02 द्वितीयस्कन्धः-अध्यायः 01-10

श्रीमद्भागवतम्

नमो भगवते वासुदेवाय

द्वितीयस्कन्धः

प्रथमोऽध्यायः

श्रीशुक उवाच

वरीयानेष ते प्रश्नः कृतो लोकहितं नृप ।

आत्मवित्सम्मतः पुंसां श्रोतव्यादिषु यः परः ॥ १॥

श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रशः ।

अपश्यतामात्मतत्त्वं गृहेषु गृहमेधिनाम् ॥ २॥

निद्रया ह्रियते नक्तं व्यवायेन च वा वयः ।

दिवा चार्थेहया राजन् कुटुम्बभरणेन वा ॥ ३॥

देहापत्यकलत्रादिष्वात्मसैन्येष्वसत्स्वपि ।

तेषां प्रमत्तो निधनं पश्यन्नपि न पश्यति ॥ ४॥

तस्माद्भारत सर्वात्मा भगवानीश्वरो हरिः ।

श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम् ॥ ५॥

एतावान् साङ्ख्ययोगाभ्यां स्वधर्मपरिनिष्ठया ।

जन्मलाभः परः पुंसामन्ते नारायणस्मृतिः ॥ ६॥

प्रायेण मुनयो राजन् निवृत्ता विधिषेधतः ।

नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः ॥ ७॥

इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।

अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम् ॥ ८॥

परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया ।

गृहीतचेता राजर्षे आख्यानं यदधीतवान् ॥ ९॥

तदहं तेऽभिधास्यामि महापौरुषिको भवान् ।

यस्य श्रद्दधतामाशु स्यान्मुकुन्दे मतिः सती ॥ १०॥

एतन्निर्विद्यमानानामिच्छतामकुतोभयम् ।

योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥ ११॥

किं प्रमत्तस्य बहुभिः परोक्षैर्हायनैरिह ।

वरं मुहूर्तं विदितं घटते श्रेयसे यतः ॥ १२॥

खट्वाङ्गो नाम राजर्षिर्ज्ञात्वेयत्तामिहायुषः ।

मुहूर्तात्सर्वमुत्सृज्य गतवानभयं हरिम् ॥ १३॥

तवाप्येतर्हि कौरव्य सप्ताहं जीवितावधिः ।

उपकल्पय तत्सर्वं तावद्यत्साम्परायिकम् ॥ १४॥

अन्तकाले तु पुरुष आगते गतसाध्वसः ।

छिन्द्यादसङ्गशस्त्रेण स्पृहां देहेऽनु ये च तम् ॥ १५॥

गृहात्प्रव्रजितो धीरः पुण्यतीर्थजलाप्लुतः ।

शुचौ विविक्त आसीनो विधिवत्कल्पितासने ॥ १६॥

अभ्यसेन्मनसा शुद्धं त्रिवृद्ब्रह्माक्षरं परम् ।

मनो यच्छेज्जितश्वासो ब्रह्मबीजमविस्मरन् ॥ १७॥

नियच्छेद्विषयेभ्योऽक्षान् मनसा बुद्धिसारथिः ।

मनः कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया ॥ १८॥

तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा ।

मनो निर्विषयं युक्त्वा ततः किञ्चन न स्मरेत् ।

पदं तत्परमं विष्णोर्मनो यत्र प्रसीदति ॥ १९॥

रजस्तमोभ्यामाक्षिप्तं विमूढं मन आत्मनः ।

यच्छेद्धारणया धीरो हन्ति या तत्कृतं मलम् ॥ २०॥

यस्यां सन्धार्यमाणायां योगिनो भक्तिलक्षणः ।

आशु सम्पद्यते योग आश्रयं भद्रमीक्षतः ॥ २१॥

राजोवाच

यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता ।

यादृशी वा हरेदाशु पुरुषस्य मनोमलम् ॥ २२॥

श्रीशुक उवाच

जितासनो जितश्वासो जितसङ्गो जितेन्द्रियः ।

स्थूले भगवतो रूपे मनः सन्धारयेद्धिया ॥ २३॥

विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम् ।

यत्रेदं दृश्यते विश्वं भूतं भव्यं भवच्च सत् ॥ २४॥

आण्डकोशे शरीरेऽस्मिन् सप्तावरणसंयुते ।

वैराजः पुरुषो योऽसौ भगवान् धारणाश्रयः ॥ २५॥

पातालमेतस्य हि पादमूलं

पठन्ति पार्ष्णिप्रपदे रसातलम् ।

महातलं विश्वसृजोऽथ गुल्फौ

तलातलं वै पुरुषस्य जङ्घे ॥ २६॥

द्वे जानुनी सुतलं विश्वमूर्ते-

रूरुद्वयं वितलं चातलं च ।

महीतलं तज्जघनं महीपते

नभस्तलं नाभिसरो गृणन्ति ॥ २७॥

उरःस्थलं ज्योतिरनीकमस्य

ग्रीवा महर्वदनं वै जनोऽस्य ।

तपो रराटीं विदुरादिपुंसः

सत्यं तु शीर्षाणि सहस्रशीर्ष्णः ॥ २८॥

इन्द्रादयो बाहव आहुरुस्राः

कर्णौ दिशः श्रोत्रममुष्य शब्दः ।

नासत्यदस्रौ परमस्य नासे

घ्राणोऽस्य गन्धो मुखमग्निरिद्धः ॥ २९॥

द्यौरक्षिणी चक्षुरभूत्पतङ्गः

पक्ष्माणि विष्णोरहनी उभे च ।

तद्भ्रूविजृम्भः परमेष्ठिधिष्ण्य-

मापोऽस्य तालू रस एव जिह्वा ॥ ३०॥

छन्दांस्यनन्तस्य शिरो गृणन्ति

दंष्ट्रा यमः स्नेहकला द्विजानि ।

हासो जनोन्मादकरी च माया

दुरन्तसर्गो यदपाङ्गमोक्षः ॥ ३१॥

व्रीडोत्तरोष्ठोऽधर एव लोभो

धर्मः स्तनोऽधर्मपथोऽस्य पृष्ठम् ।

कस्तस्य मेढ्रं वृषणौ च मित्रौ

कुक्षिः समुद्रा गिरयोऽस्थिसङ्घाः ॥ ३२॥

नद्योऽस्य नाड्योऽथ तनूरुहाणि

महीरुहा विश्वतनोर्नृपेन्द्र ।

अनन्तवीर्यः श्वसितं मातरिश्वा

गतिर्वयः कर्म गुणप्रवाहः ॥ ३३॥

ईशस्य केशान् विदुरम्बुवाहान्

वासस्तु सन्ध्यां कुरुवर्य भूम्नः ।

अव्यक्तमाहुर्हृदयं मनश्च

सचन्द्रमाः सर्वविकारकोशः ॥ ३४॥

विज्ञानशक्तिं महिमामनन्ति

सर्वात्मनोऽन्तःकरणं गिरित्रम् ।

अश्वाश्वतर्युष्ट्रगजा नखानि

सर्वे मृगाः पशवः श्रोणिदेशे ॥ ३५॥

वयांसि तद्व्याकरणं विचित्रं

मनुर्मनीषा मनुजो निवासः ।

गन्धर्वविद्याधरचारणाप्सरः

स्वरस्मृतीरसुरानीकवीर्यः ॥ ३६॥

ब्रह्माऽऽननं क्षत्रभुजो महात्मा

विडूरुरङ्घ्रिश्रितकृष्णवर्णः ।

नानाभिधाभीज्यगणोपपन्नो

द्रव्यात्मकः कर्म वितानयोगः ॥ ३७॥

इयानसावीश्वरविग्रहस्य

यः सन्निवेशः कथितो मया ते ।

सन्धार्यतेऽस्मिन् वपुषि स्थविष्ठे

मनः स्वबुद्ध्या न यतोऽस्ति किञ्चित् ॥ ३८॥

स सर्वधीवृत्त्यनुभूतसर्व

आत्मा यथा स्वप्नजनेक्षितैकः ।

तं सत्यमानन्दनिधिं भजेत

नान्यत्र सज्जेद्यत आत्मपातः ॥ ३९॥

इति श्रीमद्भागवते महापुराणे हंस्यां पारमहंस्यां संहितायां

द्वितीयस्कन्धे महापुरुषसंस्थानुवर्णने प्रथमोऽध्यायः

 

