहो निवारितः ॥ २॥

तामानयिष्य उन्मथ्य राजन्यापसदान् मृधे ।

मत्परामनवद्याङ्गीमेधसोऽग्निशिखामिव ॥ ३॥

श्रीशुक उवाच

उद्वाहर्क्षं च विज्ञाय रुक्मिण्या मधुसूदनः ।

रथः संयुज्यतामाशु दारुकेत्याह सारथिम् ॥ ४॥

स चाश्वैः शैब्यसुग्रीवमेघपुष्पबलाहकैः ।

युक्तं रथमुपानीय तस्थौ प्राञ्जलिरग्रतः ॥ ५॥

आरुह्य स्यन्दनं शौरिर्द्विजमारोप्य तूर्णगैः ।

आनर्तादेकरात्रेण विदर्भानगमद्धयैः ॥ ६॥

राजा स कुण्डिनपतिः पुत्रस्नेहवशं गतः ।

शिशुपालाय स्वां कन्यां दास्यन् कर्माण्यकारयत् ॥ ७॥

पुरं सम्मृष्टसंसिक्तमार्गरथ्याचतुष्पथम् ।

चित्रध्वजपताकाभिस्तोरणैः समलङ्कृतम् ॥ ८॥

स्रग्गन्धमाल्याभरणैर्विरजोऽम्बरभूषितैः ।

जुष्टं स्त्रीपुरुषैः श्रीमद्गृहैरगुरुधूपितैः ॥ ९॥

पितॄन् देवान् समभ्यर्च्य विप्रांश्च विधिवन्नृप ।

भोजयित्वा यथान्यायं वाचयामास मङ्गलम् ॥ १०॥

सुस्नातां सुदतीं कन्यां कृतकौतुकमङ्गलाम् ।

अहतांशुकयुग्मेन भूषितां भूषणोत्तमैः ॥ ११॥

चक्रुः सामर्ग्यजुर्मन्त्रैर्वध्वा रक्षां द्विजोत्तमाः ।

पुरोहितोऽथर्वविद्वै जुहाव ग्रहशान्तये ॥ १२॥

हिरण्यरूप्यवासांसि तिलांश्च गुडमिश्रितान् ।

प्रादाद्धेनूश्च विप्रेभ्यो राजा विधिविदां वरः ॥ १३॥

एवं चेदिपती राजा दमघोषः सुताय वै ।

कारयामास मन्त्रज्ञैः सर्वमभ्युदयोचितम् ॥ १४॥

मदच्युद्भिर्गजानीकैः स्यन्दनैर्हेममालिभिः ।

पत्त्यश्वसङ्कुलैः सैन्यैः परीतः कुण्डिनं ययौ ॥ १५॥

तं वै विदर्भाधिपतिः समभ्येत्याभिपूज्य च ।

निवेशयामास मुदा कल्पितान्यनिवेशने ॥ १६॥

तत्र शाल्वो जरासन्धो दन्तवक्त्रो विदूरथः ।

आजग्मुश्चैद्यपक्षीयाः पौण्ड्रकाद्याः सहस्रशः ॥ १७॥

कृष्णरामद्विषो यत्ताः कन्यां चैद्याय साधितुम् ।

यद्यागत्य हरेत्कृष्णो रामाद्यैर्यदुभिर्वृतः ॥ १८॥

योत्स्यामः संहतास्तेन इति निश्चितमानसाः ।

आजग्मुर्भूभुजः सर्वे समग्रबलवाहनाः ॥ १९॥

श्रुत्वैतद्भगवान् रामो विपक्षीयनृपोद्यमम् ।

कृष्णं चैकं गतं हर्तुं कन्यां कलहशङ्कितः ॥ २०॥

बलेन महता सार्धं भ्रातृस्नेहपरिप्लुतः ।

त्वरितः कुण्डिनं प्रागाद्गजाश्वरथपत्तिभिः ॥ २१॥

भीष्मकन्या वरारोहा काङ्क्षन्त्यागमनं हरेः ।

प्रत्यापत्तिमपश्यन्ती द्विजस्याचिन्तयत्तदा ॥ २२॥

अहो त्रियामान्तरित उद्वाहो मेऽल्पराधसः ।

नागच्छत्यरविन्दाक्षो नाहं वेद्म्यत्र कारणम् ।

सोऽपि नावर्ततेऽद्यापि मत्सन्देशहरो द्विजः ॥ २३॥

अपि मय्यनवद्यात्मा दृष्ट्वा किञ्चिज्जुगुप्सितम् ।

मत्पाणिग्रहणे नूनं नायाति हि कृतोद्यमः ॥ २४॥

दुर्भगाया न मे धाता नानुकूलो महेश्वरः ।

देवी वा विमुखा गौरी रुद्राणी गिरिजा सती ॥ २५॥

एवं चिन्तयती बाला गोविन्दहृतमानसा ।

न्यमीलयत कालज्ञा नेत्रे चाश्रुकलाकुले ॥ २६॥

एवं वध्वाः प्रतीक्षन्त्या गोविन्दागमनं नृप ।

वाम ऊरुर्भुजो नेत्रमस्फुरन् प्रियभाषिणः ॥ २७॥

अथ कृष्णविनिर्दिष्टः स एव द्विजसत्तमः ।

अन्तःपुरचरीं देवीं राजपुत्रीं ददर्श ह ॥ २८॥

सा तं प्रहृष्टवदनमव्यग्रात्मगतिं सती ।

आलक्ष्य लक्षणाभिज्ञा समपृच्छच्छुचिस्मिता ॥ २९॥

तस्या आवेदयत्प्राप्तं शशंस यदुनन्दनम् ।

उक्तं च सत्यवचनमात्मोपनयनं प्रति ॥ ३०॥

तमागतं समाज्ञाय वैदर्भी हृष्टमानसा ।

न पश्यन्ती ब्राह्मणाय प्रियमन्यन्ननाम सा ॥ ३१॥

प्राप्तौ श्रुत्वा स्वदुहितुरुद्वाहप्रेक्षणोत्सुकौ ।

अभ्ययात्तूर्यघोषेण रामकृष्णौ समर्हणैः ॥ ३२॥

मधुपर्कमुपानीय वासांसि विरजांसि सः ।

उपायनान्यभीष्टानि विधिवत्समपूजयत् ॥ ३३॥

तयोर्निवेशनं श्रीमदुपाकल्प्य महामतिः ।

ससैन्ययोः सानुगयोरातिथ्यं विदधे यथा ॥ ३४॥

एवं राज्ञां समेतानां यथावीर्यं यथावयः ।

यथाबलं यथावित्तं सर्वैः कामैः समर्हयत् ॥ ३५॥

कृष्णमागतमाकर्ण्य विदर्भपुरवासिनः ।

आगत्य नेत्राञ्जलिभिः पपुस्तन्मुखपङ्कजम् ॥ ३६॥

अस्यैव भार्या भवितुं रुक्मिण्यर्हति नापरा ।

असावप्यनवद्यात्मा भैष्म्याः समुचितः पतिः ॥ ३७॥

किञ्चित्सुचरितं यन्नस्तेन तुष्टस्त्रिलोककृत् ।

अनुगृह्णातु गृह्णातु वैदर्भ्याः पाणिमच्युतः ॥ ३८॥

एवं प्रेमकलाबद्धा वदन्ति स्म पुरौकसः ।

कन्या चान्तःपुरात्प्रागाद्भटैर्गुप्ताम्बिकालयम् ॥ ३९॥

पद्भ्यां विनिर्ययौ द्रष्टुं भवान्याः पादपल्लवम् ।

सा चानुध्यायती सम्यङ्मुकुन्दचरणाम्बुजम् ॥ ४०॥

यतवाङ्मातृभिः सार्धं सखीभिः परिवारिता ।

गुप्ता राजभटैः शूरैः सन्नद्धैरुद्यतायुधैः ।

मृदङ्गशङ्खपणवास्तूर्यभेर्यश्च जघ्निरे ॥ ४१॥

नानोपहारबलिभिर्वारमुख्याः सहस्रशः ।

स्रग्गन्धवस्त्राभरणैर्द्विजपत्न्यः स्वलङ्कृताः ॥ ४२॥

गायन्तश्च स्तुवन्तश्च गायका वाद्यवादकाः ।

परिवार्य वधूं जग्मुः सूतमागधवन्दिनः ॥ ४३॥

आसाद्य देवीसदनं धौतपादकराम्बुजा ।

उपस्पृश्य शुचिः शान्ता प्रविवेशाम्बिकान्तिकम् ॥ ४४॥

तां वै प्रवयसो बालां विधिज्ञा विप्रयोषितः ।

भवानीं वन्दयाञ्चक्रुर्भवपत्नीं भवान्विताम् ॥ ४५॥

नमस्ये त्वाम्बिकेऽभीक्ष्णं स्वसन्तानयुतां शिवाम् ।

भूयात्पतिर्मे भगवान् कृष्णस्तदनुमोदताम् ॥ ४६॥

अद्भिर्गन्धाक्षतैर्धूपैर्वासःस्रङ्माल्यभूषणैः ।

नानोपहारबलिभिः प्रदीपावलिभिः पृथक् ॥ ४७॥

विप्रस्त्रियः पतिमतीस्तथा तैः समपूजयत् ।

लवणापूपताम्बूलकण्ठसूत्रफलेक्षुभिः ॥ ४८॥

तस्यै स्त्रियस्ताः प्रददुः शेषां युयुजुराशिषः ।

ताभ्यो देव्यै नमश्चक्रे शेषां च जगृहे वधूः ॥ ४९॥

मुनिव्रतमथ त्यक्त्वा निश्चक्रामाम्बिकागृहात् ।

प्रगृह्य पाणिना भृत्यां रत्नमुद्रोपशोभिना ॥ ५०॥

तां देवमायामिव वीरमोहिनीं

सुमध्यमां कुण्डलमण्डिताननाम् ।

श्यामां नितम्बार्पितरत्नमेखलां

व्यञ्जत्स्तनीं कुन्तलशङ्कितेक्षणाम् ॥ ५१॥

शुचिस्मितां बिम्बफलाधरद्युति

शोणायमानद्विजकुन्दकुड्मलाम् ।

पदा चलन्तीं कलहंसगामिनीं

शिञ्जत्कलानूपुरधामशोभिना ।

विलोक्य वीरा मुमुहुः समागता

यशस्विनस्तत्कृतहृच्छयार्दिताः ॥ ५२॥

यां वीक्ष्य ते नृपतयस्तदुदारहास-

व्रीडावलोकहृतचेतस उज्झितास्त्राः ।

पेतुः क्षितौ गजरथाश्वगता विमूढा

यात्राच्छलेन हरयेऽर्पयतीं स्वशोभाम् ॥ ५३॥

सैवं शनैश्चलयती चलपद्मकोशौ

प्राप्तिं तदा भगवतः प्रसमीक्षमाणा ।

उत्सार्य वामकरजैरलकानपाङ्गैः

प्राप्तान् ह्रियैक्षत नृपान् ददृशेऽच्युतं सा ॥ ५४।

तां राजकन्यां रथमारुरुक्षतीं

जहार कृष्णो द्विषतां समीक्षताम् ।

रथं समारोप्य सुपर्णलक्षणं

राजन्यचक्रं परिभूय माधवः ॥ ५५॥

ततो ययौ रामपुरोगमैः शनैः

श‍ृगालमध्यादिव भागहृद्धरिः ॥ ५६॥

तं मानिनः स्वाभिभवं यशःक्षयं

परे जरासन्धमुखा न सेहिरे ।

अहो धिगस्मान्यश आत्तधन्वनां

गोपैर्हृतं केसरिणां मृगैरिव ॥ ५७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे रुक्मिणीहरणं

नाम त्रिपञ्चाशत्तमोऽध्यायः ५३

 

नमो भगवते वासुदेवाय

चतुःपञ्चाशत्तमोऽध्यायः५४

श्रीशुक उवाच

इति सर्वे सुसंरब्धा वाहानारुह्य दंशिताः ।

स्वैः स्वैर्बलैः परिक्रान्ता अन्वीयुर्धृतकार्मुकाः ॥ १॥

तानापतत आलोक्य यादवानीकयूथपाः ।

तस्थुस्तत्सम्मुखा राजन् विस्फूर्ज्य स्वधनूंषि ते ॥ २॥

अश्वपृष्ठे गजस्कन्धे रथोपस्थे च कोविदाः ।

मुमुचुः शरवर्षाणि मेघा अद्रिष्वपो यथा ॥ ३॥

पत्युर्बलं शरासारैश्छन्नं वीक्ष्य सुमध्यमा ।

सव्रीडमैक्षत्तद्वक्त्रं भयविह्वललोचना ॥ ४॥

प्रहस्य भगवानाह मा स्म भैर्वामलोचने ।

विनङ्क्ष्यत्यधुनैवैतत्तावकैः शात्रवं बलम् ॥ ५॥

तेषां तद्विक्रमं वीरा गदसङ्कर्षणादयः ।

अमृष्यमाणा नाराचैर्जघ्नुर्हयगजान् रथान् ॥ ६॥

पेतुः शिरांसि रथिनामश्विनां गजिनां भुवि ।

सकुण्डलकिरीटानि सोष्णीषाणि च कोटिशः ॥ ७॥

हस्ताः सासिगदेष्वासाः करभा ऊरवोऽङ्घ्रयः ।

अश्वाश्वतरनागोष्ट्रखरमर्त्यशिरांसि च ॥ ८॥

हन्यमानबलानीका वृष्णिभिर्जयकाङ्क्षिभिः ।

राजानो विमुखा जग्मुर्जरासन्धपुरःसराः ॥ ९॥

शिशुपालं समभ्येत्य हृतदारमिवातुरम् ।

नष्टत्विषं गतोत्साहं शुष्यद्वदनमब्रुवन् ॥ १०॥

भो भोः पुरुषशार्दूल दौर्मनस्यमिदं त्यज ।

न प्रियाप्रिययो राजन् निष्ठा देहिषु दृश्यते ॥ ११॥

यथा दारुमयी योषिन्नृत्यते कुहकेच्छया ।

एवमीश्वरतन्त्रोऽयमीहते सुखदुःखयोः ॥ १२॥

शौरेः सप्तदशाहं वै संयुगानि पराजितः ।

त्रयोविंशतिभिः सैन्यैर्जिग्ये एकमहं परम् ॥ १३॥

तथाप्यहं न शोचामि न प्रहृष्यामि कर्हिचित् ।

कालेन दैवयुक्तेन जानन् विद्रावितं जगत् ॥ १४॥

अधुनापि वयं सर्वे वीरयूथपयूथपाः ।

पराजिताः फल्गुतन्त्रैर्यदुभिः कृष्णपालितैः ॥ १५॥

रिपवो जिग्युरधुना काल आत्मानुसारिणि ।

तदा वयं विजेष्यामो यदा कालः प्रदक्षिणः ॥ १६॥

एवं प्रबोधितो मित्रैश्चैद्योऽगात्सानुगः पुरम् ।

हतशेषाः पुनस्तेऽपि ययुः स्वं स्वं पुरं नृपाः ॥ १७॥

रुक्मी तु राक्षसोद्वाहं कृष्णद्विडसहन् स्वसुः ।

पृष्ठतोऽन्वगमत्कृष्णमक्षौहिण्या वृतो बली ॥ १८॥

रुक्म्यमर्षी सुसंरब्धः श‍ृण्वतां सर्वभूभुजाम् ।

प्रतिजज्ञे महाबाहुर्दंशितः सशरासनः ॥ १९॥

अहत्वा समरे कृष्णमप्रत्यूह्य च रुक्मिणीम् ।

कुण्डिनं न प्रवेक्ष्यामि सत्यमेतद्ब्रवीमि वः ॥ २०॥

इत्युक्त्वा रथमारुह्य सारथिं प्राह सत्वरः ।

चोदयाश्वान् यतः कृष्णस्तस्य मे संयुगं भवेत् ॥ २१॥

अद्याहं निशितैर्बाणैर्गोपालस्य सुदुर्मतेः ।

नेष्ये वीर्यमदं येन स्वसा मे प्रसभं हृता ॥ २२॥

विकत्थमानः कुमतिरीश्वरस्याप्रमाणवित् ।

रथेनैकेन गोविन्दं तिष्ठ तिष्ठेत्यथाह्वयत् ॥ २३॥

धनुर्विकृष्य सुदृढं जघ्ने कृष्णं त्रिभिः शरैः ।

आह चात्र क्षणं तिष्ठ यदूनां कुलपांसन ॥ २४॥

कुत्र यासि स्वसारं मे मुषित्वा ध्वाङ्क्षवद्धविः ।

हरिष्येऽद्य मदं मन्द मायिनः कूटयोधिनः ॥ २५॥

यावन्न मे हतो बाणैः शयीथा मुञ्च दारीकाम् ।

स्मयन् कृष्णो धनुश्छित्त्वा षड्भिर्विव्याध रुक्मिणम् ॥ २६॥

अष्टभिश्चतुरो वाहान् द्वाभ्यां सूतं ध्वजं त्रिभिः ।

स चान्यद्धनुराधाय कृष्णं विव्याध पञ्चभिः ॥ २७॥

तैस्ताडितः शरौघैस्तु चिच्छेद धनुरच्युतः ।

पुनरन्यदुपादत्त तदप्यच्छिनदव्ययः ॥ २८॥

परिघं पट्टिशं शूलं चर्मासी शक्तितोमरौ ।

यद्यदायुधमादत्त तत्सर्वं सोऽच्छिनद्धरिः ॥ २९॥

ततो रथादवप्लुत्य खड्गपाणिर्जिघांसया ।

कृष्णमभ्यद्रवत्क्रुद्धः पतङ्ग इव पावकम् ॥ ३०॥

तस्य चापततः खड्गं तिलशश्चर्म चेषुभिः ।

छित्त्वासिमाददे तिग्मं रुक्मिणं हन्तुमुद्यतः ॥ ३१॥

दृष्ट्वा भ्रातृवधोद्योगं रुक्मिणी भयविह्वला ।

पतित्वा पादयोर्भर्तुरुवाच करुणं सती ॥ ३२॥

योगेश्वराप्रमेयात्मन् देव देव जगत्पते ।

हन्तुं नार्हसि कल्याण भ्रातरं मे महाभुज ॥ ३३॥

श्रीशुक उवाच

तया परित्रासविकम्पिताङ्गया

शुचावशुष्यन्मुखरुद्धकण्ठया ।

कातर्यविस्रंसितहेममालया

गृहीतपादः करुणो न्यवर्तत ॥ ३४॥

चैलेन बद्ध्वा तमसाधुकारिणं

सश्मश्रुकेशं प्रवपन् व्यरूपयत् ।

तावन्ममर्दुः परसैन्यमद्भुतं

यदुप्रवीरा नलिनीं यथा गजाः ॥ ३५॥

कृष्णान्तिकमुपव्रज्य ददृशुस्तत्र रुक्मिणम् ।

तथा भूतं हतप्रायं दृष्ट्वा सङ्कर्षणो विभुः ।

विमुच्य बद्धं करुणो भगवान् कृष्णमब्रवीत् ॥ ३६॥

असाध्विदं त्वया कृष्ण कृतमस्मज्जुगुप्सितम् ।

वपनं श्मश्रुकेशानां वैरूप्यं सुहृदो वधः ॥ ३७॥

मैवास्मान् साध्व्यसूयेथा भ्रातुर्वैरूप्यचिन्तया ।

सुखदुःखदो न चान्योऽस्ति यतः स्वकृतभुक् पुमान् ॥ ३८॥

बन्धुर्वधार्हदोषोऽपि न बन्धोर्वधमर्हति ।

त्याज्यः स्वेनैव दोषेण हतः किं हन्यते पुनः ॥ ३९॥

क्षत्रियाणामयं धर्मः प्रजापतिविनिर्मितः ।

भ्रातापि भ्रातरं हन्याद्येन घोरतरस्ततः ॥ ४०॥

राज्यस्य भूमेर्वित्तस्य स्त्रियो मानस्य तेजसः ।

मानिनोऽन्यस्य वा हेतोः श्रीमदान्धाः क्षिपन्ति हि ॥ ४१॥

तवेयं विषमा बुद्धिः सर्वभूतेषु दुर्हृदाम् ।

यन्मन्यसे सदाभद्रं सुहृदां भद्रमज्ञवत् ॥ ४२॥

आत्ममोहो नृणामेष कल्पते देवमायया ।

सुहृद्दुर्हृदुदासीन इति देहात्ममानिनाम् ॥ ४३॥

एक एव परो ह्यात्मा सर्वेषामपि देहिनाम् ।

नानेव गृह्यते मूढैर्यथा ज्योतिर्यथा नभः ॥ ४४॥

देह आद्यन्तवानेष द्रव्यप्राणगुणात्मकः ।

आत्मन्यविद्यया कॢप्तः संसारयति देहिनम् ॥ ४५॥

नात्मनोऽन्येन संयोगो वियोगश्चासतः सति ।

तद्धेतुत्वात्तत्प्रसिद्धेर्दृग्रूपाभ्यां यथा रवेः ॥ ४६॥

जन्मादयस्तु देहस्य विक्रिया नात्मनः क्वचित् ।

कलानामिव नैवेन्दोर्मृतिर्ह्यस्य कुहूरिव ॥ ४७॥

यथा शयान आत्मानं विषयान् फलमेव च ।

अनुभुङ्क्तेऽप्यसत्यर्थे तथाऽऽप्नोत्यबुधो भवम् ॥ ४८॥

तस्मादज्ञानजं शोकमात्मशोषविमोहनम् ।

तत्त्वज्ञानेन निर्हृत्य स्वस्था भव शुचिस्मिते ॥ ४९॥

श्रीशुक उवाच

एवं भगवता तन्वी रामेण प्रतिबोधिता ।

वैमनस्यं परित्यज्य मनो बुद्ध्या समादधे ॥ ५०॥

प्राणावशेष उत्सृष्टो द्विड्भिर्हतबलप्रभः ।

स्मरन् विरूपकरणं वितथात्ममनोरथः ॥ ५१॥

चक्रे भोजकटं नाम निवासाय महत्पुरम् ।

अहत्वा दुर्मतिं कृष्णमप्रत्यूह्य यवीयसीम् ।

कुण्डिनं न प्रवेक्ष्यामीत्युक्त्वा तत्रावसद्रुषा ॥ ५२॥

भगवान् भीष्मकसुतामेवं निर्जित्य भूमिपान् ।

पुरमानीय विधिवदुपयेमे कुरूद्वह ॥ ५३॥

तदा महोत्सवो नॄणां यदुपुर्यां गृहे गृहे ।

अभूदनन्यभावानां कृष्णे यदुपतौ नृप ॥ ५४॥

नरा नार्यश्च मुदिताः प्रमृष्टमणिकुण्डलाः ।

पारिबर्हमुपाजह्रुर्वरयोश्चित्रवाससोः ॥ ५५॥

सा वृष्णिपुर्युत्तभितेन्द्रकेतुभि-

र्विचित्रमाल्याम्बररत्नतोरणैः ।

बभौ प्रतिद्वार्युपकॢप्तमङ्गलै-

रापूर्णकुम्भागुरुधूपदीपकैः ॥ ५६॥

सिक्तमार्गा मदच्युद्भिराहूतप्रेष्ठभूभुजाम् ।

गजैर्द्वाःसु परामृष्टरम्भापूगोपशोभिता ॥ ५७॥

कुरुसृञ्जयकैकेयविदर्भयदुकुन्तयः ।

मिथो मुमुदिरे तस्मिन् सम्भ्रमात्परिधावताम् ॥ ५८॥

रुक्मिण्या हरणं श्रुत्वा गीयमानं ततस्ततः ।

राजानो राजकन्याश्च बभूवुर्भृशविस्मिताः ॥ ५९॥

द्वारकायामभूद्राजन् महामोदः पुरौकसाम् ।

रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियःपतिम् ॥ ६०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे रुक्मिण्युद्वाहे