नमो भगवते वासुदेवाय

द्वितीयोऽध्यायः

श्रीशुक उवाच

एवं पुरा धारणयाऽऽत्मयोनि-

र्नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात् ।

तथा ससर्जेदममोघदृष्टि-

र्यथाप्ययात्प्राग्व्यवसायबुद्धिः ॥ १॥

शाब्दस्य हि ब्रह्मण एष पन्था

यन्नामभिर्ध्यायति धीरपार्थैः ।

परिभ्रमंस्तत्र न विन्दतेऽर्थान्

मायामये वासनया शयानः ॥ २॥

अतः कविर्नामसु यावदर्थः

स्यादप्रमत्तो व्यवसायबुद्धिः ।

सिद्धेऽन्यथार्थे न यतेत तत्र

परिश्रमं तत्र समीक्षमाणः ॥ ३॥

सत्यां क्षितौ किं कशिपोः प्रयासै-

र्बाहौ स्वसिद्धे ह्युपबर्हणैः किम् ।

सत्यञ्जलौ किं पुरुधान्नपात्र्या

दिग्वल्कलादौ सति किं दुकूलैः ॥ ४॥

चीराणि किं पथि न सन्ति दिशन्ति भिक्षां

नैवाङ्घ्रिपाः परभृतः सरितोऽप्यशुष्यन् ।

रुद्धा गुहाः किमजितोऽवति नोपसन्नान्

कस्माद्भजन्ति कवयो धनदुर्मदान्धान् ॥ ५॥

एवं स्वचित्ते स्वत एव सिद्ध

आत्मा प्रियोऽर्थो भगवाननन्तः ।

तं निर्वृतो नियतार्थो भजेत

संसारहेतूपरमश्च यत्र ॥ ६॥

कस्तां त्वनादृत्य परानुचिन्ता-

मृते पशूनसतीं नाम युञ्ज्यात् ।

पश्यन् जनं पतितं वैतरण्यां

स्वकर्मजान् परितापाञ्जुषाणम् ॥ ७॥

केचित्स्वदेहान्तर्हृदयावकाशे

प्रादेशमात्रं पुरुषं वसन्तम् ।

चतुर्भुजं कञ्जरथाङ्गशङ्ख-

गदाधरं धारणया स्मरन्ति ॥ ८॥

प्रसन्नवक्त्रं नलिनायतेक्षणं

कदम्बकिञ्जल्कपिशङ्गवाससम् ।

लसन्महारत्नहिरण्मयाङ्गदं

स्फुरन्महारत्नकिरीटकुण्डलम् ॥ ९॥

उन्निद्रहृत्पङ्कजकर्णिकालये

योगेश्वरास्थापितपादपल्लवम् ।

श्रीलक्ष्मणं कौस्तुभरत्नकन्धर-

मम्लानलक्ष्म्या वनमालयाऽऽचितम् ॥ १०॥

विभूषितं मेखलयाङ्गुलीयकै-

र्महाधनैर्नूपुरकङ्कणादिभिः ।

स्निग्धामलाकुञ्चितनीलकुन्तलै-

र्विरोचमानाननहासपेशलम् ॥ ११॥

अदीनलीलाहसितेक्षणोल्लस-

द्भ्रूभङ्गसंसूचितभूर्यनुग्रहम् ।

ईक्षेत चिन्तामयमेनमीश्वरं

यावन्मनो धारणयावतिष्ठते ॥ १२॥

एकैकशोऽङ्गानि धियानुभावयेत्-

पादादि यावद्धसितं गदाभृतः ।

जितं जितं स्थानमपोह्य धारयेत्

परं परं शुद्ध्यति धीर्यथा यथा ॥ १३॥

यावन्न जायेत परावरेऽस्मिन्

विश्वेश्वरे द्रष्टरि भक्तियोगः ।

तावत्स्थवीयः पुरुषस्य रूपं

क्रियावसाने प्रयतः स्मरेत ॥ १४॥

स्थिरं सुखं चासनमास्थितो यति-

र्यदा जिहासुरिममङ्ग लोकम् ।

काले च देशे च मनो न सज्जयेत्

प्राणान् नियच्छेन्मनसा जितासुः ॥ १५॥

मनः स्वबुध्यामलया नियम्य

क्षेत्रज्ञ एतां निनयेत्तमात्मनि ।

आत्मानमात्मन्यवरुध्य धीरो

लब्धोपशान्तिर्विरमेत कृत्यात् ॥ १६॥

न यत्र कालोऽनिमिषां परः प्रभुः

कुतो नु देवा जगतां य ईशिरे ।

न यत्र सत्त्वं न रजस्तमश्च

न वै विकारो न महान् प्रधानम् ॥ १७॥

परं पदं वैष्णवमामनन्ति तद्-

यन्नेति नेतीत्यतदुत्सिसृक्षवः ।

विसृज्य दौरात्म्यमनन्यसौहृदा

हृदोपगुह्यार्हपदं पदे पदे ॥ १८॥

इत्थं मुनिस्तूपरमेद्व्यवस्थितो

विज्ञानदृग्वीर्यसुरन्धिताशयः ।

स्वपार्ष्णिनाऽऽपीड्य गुदं ततोऽनिलं

स्थानेषु षट्सून्नमयेज्जितक्लमः ॥ १९॥

नाभ्यां स्थितं हृद्यधिरोप्यतस्मा-

दुदानगत्योरसि तं नयेन्मुनिः ।

ततोऽनुसन्धाय धिया मनस्वी

स्वतालुमूलं शनकैर्नयेत ॥ २०॥

तस्माद्भ्रुवोरन्तरमुन्नयेत

निरुद्धसप्तायतनोऽनपेक्षः ।

स्थित्वा मुहूर्तार्धमकुण्ठदृष्टि-

र्निर्भिद्य मूर्धन् विसृजेत्परं गतः ॥ २१॥

यदि प्रयास्यन् नृप पारमेष्ठ्यं

वैहायसानामुत यद्विहारम् ।

अष्टाधिपत्यं गुणसन्निवाये

सहैव गच्छेन्मनसेन्द्रियैश्च ॥ २२॥

योगेश्वराणां गतिमाहुरन्त-

र्बहिस्त्रिलोक्याः पवनान्तरात्मनाम् ।

न कर्मभिस्तां गतिमाप्नुवन्ति

विद्यातपोयोगसमाधिभाजाम् ॥ २३॥

वैश्वानरं याति विहायसा गतः

सुषुम्णया ब्रह्मपथेन शोचिषा ।

विधूतकल्कोऽथ हरेरुदस्तात्

प्रयाति चक्रं नृप शैशुमारम् ॥ २४॥

तद्विश्वनाभिं त्वतिवर्त्य विष्णो-

रणीयसा विरजेनात्मनैकः ।

नमस्कृतं ब्रह्मविदामुपैति

कल्पायुषो यद्विबुधा रमन्ते ॥ २५॥

अथो अनन्तस्य मुखानलेन

दन्दह्यमानं स निरीक्ष्य विश्वम् ।

निर्याति सिद्धेश्वरयुष्टधिष्ण्यं

यद्द्वैपरार्ध्यं तदु पारमेष्ठ्यम् ॥ २६॥

न यत्र शोको न जरा न मृत्यु-

र्नार्तिर्नचोद्वेग ऋते कुतश्चित् ।

यच्चित्ततोऽदः कृपयानिदंविदां

दुरन्तदुःखप्रभवानुदर्शनात् ॥ २७॥

ततो विशेषं प्रतिपद्य निर्भय-

स्तेनात्मनापोऽनलमूर्तिरत्वरन् ।

ज्योतिर्मयो वायुमुपेत्य काले

वाय्वात्मना खं बृहदात्मलिङ्गम् ॥ २८॥

घ्राणेन गन्धं रसनेन वै रसं

रूपं च दृष्ट्या श्वसनं त्वचैव ।

श्रोत्रेण चोपेत्य नभोगुणत्वं

प्राणेन चाकूतिमुपैति योगी ॥ २९॥

स भूतसूक्ष्मेन्द्रियसन्निकर्षं

मनोमयं देवमयं विकार्यम् ।

संसाद्य गत्या सह तेन याति

विज्ञानतत्त्वं गुणसन्निरोधम् ॥ ३०॥

तेनात्मनाऽऽत्मानमुपैति शान्त-

मानन्दमानन्दमयोऽवसाने ।

एतां गतिं भागवतीं गतो यः

स वै पुनर्नेह विषज्जतेऽङ्ग ॥ ३१॥

एते सृती ते नृप वेदगीते

त्वयाभिपृष्टे ह सनातने च ।

ये वै पुरा ब्रह्मण आह पृष्ट

आराधितो भगवान् वासुदेवः ॥ ३२॥

न ह्यतोऽन्यः शिवः पन्था विशतः संसृताविह ।

वासुदेवे भगवति भक्तियोगो यतो भवेत् ॥ ३३॥

भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया ।

तदध्यवस्यत्कूटस्थो रतिरात्मन् यतो भवेत् ॥ ३४॥

भगवान् सर्वभूतेषु लक्षितः स्वात्मना हरिः ।

दृश्यैर्बुद्ध्यादिभिर्द्रष्टा लक्षणैरनुमापकैः ॥ ३५॥

तस्मात्सर्वात्मना राजन् हरिः सर्वत्र सर्वदा ।

श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान् नृणाम् ॥ ३६॥

पिबन्ति ये भगवत आत्मनः सतां

कथामृतं श्रवणपुटेषु सम्भृतम् ।

पुनन्ति ते विषयविदूषिताशयं

व्रजन्ति तच्चरणसरोरुहान्तिकम् ॥ ३७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

द्वितीयस्कन्धे पुरुषसंस्थावर्णनं नाम द्वितीयोऽध्यायः

 