चतुःपञ्चाशत्तमोऽध्यायः ५४

 

नमो भगवते वासुदेवाय

पञ्चपञ्चाशत्तमोऽध्यायः५५

श्रीशुक उवाच

कामस्तु वासुदेवांशो दग्धः प्राग्रुद्रमन्युना ।

देहोपपत्तये भूयस्तमेव प्रत्यपद्यत ॥ १॥

स एव जातो वैदर्भ्यां कृष्णवीर्यसमुद्भवः ।

प्रद्युम्न इति विख्यातः सर्वतोऽनवमः पितुः ॥ २॥

तं शम्बरः कामरूपी हृत्वा तोकमनिर्दशम् ।

स विदित्वाऽऽत्मनः शत्रुं प्रास्योदन्वत्यगाद्गृहम् ॥ ३॥

तं निर्जगार बलवान् मीनः सोऽप्यपरैः सह ।

वृतो जालेन महता गृहीतो मत्स्यजीविभिः ॥ ४॥

तं शम्बराय कैवर्ता उपाजह्रुरुपायनम् ।

सूदा महानसं नीत्वावद्यन् सुधितिनाद्भुतम् ॥ ५॥

दृष्ट्वा तदुदरे बालं मायावत्यै न्यवेदयन् ।

नारदोऽकथयत्सर्वं तस्याः शङ्कितचेतसः ।

बालस्य तत्त्वमुत्पत्तिं मत्स्योदरनिवेशनम् ॥ ६॥

सा च कामस्य वै पत्नी रतिर्नाम यशस्विनी ।

पत्युर्निर्दग्धदेहस्य देहोत्पत्तिं प्रतीक्षती ॥ ७॥

निरूपिता शम्बरेण सा सूदौदनसाधने ।

कामदेवं शिशुं बुद्ध्वा चक्रे स्नेहं तदार्भके ॥ ८॥

नातिदीर्घेण कालेन स कार्ष्णी रूढयौवनः ।

जनयामास नारीणां वीक्षन्तीनां च विभ्रमम् ॥ ९॥

सा तं पतिं पद्मदलायतेक्षणं

प्रलम्बबाहुं नरलोकसुन्दरम् ।

सव्रीडहासोत्तभितभ्रुवेक्षती

प्रीत्योपतस्थे रतिरङ्ग सौरतैः ॥ १०॥

तामाह भगवान् कार्ष्णिर्मातस्ते मतिरन्यथा ।

मातृभावमतिक्रम्य वर्तसे कामिनी यथा ॥ ११॥

रतिरुवाच

भवान् नारायणसुतः शम्बरेण हृतो गृहात् ।

अहं तेऽधिकृता पत्नी रतिः कामो भवान् प्रभो ॥ १२॥

एष त्वानिर्दशं सिन्धावक्षिपच्छम्बरोऽसुरः ।

मत्स्योऽग्रसीत्तदुदरादिह प्राप्तो भवान् प्रभो ॥ १३॥

तमिमं जहि दुर्धर्षं दुर्जयं शत्रुमात्मनः ।

मायाशतविदं त्वं च मायाभिर्मोहनादिभिः ॥ १४॥

परिशोचति ते माता कुररीव गतप्रजा ।

पुत्रस्नेहाकुला दीना विवत्सा गौरिवातुरा ॥ १५॥

प्रभाष्यैवं ददौ विद्यां प्रद्युम्नाय महात्मने ।

मायावती महामायां सर्वमायाविनाशिनीम् ॥ १६॥

स च शम्बरमभ्येत्य संयुगाय समाह्वयत् ।

अविषह्यैस्तमाक्षेपैः क्षिपन् सञ्जनयन् कलिम् ॥ १७॥

सोऽधिक्षिप्तो दुर्वचोभिः पादाहत इवोरगः ।

निश्चक्राम गदापाणिरमर्षात्ताम्रलोचनः ॥ १८॥

गदामाविध्य तरसा प्रद्युम्नाय महात्मने ।

प्रक्षिप्य व्यनदन्नादं वज्रनिष्पेषनिष्ठुरम् ॥ १९॥

तामापतन्तीं भगवान् प्रद्युम्नो गदया गदाम् ।

अपास्य शत्रवे क्रुद्धः प्राहिणोत्स्वगदां नृप ॥ २०॥

स च मायां समाश्रित्य दैतेयीं मयदर्शिताम् ।

मुमुचेऽस्त्रमयं वर्षं कार्ष्णौ वैहायसोऽसुरः ॥ २१॥

बाध्यमानोऽस्त्रवर्षेण रौक्मिणेयो महारथः ।

सत्त्वात्मिकां महाविद्यां सर्वमायोपमर्दिनीम् ॥ २२॥

ततो गौह्यकगान्धर्वपैशाचोरगराक्षसीः ।

प्रायुङ्क्त शतशो दैत्यः कार्ष्णिर्व्यधमयत्स ताः ॥ २३॥

निशातमसिमुद्यम्य सकिरीटं सकुण्डलम् ।

शम्बरस्य शिरः कायात्ताम्रश्मश्र्वोजसाहरत् ॥ २४॥

आकीर्यमाणो दिविजैः स्तुवद्भिः कुसुमोत्करैः ।

भार्ययाम्बरचारिण्या पुरं नीतो विहायसा ॥ २५॥

अन्तःपुरवरं राजन् ललनाशतसङ्कुलम् ।

विवेश पत्न्या गगनाद्विद्युतेव बलाहकः ॥ २६॥

तं दृष्ट्वा जलदश्यामं पीतकौशेयवाससम् ।

प्रलम्बबाहुं ताम्राक्षं सुस्मितं रुचिराननम् ॥ २७॥

स्वलङ्कृतमुखाम्भोजं नीलवक्रालकालिभिः ।

कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस्तत्र तत्र ह ॥ २८॥

अवधार्य शनैरीषद्वैलक्षण्येन योषितः ।

उपजग्मुः प्रमुदिताः सस्त्रीरत्नं सुविस्मिताः ॥ २९॥

अथ तत्रासितापाङ्गी वैदर्भी वल्गुभाषिणी ।

अस्मरत्स्वसुतं नष्टं स्नेहस्नुतपयोधरा ॥ ३०॥

को न्वयं नरवैदूर्यः कस्य वा कमलेक्षणः ।

धृतः कया वा जठरे केयं लब्धा त्वनेन वा ॥ ३१॥

मम चाप्यात्मजो नष्टो नीतो यः सूतिकागृहात् ।

एतत्तुल्यवयोरूपो यदि जीवति कुत्रचित् ॥ ३२॥

कथं त्वनेन सम्प्राप्तं सारूप्यं शार्ङ्गधन्वनः ।

आकृत्यावयवैर्गत्या स्वरहासावलोकनैः ॥ ३३॥

स एव वा भवेन्नूनं यो मे गर्भे धृतोऽर्भकः ।

अमुष्मिन् प्रीतिरधिका वामः स्फुरति मे भुजः ॥ ३४॥

एवं मीमांसमानायां वैदर्भ्यां देवकीसुतः ।

देवक्यानकदुन्दुभ्यामुत्तमश्लोक आगमत् ॥ ३५॥

विज्ञातार्थोऽपि भगवांस्तूष्णीमास जनार्दनः ।

नारदोऽकथयत्सर्वं शम्बराहरणादिकम् ॥ ३६॥

तच्छ्रुत्वा महदाश्चर्यं कृष्णान्तःपुरयोषितः ।

अभ्यनन्दन् बहूनब्दान् नष्टं मृतमिवागतम् ॥ ३७॥

देवकी वसुदेवश्च कृष्णरामौ तथा स्त्रियः ।

दम्पती तौ परिष्वज्य रुक्मिणी च ययुर्मुदम् ॥ ३८॥

नष्टं प्रद्युम्नमायातमाकर्ण्य द्वारकौकसः ।

अहो मृत इवायातो बालो दिष्ट्येति हाब्रुवन् ॥ ३९॥

यं वै मुहुः पितृसरूपनिजेशभावा-

स्तन्मातरो यदभजन् रहरूढभावाः ।

चित्रं न तत्खलु रमास्पदबिम्बबिम्बे

कामे स्मरेऽक्षविषये किमुतान्यनार्यः ॥ ४०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे प्रद्युम्नोत्पत्ति

निरूपणं नाम पञ्चपञ्चाशत्तमोऽध्यायः ५५

 

नमो भगवते वासुदेवाय

षट्पञ्चाशत्तमोऽध्यायः५६

श्रीशुक उवाच

सत्राजितः स्वतनयां कृष्णाय कृतकिल्बिषः ।

स्यमन्तकेन मणिना स्वयमुद्यम्य दत्तवान् ॥ १॥

राजोवाच

सत्राजितः किमकरोद्ब्रह्मन् कृष्णस्य किल्बिषम् ।

स्यमन्तकः कुतस्तस्य कस्माद्दत्ता सुता हरेः ॥ २॥

श्रीशुक उवाच

आसीत्सत्राजितः सूर्यो भक्तस्य परमः सखा ।

प्रीतस्तस्मै मणिं प्रादात्सूर्यस्तुष्टः स्यमन्तकम् ॥ ३॥

स तं बिभ्रन् मणिं कण्ठे भ्राजमानो यथा रविः ।

प्रविष्टो द्वारकां राजंस्तेजसा नोपलक्षितः ॥ ४॥

तं विलोक्य जना दूरात्तेजसा मुष्टदृष्टयः ।

दीव्यतेऽक्षैर्भगवते शशंसुः सूर्यशङ्किताः ॥ ५॥

नारायण नमस्तेऽस्तु शङ्खचक्रगदाधर ।

दामोदरारविन्दाक्ष गोविन्द यदुनन्दन ॥ ६॥

एष आयाति सविता त्वां दिदृक्षुर्जगत्पते ।

मुष्णन् गभस्तिचक्रेण नृणां चक्षूंषि तिग्मगुः ॥ ७॥

नन्वन्विच्छन्ति ते मार्गं त्रिलोक्यां विबुधर्षभाः ।

ज्ञात्वाद्य गूढं यदुषु द्रष्टुं त्वां यात्यजः प्रभो ॥ ८॥

श्रीशुक उवाच

निशम्य बालवचनं प्रहस्याम्बुजलोचनः ।

प्राह नासौ रविर्देवः सत्राजिन्मणिना ज्वलन् ॥ ९॥

सत्राजित्स्वगृहं श्रीमत्कृतकौतुकमङ्गलम् ।

प्रविश्य देवसदने मणिं विप्रैर्न्यवेशयत् ॥ १०॥

दिने दिने स्वर्णभारानष्टौ स सृजति प्रभो ।

दुर्भिक्षमार्यरिष्टानि सर्पाधिव्याधयोऽशुभाः ।

न सन्ति मायिनस्तत्र यत्रास्तेऽभ्यर्चितो मणिः ॥ ११॥

स याचितो मणिं क्वापि यदुराजाय शौरिणा ।

नैवार्थकामुकः प्रादाद्याच्ञाभङ्गमतर्कयन् ॥ १२॥

तमेकदा मणिं कण्ठे प्रतिमुच्य महाप्रभम् ।

प्रसेनो हयमारुह्य मृगयां व्यचरद्वने ॥ १३॥

प्रसेनं सहयं हत्वा मणिमाच्छिद्य केसरी ।

गिरिं विशन् जाम्बवता निहतो मणिमिच्छता ॥ १४॥

सोऽपि चक्रे कुमारस्य मणिं क्रीडनकं बिले ।

अपश्यन् भ्रातरं भ्राता सत्राजित्पर्यतप्यत ॥ १५॥

प्रायः कृष्णेन निहतो मणिग्रीवो वनं गतः ।

भ्राता ममेति तच्छ्रुत्वा कर्णे कर्णेऽजपन् जनाः ॥ १६॥

भगवांस्तदुपश्रुत्य दुर्यशो लिप्तमात्मनि ।

मार्ष्टुं प्रसेनपदवीमन्वपद्यत नागरैः ॥ १७॥

हतं प्रसेनमश्वं च वीक्ष्य केसरिणा वने ।

तं चाद्रिपृष्ठे निहतं ऋक्षेण ददृशुर्जनाः ॥ १८॥

ऋक्षराजबिलं भीममन्धेन तमसाऽऽवृतम् ।

एको विवेश भगवानवस्थाप्य बहिः प्रजाः ॥ १९॥

तत्र दृष्ट्वा मणिप्रेष्ठं बालक्रीडनकं कृतम् ।

हर्तुं कृतमतिस्तस्मिन्नवतस्थेऽर्भकान्तिके ॥ २०॥

तमपूर्वं नरं दृष्ट्वा धात्री चुक्रोश भीतवत् ।

तच्छ्रुत्वाभ्यद्रवत्क्रुद्धो जाम्बवान् बलिनां वरः ॥ २१॥

स वै भगवता तेन युयुधे स्वामिनाऽऽत्मनः ।

पुरुषं प्राकृतं मत्वा कुपितो नानुभाववित् ॥ २२॥

द्वन्द्वयुद्धं सुतुमुलमुभयोर्विजिगीषतोः ।

आयुधाश्मद्रुमैर्दोर्भिः क्रव्यार्थे श्येनयोरिव ॥ २३॥

आसीत्तदष्टाविंशाहमितरेतरमुष्टिभिः ।

वज्रनिष्पेषपरुषैरविश्रममहर्निशम् ॥ २४॥

कृष्णमुष्टिविनिष्पातनिष्पिष्टाङ्गोरुबन्धनः ।

क्षीणसत्त्वः स्विन्नगात्रस्तमाहातीव विस्मितः ॥ २५॥

जाने त्वां सर्वभूतानां प्राण ओजः सहो बलम् ।

विष्णुं पुराणपुरुषं प्रभविष्णुमधीश्वरम् ॥ २६॥

त्वं हि विश्वसृजां स्रष्टा सृज्यानामपि यच्च सत् ।

कालः कलयतामीशः पर आत्मा तथाऽऽत्मनाम् ॥ २७॥

यस्येषदुत्कलितरोषकटाक्षमोक्षै-

र्वर्त्मादिशत्क्षुभितनक्रतिमिङ्गिलोऽब्धिः ।

सेतुः कृतः स्वयश उज्ज्वलिता च लङ्का

रक्षः शिरांसि भुवि पेतुरिषुक्षतानि ॥ २८॥

इति विज्ञातविज्ञानं ऋक्षराजानमच्युतः ।

व्याजहार महाराज भगवान् देवकीसुतः ॥ २९॥

अभिमृश्यारविन्दाक्षः पाणिना शङ्करेण तम् ।

कृपया परया भक्तं प्रेमगम्भीरया गिरा ॥ ३०॥

मणिहेतोरिह प्राप्ता वयमृक्षपते बिलम् ।

मिथ्याभिशापं प्रमृजन्नात्मनो मणिनामुना ॥ ३१॥

इत्युक्तः स्वां दुहितरं कन्यां जाम्बवतीं मुदा ।

अर्हणार्थं स मणिना कृष्णायोपजहार ह ॥ ३२॥

अदृष्ट्वा निर्गमं शौरेः प्रविष्टस्य बिलं जनाः ।

प्रतीक्ष्य द्वादशाहानि दुःखिताः स्वपुरं ययुः ॥ ३३॥

निशम्य देवकी देवी रुक्मिण्यानकदुन्दुभिः ।

सुहृदो ज्ञातयोऽशोचन् बिलात्कृष्णमनिर्गतम् ॥ ३४॥

सत्राजितं शपन्तस्ते दुःखिता द्वारकौकसः ।

उपतस्थुर्महामायां दुर्गां कृष्णोपलब्धये ॥ ३५॥

तेषां तु देव्युपस्थानात्प्रत्यादिष्टाशिषा स च ।

प्रादुर्बभूव सिद्धार्थः सदारो हर्षयन् हरिः ॥ ३६॥

उपलभ्य हृषीकेशं मृतं पुनरिवागतम् ।

सह पत्न्या मणिग्रीवं सर्वे जातमहोत्सवाः ॥ ३७॥

सत्राजितं समाहूय सभायां राजसन्निधौ ।

प्राप्तिं चाख्याय भगवान् मणिं तस्मै न्यवेदयत् ॥ ३८॥

स चातिव्रीडितो रत्नं गृहीत्वावाङ्मुखस्ततः ।

अनुतप्यमानो भवनमगमत्स्वेन पाप्मना ॥ ३९॥

सोऽनुध्यायंस्तदेवाघं बलवद्विग्रहाकुलः ।

कथं मृजाम्यात्मरजः प्रसीदेद्वाच्युतः कथम् ॥ ४०॥

किं कृत्वा साधु मह्यं स्यान्न शपेद्वा जनो यथा ।

अदीर्घदर्शनं क्षुद्रं मूढं द्रविणलोलुपम् ॥ ४१॥

दास्ये दुहितरं तस्मै स्त्रीरत्नं रत्नमेव च ।

उपायोऽयं समीचीनस्तस्य शान्तिर्न चान्यथा ॥ ४२॥

एवं व्यवसितो बुद्ध्या सत्राजित्स्वसुतां शुभाम् ।

मणिं च स्वयमुद्यम्य कृष्णायोपजहार ह ॥ ४३॥

तां सत्यभामां भगवानुपयेमे यथाविधि ।

बहुभिर्याचितां शीलरूपौदार्यगुणान्विताम् ॥ ४४॥

भगवानाह न मणिं प्रतीच्छामो वयं नृप ।

तवास्तां देवभक्तस्य वयं च फलभागिनः ॥ ४५॥

इति श्रीमद्भागवाते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे स्यमन्तको

पाख्याने षट्पञ्चाशत्तमोऽध्यायः ५६

 