नमो भगवते वासुदेवाय

तृतीयोऽध्यायः

श्रीशुक उवाच

एवमेतन्निगदितं पृष्टवान् यद्भवान् मम ।

नृणां यन्म्रियमाणानां मनुष्येषु मनीषिणाम् ॥ १॥

ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणः पतिम् ।

इन्द्रमिन्द्रियकामस्तु प्रजाकामः प्रजापतीन् ॥ २॥

देवीं मायां तु श्रीकामस्तेजस्कामो विभावसुम् ।

वसुकामो वसून् रुद्रान् वीर्यकामोऽथ वीर्यवान् ॥ ३॥

अन्नाद्यकामस्त्वदितिं स्वर्गकामोऽदितेः सुतान् ।

विश्वान् देवान् राज्यकामः साध्यान् संसाधको विशाम् ॥ ४॥

आयुष्कामोऽश्विनौ देवौ पुष्टिकाम इलां यजेत् ।

प्रतिष्ठाकामः पुरुषो रोदसी लोकमातरौ ॥ ५॥

रूपाभिकामो गन्धर्वान् स्त्रीकामोऽप्सर उर्वशीम् ।

आधिपत्यकामः सर्वेषां यजेत परमेष्ठिनम् ॥ ६॥

यज्ञं यजेद्यशस्कामः कोशकामः प्रचेतसम् ।

विद्याकामस्तु गिरिशं दाम्पत्यार्थ उमां सतीम् ॥ ७॥

धर्मार्थ उत्तमश्लोकं तन्तुं तन्वन् पितॄन् यजेत् ।

रक्षाकामः पुण्यजनानोजस्कामो मरुद्गणान् ॥ ८॥

राज्यकामो मनून् देवान् निरृतिं त्वभिचरन् यजेत् ।

कामकामो यजेत्सोममकामः पुरुषं परम् ॥ ९॥

अकामः सर्वकामो वा मोक्षकाम उदारधीः ।

तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ १०॥

एतावानेव यजतामिह निःश्रेयसोदयः ।

भगवत्यचलो भावो यद्भागवतसङ्गतः ॥ ११॥

ज्ञानं यदा प्रतिनिवृत्तगुणोर्मिचक्र-

मात्मप्रसाद उत यत्र गुणेष्वसङ्गः ।

कैवल्यसम्मतपथस्त्वथ भक्तियोगः

को निर्वृतो हरिकथासु रतिं न कुर्यात् ॥ १२॥

शौनक उवाच

इत्यभिव्याहृतं राजा निशम्य भरतर्षभः ।

किमन्यत्पृष्टवान् भूयो वैयासकिमृषिं कविम् ॥ १३॥

एतच्छुश्रूषतां विद्वन् सूत नोऽर्हसि भाषितुम् ।

कथा हरिकथोदर्काः सतां स्युः सदसि ध्रुवम् ॥ १४॥

स वै भागवतो राजा पाण्डवेयो महारथः ।

बालक्रीडनकैः क्रीडन् कृष्णक्रीडां य आददे ॥ १५॥

वैयासकिश्च भगवान् वासुदेवपरायणः ।

उरुगायगुणोदाराः सतां स्युर्हि समागमे ॥ १६॥

आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ ।

तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया ॥ १७॥

तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युत ।

न खादन्ति न मेहन्ति किं ग्रामपशवोऽपरे ॥ १८॥

श्वविड्वराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः ।

न यत्कर्णपथोपेतो जातु नाम गदाग्रजः ॥ १९॥

बिले बतोरुक्रमविक्रमान् ये

न श‍ृण्वतः कर्णपुटे नरस्य ।

जिह्वासती दार्दुरिकेव सूत

न चोपगायत्युरुगायगाथाः ॥ २०॥

भारः परं पट्टकिरीटजुष्ट-

मप्युत्तमाङ्गं न नमेन्मुकुन्दम् ।

शावौ करौ नो कुरुतः सपर्यां

हरेर्लसत्काञ्चनकङ्कणौ वा ॥ २१॥

बर्हायिते ते नयने नराणां

लिङ्गानि विष्णोर्न निरीक्षतो ये ।

पादौ नृणां तौ द्रुमजन्मभाजौ

क्षेत्राणि नानुव्रजतो हरेर्यौ ॥ २२॥

जीवञ्छवो भागवताङ्घ्रिरेणुं

न जातु मर्त्योऽभिलभेत यस्तु ।

श्रीविष्णुपद्या मनुजस्तुलस्याः

श्वसञ्छवो यस्तु न वेद गन्धम् ॥ २३॥

तदश्मसारं हृदयं बतेदं

यद्गृह्यमाणैर्हरिनामधेयैः ।

न विक्रियेताथ यदा विकारो

नेत्रे जलं गात्ररुहेषु हर्षः ॥ २४॥

अथाभिधेह्यङ्ग मनोऽनुकूलं

प्रभाषसे भागवतप्रधानः ।

यदाह वैयासकिरात्मविद्या-

विशारदो नृपतिं साधु पृष्टः ॥ २५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां द्वितीयस्कन्धे तृतीयोऽध्यायः

 