नमो भगवते वासुदेवाय

सप्तपञ्चाशत्तमोऽध्यायः५७

श्रीशुक उवाच

विज्ञातार्थोऽपि गोविन्दो दग्धानाकर्ण्य पाण्डवान् ।

कुन्तीं च कुल्यकरणे सह रामो ययौ कुरून् ॥ १॥

भीष्मं कृपं सविदुरं गान्धारीं द्रोणमेव च ।

तुल्यदुःखौ च सङ्गम्य हा कष्टमिति होचतुः ॥ २॥

लब्ध्वैतदन्तरं राजन् शतधन्वानमूचतुः ।

अक्रूरकृतवर्माणौ मणिः कस्मान्न गृह्यते ॥ ३॥

योऽस्मभ्यं सम्प्रतिश्रुत्य कन्यारत्नं विगर्ह्य नः ।

कृष्णायादान्न सत्राजित्कस्माद्भ्रातरमन्वियात् ॥ ४॥

एवं भिन्नमतिस्ताभ्यां सत्राजितमसत्तमः ।

शयानमवधील्लोभात्स पापः क्षीणजीवितः ॥ ५॥

स्त्रीणां विक्रोशमानानां क्रन्दन्तीनामनाथवत् ।

हत्वा पशून् सौनिकवन्मणिमादाय जग्मिवान् ॥ ६॥

सत्यभामा च पितरं हतं वीक्ष्य शुचार्पिता ।

व्यलपत्तात तातेति हा हतास्मीति मुह्यती ॥ ७॥

तैलद्रोण्यां मृतं प्रास्य जगाम गजसाह्वयम् ।

कृष्णाय विदितार्थाय तप्ताऽऽचख्यौ पितुर्वधम् ॥ ८॥

तदाकर्ण्येश्वरौ राजन्ननुसृत्य नृलोकताम् ।

अहो नः परमं कष्टमित्यस्राक्षौ विलेपतुः ॥ ९॥

आगत्य भगवांस्तस्मात्सभार्यः साग्रजः पुरम् ।

शतधन्वानमारेभे हन्तुं हर्तुं मणिं ततः ॥ १०॥

सोऽपि कृष्णोद्यमं ज्ञात्वा भीतः प्राणपरीप्सया ।

साहाय्ये कृतवर्माणमयाचत स चाब्रवीत् ॥ ११॥

नाहमीश्वरयोः कुर्यां हेलनं रामकृष्णयोः ।

को नु क्षेमाय कल्पेत तयोर्वृजिनमाचरन् ॥ १२॥

कंसः सहानुगोऽपीतो यद्द्वेषात्त्याजितः श्रिया ।

जरासन्धः सप्तदश संयुगान् विरथो गतः ॥ १३॥

प्रत्याख्यातः स चाक्रूरं पार्ष्णिग्राहमयाचत ।

सोऽप्याह को विरुध्येत विद्वानीश्वरयोर्बलम् ॥ १४॥

य इदं लीलया विश्वं सृजत्यवति हन्ति च ।

चेष्टां विश्वसृजो यस्य न विदुर्मोहिताजया ॥ १५॥

यः सप्तहायनः शैलमुत्पाट्यैकेन पाणिना ।

दधार लीलया बाल उच्छिलीन्ध्रमिवार्भकः ॥ १६॥

नमस्तस्मै भगवते कृष्णायाद्भुतकर्मणे ।

अनन्तायादिभूताय कूटस्थायात्मने नमः ॥ १७॥

प्रत्याख्यातः स तेनापि शतधन्वा महामणिम् ।

तस्मिन् न्यस्याश्वमारुह्य शतयोजनगं ययौ ॥ १८॥

गरुडध्वजमारुह्य रथं रामजनार्दनौ ।

अन्वयातां महावेगैरश्वै राजन् गुरुद्रुहम् ॥ १९॥

मिथिलायामुपवने विसृज्य पतितं हयम् ।

पद्भ्यामधावत्सन्त्रस्तः कृष्णोऽप्यन्वद्रवद्रुषा ॥ २०॥

पदातेर्भगवांस्तस्य पदातिस्तिग्मनेमिना ।

चक्रेण शिर उत्कृत्य वाससोर्व्यचिनोन्मणिम् ॥ २१॥

अलब्धमणिरागत्य कृष्ण आहाग्रजान्तिकम् ।

वृथा हतः शतधनुर्मणिस्तत्र न विद्यते ॥ २२॥

तत आह बलो नूनं स मणिः शतधन्वना ।

कस्मिंश्चित्पुरुषे न्यस्तस्तमन्वेष पुरं व्रज ॥ २३॥

अहं विदेहमिच्छामि द्रष्टुं प्रियतमं मम ।

इत्युक्त्वा मिथिलां राजन् विवेश यदुनन्दनः ॥ २४॥

तं दृष्ट्वा सहसोत्थाय मैथिलः प्रीतमानसः ।

अर्हयामास विधिवदर्हणीयं समर्हणैः ॥ २५॥

उवास तस्यां कतिचिन्मिथिलायां समा विभुः ।

मानितः प्रीतियुक्तेन जनकेन महात्मना ।

ततोऽशिक्षद्गदां काले धार्तराष्ट्रः सुयोधनः ॥ २६॥

केशवो द्वारकामेत्य निधनं शतधन्वनः ।

अप्राप्तिं च मणेः प्राह प्रियायाः प्रियकृद्विभुः ॥ २७॥

ततः स कारयामास क्रिया बन्धोर्हतस्य वै ।

साकं सुहृद्भिर्भगवान् या याः स्युः साम्परायिकाः ॥ २८॥

अक्रूरः कृतवर्मा च श्रुत्वा शतधनोर्वधम् ।

व्यूषतुर्भयवित्रस्तौ द्वारकायाः प्रयोजकौ ॥ २९॥

अक्रूरे प्रोषितेऽरिष्टान्यासन् वै द्वारकौकसाम् ।

शारीरा मानसास्तापा मुहुर्दैविकभौतिकाः ॥ ३०॥

इत्यङ्गोपदिशन्त्येके विस्मृत्य प्रागुदाहृतम् ।

मुनिवासनिवासे किं घटेतारिष्टदर्शनम् ॥ ३१॥

देवेऽवर्षति काशीशः श्वफल्कायागताय वै ।

स्वसुतां गान्दिनीं प्रादात्ततोऽवर्षत्स्म काशिषु ॥ ३२॥

तत्सुतस्तत्प्रभावोऽसावक्रूरो यत्र यत्र ह ।

देवोऽभिवर्षते तत्र नोपतापा न मारिकाः ॥ ३३॥

इति वृद्धवचः श्रुत्वा नैतावदिह कारणम् ।

इति मत्वा समानाय्य प्राहाक्रूरं जनार्दनः ॥ ३४॥

पूजयित्वाभिभाष्यैनं कथयित्वा प्रियाः कथाः ।

विज्ञाताखिलचित्तज्ञः स्मयमान उवाच ह ॥ ३५॥

ननु दानपते न्यस्तस्त्वय्यास्ते शतधन्वना ।

स्यमन्तको मणिः श्रीमान् विदितः पूर्वमेव नः ॥ ३६॥

सत्राजितोऽनपत्यत्वाद्गृह्णीयुर्दुहितुः सुताः ।

दायं निनीयापः पिण्डान् विमुच्यर्णं च शेषितम् ॥ ३७॥

तथापि दुर्धरस्त्वन्यैस्त्वय्यास्तां सुव्रते मणिः ।

किन्तु मामग्रजः सम्यङ्न प्रत्येति मणिं प्रति ॥ ३८॥

दर्शयस्व महाभाग बन्धूनां शान्तिमावह ।

अव्युच्छिन्ना मखास्तेऽद्य वर्तन्ते रुक्मवेदयः ॥ ३९॥

एवं सामभिरालब्धः श्वफल्कतनयो मणिम् ।

आदाय वाससाच्छन्नं ददौ सूर्यसमप्रभम् ॥ ४०॥

स्यमन्तकं दर्शयित्वा ज्ञातिभ्यो रज आत्मनः ।

विमृज्य मणिना भूयस्तस्मै प्रत्यर्पयत्प्रभुः ॥ ४१॥

यस्त्वेतद्भगवत ईश्वरस्य विष्णो-

र्वीर्याढ्यं वृजिनहरं सुमङ्गलं च ।

आख्यानं पठति श‍ृणोत्यनुस्मरेद्वा

दुष्कीर्तिं दुरितमपोह्य याति शान्तिम् ॥ ४२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे स्यमन्तको

पाख्याने सप्तपञ्चाशत्तमोऽध्यायः ५७

 

नमो भगवते वासुदेवाय

अष्टपञ्चाशत्तमोऽध्यायः५८

श्रीशुक उवाच

एकदा पाण्डवान् द्रष्टुं प्रतीतान् पुरुषोत्तमः ।

इन्द्रप्रस्थं गतः श्रीमान् युयुधानादिभिर्वृतः ॥ १॥

दृष्ट्वा तमागतं पार्था मुकुन्दमखिलेश्वरम् ।

उत्तस्थुर्युगपद्वीराः प्राणा मुख्यमिवागतम् ॥ २॥

परिष्वज्याच्युतं वीरा अङ्गसङ्गहतैनसः ।

सानुरागस्मितं वक्त्रं वीक्ष्य तस्य मुदं ययुः ॥ ३॥

युधिष्ठिरस्य भीमस्य कृत्वा पादाभिवन्दनम् ।

फाल्गुनं परिरभ्याथ यमाभ्यां चाभिवन्दितः ॥ ४॥

परमासन आसीनं कृष्णा कृष्णमनिन्दिता ।

नवोढा व्रीडिता किञ्चिच्छनैरेत्याभ्यवन्दत ॥ ५॥

तथैव सात्यकिः पार्थैः पूजितश्चाभिवन्दितः ।

निषसादासनेऽन्ये च पूजिताः पर्युपासत ॥ ६॥

पृथां समागत्य कृताभिवादन-

स्तयातिहार्दार्द्रदृशाभिरम्भितः ।

आपृष्टवांस्तां कुशलं सहस्नुषां

पितृष्वसारं परिपृष्टबान्धवः ॥ ७॥

तमाह प्रेमवैक्लव्यरुद्धकण्ठाश्रुलोचना ।

स्मरन्ती तान् बहून् क्लेशान् क्लेशापायात्मदर्शनम् ॥ ८॥

तदैव कुशलं नोऽभूत्सनाथास्ते कृता वयम् ।

ज्ञातीन् नः स्मरता कृष्ण भ्राता मे प्रेषितस्त्वया ॥ ९॥

न तेऽस्ति स्वपरभ्रान्तिर्विश्वस्य सुहृदात्मनः ।

तथापि स्मरतां शश्वत्क्लेशान् हंसि हृदि स्थितः ॥ १०॥

युधिष्ठिर उवाच

किं न आचरितं श्रेयो न वेदाहमधीश्वर ।

योगेश्वराणां दुर्दर्शो यन्नो दृष्टः कुमेधसाम् ॥ ११॥

इति वै वार्षिकान् मासान् राज्ञा सोऽभ्यर्थितः सुखम् ।

जनयन् नयनानन्दमिन्द्रप्रस्थौकसां विभुः ॥ १२॥

एकदा रथमारुह्य विजयो वानरध्वजम् ।

गाण्डीवं धनुरादाय तूणौ चाक्षयसायकौ ॥ १३॥

साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं वनम् ।

बहुव्यालमृगाकीर्णं प्राविशत्परवीरहा ॥ १४॥

तत्राविध्यच्छरैर्व्याघ्रान् सूकरान् महिषान् रुरून् ।

शरभान् गवयान् खड्गान् हरिणान् शशशल्लकान् ॥ १५॥

तान् निन्युः किङ्करा राज्ञे मेध्यान् पर्वण्युपागते ।

तृट् परीतः परिश्रान्तो बीभत्सुर्यमुनामगात् ॥ १६॥

तत्रोपस्पृश्य विशदं पीत्वा वारि महारथौ ।

कृष्णौ ददृशतुः कन्यां चरन्तीं चारुदर्शनाम् ॥ १७॥

तामासाद्य वरारोहां सुद्विजां रुचिराननाम् ।

पप्रच्छ प्रेषितः सख्या फाल्गुनः प्रमदोत्तमाम् ॥ १८॥

का त्वं कस्यासि सुश्रोणि कुतोऽसि किं चिकीर्षसि ।

मन्ये त्वां पतिमिच्छन्तीं सर्वं कथय शोभने ॥ १९॥

कालिन्द्युवाच

अहं देवस्य सवितुर्दुहिता पतिमिच्छती ।

विष्णुं वरेण्यं वरदं तपः परममास्थिता ॥ २०॥

नान्यं पतिं वृणे वीर तमृते श्रीनिकेतनम् ।

तुष्यतां मे स भगवान् मुकुन्दोऽनाथसंश्रयः ॥ २१॥

कालिन्दीति समाख्याता वसामि यमुनाजले ।

निर्मिते भवने पित्रा यावदच्युतदर्शनम् ॥ २२॥

तथावदद्गुडाकेशो वासुदेवाय सोऽपि ताम् ।

रथमारोप्य तद्विद्वान् धर्मराजमुपागमत् ॥ २३॥

यदैव कृष्णः सन्दिष्टः पार्थानां परमाद्भुतम् ।

कारयामास नगरं विचित्रं विश्वकर्मणा ॥ २४॥

भगवांस्तत्र निवसन् स्वानां प्रियचिकीर्षया ।

अग्नये खाण्डवं दातुमर्जुनस्यास सारथिः ॥ २५॥

सोऽग्निस्तुष्टो धनुरदाद्धयान् श्वेतान् रथं नृप ।

अर्जुनायाक्षयौ तूणौ वर्म चाभेद्यमस्त्रिभिः ॥ २६॥

मयश्च मोचितो वह्नेः सभां सख्य उपाहरत् ।

यस्मिन् दुर्योधनस्यासीज्जलस्थलदृशिभ्रमः ॥ २७॥

स तेन समनुज्ञातः सुहृद्भिश्चानुमोदितः ।

आययौ द्वारकां भूयः सात्यकिप्रमुखैर्वृतः ॥ २८॥

अथोपयेमे कालिन्दीं सुपुण्यर्त्वर्क्ष ऊर्जिते ।

वितन्वन् परमानन्दं स्वानां परममङ्गलम् ॥ २९॥

विन्दानुविन्दावावन्त्यौ दुर्योधनवशानुगौ ।

स्वयंवरे स्वभगिनीं कृष्णे सक्तां न्यषेधताम् ॥ ३०॥

राजाधिदेव्यास्तनयां मित्रविन्दां पितृष्वसुः ।

प्रसह्य हृतवान् कृष्णो राजन् राज्ञां प्रपश्यताम् ॥ ३१॥

नग्नजिन्नाम कौसल्य आसीद्राजातिधार्मिकः ।

तस्य सत्याभवत्कन्या देवी नाग्नजिती नृप ॥ ३२॥

न तां शेकुर्नृपा वोढुमजित्वा सप्त गोवृषान् ।

तीक्ष्णश‍ृङ्गान् सुदुर्धर्षान् वीरगन्धासहान् खलान् ॥ ३३॥

तां श्रुत्वा वृषजिल्लभ्यां भगवान् सात्वतां पतिः ।

जगाम कौसल्यपुरं सैन्येन महता वृतः ॥ ३४॥

स कोसलपतिः प्रीतः प्रत्युत्थानासनादिभिः ।

अर्हणेनापि गुरुणा पूजयन् प्रतिनन्दितः ॥ ३५॥

वरं विलोक्याभिमतं समागतं

नरेन्द्रकन्या चकमे रमापतिम् ।

भूयादयं मे पतिराशिषोऽमलाः

करोतु सत्या यदि मे धृतो व्रतैः ॥ ३६॥

यत्पादपङ्कजरजः शिरसा बिभर्ति

श्रीरब्जजः सगिरिशः सह लोकपालैः ।

लीलातनूः स्वकृतसेतुपरीप्सयेशः

काले दधत्स भगवान् मम केन तुष्येत् ॥ ३७॥

अर्चितं पुनरित्याह नारायण जगत्पते ।

आत्मानन्देन पूर्णस्य करवाणि किमल्पकः ॥ ३८॥

श्रीशुक उवाच

तमाह भगवान् हृष्टः कृतासनपरिग्रहः ।

मेघगम्भीरया वाचा सस्मितं कुरुनन्दन ॥ ३९॥

श्रीभगवानुवाच

नरेन्द्र याच्ञा कविभिर्विगर्हिता

राजन्यबन्धोर्निजधर्मवर्तिनः ।

तथापि याचे तव सौहृदेच्छया

कन्यां त्वदीयां न हि शुल्कदा वयम् ॥ ४०॥

राजोवाच

कोऽन्यस्तेऽभ्यधिको नाथ कन्यावर इहेप्सितः ।

गुणैकधाम्नो यस्याङ्गे श्रीर्वसत्यनपायिनी ॥ ४१॥

किन्त्वस्माभिः कृतः पूर्वं समयः सात्वतर्षभ ।

पुंसां वीर्यपरीक्षार्थं कन्यावरपरीप्सया ॥ ४२॥

सप्तैते गोवृषा वीर दुर्दान्ता दुरवग्रहाः ।

एतैर्भग्नाः सुबहवो भिन्नगात्रा नृपात्मजाः ॥ ४३॥

यदिमे निगृहीताः स्युस्त्वयैव यदुनन्दन ।

वरो भवानभिमतो दुहितुर्मे श्रियःपते ॥ ४४॥

एवं समयमाकर्ण्य बद्ध्वा परिकरं प्रभुः ।

आत्मानं सप्तधा कृत्वा न्यगृह्णाल्लीलयैव तान् ॥ ४५॥

बद्ध्वा तान् दामभिः शौरिर्भग्नदर्पान् हतौजसः ।

व्यकर्षल्लीलया बद्धान् बालो दारुमयान् यथा ॥ ४६॥

ततः प्रीतः सुतां राजा ददौ कृष्णाय विस्मितः ।

तां प्रत्यगृह्णाद्भगवान् विधिवत्सदृशीं प्रभुः ॥ ४७॥

राजपत्न्यश्च दुहितुः कृष्णं लब्ध्वा प्रियं पतिम् ।

लेभिरे परमानन्दं जातश्च परमोत्सवः ॥ ४८॥

शङ्खभेर्यानका नेदुर्गीतवाद्यद्विजाशिषः ।

नरा नार्यः प्रमुदिताः सुवासःस्रगलङ्कृताः ॥ ४९॥

दशधेनुसहस्राणि पारिबर्हमदाद्विभुः ।

युवतीनां त्रिसाहस्रं निष्कग्रीवसुवासाम् ॥ ५०॥

नवनागसहस्राणि नागाच्छतगुणान् रथान् ।

रथाच्छतगुणानश्वानश्वाच्छतगुणान् नरान् ॥ ५१॥

दम्पती रथमारोप्य महत्या सेनया वृतौ ।

स्नेहप्रक्लिन्नहृदयो यापयामास कोसलः ॥ ५२॥

श्रुत्वैतद्रुरुधुर्भूपा नयन्तं पथि कन्यकाम् ।

भग्नवीर्याः सुदुर्मर्षा यदुभिर्गोवृषैः पुरा ॥ ५३॥

तानस्यतः शरव्रातान् बन्धुप्रियकृदर्जुनः ।

गाण्डीवी कालयामास सिंहः क्षुद्रमृगानिव ॥ ५४॥

पारिबर्हमुपागृह्य द्वारकामेत्य सत्यया ।

रेमे यदूनामृषभो भगवान् देवकीसुतः ॥ ५५॥

श्रुतकीर्तेः सुतां भद्रामुपयेमे पितृष्वसुः ।

कैकेयीं भ्रातृभिर्दत्तां कृष्णः सन्तर्दनादिभिः ॥ ५६॥

सुतां च मद्राधिपतेर्लक्ष्मणां लक्षणैर्युताम् ।

स्वयंवरे जहारैकः स सुपर्णः सुधामिव ॥ ५७॥

अन्याश्चैवंविधा भार्याः कृष्णस्यासन् सहस्रशः ।

भौमं हत्वा तन्निरोधादाहृताश्चारुदर्शनाः ॥ ५८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे अष्टमहिष्युद्वाहो

नामाष्टपञ्चाशत्तमोऽध्यायः ५८

 

नमो भगवते वासुदेवाय

एकोनषष्टितमोऽध्यायः५९

राजोवाच

यथा हतो भगवता भौमो येने च ताः स्त्रियः ।

निरुद्धा एतदाचक्ष्व विक्रमं शार्ङ्गधन्वनः ॥ १॥

श्रीशुक उवाच

इन्द्रेण हृतछत्रेण हृतकुण्डलबन्धुना ।

हृतामराद्रिस्थानेन ज्ञापितो भौमचेष्टितम् ।

सभार्यो गरुडारूढः प्राग्ज्योतिषपुरं ययौ ॥ २॥

गिरिदुर्गैः शस्त्रदुर्गैर्जलाग्न्यनिलदुर्गमम् ।

मुरपाशायुतैर्घोरैर्दृढैः सर्वत आवृतम् ॥ ३॥

गदया निर्बिभेदाद्रीन् शस्त्रदुर्गाणि सायकैः ।

चक्रेणाग्निं जलं वायुं मुरपाशांस्तथासिना ॥ ४॥

शङ्खनादेन यन्त्राणि हृदयानि मनस्विनाम् ।

प्राकारं गदया गुर्व्या निर्बिभेद गदाधरः ॥ ५॥

पाञ्चजन्यध्वनिं श्रुत्वा युगान्ताशनिभीषणम् ।

मुरः शयान उत्तस्थौ दैत्यः पञ्चशिरा जलात् ॥ ६॥

त्रिशूलमुद्यम्य सुदुर्निरीक्षणो

युगान्तसूर्यानलरोचिरुल्बणः ।

ग्रसंस्त्रिलोकीमिव पञ्चभिर्मुखै-

रभ्यद्रवत्तार्क्ष्यसुतं यथोरगः ॥ ७॥

आविध्य शूलं तरसा गरुत्मते

निरस्य वक्त्रैर्व्यनदत्स पञ्चभिः ।

स रोदसी सर्वदिशोऽम्बरं महा-

नापूरयन्नण्डकटाहमावृणोत् ॥ ८॥

तदापतद्वै त्रिशिखं गरुत्मते

हरिः शराभ्यामभिनत्त्रिधौजसा ।

मुखेषु तं चापि शरैरताडय-

त्तस्मै गदां सोऽपि रुषा व्यमुञ्चत ॥ ९॥

तामापतन्तीं गदया गदां मृधे

गदाग्रजो निर्बिभिदे सहस्रधा ।

उद्यम्य बाहूनभिधावतोऽजितः

शिरांसि चक्रेण जहार लीलया ॥ १०॥

व्यसुः पपाताम्भसि कृत्तशीर्षो

निकृत्तश‍ृङ्गोऽद्रिरिवेन्द्रतेजसा ।

तस्यात्मजाः सप्त पितुर्वधातुराः

प्रतिक्रियामर्षजुषः समुद्यताः ॥ ११॥

ताम्रोऽन्तरिक्षः श्रवणो विभावसु-

र्वसुर्नभस्वानरुणश्च सप्तमः ।

पीठं पुरस्कृत्य चमूपतिं मृधे

भौमप्रयुक्ता निरगन् धृतायुधाः ॥ १२॥

प्रायुञ्जतासाद्य शरानसीन् गदाः

शक्त्यृष्टिशूलान्यजिते रुषोल्बणाः ।

तच्छस्त्रकूटं भगवान् स्वमार्गणै-

रमोघवीर्यस्तिलशश्चकर्त ह ॥ १३॥

तान् पीठमुख्याननयद्यमक्षयं

निकृत्तशीर्षोरुभुजाङ्घ्रिवर्मणः ।

स्वानीकपानच्युतचक्रसायकै-

स्तथा निरस्तान् नरको धरासुतः ॥ १४॥

निरीक्ष्य दुर्मर्षण आस्रवन्मदै-

र्गजैः पयोधिप्रभवैर्निराक्रमत् ।

दृष्ट्वा सभार्यं गरुडोपरि स्थितं

सूर्योपरिष्टात्सतडिद्घनं यथा ।

कृष्णं स तस्मै व्यसृजच्छतघ्नीं

योधाश्च सर्वे युगपत्स्म विव्यधुः ॥ १५॥

तद्भौमसैन्यं भगवान् गदाग्रजो

विचित्रवाजैर्निशितैः शिलीमुखैः ।

निकृत्तबाहूरुशिरोध्रविग्रहं

चकार तर्ह्येव हताश्वकुञ्जरम् ॥ १६॥

यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह ।

हरिस्तान्यच्छिनत्तीक्ष्णैः शरैरेकैकशस्त्रिभिः ॥ १७॥

उह्यमानः सुपर्णेन पक्षाभ्यां निघ्नता गजान् ।

गरुत्मता हन्यमानास्तुण्डपक्षनखैर्गजाः ॥ १८॥

पुरमेवाविशन्नार्ता नरको युध्ययुध्यत ।

दृष्ट्वा विद्रावितं सैन्यं गरुडेनार्दितं स्वकम् ॥ १९॥

तं भौमः प्राहरच्छक्त्या वज्रः प्रतिहतो यतः ।

नाकम्पत तया विद्धो मालाहत इव द्विपः ॥ २०॥

शूलं भौमोऽच्युतं हन्तुमाददे वितथोद्यमः ।

तद्विसर्गात्पूर्वमेव नरकस्य शिरो हरिः ।

अपाहरद्गजस्थस्य चक्रेण क्षुरनेमिना ॥ २१॥

सकुण्डलं चारुकिरीटभूषणं

बभौ पृथिव्यां पतितं समुज्ज्वलत् ।

हा हेति साध्वित्यृषयः सुरेश्वरा

माल्यैर्मुकुन्दं विकिरन्त ईडिरे ॥ २२॥

ततश्च भूः कृष्णमुपेत्य कुण्डले

प्रतप्तजाम्बूनदरत्नभास्वरे ।

सवैजयन्त्या वनमालयार्पय-

त्प्राचेतसं छत्रमथो महामणिम् ॥ २३॥

अस्तौषीदथ विश्वेशं देवी देववरार्चितम् ।

प्राञ्जलिः प्रणता राजन् भक्तिप्रवणया धिया ॥ २४॥

भूमिरुवाच

नमस्ते देवदेवेश शङ्खचक्रगदाधर ।

भक्तेच्छोपात्तरूपाय परमात्मन् नमोऽस्तु ते ॥ २५॥

नमः पङ्कजनाभाय नमः पङ्कजमालिने ।

नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ २६॥

नमो भगवते तुभ्यं वासुदेवाय विष्णवे ।

पुरुषायादिबीजाय पूर्णबोधाय ते नमः ॥ २७॥

अजाय जनयित्रेऽस्य ब्रह्मणेऽनन्तशक्तये ।

परावरात्मन् भूतात्मन् परमात्मन् नमोऽस्तु ते ॥ २८॥

त्वं वै सिसृक्षू रज उत्कटं प्रभो

तमो निरोधाय बिभर्ष्यसंवृतः ।

स्थानाय सत्त्वं जगतो जगत्पते

कालः प्रधानं पुरुषो भवान् परः ॥ २९॥

अहं पयो ज्योतिरथानिलो नभो

मात्राणि देवा मन इन्द्रियाणि ।

कर्ता महानित्यखिलं चराचरं

त्वय्यद्वितीये भगवन्नयं भ्रमः ॥ ३०॥

तस्यात्मजोऽयं तव पादपङ्कजं

भीतः प्रपन्नार्तिहरोपसादितः ।

तत्पालयैनं कुरु हस्तपङ्कजं

शिरस्यमुष्याखिलकल्मषापहम् ॥ ३१॥

श्रीशुक उवाच

इति भूम्यार्थितो वाग्भिर्भगवान् भक्तिनम्रया ।

दत्त्वाभयं भौमगृहं प्राविशत्सकलर्द्धिमत् ॥ ३२॥

तत्र राजन्यकन्यानां षट्सहस्राधिकायुतम् ।

भौमाहृतानां विक्रम्य राजभ्यो ददृशे हरिः ॥ ३३॥

तं प्रविष्टं स्त्रियो वीक्ष्य नरवीरं विमोहिताः ।

मनसा वव्रिरेऽभीष्टं पतिं दैवोपसादितम् ॥ ३४॥

भूयात्पतिरयं मह्यं धाता तदनुमोदताम् ।

इति सर्वाः पृथक्कृष्णे भावेन हृदयं दधुः ॥ ३५॥

ताः प्राहिणोद्द्वारवतीं सुमृष्टविरजोऽम्बराः ।

नरयानैर्महाकोशान् रथाश्वान् द्रविणं महत् ॥ ३६॥

ऐरावतकुलेभांश्च चतुर्दन्तांस्तरस्विनः ।

पाण्डुरांश्च चतुःषष्टिं प्रेषयामास केशवः ॥ ३७॥

गत्वा सुरेन्द्रभवनं दत्त्वादित्यै च कुण्डले ।

पूजितस्त्रिदशेन्द्रेण सहेन्द्राण्या च सप्रियः ॥ ३८॥

चोदितो भार्ययोत्पाट्य पारीजातं गरुत्मति ।

आरोप्य सेन्द्रान् विबुधान् निर्जित्योपानयत्पुरम् ॥ ३९॥

स्थापितः सत्यभामाया गृहोद्यानोपशोभनः ।

अन्वगुर्भ्रमराः स्वर्गात्तद्गन्धासवलम्पटाः ॥ ४०॥

ययाच आनम्य किरीटकोटिभिः

पादौ स्पृशन्नच्युतमर्थसाधनम् ।

सिद्धार्थ एतेन विगृह्यते महा-

नहो सुराणां च तमो धिगाढ्यताम् ॥ ४१॥

अथो मुहूर्त एकस्मिन् नानागारेषु ताः स्त्रियः ।

यथोपयेमे भगवान् तावद्रूपधरोऽव्ययः ॥ ४२॥

गृहेषु तासामनपाय्यतर्क्यकृ-

न्निरस्तसाम्यातिशयेष्ववस्थितः ।

रेमे रमाभिर्निजकामसम्प्लुतो

यथेतरो गार्हकमेधिकांश्चरन् ॥ ४३॥

इत्थं रमापतिमवाप्य पतिं स्त्रियस्ता

ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम् ।

भेजुर्मुदाविरतमेधितयानुराग-

हासावलोकनवसङ्गमजल्पलज्जाः ॥ ४४॥

प्रत्युद्गमासनवरार्हणपादशौच-

ताम्बूलविश्रमणवीजनगन्धमाल्यैः ।

केशप्रसारशयनस्नपनोपहार्यैः

दासीशता अपि विभोर्विदधुः स्म दास्यम् ॥ ४५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे उत्तरार्धे पारिजातहरणनरकवधो

नामैकोनषष्टितमोऽध्यायः ५९

 

नमो भगवते वासुदेवाय

षष्टितमोऽध्यायः६०

श्रीशुक उवाच

कर्हिचित्सुखमासीनं स्वतल्पस्थं जगद्गुरुम् ।

पतिं पर्यचरद्भैष्मी व्यजनेन सखीजनैः ॥ १॥

यस्त्वेतल्लीलया विश्वं सृजत्यत्त्यवतीश्वरः ।

स हि जातः स्वसेतूनां गोपीथाय यदुष्वजः ॥ २॥

तस्मिन्नन्तर्गृहे भ्राजन्मुक्तादामविलम्बिना ।

विराजिते वितानेन दीपैर्मणिमयैरपि ॥ ३॥

मल्लिकादामभिः पुष्पैर्द्विरेफकुलनादितैः ।

जालरन्ध्रप्रविष्टैश्च गोभिश्चन्द्रमसोऽमलैः ॥ ४॥

पारिजातवनामोदवायुनोद्यानशालिना ।

धूपैरगुरुजै राजन् जालरन्ध्रविनिर्गतैः ॥ ५॥

पयःफेननिभे शुभ्रे पर्यङ्के कशिपूत्तमे ।

उपतस्थे सुखासीनं जगतामीश्वरं पतिम् ॥ ६॥

वालव्यजनमादाय रत्नदण्डं सखीकरात् ।

तेन वीजयती देवी उपासाञ्चक्र ईश्वरम् ॥ ७॥

सोपाच्युतं क्वणयती मणिनूपुराभ्यां

रेजेऽङ्गुलीयवलयव्यजनाग्रहस्ता ।

वस्त्रान्तगूढकुचकुङ्कुमशोणहार-

भासानितम्बधृतया च परार्ध्यकाञ्च्या ॥ ८॥

तां रूपिणीं श्रियमनन्यगतिं निरीक्ष्य

या लीलया धृततनोरनुरूपरूपा ।

प्रीतः स्मयन्नलककुण्डलनिष्ककण्ठ-

वक्त्रोल्लसत्स्मितसुधां हरिराबभाषे ॥ ९॥

श्रीभगवानुवाच

राजपुत्रीप्सिता भूपैर्लोकपालविभूतिभिः ।

महानुभावैः श्रीमद्भी रूपौदार्यबलोर्जितैः ॥ १०॥

तान् प्राप्तानर्थिनो हित्वा चैद्यादीन् स्मरदुर्मदान् ।

दत्ता भ्रात्रा स्वपित्रा च कस्मान्नो ववृषेऽसमान् ॥ ११॥

राजभ्यो बिभ्यतः सुभ्रूः समुद्रं शरणं गतान् ।

बलवद्भिः कृतद्वेषान् प्रायस्त्यक्तनृपासनान् ॥ १२॥

अस्पष्टवर्त्मनां पुंसामलोकपथमीयुषाम् ।

आस्थिताः पदवीं सुभ्रूः प्रायः सीदन्ति योषितः ॥ १३॥

निष्किञ्चना वयं शश्वन्निष्किञ्चनजनप्रियाः ।

तस्मात्प्रायेण न ह्याढ्या मां भजन्ति सुमध्यमे ॥ १४॥

ययोरात्मसमं वित्तं जन्मैश्वर्याकृतिर्भवः ।

तयोर्विवाहो मैत्री च नोत्तमाधमयोः क्वचित् ॥ १५॥

वैदर्भ्येतदविज्ञाय त्वयादीर्घसमीक्षया ।

वृता वयं गुणैर्हीना भिक्षुभिः श्लाघिता मुधा ॥ १६॥

अथात्मनोऽनुरूपं वै भजस्व क्षत्रियर्षभम् ।

येन त्वमाशिषः सत्या इहामुत्र च लप्स्यसे ॥ १७॥

चैद्यशाल्वजरासन्धदन्तवक्त्रादयो नृपाः ।

मम द्विषन्ति वामोरु रुक्मी चापि तवाग्रजः ॥ १८॥

तेषां वीर्यमदान्धानां दृप्तानां स्मयनुत्तये ।

आनीतासि मया भद्रे तेजोऽपहरतासताम् ॥ १९॥

उदासीना वयं नूनं न स्त्र्यपत्यार्थकामुकाः ।

आत्मलब्ध्याऽऽस्महे पूर्णा गेहयोर्ज्योतिरक्रियाः ॥ २०॥

श्रीशुक उवाच

एतावदुक्त्वा भगवानात्मानं वल्लभामिव ।

मन्यमानामविश्लेषात्तद्दर्पघ्न उपारमत् ॥ २१॥

इति त्रिलोकेशपतेस्तदात्मनः

प्रियस्य देव्यश्रुतपूर्वमप्रियम् ।

आश्रुत्य भीता हृदि जातवेपथु-

श्चिन्तां दुरन्तां रुदती जगाम ह ॥ २२॥

पदा सुजातेन नखारुणश्रीया

भुवं लिखन्त्यश्रुभिरञ्जनासितैः ।

आसिञ्चती कुङ्कुमरूषितौ स्तनौ

तस्थावधोमुख्यतिदुःखरुद्धवाक् ॥ २३॥

तस्याः सुदुःखभयशोकविनष्टबुद्धेः

हस्ताच्छ्लथद्वलयतो व्यजनं पपात ।

देहश्च विक्लवधियः सहसैव मुह्यन्

रम्भेव वायुविहता प्रविकीर्य केशान् ॥ २४॥

तद्दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेमबन्धनम् ।

हास्यप्रौढिमजानन्त्याः करुणः सोऽन्वकम्पत ॥ २५॥

पर्यङ्कादवरुह्याशु तामुत्थाप्य चतुर्भुजः ।

केशान् समुह्य तद्वक्त्रं प्रामृजत्पद्मपाणिना ॥ २६॥

प्रमृज्याश्रुकले नेत्रे स्तनौ चोपहतौ शुचा ।

आश्लिष्य बाहुना राजन्ननन्यविषयां सतीम् ॥ २७॥

सान्त्वयामास सान्त्वज्ञः कृपया कृपणां प्रभुः ।

हास्यप्रौढिभ्रमच्चित्तामतदर्हां सतां गतिः ॥ २८॥

श्रीभगवानुवाच

मा मा वैदर्भ्यसूयेथा जाने त्वां मत्परायणाम् ।

त्वद्वचः श्रोतुकामेन क्ष्वेल्याचरितमङ्गने ॥ २९॥

मुखं च प्रेमसंरम्भस्फुरिताधरमीक्षितुम् ।

कटाक्षेपारुणापाङ्गं सुन्दरभ्रुकुटीतटम् ॥ ३०॥

अयं हि परमो लाभो गृहेषु गृहमेधिनाम् ।

यन्नर्मैरीयते यामः प्रियया भीरु भामिनि ॥ ३१॥

श्रीशुक उवाच

सैवं भगवता राजन् वैदर्भी परिसान्त्विता ।

ज्ञात्वा तत्परिहासोक्तिं प्रियत्यागभयं जहौ ॥ ३२॥

बभाष ऋषभं पुंसां वीक्षन्ती भगवन्मुखम् ।

सव्रीडहासरुचिरस्निग्धापाङ्गेन भारत ॥ ३३॥

रुक्मिण्युवाच

नन्वेवमेतदरविन्दविलोचनाह

यद्वै भवान् भगवतोऽसदृशी विभूम्नः ।

क्व स्वे महिम्न्यभिरतो भगवांस्त्र्यधीशः

क्वाहं गुणप्रकृतिरज्ञगृहीतपादा ॥ ३४॥

सत्यं भयादिव गुणेभ्य उरुक्रमान्तः

शेते समुद्र उपलम्भनमात्र आत्मा ।

नित्यं कदिन्द्रियगणैः कृतविग्रहस्त्वं

त्वत्सेवकैर्नृपपदं विधुतं तमोऽन्धम् ॥ ३५॥

त्वत्पादपद्ममकरन्दजुषां मुनीनां

वर्त्मास्फुटं नृपशुभिर्ननु दुर्विभाव्यम् ।

यस्मादलौकिकमिवेहितमीश्वरस्य

भूमंस्तवेहितमथो अनु ये भवन्तम् ॥ ३६॥

निष्किञ्चनो ननु भवान् न यतोऽस्ति किञ्चि-

द्यस्मै बलिं बलिभुजोऽपि हरन्त्यजाद्याः ।

न त्वा विदन्त्यसुतृपोऽन्तकमाढ्यतान्धाः

प्रेष्ठो भवान् बलिभुजामपि तेऽपि तुभ्यम् ॥ ३७॥

त्वं वै समस्तपुरुषार्थमयः फलात्मा

यद्वाञ्छया सुमतयो विसृजन्ति कृत्स्नम् ।

तेषां विभो समुचितो भवतः समाजः

पुंसः स्त्रियाश्च रतयोः सुखदुःखिनोर्न ॥ ३८॥

त्वं न्यस्तदण्डमुनिभिर्गदितानुभाव

आत्माऽऽत्मदश्च जगतामिति मे वृतोऽसि ।

हित्वा भवद्भ्रुव उदीरितकालवेग-

ध्वस्ताशिषोऽब्जभवनाकपतीन् कुतोऽन्ये ॥ ३९॥

जाड्यं वचस्तव गदाग्रज यस्तु भूपान्

विद्राव्य शार्ङ्गनिनदेन जहर्थ मां त्वम् ।

सिंहो यथा स्वबलिमीश पशून् स्वभागं

तेभ्यो भयाद्यदुदधिं शरणं प्रपन्नः ॥ ४०॥

यद्वाञ्छया नृपशिखामणयोऽङ्ग वैन्य-

जायन्तनाहुषगयादय ऐकपत्यम् ।

राज्यं विसृज्य विविशुर्वनमम्बुजाक्ष

सीदन्ति तेऽनुपदवीं त इहास्थिताः किम् ॥ ४१॥

कान्यं श्रयेत तव पादसरोजगन्ध-

माघ्राय सन्मुखरितं जनतापवर्गम् ।

लक्ष्म्यालयं त्वविगणय्य गुणालयस्य

मर्त्या सदोरुभयमर्थविविक्तदृष्टिः ॥ ४२॥

तं त्वानुरूपमभजं जगतामधीश-

मात्मानमत्र च परत्र च कामपूरम् ।

स्यान्मे तवाङ्घ्रिररणं सृतिभिर्भ्रमन्त्या

यो वै भजन्तमुपयात्यनृतापवर्गः ॥ ४३॥

तस्याः स्युरच्युत नृपा भवतोपदिष्टाः

स्त्रीणां गृहेषु खरगोश्वबिडालभृत्याः ।

यत्कर्णमूलमरिकर्षण नोपयाया-

द्युष्मत्कथा मृडविरिञ्चसभासु गीता ॥ ४४॥

त्वक्श्मश्रुरोमनखकेशपिनद्धमन्त-

र्मांसास्थिरक्तकृमिविट्कफपित्तवातम् ।

जीवच्छवं भजति कान्तमतिर्विमूढा

या ते पदाब्जमकरन्दमजिघ्रती स्त्री ॥ ४५॥

अस्त्वम्बुजाक्ष मम ते चरणानुराग

आत्मन् रतस्य मयि चानतिरिक्तदृष्टेः ।

यर्ह्यस्य वृद्धय उपात्तरजोऽतिमात्रो

मामीक्षसे तदु ह नः परमानुकम्पा ॥ ४६॥

नैवालीकमहं मन्ये वचस्ते मधुसूदन ।

अम्बाया इव हि प्रायः कन्यायाः स्याद्रतिः क्वचित् ॥ ४७॥

व्यूढायाश्चापि पुंश्चल्या मनोऽभ्येति नवं नवम् ।

बुधोऽसतीं न बिभृयात्तां बिभ्रदुभयच्युतः ॥ ४८॥

श्रीभगवानुवाच

साध्व्येतच्छ्रोतुकामैस्त्वं राजपुत्रि प्रलम्भिता ।

मयोदितं यदन्वात्थ सर्वं तत्सत्यमेव हि ॥ ४९॥

यान् यान् कामयसे कामान् मय्यकामाय भामिनि ।

सन्ति ह्येकान्तभक्तायास्तव कल्याणि नित्यदा ॥ ५०॥

उपलब्धं पतिप्रेम पातिव्रत्यं च तेऽनघे ।

यद्वाक्यैश्चाल्यमानाया न धीर्मय्यपकर्षिता ॥ ५१॥

ये मां भजन्ति दाम्पत्ये तपसा व्रतचर्यया ।

कामात्मानोऽपवर्गेशं मोहिता मम मायया ॥ ५२॥

मां प्राप्य मानिन्यपवर्गसम्पदं

वाञ्छन्ति ये सम्पद एव तत्पतिम् ।

ते मन्दभाग्या निरयेऽपि ये नृणां

मात्रात्मकत्वान्निरयः सुसङ्गमः ॥ ५३॥

दिष्ट्या गृहेश्वर्यसकृन्मयि त्वया

कृतानुवृत्तिर्भवमोचनी खलैः ।

सुदुष्करासौ सुतरां दुराशिषो

ह्यसुम्भराया निकृतिं जुषः स्त्रियाः ॥ ५४॥

न त्वादृशीं प्रणयिनीं गृहिणीं गृहेषु

पश्यामि मानिनि यया स्वविवाहकाले ।

प्राप्तान् नृपानवगणय्य रहो हरो मे

प्रस्थापितो द्विज उपश्रुतसत्कथस्य ॥ ५५॥

भ्रातुर्विरूपकरणं युधि निर्जितस्य

प्रोद्वाहपर्वणि च तद्वधमक्षगोष्ठ्याम् ।

दुःखं समुत्थमसहोऽस्मदयोगभीत्या

नैवाब्रवीः किमपि तेन वयं जितास्ते ॥ ५६॥

दूतस्त्वयाऽऽत्मलभने सुविविक्तमन्त्रः

प्रस्थापितो मयि चिरायति शून्यमेतत् ।

मत्वाजिहास इदमङ्गमनन्ययोग्यं

तिष्ठेत तत्त्वयि वयं प्रतिनन्दयामः ॥ ५७॥

श्रीशुक उवाच

एवं सौरतसंलापैर्भगवान् जगदीश्वरः ।

स्वरतो रमया रेमे नरलोकं विडम्बयन् ॥ ५८॥

तथान्यासामपि विभुर्गृहेषु गृहवानिव ।

आस्थितो गृहमेधीयान् धर्मान् लोकगुरुर्हरिः ॥ ५९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे कृष्णरुक्मिणी

संवादो नाम षष्टितमोऽध्यायः ६०

 