नमो भगवते वासुदेवाय

चतुर्थोऽध्यायः

सूत उवाच

वैयासकेरिति वचस्तत्त्वनिश्चयमात्मनः ।

उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात् ॥ १॥

आत्मजायासुतागारपशुद्रविणबन्धुषु ।

राज्ये चाविकले नित्यं विरूढां ममतां जहौ ॥ २॥

पप्रच्छ चेममेवार्थं यन्मां पृच्छथ सत्तमाः ।

कृष्णानुभावश्रवणे श्रद्दधानो महामनाः ॥ ३॥

संस्थां विज्ञाय सन्न्यस्य कर्म त्रैवर्गिकं च यत् ।

वासुदेवे भगवति आत्मभावं दृढं गतः ॥ ४॥

राजोवाच

समीचीनं वचो ब्रह्मन् सर्वज्ञस्य तवानघ ।

तमो विशीर्यते मह्यं हरेः कथयतः कथाम् ॥ ५॥

भूय एव विवित्सामि भगवानात्ममायया ।

यथेदं सृजते विश्वं दुर्विभाव्यमधीश्वरैः ॥ ६॥

यथा गोपायति विभुर्यथा संयच्छते पुनः ।

यां यां शक्तिमुपाश्रित्य पुरुशक्तिः परः पुमान् ।

आत्मानं क्रीडयन् क्रीडन् करोति विकरोति च ॥ ७॥

नूनं भगवतो ब्रह्मन् हरेरद्भुतकर्मणः ।

दुर्विभाव्यमिवाभाति कविभिश्चापि चेष्टितम् ॥ ८॥

यथा गुणांस्तु प्रकृतेर्युगपत्क्रमशोऽपि वा ।

बिभर्ति भूरिशस्त्वेकः कुर्वन् कर्माणि जन्मभिः ॥ ९॥

विचिकित्सितमेतन्मे ब्रवीतु भगवान् यथा ।

शाब्दे ब्रह्मणि निष्णातः परस्मिंश्च भवान् खलु ॥ १०॥

सूत उवाच

इत्युपामन्त्रितो राज्ञा गुणानुकथने हरेः ।

हृषीकेशमनुस्मृत्य प्रतिवक्तुं प्रचक्रमे ॥ ११॥

श्रीशुक उवाच

नमः परस्मै पुरुषाय भूयसे

सदुद्भवस्थाननिरोधलीलया ।

गृहीतशक्तित्रितयाय देहिना-

मन्तर्भवायानुपलक्ष्यवर्त्मने ॥ १२॥

भूयो नमः सद्वृजिनच्छिदेऽसता-

मसम्भवायाखिलसत्त्वमूर्तये ।

पुंसां पुनः पारमहंस्य आश्रमे

व्यवस्थितानामनुमृग्यदाशुषे ॥ १३॥

नमो नमस्तेऽस्त्वृषभाय सात्वतां

विदूरकाष्ठाय मुहुः कुयोगिनाम् ।

निरस्तसाम्यातिशयेन राधसा

स्वधामनि ब्रह्मणि रंस्यते नमः ॥ १४॥

यत्कीर्तनं यत्स्मरणं यदीक्षणं

यद्वन्दनं यच्छ्रवणं यदर्हणम् ।

लोकस्य सद्यो विधुनोति कल्मषं

तस्मै सुभद्रश्रवसे नमो नमः ॥ १५॥

विचक्षणा यच्चरणोपसादनात्

सङ्गं व्युदस्योभयतोऽन्तरात्मनः ।

विन्दन्ति हि ब्रह्मगतिं गतक्लमा-

स्तस्मै सुभद्रश्रवसे नमो नमः ॥ १६॥

तपस्विनो दानपरा यशस्विनो

मनस्विनो मन्त्रविदः सुमङ्गलाः ।

क्षेमं न विन्दन्ति विना यदर्पणं

तस्मै सुभद्रश्रवसे नमो नमः ॥ १७॥

किरातहूणान्ध्रपुलिन्दपुल्कसा

आभीरकङ्का यवनाः खसादयः ।

येऽन्ये च पापा यदपाश्रयाश्रयाः

शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ १८॥

स एष आत्माऽऽत्मवतामधीश्वर-

स्त्रयीमयो धर्ममयस्तपोमयः ।

गतव्यलीकैरजशङ्करादिभि-

र्वितर्क्यलिङ्गो भगवान् प्रसीदताम् ॥ १९॥

श्रियः पतिर्यज्ञपतिः प्रजापति-

र्धियाम्पतिर्लोकपतिर्धरापतिः ।

पतिर्गतिश्चान्धकवृष्णिसात्वतां

प्रसीदतां मे भगवान् सतां पतिः ॥ २०॥

यदङ्घ्र्यभिध्यानसमाधिधौतया

धियानुपश्यन्ति हि तत्त्वमात्मनः ।

वदन्ति चैतत्कवयो यथारुचं

स मे मुकुन्दो भगवान् प्रसीदताम् ॥ २१॥

प्रचोदिता येन पुरा सरस्वती

वितन्वताजस्य सतीं स्मृतिं हृदि ।

स्वलक्षणा प्रादुरभूत्किलास्यतः

स मे ऋषीणामृषभः प्रसीदताम् ॥ २२॥

भूतैर्महद्भिर्य इमाः पुरो विभु-

र्निर्माय शेते यदमूषु पूरुषः ।

भुङ्क्ते गुणान् षोडश षोडशात्मकः

सोऽलङ्कृषीष्ट भगवान् वचांसि मे ॥ २३॥

नमस्तस्मै भगवते वासुदेवाय वेधसे ।

पपुर्ज्ञानमयं सौम्या यन्मुखाम्बुरुहासवम् ॥ २४॥

एतदेवात्मभू राजन् नारदाय विपृच्छते ।

वेदगर्भोऽभ्यधात्साक्षाद्यदाह हरिरात्मनः ॥ २५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां द्वितीयस्कन्धे चतुर्थोऽध्यायः

 