नमो भगवते वासुदेवाय

एकषष्टितमोऽध्यायः६१

श्रीशुक उवाच

एकैकशस्ताः कृष्णस्य पुत्रान् दश दशाबलाः ।

अजीजनन्ननवमान् पितुः सर्वात्मसम्पदा ॥ १॥

गृहादनपगं वीक्ष्य राजपुत्र्योऽच्युतं स्थितम् ।

प्रेष्ठं न्यमंसत स्वं स्वं न तत्तत्त्वविदः स्त्रियः ॥ २॥

चार्वब्जकोशवदनायतबाहुनेत्र-

सप्रेमहासरसवीक्षितवल्गुजल्पैः ।

सम्मोहिता भगवतो न मनो विजेतुं

स्वैर्विभ्रमैः समशकन् वनिता विभूम्नः ॥ ३॥

स्मायावलोकलवदर्शितभावहारि-

भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः ।

पत्न्यस्तु षोडशसहस्रमनङ्गबाणैः

यस्येन्द्रियं विमथितुं करणैर्न शेकुः ॥ ४॥

इत्थं रमापतिमवाप्य पतिं स्त्रियस्ता

ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम् ।

भेजुर्मुदाविरतमेधितयानुराग-

हासावलोकनवसङ्गमलालसाद्यम् ॥ ५॥

प्रत्युद्गमासनवरार्हणपादशौच-

ताम्बूलविश्रमणवीजनगन्धमाल्यैः ।

केशप्रसारशयनस्नपनोपहार्यैः

दासीशता अपि विभोर्विदधुः स्म दास्यम् ॥ ६॥

तासां या दश पुत्राणां कृष्णस्त्रीणां पुरोदिताः ।

अष्टौ महिष्यस्तत्पुत्रान् प्रद्युम्नादीन् गृणामि ते ॥ ७॥

चारुदेष्णः सुदेष्णश्च चारुदेहश्च वीर्यवान् ।

सुचारुश्चारुगुप्तश्च भद्रचारुस्तथापरः ॥ ८॥

चारुचन्द्रो विचारुश्च चारुश्च दशमो हरेः ।

प्रद्युम्नप्रमुखा जाता रुक्मिण्यां नावमाः पितुः ॥ ९॥

भानुः सुभानुः स्वर्भानुः प्रभानुर्भानुमांस्तथा ।

चन्द्रभानुर्बृहद्भानुरतिभानुस्तथाष्टमः ॥ १०॥

श्रीभानुः प्रतिभानुश्च सत्यभामात्मजा दश ।

साम्बः सुमित्रः पुरुजिच्छतजिच्च सहस्रजित् ॥ ११॥

विजयश्चित्रकेतुश्च वसुमान् द्रविडः क्रतुः ।

जाम्बवत्याः सुता ह्येते साम्बाद्याः पितृसम्मताः ॥ १२॥

वीरश्चन्द्रोऽश्वसेनश्च चित्रगुर्वेगवान् वृषः ।

आमः शङ्कुर्वसुः श्रीमान् कुन्तिर्नाग्नजितेः सुताः ॥ १३॥

श्रुतः कविर्वृषो वीरः सुबाहुर्भद्र एकलः ।

शान्तिर्दर्शः पूर्णमासः कालिन्द्याः सोमकोऽवरः ॥ १४॥

प्रघोषो गात्रवान् सिंहो बलः प्रबल ऊर्ध्वगः ।

माद्र्याः पुत्रा महाशक्तिः सह ओजोऽपराजितः ॥ १५॥

वृको हर्षोऽनिलो गृध्रो वर्धनोऽन्नाद एव च ।

महाशः पावनो वह्निर्मित्रविन्दात्मजाः क्षुधिः ॥ १६॥

सङ्ग्रामजिद्बृहत्सेनः शूरः प्रहरणोऽरिजित् ।

जयः सुभद्रो भद्राया वाम आयुश्च सत्यकः ॥ १७॥

दीप्तिमांस्ताम्रतप्ताद्या रोहिण्यास्तनया हरेः ।

प्रद्युम्नाच्चानिरुद्धोऽभूद्रुक्मवत्यां महाबलः ॥ १८॥

पुत्र्यां तु रुक्मिणो राजन् नाम्ना भोजकटे पुरे ।

एतेषां पुत्रपौत्राश्च बभूवुः कोटिशो नृप ।

मातरः कृष्णजातानां सहस्राणि च षोडश ॥ १९॥

राजोवाच

कथं रुक्म्यरिपुत्राय प्रादाद्दुहितरं युधि ।

कृष्णेन परिभूतस्तं हन्तुं रन्ध्रं प्रतीक्षते ।

एतदाख्याहि मे विद्वन् द्विषोर्वैवाहिकं मिथः ॥ २०॥

अनागतमतीतं च वर्तमानमतीन्द्रियम् ।

विप्रकृष्टं व्यवहितं सम्यक् पश्यन्ति योगिनः ॥ २१॥

श्रीशुक उवाच

वृतः स्वयंवरे साक्षादनङ्गोऽङ्गयुतस्तया ।

राज्ञः समेतान् निर्जित्य जहारैकरथो युधि ॥ २२॥

यद्यप्यनुस्मरन् वैरं रुक्मी कृष्णावमानितः ।

व्यतरद्भागिनेयाय सुतां कुर्वन् स्वसुः प्रियम् ॥ २३॥

रुक्मिण्यास्तनयां राजन् कृतवर्मसुतो बली ।

उपयेमे विशालाक्षीं कन्यां चारुमतीं किल ॥ २४॥

दौहित्रायानिरुद्धाय पौत्रीं रुक्म्यददाद्धरेः ।

रोचनां बद्धवैरोऽपि स्वसुः प्रियचिकीर्षया ।

जानन्नधर्मं तद्यौनं स्नेहपाशानुबन्धनः ॥ २५॥

तस्मिन्नभ्युदये राजन् रुक्मिणी रामकेशवौ ।

पुरं भोजकटं जग्मुः साम्बप्रद्युम्नकादयः ॥ २६॥

तस्मिन् निवृत्त उद्वाहे कालिङ्गप्रमुखा नृपाः ।

दृप्तास्ते रुक्मिणं प्रोचुर्बलमक्षैर्विनिर्जय ॥ २७॥

अनक्षज्ञो ह्ययं राजन्नपि तद्व्यसनं महत् ।

इत्युक्तो बलमाहूय तेनाक्षैर्रुक्म्यदीव्यत ॥ २८॥

शतं सहस्रमयुतं रामस्तत्राददे पणम् ।

तं तु रुक्म्यजयत्तत्र कालिङ्गः प्राहसद्बलम् ।

दन्तान् सन्दर्शयन्नुच्चैर्नामृष्यत्तद्धलायुधः ॥ २९॥

ततो लक्षं रुक्म्यगृह्णाद् ग्लहं तत्राजयद्बलः ।

जितवानहमित्याह रुक्मी कैतवमाश्रितः ॥ ३०॥

मन्युना क्षुभितः श्रीमान् समुद्र इव पर्वणि ।

जात्यारुणाक्षोऽतिरुषा न्यर्बुदं ग्लहमाददे ॥ ३१॥

तं चापि जितवान् रामो धर्मेणच्छलमाश्रितः ।

रुक्मी जितं मयात्रेमे वदन्तु प्राश्निका इति ॥ ३२॥

तदाब्रवीन्नभोवाणी बलेनैव जितो ग्लहः ।

धर्मतो वचनेनैव रुक्मी वदति वै मृषा ॥ ३३॥

तामनादृत्य वैदर्भो दुष्टराजन्यचोदितः ।

सङ्कर्षणं परिहसन् बभाषे कालचोदितः ॥ ३४॥

नैवाक्षकोविदा यूयं गोपाला वनगोचराः ।

अक्षैर्दीव्यन्ति राजानो बाणैश्च न भवादृशाः ॥ ३५॥

रुक्मिणैवमधिक्षिप्तो राजभिश्चोपहासितः ।

क्रुद्धः परिघमुद्यम्य जघ्ने तं नृम्णसंसदि ॥ ३६॥

कलिङ्गराजं तरसा गृहीत्वा दशमे पदे ।

दन्तानपातयत्क्रुद्धो योऽहसद्विवृतैर्द्विजैः ॥ ३७॥

अन्ये निर्भिन्नबाहूरुशिरसो रुधिरोक्षिताः ।

राजानो दुद्रवर्भीता बलेन परिघार्दिताः ॥ ३८॥

निहते रुक्मिणि श्याले नाब्रवीत्साध्वसाधु वा ।

रुक्मिणीबलयो राजन् स्नेहभङ्गभयाद्धरिः ॥ ३९॥

ततोऽनिरुद्धं सह सूर्यया वरं

रथं समारोप्य ययुः कुशस्थलीम् ।

रामादयो भोजकटाद्दशार्हाः

सिद्धाखिलार्था मधुसूदनाश्रयाः ॥ ४०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्ध

विवाहे रुक्मिवधो नामैकषष्टितमोऽध्यायः ६१

 

नमो भगवते वासुदेवाय

द्विषष्टितमोऽध्यायः६२

राजोवाच

बाणस्य तनयामूषामुपयेमे यदूत्तमः ।

तत्र युद्धमभूद्घोरं हरिशङ्करयोर्महत् ।

एतत्सर्वं महायोगिन् समाख्यातुं त्वमर्हसि ॥ १॥

श्रीशुक उवाच

बाणः पुत्रशतज्येष्ठो बलेरासीन्महात्मनः ।

येन वामनरूपाय हरयेऽदायि मेदिनी ॥ २॥

तस्यौरसः सुतो बाणः शिवभक्तिरतः सदा ।

मान्यो वदान्यो धीमांश्च सत्यसन्धो दृढव्रतः ॥ ३॥

शोणिताख्ये पुरे रम्ये स राज्यमकरोत्पुरा ।

तस्य शम्भोः प्रसादेन किङ्करा इव तेऽमराः ।

सहस्रबाहुर्वाद्येन ताण्डवेऽतोषयन्मृडम् ॥ ४॥

भगवान् सर्वभूतेशः शरण्यो भक्तवत्सलः ।

वरेण छन्दयामास स तं वव्रे पुराधिपम् ॥ ५॥

स एकदाऽऽह गिरिशं पार्श्वस्थं वीर्यदुर्मदः ।

किरीटेनार्कवर्णेन संस्पृशंस्तत्पदाम्बुजम् ॥ ६॥

नमस्ये त्वां महादेव लोकानां गुरुमीश्वरम् ।

पुंसामपूर्णकामानां कामपूरामराङ्घ्रिपम् ॥ ७॥

दोःसहस्रं त्वया दत्तं परं भाराय मेऽभवत् ।

त्रिलोक्यां प्रतियोद्धारं न लभे त्वदृते समम् ॥ ८॥

कण्डूत्या निभृतैर्दोर्भिर्युयुत्सुर्दिग्गजानहम् ।

आद्यायां चूर्णयन्नद्रीन् भीतास्तेऽपि प्रदुद्रुवुः ॥ ९॥

तच्छ्रुत्वा भगवान् क्रुद्धः केतुस्ते भज्यते यदा ।

त्वद्दर्पघ्नं भवेन्मूढ संयुगं मत्समेन ते ॥ १०॥

इत्युक्तः कुमतिर्हृष्टः स्वगृहं प्राविशन्नृप ।

प्रतीक्षन् गिरिशादेशं स्ववीर्यनशनं कुधीः ॥ ११॥

तस्योषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम् ।

कन्यालभत कान्तेन प्रागदृष्टश्रुतेन सा ॥ १२॥

सा तत्र तमपश्यन्ती क्वासि कान्तेति वादिनी ।

सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम् ॥ १३॥

बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा च तत्सुता ।

सख्यपृच्छत्सखीमूषां कौतूहलसमन्विता ॥ १४॥

कं त्वं मृगयसे सुभ्रूः कीदृशस्ते मनोरथः ।

हस्तग्राहं न तेऽद्यापि राजपुत्र्युपलक्षये ॥ १५॥

ऊषोवाच

दृष्टः कश्चिन्नरः स्वप्ने श्यामः कमललोचनः ।

पीतवासा बृहद्बाहुर्योषितां हृदयङ्गमः ॥ १६॥

तमहं मृगये कान्तं पाययित्वाधरं मधु ।

क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे ॥ १७॥

चित्रलेखोवाच

व्यसनं तेऽपकर्षामि त्रिलोक्यां यदि भाव्यते ।

तमानेष्ये नरं यस्ते मनोहर्ता तमादिश ॥ १८॥

इत्युक्त्वा देवगन्धर्वसिद्धचारणपन्नगान् ।

दैत्यविद्याधरान् यक्षान् मनुजांश्च यथालिखत् ॥ १९॥

मनुजेषु च सा वृष्णीन् शूरमानकदुन्दुभिम् ।

व्यलिखद्रामकृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता ॥ २०॥

अनिरुद्धं विलिखितं वीक्ष्योषावाङ्मुखी ह्रिया ।

सोऽसावसाविति प्राह स्मयमाना महीपते ॥ २१॥

चित्रलेखा तमाज्ञाय पौत्रं कृष्णस्य योगिनी ।

ययौ विहायसा राजन् द्वारकां कृष्णपालिताम् ॥ २२॥

तत्र सुप्तं सुपर्यङ्के प्राद्युम्निं योगमास्थिता ।

गृहीत्वा शोणितपुरं सख्यै प्रियमदर्शयत् ॥ २३॥

सा च तं सुन्दरवरं विलोक्य मुदितानना ।

दुष्प्रेक्ष्ये स्वगृहे पुम्भी रेमे प्राद्युम्निना समम् ॥ २४॥

परार्ध्यवासः स्रग्गन्धधूपदीपासनादिभिः ।

पानभोजनभक्ष्यैश्च वाक्यैः शुश्रूषयार्चितः ॥ २५॥

गूढः कन्यापुरे शश्वत्प्रवृद्धस्नेहया तया ।

नाहर्गणान् स बुबुधे ऊषयापहृतेन्द्रियः ॥ २६॥

तां तथा यदुवीरेण भुज्यमानां हतव्रताम् ।

हेतुभिर्लक्षयाञ्चक्रुराप्रीतां दुरवच्छदैः ॥ २७॥

भटा आवेदयाञ्चक्रू राजंस्ते दुहितुर्वयम् ।

विचेष्टितं लक्षयामः कन्यायाः कुलदूषणम् ॥ २८॥

अनपायिभिरस्माभिर्गुप्तायाश्च गृहे प्रभो ।

कन्याया दूषणं पुम्भिर्दुष्प्रेक्षाया न विद्महे ॥ २९॥

ततः प्रव्यथितो बाणो दुहितुः श्रुतदूषणः ।

त्वरितः कन्यकागारं प्राप्तोऽद्राक्षीद्यदूद्वहम् ॥ ३०॥

कामात्मजं तं भुवनैकसुन्दरं

श्यामं पिशङ्गाम्बरमम्बुजेक्षणम् ।

बृहद्भुजं कुण्डलकुन्तलत्विषा

स्मितावलोकेन च मण्डिताननम् ॥ ३१॥

दीव्यन्तमक्षैः प्रिययाभिनृम्णया

तदङ्गसङ्गस्तनकुङ्कुमस्रजम् ।

बाह्वोर्दधानं मधुमल्लिकाश्रितां

तस्याग्र आसीनमवेक्ष्य विस्मितः ॥ ३२॥

स तं प्रविष्टं वृतमाततायिभि-

र्भटैरनीकैरवलोक्य माधवः ।

उद्यम्य मौर्वं परिघं व्यवस्थितो

यथान्तको दण्डधरो जिघांसया ॥ ३३॥

जिघृक्षया तान् परितः प्रसर्पतः

शुनो यथा सूकरयूथपोहऽनत् ।

ते हन्यमाना भवनाद्विनिर्गता

निर्भिन्नमूर्धोरुभुजाः प्रदुद्रुवुः ॥ ३४॥

तं नागपाशैर्बलिनन्दनो बली

घ्नन्तं स्वसैन्यं कुपितो बबन्ध ह ।

ऊषा भृशं शोकविषादविह्वला

बद्धं निशम्याश्रुकलाक्ष्यरौदिषीत् ॥ ३५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धबन्धो

नाम द्विषष्टितमोऽध्यायः ६२

 

नमो भगवते वासुदेवाय

त्रिषष्टितमोऽध्यायः६३

श्रीशुक उवाच

अपश्यतां चानिरुद्धं तद्बन्धूनां च भारत ।

चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम् ॥ १॥

नारदात्तदुपाकर्ण्य वार्तां बद्धस्य कर्म च ।

प्रययुः शोणितपुरं वृष्णयः कृष्णदेवताः ॥ २॥

प्रद्युम्नो युयुधानश्च गदः साम्बोऽथ सारणः ।

नन्दोपनन्दभद्राद्या रामकृष्णानुवर्तिनः ॥ ३॥

अक्षौहिणीभिर्द्वादशभिः समेताः सर्वतोदिशम् ।

रुरुधुर्बाणनगरं समन्तात्सात्वतर्षभाः ॥ ४॥

भज्यमानपुरोद्यानप्राकाराट्टालगोपुरम् ।

प्रेक्षमाणो रुषाऽऽविष्टस्तुल्यसैन्योऽभिनिर्ययौ ॥ ५॥

बाणार्थे भगवान् रुद्रः ससुतैः प्रमथैर्वृतः ।

आरुह्य नन्दिवृषभं युयुधे रामकृष्णयोः ॥ ६॥

आसीत्सुतुमुलं युद्धमद्भुतं रोमहर्षणम् ।

कृष्णशङ्करयो राजन् प्रद्युम्नगुहयोरपि ॥ ७॥

कुम्भाण्डकूपकर्णाभ्यां बलेन सह संयुगः ।

साम्बस्य बाणपुत्रेण बाणेन सह सात्यकेः ॥ ८॥

ब्रह्मादयः सुराधीशा मुनयः सिद्धचारणाः ।

गन्धर्वाप्सरसो यक्षा विमानैर्द्रष्टुमागमन् ॥ ९॥

शङ्करानुचरान् शौरिर्भूतप्रमथगुह्यकान् ।

डाकिनीर्यातुधानांश्च वेतालान् सविनायकान् ॥ १०॥

प्रेतमातृपिशाचांश्च कुष्माण्डान् ब्रह्मराक्षसान् ।

द्रावयामास तीक्ष्णाग्रैः शरैः शार्ङ्गधनुश्च्युतैः ॥ ११॥

पृथग्विधानि प्रायुङ्क्त पिनाक्यस्त्राणि शार्ङ्गिणे ।

प्रत्यस्त्रैः शमयामास शार्ङ्गपाणिरविस्मितः ॥ १२॥

ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् ।

आग्नेयस्य च पार्जन्यं नैजं पाशुपतस्य च ॥ १३॥

मोहयित्वा तु गिरिशं जृम्भणास्त्रेण जृम्भितम् ।

बाणस्य पृतनां शौरिर्जघानासिगदेषुभिः ॥ १४॥

स्कन्दः प्रद्युम्नबाणौघैरर्द्यमानः समन्ततः ।

असृग्विमुञ्चन् गात्रेभ्यः शिखिनापाक्रमद्रणात् ॥ १५॥

कुम्भाण्डः कूपकर्णश्च पेततुर्मुसलार्दितौ ।

दुद्रुवुस्तदनीकानि हतनाथानि सर्वतः ॥ १६॥

विशीर्यमाणं स्वबलं दृष्ट्वा बाणोऽत्यमर्षणः ।

कृष्णमभ्यद्रवत्सङ्ख्ये रथी हित्वैव सात्यकिम् ॥ १७॥

धनूंष्याकृष्य युगपद्बाणः पञ्चशतानि वै ।

एकैकस्मिन् शरौ द्वौ द्वौ सन्दधे रणदुर्मदः ॥ १८॥

तानि चिच्छेद भगवान् धनूंषि युगपद्धरिः ।

सारथिं रथमश्वांश्च हत्वा शङ्खमपूरयत् ॥ १९॥

तन्माता कोटरा नाम नग्ना मुक्तशिरोरुहा ।

पुरोऽवतस्थे कृष्णस्य पुत्रप्राणरिरक्षया ॥ २०॥

ततस्तिर्यङ्मुखो नग्नामनिरीक्षन् गदाग्रजः ।

बाणश्च तावद्विरथश्छिन्नधन्वाविशत्पुरम् ॥ २१॥

विद्राविते भूतगणे ज्वरस्तु त्रिशिरास्त्रिपात् ।

अभ्यधावत दाशार्हं दहन्निव दिशो दश ॥ २२॥

अथ नारायणो देवस्तं दृष्ट्वा व्यसृजज्ज्वरम् ।

माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ ॥ २३॥

माहेश्वरः समाक्रन्दन् वैष्णवेन बलार्दितः ।

अलब्ध्वाभयमन्यत्र भीतो माहेश्वरो ज्वरः ।

शरणार्थी हृषीकेशं तुष्टाव प्रयताञ्जलिः ॥ २४॥

ज्वर उवाच

नमामि त्वानन्तशक्तिं परेशं

सर्वात्मानं केवलं ज्ञप्तिमात्रम् ।

विश्वोत्पत्तिस्थानसंरोधहेतुं

यत्तद्ब्रह्म ब्रह्मलिङ्गं प्रशान्तम् ॥ २५॥

कालो दैवं कर्म जीवः स्वभावो

द्रव्यं क्षेत्रं प्राण आत्मा विकारः ।

तत्सङ्घातो बीजरोहप्रवाह-

स्त्वन्मायैषा तन्निषेधं प्रपद्ये ॥ २६॥

नानाभावैर्लीलयैवोपपन्नै-

र्देवान् साधून् लोकसेतून् बिभर्षि ।

हंस्युन्मार्गान् हिंसया वर्तमानान्

जन्मैतत्ते भारहाराय भूमेः ॥ २७॥

तप्तोऽहं ते तेजसा दुःसहेन

शान्तोग्रेणात्युल्बणेन ज्वरेण ।

तावत्तापो देहिनां तेऽङ्घ्रिमूलं

नो सेवेरन् यावदाशानुबद्धाः ॥ २८॥

श्रीभगवानुवाच

त्रिशिरस्ते प्रसन्नोऽस्मि व्येतु ते मज्ज्वराद्भयम् ।

यो नौ स्मरति संवादं तस्य त्वन्न भवेद्भयम् ॥ २९॥

इत्युक्तोऽच्युतमानम्य गतो माहेश्वरो ज्वरः ।

बाणस्तु रथमारूढः प्रागाद्योत्स्यन् जनार्दनम् ॥ ३०॥

ततो बाहुसहस्रेण नानायुधधरोऽसुरः ।

मुमोच परमक्रुद्धो बाणांश्चक्रायुधे नृप ॥ ३१॥

तस्यास्यतोऽस्त्राण्यसकृच्चक्रेण क्षुरनेमिना ।

चिच्छेद भगवान् बाहून् शाखा इव वनस्पतेः ॥ ३२॥

बाहुषु छिद्यमानेषु बाणस्य भगवान् भवः ।

भक्तानुकम्प्युपव्रज्य चक्रायुधमभाषत ॥ ३३॥

श्रीरुद्र उवाच

त्वं हि ब्रह्म परं ज्योतिर्गूढं ब्रह्मणि वाङ्मये ।

यं पश्यन्त्यमलात्मान आकाशमिव केवलम् ॥ ३४॥

नाभिर्नभोऽग्निर्मुखमम्बु रेतो

द्यौः शीर्षमाशाः श्रुतिरङ्घ्रिरुर्वी ।

चन्द्रो मनो यस्य दृगर्क आत्मा

अहं समुद्रो जठरं भुजेन्द्रः ॥ ३५॥

रोमाणि यस्यौषधयोऽम्बुवाहाः

केशा विरिञ्चो धिषणा विसर्गः ।

प्रजापतिर्हृदयं यस्य धर्मः

स वै भवान् पुरुषो लोककल्पः ॥ ३६॥

तवावतारोऽयमकुण्ठधामन्

धर्मस्य गुप्त्यै जगतो भवाय ।

वयं च सर्वे भवतानुभाविता

विभावयामो भुवनानि सप्त ॥ ३७॥

त्वमेक आद्यः पुरुषोऽद्वितीय-

स्तुर्यः स्वदृग्घेतुरहेतुरीशः ।

प्रतीयसेऽथापि यथाविकारं

स्वमायया सर्वगुणप्रसिद्ध्यै ॥ ३८॥

यथैव सूर्यः पिहितश्छायया स्वया

छायां च रूपाणि च सञ्चकास्ति ।

एवं गुणेनापिहितो गुणांस्त्व-

मात्मप्रदीपो गुणिनश्च भूमन् ॥ ३९॥

यन्मायामोहितधियः पुत्रदारगृहादिषु ।

उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे ॥ ४०॥

देवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रियः ।

यो नाद्रियेत त्वत्पादौ स शोच्यो ह्यात्मवञ्चकः ॥ ४१॥

यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम् ।

विपर्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजन् ॥ ४२॥

अहं ब्रह्माथ विबुधा मुनयश्चामलाशयाः ।

सर्वात्मना प्रपन्नास्त्वामात्मानं प्रेष्ठमीश्वरम् ॥ ४३॥

तं त्वा जगत्स्थित्युदयान्तहेतुं

समं प्रशान्तं सुहृदात्मदैवम् ।

अनन्यमेकं जगदात्मकेतं

भवापवर्गाय भजाम देवम् ॥ ४४॥

अयं ममेष्टो दयितोऽनुवर्ती

मयाभयं दत्तममुष्य देव ।

सम्पाद्यतां तद्भवतः प्रसादो

यथा हि ते दैत्यपतौ प्रसादः ॥ ४५॥

श्रीभगवानुवाच

यदात्थ भगवंस्त्वं नः करवाम प्रियं तव ।

भवतो यद्व्यवसितं तन्मे साध्वनुमोदितम् ॥ ४६॥

अवध्योऽयं ममाप्येष वैरोचनिसुतोऽसुरः ।

प्रह्लादाय वरो दत्तो न वध्यो मे तवान्वयः ॥ ४७॥

दर्पोपशमनायास्य प्रवृक्णा बाहवो मया ।

सूदितं च बलं भूरि यच्च भारायितं भुवः ॥ ४८॥

चत्वारोऽस्य भुजाः शिष्टा भविष्यन्त्यजरामरः ।

पार्षदमुख्यो भवतो नकुतश्चिद्भयोऽसुरः ॥ ४९॥

इति लब्ध्वाभयं कृष्णं प्रणम्य शिरसासुरः ।

प्राद्युम्निं रथमारोप्य सवध्वा समुपानयत् ॥ ५०॥

अक्षौहिण्या परिवृतं सुवासःसमलङ्कृतम् ।

सपत्नीकं पुरस्कृत्य ययौ रुद्रानुमोदितः ॥ ५१॥

स्वराजधानीं समलङ्कृतां ध्वजैः

सतोरणैरुक्षितमार्गचत्वराम् ।

विवेश शङ्खानकदुन्दुभिस्वनै-

रभ्युद्यतः पौरसुहृद्द्विजातिभिः ॥ ५२॥

य एवं कृष्णविजयं शङ्करेण च संयुगम् ।

संस्मरेत्प्रातरुत्थाय न तस्य स्यात्पराजयः ॥ ५३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धानयनं