नमो भगवते वासुदेवाय

पञ्चमोऽध्यायः

नारद उवाच

देवदेव नमस्तेऽस्तु भूतभावन पूर्वज ।

तद्विजानीहि यज्ज्ञानमात्मतत्त्वनिदर्शनम् ॥ १॥

यद्रूपं यदधिष्ठानं यतः सृष्टमिदं प्रभो ।

यत्संस्थं यत्परं यच्च तत्तत्त्वं वद तत्त्वतः ॥ २॥

सर्वं ह्येतद्भवान् वेद भूतभव्यभवत्प्रभुः ।

करामलकवद्विश्वं विज्ञानावसितं तव ॥ ३॥

यद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मकः ।

एकः सृजसि भूतानि भूतैरेवात्ममायया ॥ ४॥

आत्मन् भावयसे तानि न पराभावयन् स्वयम् ।

आत्मशक्तिमवष्टभ्य ऊर्णनाभिरिवाक्लमः ॥ ५॥

नाहं वेद परं ह्यस्मिन् नापरं न समं विभो ।

मरूपगुणैर्भाव्यं सदसत्किञ्चिदन्यतः ॥ ६॥

स भवानचरद्घोरं यत्तपः सुसमाहितः ।

तेन खेदयसे नस्त्वं पराशङ्कां प्रयच्छसि ॥ ७॥

एतन्मे पृच्छतः सर्वं सर्वज्ञ सकलेश्वर ।

विजानीहि यथैवेदमहं बुध्येऽनुशासितः ॥ ८॥

ब्रह्मोवाच

सम्यक्कारुणिकस्येदं वत्स ते विचिकित्सितम् ।

यदहं चोदितः सौम्य भगवद्वीर्यदर्शने ॥ ९॥

नानृतं तव तच्चापि यथा मां प्रब्रवीषि भोः ।

अविज्ञाय परं मत्त एतावत्त्वं यतो हि मे ॥ १०॥

येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम् ।

यथार्कोऽग्निर्यथा सोमो यथर्क्षग्रहतारकाः ॥ ११॥

तस्मै नमो भगवते वासुदेवाय धीमहि ।

यन्मायया दुर्जयया मां ब्रुवन्ति जगद्गुरुम् ॥ १२॥

विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया ।

विमोहिता विकत्थन्ते ममाहमिति दुर्धियः ॥ १३॥

द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।

वासुदेवात्परो ब्रह्मन् न चान्योऽर्थोऽस्ति तत्त्वतः ॥ १४॥

नारायणपरा वेदा देवा नारायणाङ्गजाः ।

नारायणपरा लोका नारायणपरा मखाः ॥ १५॥

नारायणपरो योगो नारायणपरं तपः ।

नारायणपरं ज्ञानं नारायणपरा गतिः ॥ १६॥

तस्यापि द्रष्टुरीशस्य कूटस्थस्याखिलात्मनः ।

सृज्यं सृजामि सृष्टोऽहमीक्षयैवाभिचोदितः ॥ १७॥

सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः ।

स्थितिसर्गनिरोधेषु गृहीता मायया विभोः ॥ १८॥

कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः ।

बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः ॥ १९॥

स एष भगवांल्लिङ्गैस्त्रिभिरेभिरधोक्षजः ।

स्वलक्षितगतिर्ब्रह्मन् सर्वेषां मम चेश्वरः ॥ २०॥

कालं कर्म स्वभावं च मायेशो मायया स्वया ।

आत्मन् यदृच्छया प्राप्तं विबुभूषुरुपाददे ॥ २१॥

कालाद्गुणव्यतिकरः परिणामः स्वभावतः ।

कर्मणो जन्म महतः पुरुषाधिष्ठितादभूत् ॥ २२॥

महतस्तु विकुर्वाणाद्रजःसत्त्वोपबृंहितात् ।

तमःप्रधानस्त्वभवद्द्रव्यज्ञानक्रियात्मकः ॥ २३॥

सोऽहङ्कार इति प्रोक्तो विकुर्वन् समभूत्त्रिधा ।

वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा ।

द्रव्यशक्तिः क्रियाशक्तिर्ज्ञानशक्तिरिति प्रभो ॥ २४॥

तामसादपि भूतादेर्विकुर्वाणादभून्नभः ।

तस्य मात्रा गुणः शब्दो लिङ्गं यद्द्रष्टृदृश्ययोः ॥ २५॥

नभसोऽथ विकुर्वाणादभूत्स्पर्शगुणोऽनिलः ।

परान्वयाच्छब्दवांश्च प्राण ओजः सहो बलम् ॥ २६॥

वायोरपि विकुर्वाणात्कालकर्मस्वभावतः ।

उदपद्यत तेजो वै रूपवत्स्पर्शशब्दवत् ॥ २७॥

तेजसस्तु विकुर्वाणादासीदम्भो रसात्मकम् ।

रूपवत्स्पर्शवच्चाम्भो घोषवच्च परान्वयात् ॥ २८॥

विशेषस्तु विकुर्वाणादम्भसो गन्धवानभूत् ।

परान्वयाद्रसस्पर्शशब्दरूपगुणान्वितः ॥ २९॥

वैकारिकान्मनो जज्ञे देवा वैकारिका दश ।

दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रकाः ॥ ३०॥

तैजसात्तु विकुर्वाणादिन्द्रियाणि दशाभवन् ।

ज्ञानशक्तिः क्रियाशक्तिर्बुद्धिः प्राणश्च तैजसौ ।

श्रोत्रं त्वग्घ्राणदृग्जिह्वा वाग्दोर्मेढ्राङ्घ्रिपायवः ॥ ३१॥

यदैतेऽसङ्गता भावा भूतेन्द्रियमनोगुणाः ।

यदायतननिर्माणे न शेकुर्ब्रह्मवित्तम ॥ ३२॥

तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताः ।

सदसत्त्वमुपादाय चोभयं ससृजुर्ह्यदः ॥ ३३॥

वर्षपूगसहस्रान्ते तदण्डमुदकेशयम् ।

कालकर्मस्वभावस्थो जीवोऽजीवमजीवयत् ॥ ३४॥

स एव पुरुषस्तस्मादण्डं निर्भिद्य निर्गतः ।

सहस्रोर्वङ्घ्रिबाह्वक्षः सहस्राननशीर्षवान् ॥ ३५॥

यस्येहावयवैर्लोकान् कल्पयन्ति मनीषिणः ।

कट्यादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः ॥ ३६॥

पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहवः ।

ऊर्वोर्वैश्यो भगवतः पद्भ्यां शूद्रो व्यजायत ॥ ३७॥

भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः ।

हृदा स्वर्लोक उरसा महर्लोको महात्मनः ॥ ३८॥

ग्रीवायां जनलोकश्च तपोलोकः स्तनद्वयात् ।

मूर्धभिः सत्यलोकस्तु ब्रह्मलोकः सनातनः ॥ ३९॥

तत्कट्यां चातलं कॢप्तमूरुभ्यां वितलं विभोः ।

जानुभ्यां सुतलं शुद्धं जङ्घाभ्यां तु तलातलम् ॥ ४०॥

महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम् ।

पातालं पादतलत इति लोकमयः पुमान् ॥ ४१॥

भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः ।

स्वर्लोकः कल्पितो मूर्ध्ना इति वा लोककल्पना ॥ ४२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां द्वितीयस्कन्धे पञ्चमोऽध्यायः

 