नाम त्रिषष्टितमोऽध्यायः ६३

 

नमो भगवते वासुदेवाय

चतुःषष्टितमोऽध्यायः६४

श्रीशुक उवाच

एकदोपवनं राजन् जग्मुर्यदुकुमारकाः ।

विहर्तुं साम्बप्रद्युम्नचारुभानुगदादयः ॥ १॥

क्रीडित्वा सुचिरं तत्र विचिन्वन्तः पिपासिताः ।

जलं निरुदके कूपे ददृशुः सत्त्वमद्भुतम् ॥ २॥

कृकलासं गिरिनिभं वीक्ष्य विस्मितमानसाः ।

तस्य चोद्धरणे यत्नं चक्रुस्ते कृपयान्विताः ॥ ३॥

चर्मजैस्तान्तवैः पाशैर्बद्ध्वा पतितमर्भकाः ।

नाशक्नुवन् समुद्धर्तुं कृष्णायाचख्युरुत्सुकाः ॥ ४॥

तत्रागत्यारविन्दाक्षो भगवान् विश्वभावनः ।

वीक्ष्योज्जहार वामेन तं करेण स लीलया ॥ ५॥

स उत्तमश्लोककराभिमृष्टो

विहाय सद्यः कृकलासरूपम् ।

सन्तप्तचामीकरचारुवर्णः

स्वर्ग्यद्भुतालङ्करणाम्बरस्रक् ॥ ६॥

पप्रच्छ विद्वानपि तन्निदानं

जनेषु विख्यापयितुं मुकुन्दः ।

कस्त्वं महाभाग वरेण्यरूपो

देवोत्तमं त्वां गणयामि नूनम् ॥ ७॥

दशामिमां वा कतमेन कर्मणा

सम्प्रापितोऽस्यतदर्हः सुभद्र ।

आत्मानमाख्याहि विवित्सतां नो

यन्मन्यसे नः क्षममत्र वक्तुम् ॥ ८॥

श्रीशुक उवाच

इति स्म राजा सम्पृष्टः कृष्णेनानन्तमूर्तिना ।

माधवं प्रणिपत्याह किरीटेनार्क वर्चसा ॥ ९॥

नृग उवाच

नृगो नाम नरेन्द्रोऽहमिक्ष्वाकुतनयः प्रभो ।

दानिष्वाख्यायमानेषु यदि ते कर्णमस्पृशम् ॥ १०॥

किं नु तेऽविदितं नाथ सर्वभूतात्मसाक्षिणः ।

कालेनाव्याहतदृशो वक्ष्येऽथापि तवाज्ञया ॥ ११॥

यावत्यः सिकता भूमेर्यावत्यो दिवि तारकाः ।

यावत्यो वर्षधाराश्च तावतीरददं स्म गाः ॥ १२॥

पयस्विनीस्तरुणीः शीलरूप-

गुणोपपन्नाः कपिला हेमश‍ृङ्गीः ।

न्यायार्जिता रूप्यखुराः सवत्सा

दुकूलमालाभरणा ददावहम् ॥ १३॥

स्वलङ्कृतेभ्यो गुणशीलवद्भ्यः

सीदत्कुटुम्बेभ्य ऋतव्रतेभ्यः ।

तपःश्रुतब्रह्मवदान्यसद्भ्यः

प्रादां युवभ्यो द्विजपुङ्गवेभ्यः ॥ १४॥

गोभूहिरण्यायतनाश्वहस्तिनः

कन्याः सदासीस्तिलरूप्यशय्याः ।

वासांसि रत्नानि परिच्छदान् रथा-

निष्टं च यज्ञैश्चरितं च पूर्तम् ॥ १५॥

कस्यचिद्द्विजमुख्यस्य भ्रष्टा गौर्मम गोधने ।

सम्पृक्ताविदुषा सा च मया दत्ता द्विजातये ॥ १६॥

तां नीयमानां तत्स्वामी दृष्ट्रोवाच ममेति तम् ।

ममेति परिग्राह्याह नृगो मे दत्तवानिति ॥ १७॥

विप्रौ विवदमानौ मामूचतुः स्वार्थसाधकौ ।

भवान् दातापहर्तेति तच्छ्रुत्वा मेऽभवद्भ्रमः ॥ १८॥

अनुनीतावुभौ विप्रौ धर्मकृच्छ्रगतेन वै ।

गवां लक्षं प्रकृष्टानां दास्याम्येषा प्रदीयताम् ॥ १९॥

भवन्तावनुगृह्णीतां किङ्करस्याविजानतः ।

समुद्धरत मां कृच्छ्रात्पतन्तं निरयेऽशुचौ ॥ २०॥

नाहं प्रतीच्छे वै राजन्नित्युक्त्वा स्वाम्यपाक्रमत् ।

नान्यद्गवामप्ययुतमिच्छामीत्यपरो ययौ ॥ २१॥

एतस्मिन्नन्तरे याम्यैर्दूतैर्नीतो यमक्षयम् ।

यमेन पृष्टस्तत्राहं देवदेव जगत्पते ॥ २२॥

पूर्वं त्वमशुभं भुङ्क्षे उताहो नृपते शुभम् ।

नान्तं दानस्य धर्मस्य पश्ये लोकस्य भास्वतः ॥ २३॥

पूर्वं देवाशुभं भुञ्ज इति प्राह पतेति सः ।

तावदद्राक्षमात्मानं कृकलासं पतन् प्रभो ॥ २४॥

ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव ।

स्मृतिर्नाद्यापि विध्वस्ता भवत्सन्दर्शनार्थिनः ॥ २५॥

स त्वं कथं मम विभोऽक्षिपथः परात्मा

योगेश्वरैः श्रुतिदृशामलहृद्विभाव्यः ।

साक्षादधोक्षज उरुव्यसनान्धबुद्धेः

स्यान्मेऽनुदृश्य इह यस्य भवापवर्गः ॥ २६॥

देवदेव जगन्नाथ गोविन्द पुरुषोत्तम ।

नारायण हृषीकेश पुण्यश्लोकाच्युताव्यय ॥ २७॥

अनुजानीहि मां कृष्ण यान्तं देवगतिं प्रभो ।

यत्र क्वापि सतश्चेतो भूयान्मे त्वत्पदास्पदम् ॥ २८॥

नमस्ते सर्वभावाय ब्रह्मणेऽनन्तशक्तये ।

कृष्णाय वासुदेवाय योगानां पतये नमः ॥ २९॥

इत्युक्त्वा तं परिक्रम्य पादौ स्पृष्ट्वा स्वमौलिना ।

अनुज्ञातो विमानाग्र्यमारुहत्पश्यतां नृणाम् ॥ ३०॥

कृष्णः परिजनं प्राह भगवान् देवकीसुतः ।

ब्रह्मण्यदेवो धर्मात्मा राजन्याननुशिक्षयन् ॥ ३१॥

दुर्जरं बत ब्रह्मस्वं भुक्तमग्नेर्मनागपि ।

तेजीयसोऽपि किमुत राज्ञामीश्वरमानिनाम् ॥ ३२॥

नाहं हालाहलं मन्ये विषं यस्य प्रतिक्रिया ।

ब्रह्मस्वं हि विषं प्रोक्तं नास्य प्रतिविधिर्भुवि ॥ ३३॥

हिनस्ति विषमत्तारं वह्निरद्भिः प्रशाम्यति ।

कुलं समूलं दहति ब्रह्मस्वारणिपावकः ॥ ३४॥

ब्रह्मस्वं दुरनुज्ञातं भुक्तं हन्ति त्रिपूरुषम् ।

प्रसह्य तु बलाद्भुक्तं दश पूर्वान् दशापरान् ॥ ३५॥

राजानो राजलक्ष्म्यान्धा नात्मपातं विचक्षते ।

निरयं येऽभिमन्यन्ते ब्रह्मस्वं साधु बालिशाः ॥ ३६॥

गृह्णन्ति यावतः पांसून् क्रन्दतामश्रुबिन्दवः ।

विप्राणां हृतवृत्तीनां वदान्यानां कुटुम्बिनाम् ॥ ३७॥

राजानो राजकुल्याश्च तावतोऽब्दान्निरङ्कुशाः ।

कुम्भीपाकेषु पच्यन्ते ब्रह्मदायापहारिणः ॥ ३८॥

स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेच्च यः ।

षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥ ३९॥

न मे ब्रह्मधनं भूयाद्यद्गृध्वाल्पायुषो नराः ।

पराजिताश्च्युता राज्याद्भवन्त्युद्वेजिनोऽहयः ॥ ४०॥

विप्रं कृतागसमपि नैव द्रुह्यत मामकाः ।

घ्नन्तं बहु शपन्तं वा नमस्कुरुत नित्यशः ॥ ४१॥

यथाहं प्रणमे विप्राननुकालं समाहितः ।

तथा नमत यूयं च योऽन्यथा मे स दण्डभाक् ॥ ४२॥

ब्राह्मणार्थो ह्यपहृतो हर्तारं पातयत्यधः ।

अजानन्तमपि ह्येनं नृगं ब्राह्मणगौरिव ॥ ४३॥

एवं विश्राव्य भगवान् मुकुन्दो द्वारकौकसः ।

पावनः सर्वलोकानां विवेश निजमन्दिरम् ॥ ४४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे नृगोपाख्यानं

नाम चतुःषष्टितमोऽध्यायः ६४

 

नमो भगवते वासुदेवाय

पञ्चषष्टितमोऽध्यायः६५

श्रीशुक उवाच

बलभद्रः कुरुश्रेष्ठ भगवान् रथमास्थितः ।

सुहृद्दिदृक्षुरुत्कण्ठः प्रययौ नन्दगोकुलम् ॥ १॥

परिष्वक्तश्चिरोत्कण्ठैर्गोपैर्गोपीभिरेव च ।

रामोऽभिवाद्य पितरावाशीर्भिरभिनन्दितः ॥ २॥

चिरं नः पाहि दाशार्ह सानुजो जगदीश्वरः ।

इत्यारोप्याङ्कमालिङ्ग्य नेत्रैः सिषिचतुर्जलैः ॥ ३॥

गोपवृद्धांश्च विधिवद्यविष्ठैरभिवन्दितः ।

यथावयो यथासख्यं यथासम्बन्धमात्मनः ॥ ४॥

समुपेत्याथ गोपालान् हास्यहस्तग्रहादिभिः ।

विश्रान्तं सुखमासीनं पप्रच्छुः पर्युपागताः ॥ ५॥

पृष्टाश्चानामयं स्वेषु प्रेमगद्गदया गिरा ।

कृष्णे कमलपत्राक्षे सन्न्यस्ताखिलराधसः ॥ ६॥

कच्चिन्नो बान्धवा राम सर्वे कुशलमासते ।

कच्चित्स्मरथ नो राम यूयं दारसुतान्विताः ॥ ७॥

दिष्ट्या कंसो हतः पापो दिष्ट्या मुक्ताः सुहृज्जनाः ।

निहत्य निर्जित्य रिपून् दिष्ट्या दुर्गं समाश्रीताः ॥ ८॥

गोप्यो हसन्त्यः पप्रच्छू रामसन्दर्शनादृताः ।

कच्चिदास्ते सुखं कृष्णः पुरस्त्रीजनवल्लभः ॥ ९॥

कच्चित्स्मरति वा बन्धून् पितरं मातरं च सः ।

अप्यसौ मातरं द्रष्टुं सकृदप्यागमिष्यति ।

अपि वा स्मरतेऽस्माकमनुसेवां महाभुजः ॥ १०॥

मातरं पितरं भ्रातॄन् पतीन् पुत्रान् स्वसॄरपि ।

यदर्थे जहिम दाशार्ह दुस्त्यजान् स्वजनान् प्रभो ॥ ११॥

ता नः सद्यः परित्यज्य गतः सञ्छिन्नसौहृदः ।

कथं नु तादृशं स्त्रीभिर्न श्रद्धीयेत भाषितम् ॥ १२॥

कथं नु गृह्णन्त्यनवस्थितात्मनो

वचः कृतघ्नस्य बुधाः पुरस्त्रियः ।

गृह्णन्ति वै चित्रकथस्य सुन्दर-

स्मितावलोकोच्छ्वसितस्मरातुराः ॥ १३॥

किं नस्तत्कथया गोप्यः कथाः कथयतापराः ।

यात्यस्माभिर्विना कालो यदि तस्य तथैव नः ॥ १४॥

इति प्रहसितं शौरेर्जल्पितं चारु वीक्षितम् ।

गतिं प्रेमपरिष्वङ्गं स्मरन्त्यो रुरुदुः स्त्रियः ॥ १५॥

सङ्कर्षणस्ताः कृष्णस्य सन्देशैर्हृदयङ्गमैः ।

सान्त्वयामास भगवान् नानानुनयकोविदः ॥ १६॥

द्वौ मासौ तत्र चावात्सीन्मधुं माधवमेव च ।

रामः क्षपासु भगवान् गोपीनां रतिमावहन् ॥ १७॥

पूर्णचन्द्रकलामृष्टे कौमुदीगन्धवायुना ।

यमुनोपवने रेमे सेविते स्त्रीगणैर्वृतः ॥ १८॥

वरुणप्रेषिता देवी वारुणी वृक्षकोटरात् ।

पतन्ती तद्वनं सर्वं स्वगन्धेनाध्यवासयत् ॥ १९॥

तं गन्धं मधुधाराया वायुनोपहृतं बलः ।

आघ्रायोपगतस्तत्र ललनाभिः समं पपौ ॥ २०॥

(उपगीयमानो गन्धर्वैर्वनिताशोभिमण्डले ।

रेमे करेणुयूथेशो माहेन्द्र इव वारणः ॥

नेदुर्दुन्दुभयो व्योम्नि ववृषुः कुसुमैर्मुदा ।

गन्धर्वा मुनयो रामं तद्वीर्यैरीडिरे तदा ॥)

उपगीयमानचरितो वनिताभिर्हलायुधः ।

वनेषु व्यचरत्क्षीबो मदविह्वललोचनः ॥ २१॥

स्रग्व्येककुण्डलो मत्तो वैजयन्त्या च मालया ।

बिभ्रत्स्मितमुखाम्भोजं स्वेदप्रालेयभूषितम् ॥ २२॥

स आजुहाव यमुनां जलक्रीडार्थमीश्वरः ।

निजं वाक्यमनादृत्य मत्त इत्यापगां बलः ।

अनागतां हलाग्रेण कुपितो विचकर्ष ह ॥ २३॥

पापे त्वं मामवज्ञाय यन्नायासि मयाऽऽहुता ।

नेष्ये त्वां लाङ्गलाग्रेण शतधा कामचारिणीम् ॥ २४॥

एवं निर्भर्त्सिता भीता यमुना यदुनन्दनम् ।

उवाच चकिता वाचं पतिता पादयोर्नृप ॥ २५॥

राम राम महाबाहो न जाने तव विक्रमम् ।

यस्यैकांशेन विधृता जगती जगतः पते ॥ २६॥

परं भावं भगवतो भगवन् मामजानतीम् ।

मोक्तुमर्हसि विश्वात्मन् प्रपन्नां भक्तवत्सल ॥ २७॥

ततो व्यमुञ्चद्यमुनां याचितो भगवान् बलः ।

विजगाह जलं स्त्रीभिः करेणुभिरिवेभराट् ॥ २८॥

कामं विहृत्य सलिलादुत्तीर्णायासिताम्बरे ।

भूषणानि महार्हाणि ददौ कान्तिः शुभां स्रजम् ॥ २९॥

वसित्वा वाससी नीले मालामामुच्य काञ्चनीम् ।

रेजे स्वलङ्कृतो लिप्तो माहेन्द्र इव वारणः ॥ ३०॥

अद्यापि दृश्यते राजन् यमुनाऽऽकृष्टवर्त्मना ।

बलस्यानन्तवीर्यस्य वीर्यं सूचयतीव हि ॥ ३१॥

एवं सर्वा निशा याता एकेव रमतो व्रजे ।

रामस्याक्षिप्तचित्तस्य माधुर्यैर्व्रजयोषिताम् ॥ ३२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे बलदेवविजये

यमुनाकर्षणं नाम पञ्चषष्टितमोऽध्यायः ६५

 

नमो भगवते वासुदेवाय

षट्षष्टितमोऽध्यायः६६

श्रीशुक उवाच

नन्दव्रजं गते रामे करूषाधिपतिर्नृप ।

वासुदेवोऽहमित्यज्ञो दूतं कृष्णाय प्राहिणोत् ॥ १॥

त्वं वासुदेवो भगवानवतीर्णो जगत्पतिः ।

इति प्रस्तोभितो बालैर्मेन आत्मानमच्युतम् ॥ २॥

दूतं च प्राहिणोन्मन्दः कृष्णायाव्यक्तवर्त्मने ।

द्वारकायां यथा बालो नृपो बालकृतोऽबुधः ॥ ३॥

दूतस्तु द्वारकामेत्य सभायामास्थितं प्रभुम् ।

कृष्णं कमलपत्राक्षं राजसन्देशमब्रवीत् ॥ ४॥

वासुदेवोऽवतीर्णोहमेक एव न चापरः ।

भूतानामनुकम्पार्थं त्वं तु मिथ्याभिधां त्यज ॥ ५॥

यानि त्वमस्मच्चिह्नानि मौढ्याद्बिभर्षि सात्वत ।

त्यक्त्वैहि मां त्वं शरणं नो चेद्देहि ममाहवम् ॥ ६॥

श्रीशुक उवाच

कत्थनं तदुपाकर्ण्य पौण्ड्रकस्याल्पमेधसः ।

उग्रसेनादयः सभ्या उच्चकैर्जहसुस्तदा ॥ ७॥

उवाच दूतं भगवान् परिहासकथामनु ।

उत्स्रक्ष्ये मूढ चिह्नानि यैस्त्वमेवं विकत्थसे ॥ ८॥

मुखं तदपिधायाज्ञ कङ्कगृध्रवटैर्वृतः ।

शयिष्यसे हतस्तत्र भविता शरणं शुनाम् ॥ ९॥

इति दूतस्तदाक्षेपं स्वामिने सर्वमाहरत् ।

कृष्णोऽपि रथमास्थाय काशीमुपजगाम ह ॥ १०॥

पौण्ड्रकोऽपि तदुद्योगमुपलभ्य महारथः ।

अक्षौहिणीभ्यां संयुक्तो निश्चक्राम पुराद्द्रुतम् ॥ ११॥

तस्य काशिपतिर्मित्रं पार्ष्णिग्राहोऽन्वयान्नृप ।

अक्षौहिणीभिस्तिसृभिरपश्यत्पौण्ड्रकं हरिः ॥ १२॥

शङ्खार्यसिगदाशार्ङ्गश्रीवत्साद्युपलक्षितम् ।

बिभ्राणं कौस्तुभमणिं वनमालाविभूषितम् ॥ १३॥

कौशेयवाससी पीते वसानं गरुडध्वजम् ।

अमूल्यमौल्याभरणं स्फुरन्मकरकुण्डलम् ॥ १४॥

दृष्ट्वा तमात्मनस्तुल्यवेषं कृत्रिममास्थितम् ।

यथा नटं रङ्गगतं विजहास भृशं हरिः ॥ १५॥

शूलैर्गदाभिः परिघैः शक्त्यृष्टिप्रासतोमरैः ।

असिभिः पट्टिशैर्बाणैः प्राहरन्नरयो हरिम् ॥ १६॥

कृष्णस्तु तत्पौण्ड्रककाशिराजयो-

र्बलं गजस्यन्दनवाजिपत्तिमत् ।

गदासिचक्रेषुभिरार्दयद्भृशं

यथा युगान्ते हुतभुक्पृथक् प्रजाः ॥ १७॥

आयोधनं तद्रथवाजिकुञ्जर-

द्विपत्खरोष्ट्रैररिणावखण्डितैः ।

बभौ चितं मोदवहं मनस्विना-

माक्रीडनं भूतपतेरिवोल्बणम् ॥ १८॥

अथाह पौण्ड्रकं शौरिर्भो भो पौण्ड्रक यद्भवान् ।

दूतवाक्येन मामाह तान्यस्त्राण्युत्सृजामि ते ॥ १९॥

त्याजयिष्येऽभिधानं मे यत्त्वयाज्ञ मृषा धृतम् ।

व्रजामि शरणं तेऽद्य यदि नेच्छामि संयुगम् ॥ २०॥

इति क्षिप्त्वा शितैर्बाणैर्विरथीकृत्य पौण्ड्रकम् ।

शिरोऽवृश्चद्रथाङ्गेन वज्रेणेन्द्रो यथा गिरेः ॥ २१॥

तथा काशीपतेः कायाच्छिर उत्कृत्य पत्रिभिः ।

न्यपातयत्काशीपुर्यां पद्मकोशमिवानिलः ॥ २२॥

एवं मत्सरिणं हत्वा पौण्ड्रकं ससखं हरिः ।

द्वारकामाविशत्सिद्धैर्गीयमानकथामृतः ॥ २३॥

स नित्यं भगवद्ध्यानप्रध्वस्ताखिलबन्धनः ।

बिभ्राणश्च हरे राजन् स्वरूपं तन्मयोऽभवत् ॥ २४॥

शिरः पतितमालोक्य राजद्वारे सकुण्डलम् ।

किमिदं कस्य वा वक्त्रमिति संशिश्यिरे जनाः ॥ २५॥

राज्ञः काशीपतेर्ज्ञात्वा महिष्यः पुत्रबान्धवाः ।

पौराश्च हा हता राजन् नाथ नाथेति प्रारुदन् ॥ २६॥

सुदक्षिणस्तस्य सुतः कृत्वा संस्थाविधिं पितुः ।

निहत्य पितृहन्तारं यास्याम्यपचितिं पितुः ॥ २७॥

इत्यात्मनाभिसन्धाय सोपाध्यायो महेश्वरम् ।

सुदक्षिणोऽर्चयामास परमेण समाधिना ॥ २८॥

प्रीतोऽविमुक्ते भगवांस्तस्मै वरमदाद्भवः ।

पितृहन्तृवधोपायं स वव्रे वरमीप्सितम् ॥ २९॥

दक्षिणाग्निं परिचर ब्राह्मणैः सममृत्विजम् ।

अभिचारविधानेन स चाग्निः प्रमथैर्वृतः ॥ ३०॥

साधयिष्यति सङ्कल्पमब्रह्मण्ये प्रयोजितः ।

इत्यादिष्टस्तथा चक्रे कृष्णायाभिचरन् व्रती ॥ ३१॥

ततोऽग्निरुत्थितः कुण्डान्मूर्तिमानतिभीषणः ।

तप्तताम्रशिखाश्मश्रुरङ्गारोद्गारिलोचनः ॥ ३२॥

दंष्ट्रोग्रभ्रुकुटीदण्डकठोरास्यः स्वजिह्वया ।

आलिहन् सृक्किणी नग्नो विधुन्वंस्त्रिशिखं ज्वलत् ॥ ३३॥

पद्भ्यां तालप्रमाणाभ्यां कम्पयन्नवनीतलम् ।

सोऽभ्यधावद्वृतो भूतैर्द्वारकां प्रदहन् दिशः ॥ ३४॥

तमाभिचारदहनमायान्तं द्वारकौकसः ।

विलोक्य तत्रसुः सर्वे वनदाहे मृगा यथा ॥ ३५॥

अक्षैः सभायां क्रीडन्तं भगवन्तं भयातुराः ।

त्राहि त्राहि त्रिलोकेश वह्नेः प्रदहतः पुरम् ॥ ३६॥

श्रुत्वा तज्जनवैक्लव्यं दृष्ट्वा स्वानां च साध्वसम् ।

शरण्यः सम्प्रहस्याह मा भैष्टेत्यवितास्म्यहम् ॥ ३७॥

सर्वस्यान्तर्बहिः साक्षी कृत्यां माहेश्वरीं विभुः ।

विज्ञाय तद्विघातार्थं पार्श्वस्थं चक्रमादिशत् ॥ ३८॥

तत्सूर्यकोटिप्रतिमं सुदर्शनं

जाज्वल्यमानं प्रलयानलप्रभम् ।

स्वतेजसा खं ककुभोऽथ रोदसी

चक्रं मुकुन्दास्त्रमथाग्निमार्दयत् ॥ ३९॥

कृत्यानलः प्रतिहतः स रथाङ्गपाणे-

रस्त्रौजसा स नृप भग्नमुखो निवृत्तः ।

वाराणसीं परिसमेत्य सुदक्षिणं तं

सर्त्विग्जनं समदहत्स्वकृतोऽभिचारः ॥ ४०॥

चक्रं च विष्णोस्तदनुप्रविष्टं

वाराणसीं साट्टसभालयापणाम् ।

सगोपुराट्टालककोष्ठसङ्कुलां

सकोशहस्त्यश्वरथान्नशालाम् ॥ ४१॥

दग्ध्वा वाराणसीं सर्वां विष्णोश्चक्रं सुदर्शनम् ।

भूयः पार्श्वमुपातिष्ठत्कृष्णस्याक्लिष्टकर्मणः ॥ ४२॥

य एतच्छ्रावयेन्मर्त्यः उत्तमश्लोकविक्रमम् ।

समाहितो वा श‍ृणुयात्सर्वपापैः प्रमुच्यते ॥ ४३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे पौण्ड्रकादि

वधो नाम षट्षष्टितमोऽध्यायः ६६

 

नमो भगवते वासुदेवाय

सप्तषष्टितमोऽध्यायः६७

राजोवाच

भुयोऽहं श्रोतुमिच्छामि रामस्याद्भुतकर्मणः ।

अनन्तस्याप्रमेयस्य यदन्यत्कृतवान् प्रभुः ॥ १॥

श्रीशुक उवाच

नरकस्य सखा कश्चिद्द्विविदो नाम वानरः ।

सुग्रीवसचिवः सोऽथ भ्राता मैन्दस्य वीर्यवान् ॥ २॥

सख्युः सोऽपचितिं कुर्वन् वानरो राष्ट्रविप्लवम् ।

पुरग्रामाकरान् घोषानदहद्वह्निमुत्सृजन् ॥ ३॥

क्वचित्स शैलानुत्पाट्य तैर्देशान् समचूर्णयत् ।

आनर्तान् सुतरामेव यत्रास्ते मित्रहा हरिः ॥ ४॥

क्वचित्समुद्रमध्यस्थो दोर्भ्यामुत्क्षिप्य तज्जलम् ।

देशान् नागायुतप्राणो वेलाकूलानमज्जयत् ॥ ५॥

आश्रमान् ऋषिमुख्यानां कृत्वा भग्नवनस्पतीन् ।

अदूषयच्छकृन्मूत्रैरग्नीन् वैतानिकान् खलः ॥ ६॥

पुरुषान् योषितो दृप्तः क्ष्माभृद्द्रोणीगुहासु सः ।

निक्षिप्य चाप्यधाच्छैलैः पेशस्कारीव कीटकम् ॥ ७॥

एवं देशान् विप्रकुर्वन् दूषयंश्च कुलस्त्रियः ।

श्रुत्वा सुललितं गीतं गिरिं रैवतकं ययौ ॥ ८॥

तत्रापश्यद्यदुपतिं रामं पुष्करमालिनम् ।

सुदर्शनीयसर्वाङ्गं ललनायूथमध्यगम् ॥ ९॥

गायन्तं वारुणीं पीत्वा मदविह्वललोचनम् ।

विभ्राजमानं वपुषा प्रभिन्नमिव वारणम् ॥ १०॥

दुष्टः शाखामृगः शाखामारूढः कम्पयन् द्रुमान् ।

चक्रे किलकिलाशब्दमात्मानं सम्प्रदर्शयन् ॥ ११॥

तस्य धार्ष्ट्यं कपेर्वीक्ष्य तरुण्यो जातिचापलाः ।

हास्यप्रिया विजहसुर्बलदेवपरिग्रहाः ॥ १२॥

ता हेलयामास कपिर्भ्रूक्षेपैः सम्मुखादिभिः ।

दर्शयन् स्वगुदं तासां रामस्य च निरीक्षतः ॥ १३॥

तं ग्राव्णा प्राहरत्क्रुद्धो बलः प्रहरतां वरः ।

स वञ्चयित्वा ग्रावाणं मदिराकलशं कपिः ॥ १४॥

गृहीत्वा हेलयामास धूर्तस्तं कोपयन् हसन् ।

निर्भिद्य कलशं दुष्टो वासांस्यास्फालयद्बलम् ॥ १५॥

कदर्थीकृत्य बलवान् विप्रचक्रे मदोद्धतः ।

तं तस्याविनयं दृष्ट्वा देशांश्च तदुपद्रुतान् ॥ १६॥

क्रुद्धो मुसलमादत्त हलं चारिजिघांसया ।

द्विविदोऽपि महावीर्यः सालमुद्यम्य पाणिना ॥ १७॥

अभ्येत्य तरसा तेन बलं मूर्धन्यताडयत् ।

तं तु सङ्कर्षणो मूर्ध्नि पतन्तमचलो यथा ॥ १८॥

प्रतिजग्राह बलवान् सुनन्देनाहनच्च तम् ।

मुसलाहतमस्तिष्को विरेजे रक्तधारया ॥ १९॥

गिरिर्यथा गैरिकया प्रहारं नानुचिन्तयन् ।

पुनरन्यं समुत्क्षिप्य कृत्वा निष्पत्रमोजसा ॥ २०॥

तेनाहनत्सुसङ्क्रुद्धस्तं बलः शतधाच्छिनत् ।

ततोऽन्येन रुषा जघ्ने तं चापि शतधाच्छिनत् ॥ २१॥

एवं युध्यन् भगवता भग्ने भग्ने पुनः पुनः ।

आकृष्य सर्वतो वृक्षान् निर्वृक्षमकरोद्वनम् ॥ २२॥

ततोऽमुञ्चच्छिलावर्षं बलस्योपर्यमर्षितः ।

तत्सर्वं चूर्णयामास लीलया मुसलायुधः ॥ २३॥

स बाहू तालसङ्काशौ मुष्टीकृत्य कपीश्वरः ।

आसाद्य रोहिणीपुत्रं ताभ्यां वक्षस्यरूरुजत् ॥ २४॥

यादवेन्द्रोऽपि तं दोर्भ्यां त्यक्त्वा मुसललाङ्गले ।

जत्रावभ्यर्दयत्क्रुद्धः सोऽपतद्रुधिरं वमन् ॥ २५॥

चकम्पे तेन पतता सटङ्कः सवनस्पतिः ।

पर्वतः कुरुशार्दूल वायुना नौरिवाम्भसि ॥ २६॥

जयशब्दो नमः शब्दः साधु साध्विति चाम्बरे ।

सुरसिद्धमुनीन्द्राणामासीत्कुसुमवर्षिणाम् ॥ २७॥

एवं निहत्य द्विविदं जगद्व्यतिकरावहम् ।

संस्तूयमानो भगवान् जनैः स्वपुरमाविशत् ॥ २८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे द्विविधवधो

नाम सप्तषष्टितमोऽध्यायः ६७

 

नमो भगवते वासुदेवाय

अष्टषष्टितमोऽध्यायः६८

श्रीशुक उवाच

दुर्योधनसुतां राजन् लक्ष्मणां समितिञ्जजयः ।

स्वयंवरस्थामहरत्साम्बो जाम्बवतीसुतः ॥ १॥

कौरवाः कुपिता ऊचुर्दुर्विनीतोऽयमर्भकः ।

कदर्थीकृत्य नः कन्यामकामामहरद्बलात् ॥ २॥

बध्नीतेमं दुर्विनीतं किं करिष्यन्ति वृष्णयः ।

येऽस्मत्प्रसादोपचितां दत्तां नो भुञ्जते महीम् ॥ ३॥

निगृहीतं सुतं श्रुत्वा यद्येष्यन्तीह वृष्णयः ।

भग्नदर्पाः शमं यान्ति प्राणा इव सुसंयताः ॥ ४॥

इति कर्णः शलो भूरिर्यज्ञकेतुः सुयोधनः ।

साम्बमारेभिरे बद्धुं कुरुवृद्धानुमोदिताः ॥ ५॥

दृष्ट्वानुधावतः साम्बो धार्तराष्ट्रान् महारथः ।

प्रगृह्य रुचिरं चापं तस्थौ सिंह इवैकलः ॥ ६॥

तं ते जिघृक्षवः क्रुद्धास्तिष्ठ तिष्ठेति भाषिणः ।

आसाद्य धन्विनो बाणैः कर्णाग्रण्यः समाकिरन् ॥ ७॥

सोऽपविद्धः कुरुश्रेष्ठ कुरुभिर्यदुनन्दनः ।

नामृष्यत्तदचिन्त्यार्भः सिंहः क्षुद्रमृगैरिव ॥ ८॥

विस्फूर्ज्य रुचिरं चापं सर्वान् विव्याध सायकैः ।

कर्णादीन् षड्रथान् वीरांस्तावद्भिर्युगपत्पृथक् ॥ ९॥

चतुर्भिश्चतुरो वाहानेकैकेन च सारथीन् ।

रथिनश्च महेष्वासांस्तस्य तत्तेऽभ्यपूजयन् ॥ १०॥

तं तु ते विरथं चक्रुश्चत्वारश्चतुरो हयान् ।

एकस्तु सारथिं जघ्ने चिच्छेदान्यः शरासनम् ॥ ११॥

तं बद्ध्वा विरथीकृत्य कृच्छ्रेण कुरवो युधि ।

कुमारं स्वस्य कन्यां च स्वपुरं जयिनोऽविशन् ॥ १२॥

तच्छ्रुत्वा नारदोक्तेन राजन् सञ्जातमन्यवः ।

कुरून् प्रत्युद्यमं चक्रुरुग्रसेनप्रचोदिताः ॥ १३॥

सान्त्वयित्वा तु तान् रामः सन्नद्धान् वृष्णिपुङ्गवान् ।

नैच्छत्कुरूणां वृष्णीनां कलिं कलिमलापहः ॥ १४॥

जगाम हास्तिनपुरं रथेनादित्यवर्चसा ।

ब्राह्मणैः कुलवृद्धैश्च वृतश्चन्द्र इव ग्रहैः ॥ १५॥

गत्वा गजाह्वयं रामो बाह्योपवनमास्थितः ।

उद्धवं प्रेषयामास धृतराष्ट्रं बुभुत्सया ॥ १६॥

सोऽभिवन्द्याम्बिकापुत्रं भीष्मं द्रोणं च बाह्लिकम् ।

दुर्योधनं च विधिवद्राममागतमब्रवीत् ॥ १७॥

तेऽतिप्रीतास्तमाकर्ण्य प्राप्तं रामं सुहृत्तमम् ।

तमर्चयित्वाभिययुः सर्वे मङ्गलपाणयः ॥ १८॥

तं सङ्गम्य यथान्यायं गामर्घ्यं च न्यवेदयन् ।

तेषां ये तत्प्रभावज्ञाः प्रणेमुः शिरसा बलम् ॥ १९॥

बन्धून् कुशलिनः श्रुत्वा पृष्ट्वा शिवमनामयम् ।

परस्परमथो रामो बभाषेऽविक्लवं वचः ॥ २०॥

उग्रसेनः क्षितीशेशो यद्व आज्ञापयत्प्रभुः ।

तदव्यग्रधियः श्रुत्वा कुरुध्वं माविलम्बितम् ॥ २१॥

यद्यूयं बहवस्त्वेकं जित्वाऽधर्मेण धार्मिकम् ।

अबध्नीताथ तन्मृष्ये बन्धूनामैक्यकाम्यया ॥ २२॥

वीर्यशौर्यबलोन्नद्धमात्मशक्तिसमं वचः ।

कुरवो बलदेवस्य निशम्योचुः प्रकोपिताः ॥ २३॥

अहो महच्चित्रमिदं कालगत्या दुरत्यया ।

आरुरुक्षत्युपानद्वै शिरो मुकुटसेवितम् ॥ २४॥

एते यौनेन सम्बद्धाः सहशय्यासनाशनाः ।

वृष्णयस्तुल्यतां नीता अस्मद्दत्तनृपासनाः ॥ २५॥

चामरव्यजने शङ्खमातपत्रं च पाण्डुरम् ।

किरीटमासनं शय्यां भुञ्जतेऽस्मदुपेक्षया ॥ २६॥

अलं यदूनां नरदेवलाञ्छनै-

र्दातुः प्रतीपैः फणिनामिवामृतम् ।

येऽस्मत्प्रसादोपचिता हि यादवा

आज्ञापयन्त्यद्य गतत्रपा बत ॥ २७॥

कथमिन्द्रोऽपि कुरुभिर्भीष्मद्रोणार्जुनादिभिः ।

अदत्तमवरुन्धीत सिंहग्रस्तमिवोरणः ॥ २८॥

श्रीशुक उवाच

जन्मबन्धुश्रियोन्नद्धमदास्ते भरतर्षभ ।

आश्राव्य रामं दुर्वाच्यमसभ्याः पुरमाविशन् ॥ २९॥

दृष्ट्वा कुरूणां दौःशील्यं श्रुत्वावाच्यानि चाच्युतः ।

अवोचत्कोपसंरब्धो दुष्प्रेक्ष्यः प्रहसन् मुहुः ॥ ३०॥

नूनं नानामदोन्नद्धाः शान्तिं नेच्छन्त्यसाधवः ।

तेषां हि प्रशमो दण्डः पशूनां लगुडो यथा ॥ ३१॥

अहो यदून् सुसंरब्धान् कृष्णं च कुपितं शनैः ।

सान्त्वयित्वाहमेतेषां शममिच्छन्निहागतः ॥ ३२॥

त इमे मन्दमतयः कलहाभिरताः खलाः ।

तं मामवज्ञाय मुहुर्दुर्भाषान् मानिनोऽब्रुवन् ॥ ३३॥

नोग्रसेनः किल विभुर्भोजवृष्ण्यन्धकेश्वरः ।

शक्रादयो लोकपाला यस्यादेशानुवर्तिनः ॥ ३४॥

सुधर्माऽऽक्रम्यते येन पारिजातोऽमराङ्घ्रिपः ।

आनीय भुज्यते सोऽसौ न किलाध्यासनार्हणः ॥ ३५॥

यस्य पादयुगं साक्षाच्छ्रीरुपास्तेऽखिलेश्वरी ।

स नार्हति किल श्रीशो नरदेवपरिच्छदान् ॥ ३६॥

यस्याङ्घ्रिपङ्कजरजोऽखिललोकपालैः

मौल्युत्तमैर्धृतमुपासिततीर्थतीर्थम् ।

ब्रह्मा भवोऽहमपि यस्य कलाः कलायाः

श्रीश्चोद्वहेम चिरमस्य नृपासनं क्व ॥ ३७॥

भुञ्जते कुरुभिर्दत्तं भूखण्डं वृष्णयः किल ।

उपानहः किल वयं स्वयं तु कुरवः शिरः ॥ ३८॥

अहो ऐश्वर्यमत्तानां मत्तानामिव मानिनाम् ।

असम्बद्धा गिरो रूक्षाः कः सहेतानुशासीता ॥ ३९॥

अद्य निष्कौरवीं पृथ्वीं करिष्यामीत्यमर्षितः ।

गृहीत्वा हलमुत्तस्थौ दहन्निव जगत्त्रयम् ॥ ४०॥

लाङ्गलाग्रेण नगरमुद्विदार्य गजाह्वयम् ।

विचकर्ष स गङ्गायां प्रहरिष्यन्नमर्षितः ॥ ४१॥

जलयानमिवाघूर्णं गङ्गायां नगरं पतत् ।

आकृष्यमाणमालोक्य कौरवाः जातसम्भ्रमाः ॥ ४२॥

तमेव शरणं जग्मुः सकुटुम्बा जिजीविषवः ।

सलक्ष्मणं पुरस्कृत्य साम्बं प्राञ्जलयः प्रभुम् ॥ ४३॥

राम रामाखिलाधार प्रभावं न विदाम ते ।

मूढानां नः कुबुद्धीनां क्षन्तुमर्हस्यतिक्रमम् ॥ ४४॥

स्थित्युत्पत्त्यप्ययानां त्वमेको हेतुर्निराश्रयः ।

लोकान् क्रीडनकानीश क्रीडतस्ते वदन्ति हि ॥ ४५॥

त्वमेव मूर्ध्नीदमनन्त लीलया

भूमण्डलं बिभर्षि सहस्रमूर्धन् ।

अन्ते च यः स्वात्मनि रुद्धविश्वः

शेषेऽद्वितीयः परिशिष्यमाणः ॥ ४६॥

कोपस्तेऽखिलशिक्षार्थं न द्वेषान्न च मत्सरात् ।

बिभ्रतो भगवन् सत्त्वं स्थितिपालनतत्परः ॥ ४७॥

नमस्ते सर्वभूतात्मन् सर्वशक्तिधराव्यय ।

विश्वकर्मन् नमस्तेऽस्तु त्वां वयं शरणं गताः ॥ ४८॥

श्रीशुक उवाच

एवं प्रपन्नैः संविग्नैर्वेपमानायनैर्बलः ।

प्रसादितः सुप्रसन्नो मा भैष्टेत्यभयं ददौ ॥ ४९॥

दुर्योधनः पारिबर्हं कुञ्जरान् षष्टिहायनान् ।

ददौ च द्वादशशतान्ययुतानि तुरङ्गमान् ॥ ५०॥

रथानां षट्सहस्राणि रौक्माणां सूर्यवर्चसाम् ।

दासीनां निष्ककण्ठीनां सहस्रं दुहितृवत्सलः ॥ ५१॥

प्रतिगृह्य तु तत्सर्वं भगवान् सात्वतर्षभः ।

ससुतः सस्नुषः प्रागात्सुहृद्भिरभिनन्दितः ॥ ५२॥

ततः प्रविष्टः स्वपुरं हलायुधः

समेत्य बन्धूननुरक्तचेतसः ।

शशंस सर्वं यदुपुङ्गवानां

मध्ये सभायां कुरुषु स्वचेष्टितम् ॥ ५३॥

अद्यापि च पुरं ह्येतत्सूचयद्रामविक्रमम् ।

समुन्नतं दक्षिणतो गङ्गायामनुदृश्यते ॥ ५४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे हास्तिनपुर