नमो भगवते वासुदेवाय

षष्ठोऽध्यायः

ब्रह्मोवाच

वाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्त धातवः ।

हव्यकव्यामृतान्नानां जिह्वा सर्वरसस्य च ॥ १॥

सर्वासूनां च वायोश्च तन्नासे परमायने ।

अश्विनोरोषधीनां च घ्राणो मोदप्रमोदयोः ॥ २॥

रूपाणां तेजसां चक्षुर्दिवः सूर्यस्य चाक्षिणी ।

कर्णौ दिशां च तीर्थानां श्रोत्रमाकाशशब्दयोः ।

तद्गात्रं वस्तुसाराणां सौभगस्य च भाजनम् ॥ ३॥

त्वगस्य स्पर्शवायोश्च सर्वमेधस्य चैव हि ।

रोमाण्युद्भिज्जजातीनां यैर्वा यज्ञस्तु सम्भृतः ॥ ४॥

केशश्मश्रुनखान्यस्य शिलालोहाभ्रविद्युताम् ।

बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम् ॥ ५॥

विक्रमो भूर्भुवः स्वश्च क्षेमस्य शरणस्य च ।

सर्वकामवरस्यापि हरेश्चरण आस्पदम् ॥ ६॥

अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापतेः ।

पुंसः शिश्न उपस्थस्तु प्रजात्यानन्दनिर्वृतेः ॥ ७॥

पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद ।

हिंसाया निरृतेर्मृत्योर्निरयस्य गुदं स्मृतः ॥ ८॥

पराभूतेरधर्मस्य तमसश्चापि पश्चिमः ।

नाड्यो नदनदीनां तु गोत्राणामस्थिसंहतिः ॥ ९॥

अव्यक्तरससिन्धूनां भूतानां निधनस्य च ।

उदरं विदितं पुंसो हृदयं मनसः पदम् ॥ १०॥

धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च ।

विज्ञानस्य च सत्त्वस्य परस्यात्मा परायणम् ॥ ११॥

अहं भवान् भवश्चैव त इमे मुनयोऽग्रजाः ।

सुरासुरनरा नागाः खगा मृगसरीसृपाः ॥ १२॥

गन्धर्वाप्सरसो यक्षा रक्षोभूतगणोरगाः ।

पशवः पितरः सिद्धा विद्याध्राश्चारणा द्रुमाः ॥ १३॥

अन्ये च विविधा जीवा जलस्थलनभौकसः ।

ग्रहर्क्षकेतवस्तारास्तडितः स्तनयित्नवः ॥ १४॥

सर्वं पुरुष एवेदं भूतं भव्यं भवच्च यत् ।

तेनेदमावृतं विश्वं वितस्तिमधितिष्ठति ॥ १५॥

स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ ।

एवं विराजं प्रतपंस्तपत्यन्तर्बहिः पुमान् ॥ १६॥

सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् ।

महिमैष ततो ब्रह्मन् पुरुषस्य दुरत्ययः ॥ १७॥

पादेषु सर्वभूतानि पुंसः स्थितिपदो विदुः ।

अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु ॥ १८॥

पादास्त्रयो बहिश्चासन्नप्रजानां य आश्रमाः ।

अन्तस्त्रिलोक्यास्त्वपरो गृहमेधोऽबृहद्व्रतः ॥ १९॥

सृती विचक्रमे विष्वङ् साशनानशने उभे ।

यदविद्या च विद्या च पुरुषस्तूभयाश्रयः ॥ २०॥

यस्मादण्डं विराड्जज्ञे भूतेन्द्रियगुणात्मकः ।

तद्द्रव्यमत्यगाद्विश्वं गोभिः सूर्य इवातपन् ॥ २१॥

यदास्य नाभ्यान्नलिनादहमासं महात्मनः ।

नाविदं यज्ञसम्भारान् पुरुषावयवादृते ॥ २२॥

तेषु यज्ञस्य पशवः सवनस्पतयः कुशाः ।

इदं च देवयजनं कालश्चोरुगुणान्वितः ॥ २३॥

वस्तून्योषधयः स्नेहा रसलोहमृदो जलम् ।

ऋचो यजूंषि सामानि चातुर्होत्रं च सत्तम ॥ २४॥

नामधेयानि मन्त्राश्च दक्षिणाश्च व्रतानि च ।

देवतानुक्रमः कल्पः सङ्कल्पस्तन्त्रमेव च ॥ २५॥

गतयो मतयः श्रद्धा प्रायश्चित्तं समर्पणम् ।

पुरुषावयवैरेते सम्भाराः सम्भृता मया ॥ २६॥

इति सम्भृतसम्भारः पुरुषावयवैरहम् ।

तमेव पुरुषं यज्ञं तेनैवायजमीश्वरम् ॥ २७॥

ततस्ते भ्रातर इमे प्रजानां पतयो नव ।

अयजन् व्यक्तमव्यक्तं पुरुषं सुसमाहिताः ॥ २८॥

ततश्च मनवः काले ईजिरे ऋषयोऽपरे ।

पितरो विबुधा दैत्या मनुष्याः क्रतुभिर्विभुम् ॥ २९॥

नारायणे भगवति तदिदं विश्वमाहितम् ।

गृहीतमायोरुगुणः सर्गादावगुणः स्वतः ॥ ३०॥

सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः ।

विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक् ॥ ३१॥

इति तेऽभिहितं तात यथेदमनुपृच्छसि ।

नान्यद्भगवतः किञ्चिद्भाव्यं सदसदात्मकम् ॥ ३२॥

न भारती मेऽङ्ग मृषोपलक्ष्यते

न वै क्वचिन्मे मनसो मृषा गतिः ।

न मे हृषीकाणि पतन्त्यसत्पथे

यन्मे हृदौत्कण्ठ्यवता धृतो हरिः ॥ ३३॥

सोऽहं समाम्नायमयस्तपोमयः

प्रजापतीनामभिवन्दितः पतिः ।

आस्थाय योगं निपुणं समाहितः

तं नाध्यगच्छं यत आत्मसम्भवः ॥ ३४॥

नतोऽस्म्यहं तच्चरणं समीयुषां

भवच्छिदं स्वस्त्ययनं सुमङ्गलम् ।

यो ह्यात्ममायाविभवं स्म पर्यगात्

यथा नभः स्वान्तमथापरे कुतः ॥ ३५॥

नाहं न यूयं यदृतां गतिं विदु-

र्न वामदेवः किमुतापरे सुराः ।

तन्मायया मोहितबुद्धयस्त्विदं

विनिर्मितं चात्मसमं विचक्ष्महे ॥ ३६॥

यस्यावतारकर्माणि गायन्ति ह्यस्मदादयः ।

न यं विदन्ति तत्त्वेन तस्मै भगवते नमः ॥ ३७॥

स एष आद्यः पुरुषः कल्पे कल्पे सृजत्यजः ।

आत्माऽऽत्मन्यात्मनाऽऽत्मानं संयच्छति च पाति च ॥ ३८॥

विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यगवस्थितम् ।

सत्यं पूर्णमनाद्यन्तं निर्गुणं नित्यमद्वयम् ॥ ३९॥

ऋषे विदन्ति मुनयः प्रशान्तात्मेन्द्रियाशयाः ।

यदा तदेवासत्तर्कैस्तिरोधीयेत विप्लुतम् ॥ ४०॥

आद्योऽवतारः पुरुषः परस्य

कालः स्वभावः सदसन्मनश्च ।

द्रव्यं विकारो गुण इन्द्रियाणि

विराट् स्वराट् स्थास्नु चरिष्णु भूम्नः ॥ ४१॥

अहं भवो यज्ञ इमे प्रजेशा

दक्षादयो ये भवदादयश्च ।

स्वर्लोकपालाः खगलोकपाला

नृलोकपालास्तललोकपालाः ॥ ४२॥

गन्धर्वविद्याधरचारणेशा

ये यक्षरक्षोरगनागनाथाः ।

ये वा ऋषीणामृषभाः पितॄणां

दैत्येन्द्रसिद्धेश्वरदानवेन्द्राः ।

अन्ये च ये प्रेतपिशाचभूत-

कूष्माण्डयादोमृगपक्ष्यधीशाः ॥ ४३॥

यत्किञ्च लोके भगवन् महस्व-

दोजःसहस्वद्बलवत्क्षमावत् ।

श्रीह्रीविभूत्यात्मवदद्भुतार्णं

तत्त्वं परं रूपवदस्वरूपम् ॥ ४४॥

प्राधान्यतो यान् ऋष आमनन्ति

लीलावतारान् पुरुषस्य भूम्नः ।

आपीयतां कर्णकषायशोषा-

ननुक्रमिष्ये त इमान् सुपेशान् ॥ ४५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां द्वितीयस्कन्धे षष्ठोऽध्यायः

 