कर्षणरूपसङ्कर्षणविजयो नामाष्टषष्टितमोऽध्यायः ६८

 

नमो भगवते वासुदेवाय

एकोनसप्ततितमोऽध्यायः६९

श्रीशुक उवाच

नरकं निहतं श्रुत्वा तथोद्वाहं च योषिताम् ।

कृष्णेनैकेन बह्वीनां तद्दिदृक्षुः स्म नारदः ॥ १॥

चित्रं बतैतदेकेन वपुषा युगपत्पृथक् ।

गृहेषु द्व्यष्टसाहस्रं स्त्रिय एक उदावहत् ॥ २॥

इत्युत्सुको द्वारवतीं देवर्षिर्द्रष्टुमागमत् ।

पुष्पितोपवनारामद्विजालिकुलनादिताम् ॥ ३॥

उत्फुल्लेन्दीवराम्भोजकह्लारकुमुदोत्पलैः ।

छुरितेषु सरःसूच्चैः कूजितां हंससारसैः ॥ ४॥

प्रासादलक्षैर्नवभिर्जुष्टां स्फाटिकराजतैः ।

महामरकतप्रख्यैः स्वर्णरत्नपरिच्छदैः ॥ ५॥

विभक्तरथ्यापथचत्वरापणैः

शालासभाभी रुचिरां सुरालयैः ।

संसिक्तमार्गाङ्गणवीथिदेहलीं

पतत्पताकाध्वजवारितातपाम् ॥ ६॥

तस्यामन्तःपुरं श्रीमदर्चितं सर्वधिष्ण्यपैः ।

हरेः स्वकौशलं यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम् ॥ ७॥

तत्र षोडशभिः सद्मसहस्रैः समलङ्कृतम् ।

विवेशैकतमं शौरेः पत्नीनां भवनं महत् ॥ ८॥

विष्टब्धं विद्रुमस्तम्भैर्वैदूर्यफलकोत्तमैः ।

इन्द्रनीलमयैः कुड्यैर्जगत्या चाहतत्विषा ॥ ९॥

वितानैर्निर्मितैस्त्वष्ट्रा मुक्तादामविलम्बिभिः ।

दान्तैरासनपर्यङ्कैर्मण्युत्तमपरिष्कृतैः ॥ १०॥

दासीभिर्निष्ककण्ठीभिः सुवासोभिरलङ्कृतम् ।

पुम्भिः सकञ्चुकोष्णीषसुवस्त्रमणिकुण्डलैः ॥ ११॥

रत्नप्रदीपनिकरद्युतिभिर्निरस्त-

ध्वान्तं विचित्रवलभीषु शिखण्डिनोऽङ्ग ।

नृत्यन्ति यत्र विहितागुरुधूपमक्षै-

र्निर्यान्तमीक्ष्य घनबुद्धय उन्नदन्तः ॥ १२॥

तस्मिन् समानगुणरूपवयःसुवेष-

दासीसहस्रयुतयानुसवं गृहिण्या ।

विप्रो ददर्श चमरव्यजनेन रुक्म-

दण्डेन सात्वतपतिं परिवीजयन्त्या ॥ १३॥

तं सन्निरीक्ष्य भगवान् सहसोत्थितश्री-

पर्यङ्कतः सकलधर्मभृतां वरिष्ठः ।

आनम्य पादयुगलं शिरसा किरीट-

जुष्टेन साञ्जलिरवीविशदासने स्वे ॥ १४॥

तस्यावनिज्य चरणौ तदपः स्वमूर्ध्ना-

बिभ्रज्जगद्गुरुतरोऽपि सतां पतिर्हि ।

ब्रह्मण्यदेव इति यद्गुणनामयुक्तं

तस्यैव यच्चरणशौचमशेषतीर्थम् ॥ १५॥

सम्पूज्य देवऋषिवर्यमृषिः पुराणो

नारायणो नरसखो विधिनोदितेन ।

वाण्याभिभाष्य मितयामृतमिष्टया तं

प्राह प्रभो भगवते करवाम हे किम् ॥ १६॥

नारद उवाच

नैवाद्भुतं त्वयि विभोऽखिललोकनाथे

मैत्री जनेषु सकलेषु दमः खलानाम् ।

निःश्रेयसाय हि जगत्स्थितिरक्षणाभ्यां

स्वैरावतार उरुगाय विदाम सुष्ठु ॥ १७॥

दृष्टं तवाङ्घ्रियुगलं जनतापवर्गं

ब्रह्मादिभिर्हृदि विचिन्त्यमगाधबोधैः ।

संसारकूपपतितोत्तरणावलम्बं

ध्यायंश्चराम्यनुगृहाण यथा स्मृतिः स्यात् ॥ १८॥

ततोऽन्यदाविशद्गेहं कृष्णपत्न्याः स नारदः ।

योगेश्वरेश्वरस्याङ्ग योगमायाविवित्सया ॥ १९॥

दीव्यन्तमक्षैस्तत्रापि प्रियया चोद्धवेन च ।

पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः ॥ २०॥

पृष्टश्चाविदुषेवासौ कदाऽऽयातो भवानिति ।

क्रियते किं नु पूर्णानामपूर्णैरस्मदादिभिः ॥ २१॥

अथापि ब्रूहि नो ब्रह्मन् जन्मैतच्छोभनं कुरु ।

स तु विस्मित उत्थाय तूष्णीमन्यदगाद्गृहम् ॥ २२॥

तत्राप्यचष्ट गोविन्दं लालयन्तं सुतान् शिशून् ।

ततोऽन्यस्मिन् गृहेऽपश्यन्मज्जनाय कृतोद्यमम् ॥ २३॥

जुह्वन्तं च वितानाग्नीन् यजन्तं पञ्चभिर्मखैः ।

भोजयन्तं द्विजान् क्वापि भुञ्जानमवशेषितम् ॥ २४॥

क्वापि सन्ध्यामुपासीनं जपन्तं ब्रह्म वाग्यतम् ।

एकत्र चासिचर्माभ्यां चरन्तमसिवर्त्मसु ॥ २५॥

अश्वैर्गजै रथैः क्वापि विचरन्तं गदाग्रजम् ।

क्वचिच्छयानं पर्यङ्के स्तूयमानं च वन्दिभिः ॥ २६॥

मन्त्रयन्तं च कस्मिंश्चिन्मन्त्रिभिश्चोद्धवादिभिः ।

जलक्रीडारतं क्वापि वारमुख्याबलावृतम् ॥ २७॥

कुत्रचिद्द्विजमुख्येभ्यो ददतं गाः स्वलङ्कृताः ।

इतिहासपुराणानि श‍ृण्वन्तं मङ्गलानि च ॥ २८॥

हसन्तं हास्यकथया कदाचित्प्रियया गृहे ।

क्वापि धर्मं सेवमानमर्थकामौ च कुत्रचित् ॥ २९॥

ध्यायन्तमेकमासीनं पुरुषं प्रकृतेः परम् ।

शुश्रूषन्तं गुरून् क्वापि कामैर्भोगैः सपर्यया ॥ ३०॥

कुर्वन्तं विग्रहं कैश्चित्सन्धिं चान्यत्र केशवम् ।

कुत्रापि सह रामेण चिन्तयन्तं सतां शिवम् ॥ ३१॥

पुत्राणां दुहितॄणां च काले विध्युपयापनम् ।

दारैर्वरैस्तत्सदृशैः कल्पयन्तं विभूतिभिः ॥ ३२॥

प्रस्थापनोपानयनैरपत्यानां महोत्सवान् ।

वीक्ष्य योगेश्वरेशस्य येषां लोका विसिस्मिरे ॥ ३३॥

यजन्तं सकलान् देवान् क्वापि क्रतुभिरूर्जितैः ।

पूर्तयन्तं क्वचिद्धर्मं कूर्पाराममठादिभिः ॥ ३४॥

चरन्तं मृगयां क्वापि हयमारुह्य सैन्धवम् ।

घ्नन्तं ततः पशून् मेध्यान् परीतं यदुपुङ्गवैः ॥ ३५॥

अव्यक्तलिङ्गं प्रकृतिष्वन्तःपुरगृहादिषु ।

क्वचिच्चरन्तं योगेशं तत्तद्भावबुभुत्सया ॥ ३६॥

अथोवाच हृषीकेशं नारदः प्रहसन्निव ।

योगमायोदयं वीक्ष्य मानुषीमीयुषो गतिम् ॥ ३७॥

विदाम योगमायास्ते दुर्दर्शा अपि मायिनाम् ।

योगेश्वरात्मन् निर्भाता भवत्पादनिषेवया ॥ ३८॥

अनुजानीहि मां देव लोकांस्ते यशसाऽऽप्लुतान् ।

पर्यटामि तवोद्गायन् लीलां भुवनपावनीम् ॥ ३९॥

श्रीभगवानुवाच

ब्रह्मन् धर्मस्य वक्ताहं कर्ता तदनुमोदिता ।

तच्छिक्षयन् लोकमिममास्थितः पुत्र मा खिदः ॥ ४०॥

श्रीशुक उवाच

इत्याचरन्तं सद्धर्मान् पावनान् गृहमेधिनाम् ।

तमेव सर्वगेहेषु सन्तमेकं ददर्श ह ॥ ४१॥

कृष्णस्यानन्तवीर्यस्य योगमायामहोदयम् ।

मुहुर्दृष्ट्वा ऋषिरभूद्विस्मितो जातकौतुकः ॥ ४२॥

इत्यर्थकामधर्मेषु कृष्णेन श्रद्धितात्मना ।

सम्यक् सभाजितः प्रीतस्तमेवानुस्मरन् ययौ ॥ ४३॥

एवं मनुष्यपदवीमनुवर्तमानो

नारायणोऽखिलभवाय गृहीतशक्तिः ।

रेमेऽङ्ग षोडशसहस्रवराङ्गनानां

सव्रीडसौहृदनिरीक्षणहासजुष्टः ॥ ४४॥

यानीह विश्वविलयोद्भववृत्तिहेतुः

कर्माण्यनन्यविषयाणि हरिश्चकार ।

यस्त्वङ्ग गायति श‍ृणोत्यनुमोदते वा

भक्तिर्भवेद्भगवति ह्यपवर्गमार्गे ॥ ४५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे कृष्णगार्हस्त्य

दर्शनं नामैकोनसप्ततितमोऽध्यायः ६९

 

नमो भगवते वासुदेवाय

सप्ततितमोऽध्यायः७०

श्रीशुक उवाच

अथोषस्युपवृत्तायां कुक्कुटान् कूजतोऽशपन् ।

गृहीतकण्ठ्यः पतिभिर्माधव्यो विरहातुराः ॥ १॥

वयांस्यरोरुवन् कृष्णं बोधयन्तीव वन्दिनः ।

गायत्स्वलिष्वनिद्राणि मन्दारवनवायुभिः ॥ २॥

मुहूर्तं तं तु वैदर्भी नामृष्यदतिशोभनम् ।

परिरम्भणविश्लेषात्प्रियबाह्वन्तरं गता ॥ ३॥

ब्राह्मे मुहूर्त उत्थाय वार्युपस्पृश्य माधवः ।

दध्यौ प्रसन्नकरण आत्मानं तमसः परम् ॥ ४॥

एकं स्वयञ्ज्योतिरनन्यमव्ययं

स्वसंस्थया नित्यनिरस्तकल्मषम् ।

ब्रह्माख्यमस्योद्भवनाशहेतुभिः

स्वशक्तिभिर्लक्षितभावनिर्वृतिम् ॥ ५॥

अथाप्लुतोऽम्भस्यमले यथाविधि

क्रियाकलापं परिधाय वाससी ।

चकार सन्ध्योपगमादि सत्तमो

हुतानलो ब्रह्म जजाप वाग्यतः ॥ ६॥

उपस्थायार्कमुद्यन्तं तर्पयित्वाऽऽत्मनः कलाः ।

देवान् ऋषीन् पितॄन् वृद्धान् विप्रानभ्यर्च्य चात्मवान् ॥ ७॥

धेनूनां रुक्मश‍ृङ्गीणां साध्वीनां मौक्तिकस्रजाम् ।

पयस्विनीनां गृष्टीनां सवत्सानां सुवाससाम् ॥ ८॥

ददौ रूप्यखुराग्राणां क्षौमाजिनतिलैः सह ।

अलङ्कृतेभ्यो विप्रेभ्यो बद्वं बद्वं दिने दिने ॥ ९॥

गोविप्रदेवतावृद्धगुरून् भूतानि सर्वशः ।

नमस्कृत्यात्मसम्भूतीर्मङ्गलानि समस्पृशत् ॥ १०॥

आत्मानं भूषयामास नरलोकविभूषणम् ।

वासोभिर्भूषणैः स्वीयैर्दिव्यस्रगनुलेपनैः ॥ ११॥

अवेक्ष्याज्यं तथाऽऽदर्शं गोवृषद्विजदेवताः ।

कामांश्च सर्ववर्णानां पौरान्तःपुरचारिणाम् ।

प्रदाप्य प्रकृतीः कामैः प्रतोष्य प्रत्यनन्दत ॥ १२॥

संविभज्याग्रतो विप्रान् स्रक्ताम्बूलानुलेपनैः ।

सुहृदः प्रकृतीर्दारानुपायुङ्क्त ततः स्वयम् ॥ १३॥

तावत्सूत उपानीय स्यन्दनं परमाद्भुतम् ।

सुग्रीवाद्यैर्हयैर्युक्तं प्रणम्यावस्थितोऽग्रतः ॥ १४॥

गृहीत्वा पाणिना पाणी सारथेस्तमथारुहत् ।

सात्यक्युद्धवसंयुक्तः पूर्वाद्रिमिव भास्करः ॥ १५॥

ईक्षितोऽन्तःपुरस्त्रीणां सव्रीडप्रेमवीक्षितैः ।

कृच्छ्राद्विसृष्टो निरगाज्जातहासो हरन् मनः ॥ १६॥

सुधर्माख्यां सभां सर्वैर्वृष्णिभिः परिवारितः ।

प्राविशद्यन्निविष्टानां न सन्त्यङ्ग षडूर्मयः ॥ १७॥

तत्रोपविष्टः परमासने विभु-

र्बभौ स्वभासा ककुभोऽवभासयन् ।

वृतो नृसिंहैर्यदुभिर्यदूत्तमो

यथोडुराजो दिवि तारकागणैः ॥ १८॥

तत्रोपमन्त्रिणो राजन् नानाहास्यरसैर्विभुम् ।

उपतस्थुर्नटाचार्या नर्तक्यस्ताण्डवैः पृथक् ॥ १९॥

मृदङ्गवीणामुरजवेणुतालदरस्वनैः ।

ननृतुर्जगुस्तुष्टुवुश्च सूतमागधवन्दिनः ॥ २०॥

तत्राहुर्ब्राह्मणाः केचिदासीना ब्रह्मवादिनः ।

पूर्वेषां पुण्ययशसां राज्ञां चाकथयन् कथाः ॥ २१॥

तत्रैकः पुरुषो राजन्नागतोऽपूर्वदर्शनः ।

विज्ञापितो भगवते प्रतीहारैः प्रवेशितः ॥ २२॥

स नमस्कृत्य कृष्णाय परेशाय कृताञ्जलिः ।

राज्ञामावेदयद्दुःखं जरासन्धनिरोधजम् ॥ २३॥

ये च दिग्विजये तस्य सन्नतिं न ययुर्नृपाः ।

प्रसह्य रुद्धास्तेनासन्नयुते द्वे गिरिव्रजे ॥ २४॥

कृष्ण कृष्णाप्रमेयात्मन् प्रपन्नभयभञ्जन ।

वयं त्वां शरणं यामो भवभीताः पृथग्धियः ॥ २५॥

लोको विकर्मनिरतः कुशले प्रमत्तः

कर्मण्ययं त्वदुदिते भवदर्चने स्वे ।

यस्तावदस्य बलवानिह जीविताशां

सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै ॥ २६॥

लोके भवाञ्जगदिनः कलयावतीर्णः

सद्रक्षणाय खलनिग्रहणाय चान्यः ।

कश्चित्त्वदीयमतियाति निदेशमीश

किं वा जनः स्वकृतमृच्छति तन्न विद्मः ॥ २७॥

स्वप्नायितं नृपसुखं परतन्त्रमीश

शश्वद्भयेन मृतकेन धुरं वहामः ।

हित्वा तदात्मनि सुखं त्वदनीहलभ्यं

क्लिश्यामहेऽतिकृपणास्तव माययेह ॥ २८॥

तन्नो भवान् प्रणतशोकहराङ्घ्रियुग्मो

बद्धान् वियुङ्क्ष्व मगधाह्वयकर्मपाशात् ।

यो भूभुजोऽयुतमतङ्गजवीर्यमेको

बिभ्रद्रुरोध भवने मृगराडिवावीः ॥ २९॥

यो वै त्वया द्विनवकृत्व उदात्तचक्र-

भग्नो मृधे खलु भवन्तमनन्तवीर्यम् ।

जित्वा नृलोकनिरतं सकृदूढदर्पो

युष्मत्प्रजा रुजति नोऽजित तद्विधेहि ॥ ३०॥

दूत उवाच

इति मागधसंरुद्धा भवद्दर्शनकङ्क्षिणः ।

प्रपन्नाः पादमूलं ते दीनानां शं विधीयताम् ॥ ३१॥

श्रीशुक उवाच

राजदूते ब्रुवत्येवं देवर्षिः परमद्युतिः ।

बिभ्रत्पिङ्गजटाभारं प्रादुरासीद्यथा रविः ॥ ३२॥

तं दृष्ट्वा भगवान् कृष्णः सर्वलोकेश्वरेश्वरः ।

ववन्द उत्थितः शीर्ष्णा ससभ्यः सानुगो मुदा ॥ ३३॥

सभाजयित्वा विधिवत्कृतासनपरिग्रहम् ।

बभाषे सूनृतैर्वाक्यैः श्रद्धया तर्पयन् मुनिम् ॥ ३४॥

अपि स्विदद्य लोकानां त्रयाणामकुतोभयम् ।

ननु भूयान् भगवतो लोकान् पर्यटतो गुणः ॥ ३५॥

न हि तेऽविदितं किञ्चिल्लोकेष्वीश्वरकर्तृषु ।

अथ पृच्छामहे युष्मान् पाण्डवानां चिकीर्षितम् ॥ ३६॥

श्रीनारद उवाच

दृष्टा माया ते बहुशो दुरत्यया

माया विभो विश्वसृजश्च मायिनः ।

भूतेषु भूमंश्चरतः स्वशक्तिभि-

र्वह्नेरिवच्छन्नरुचो न मेऽद्भुतम् ॥ ३७॥

तवेहितं कोऽर्हति साधु वेदितुं

स्वमाययेदं सृजतो नियच्छतः ।

यद्विद्यमानात्मतयावभासते

तस्मै नमस्ते स्वविलक्षणात्मने ॥ ३८॥

जीवस्य यः संसरतो विमोक्षणं

न जानतोऽनर्थवहाच्छरीरतः ।

लीलावतारैः स्वयशःप्रदीपकं

प्राज्वालयत्त्वा तमहं प्रपद्ये ॥ ३९॥

अथाप्याश्रावये ब्रह्म नरलोकविडम्बनम् ।

राज्ञः पैतृष्वसेयस्य भक्तस्य च चिकीर्षितम् ॥ ४०॥

यक्ष्यति त्वां मखेन्द्रेण राजसूयेन पाण्डवः ।

पारमेष्ठ्यकामो नृपतिस्तद्भवाननुमोदताम् ॥ ४१॥

तस्मिन् देव क्रतुवरे भवन्तं वै सुरादयः ।

दिदृक्षवः समेष्यन्ति राजानश्च यशस्विनः ॥ ४२॥

श्रवणात्कीर्तनाद्ध्यानात्पूयन्तेऽन्तेवसायिनः ।

तव ब्रह्ममयस्येश किमुतेक्षाभिमर्शिनः ॥ ४३॥

यस्यामलं दिवि यशः प्रथितं रसायां

भूमौ च ते भुवनमङ्गल दिग्वितानम् ।

मन्दाकिनीति दिवि भोगवतीति चाधो

गङ्गेति चेह चरणाम्बु पुनाति विश्वम् ॥ ४४॥

श्रीशुक उवाच

तत्र तेष्वात्मपक्षेष्वगृह्णत्सु विजिगीषया ।

वाचः पेशैः स्मयन् भृत्यमुद्धवं प्राह केशवः ॥ ४५॥

श्रीभगवानुवाच

त्वं हि नः परमं चक्षुः सुहृन्मन्त्रार्थतत्त्ववित् ।

तथात्र ब्रूह्यनुष्ठेयं श्रद्दध्मः करवाम तत् ॥ ४६॥

इत्युपामन्त्रितो भर्त्रा सर्वज्ञेनापि मुग्धवत् ।

निदेशं शिरसाऽऽधाय उद्धवः प्रत्यभाषत ॥ ४७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे भगवद्यान

विचारो नाम सप्ततितमोऽध्यायः ७०

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.