नमो भगवते वासुदेवाय

सप्तमोऽध्यायः

ब्रह्मोवाच

यत्रोद्यतः क्षितितलोद्धरणाय बिभ्रत्-

क्रौडीं तनुं सकलयज्ञमयीमनन्तः ।

अन्तर्महार्णव उपागतमादिदैत्यं

तं दंष्ट्रयाद्रिमिव वज्रधरो ददार ॥ १॥

जातो रुचेरजनयत्सुयमान् सुयज्ञ

आकूतिसूनुरमरानथ दक्षिणायाम् ।

लोकत्रयस्य महतीमहरद्यदार्तिं

स्वायम्भुवेन मनुना हरिरित्यनूक्तः ॥ २॥

जज्ञे च कर्दमगृहे द्विज देवहूत्यां

स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे ।

ऊचे ययाऽऽत्मशमलं गुणसङ्गपङ्क-

मस्मिन्विधूय कपिलस्य गतिं प्रपेदे ॥ ३॥

अत्रेरपत्यमभिकाङ्क्षत आह तुष्टो

दत्तो मयाहमिति यद्भगवान् स दत्तः ।

यत्पादपङ्कजपरागपवित्रदेहा

योगर्द्धिमापुरुभयीं यदुहैहयाद्याः ॥ ४॥

तप्तं तपो विविधलोकसिसृक्षया मे

आदौ सनात्स्वतपसः स चतुःसनोऽभूत् ।

प्राक्कल्पसम्प्लवविनष्टमिहात्मतत्त्वं

सम्यग्जगाद मुनयो यदचक्षतात्मन् ॥ ५॥

धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां

नारायणो नर इति स्वतपःप्रभावः ।

दृष्ट्वाऽऽत्मनो भगवतो नियमावलोपं

देव्यस्त्वनङ्गपृतना घटितुं न शेकुः ॥ ६॥

कामं दहन्ति कृतिनो ननु रोषदृष्ट्या

रोषं दहन्तमुत ते न दहन्त्यसह्यम् ।

सोऽयं यदन्तरमलं प्रविशन् बिभेति

कामः कथं नु पुनरस्य मनः श्रयेत ॥ ७॥

विद्धः सपत्न्युदितपत्रिभिरन्ति राज्ञो

बालोऽपि सन्नुपगतस्तपसे वनानि ।

तस्मा अदाद्ध्रुवगतिं गृणते प्रसन्नो

दिव्याः स्तुवन्ति मुनयो यदुपर्यधस्तात् ॥ ८॥

यद्वेनमुत्पथगतं द्विजवाक्यवज्र-

विप्लुष्टपौरुषभगं निरये पतन्तम् ।

त्रात्वार्थितो जगति पुत्रपदं च लेभे

दुग्धा वसूनि वसुधा सकलानि येन ॥ ९॥

नाभेरसावृषभ आस सुदेविसूनुः

यो वै चचार समदृग्जडयोगचर्याम् ।

यत्पारमहंस्यमृषयः पदमामनन्ति

स्वस्थः प्रशान्तकरणः परिमुक्तसङ्गः ॥ १०॥

सत्रे ममास भगवान् हयशीरषाथो

साक्षात्स यज्ञपुरुषस्तपनीयवर्णः ।

छन्दोमयो मखमयोऽखिलदेवताऽऽत्मा

वाचो बभूवुरुशतीः श्वसतोऽस्य नस्तः ॥ ११॥

मत्स्यो युगान्तसमये मनुनोपलब्धः

क्षोणीमयो निखिलजीवनिकायकेतः ।

विस्रंसितानुरुभये सलिले मुखान्मे

आदाय तत्र विजहार ह वेदमार्गान् ॥ १२॥

क्षीरोदधावमरदानवयूथपाना-

मुन्मथ्नताममृतलब्धय आदिदेवः ।

पृष्ठेन कच्छपवपुर्विदधार गोत्रं

निद्राक्षणोऽद्रिपरिवर्तकषाणकण्डूः ॥ १३॥

त्रैविष्टपोरुभयहा स नृसिंहरूपं

कृत्वा भ्रमद्भ्रुकुटिदंष्ट्रकरालवक्त्रम् ।

दैत्येन्द्रमाशु गदयाभिपतन्तमारा-

दूरौ निपात्य विददार नखैः स्फुरन्तम् ॥ १४॥

अन्तःसरस्युरुबलेन पदे गृहीतो

ग्राहेण यूथपतिरम्बुजहस्त आर्तः ।

आहेदमादिपुरुषाखिललोकनाथ

तीर्थश्रवः श्रवणमङ्गलनामधेय ॥ १५॥

श्रुत्वा हरिस्तमरणार्थिनमप्रमेय-

श्चक्रायुधः पतगराजभुजाधिरूढः ।

चक्रेण नक्रवदनं विनिपाट्य तस्मा-

द्धस्ते प्रगृह्य भगवान् कृपयोज्जहार ॥ १६॥

ज्यायान् गुणैरवरजोऽप्यदितेः सुतानां

लोकान् विचक्रम इमान् यदथाधियज्ञः ।

क्ष्मां वामनेन जगृहे त्रिपदच्छलेन

याच्ञामृते पथि चरन् प्रभुभिर्न चाल्यः ॥ १७॥

नार्थो बलेरयमुरुक्रमपादशौच-

मापः शिखाधृतवतो विबुधाधिपत्यम् ।

यो वै प्रतिश्रुतमृते न चिकीर्षदन्य-

दात्मानमङ्ग स शिरसा हरयेऽभिमेने ॥ १८॥

तुभ्यं च नारद भृशं भगवान् विवृद्ध-

भावेन साधु परितुष्ट उवाच योगम् ।

ज्ञानं च भागवतमात्मसतत्त्वदीपं

यद्वासुदेवशरणा विदुरञ्जसैव ॥ १९॥

चक्रं च दिक्ष्वविहतं दशसु स्वतेजो

मन्वन्तरेषु मनुवंशधरो बिभर्ति ।

दुष्टेषु राजसु दमं व्यदधात्स्वकीर्तिं

सत्ये त्रिपृष्ठ उशतीं प्रथयंश्चरित्रैः ॥ २०॥

धन्वन्तरिश्च भगवान् स्वयमेव कीर्ति-

र्नाम्ना नृणां पुरुरुजां रुज आशु हन्ति ।

यज्ञे च भागममृतायुरवावरुन्ध

आयुष्यवेदमनुशास्त्यवतीर्य लोके ॥ २१॥

क्षत्रं क्षयाय विधिनोपभृतं महात्मा

ब्रह्मध्रुगुज्झितपथं नरकार्तिलिप्सु ।

उद्धन्त्यसाववनिकण्टकमुग्रवीर्यः

त्रिःसप्तकृत्व उरुधारपरश्वधेन ॥ २२॥

अस्मत्प्रसादसुमुखः कलया कलेश

इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे ।

तिष्ठन् वनं सदयितानुज आविवेश

यस्मिन् विरुध्य दशकन्धर आर्तिमार्च्छत् ॥ २३॥

यस्मा अदादुदधिरूढभयाङ्गवेपो

मार्गं सपद्यरिपुरं हरवद्दिधक्षोः ।

दूरे सुहृन्मथितरोषसुशोणदृष्ट्या

तातप्यमानमकरोरगनक्रचक्रः ॥ २४॥

वक्षःस्थलस्पर्शरुग्णमहेन्द्रवाह-

दन्तैर्विडम्बितककुब्जुष ऊढहासम् ।

सद्योऽसुभिः सह विनेष्यति दारहर्तुः

विस्फूर्जितैर्धनुष उच्चरतोऽधिसैन्ये ॥ २५॥

भूमेः सुरेतरवरूथविमर्दितायाः

क्लेशव्ययाय कलया सितकृष्णकेशः ।

जातः करिष्यति जनानुपलक्ष्यमार्गः

कर्माणि चात्ममहिमोपनिबन्धनानि ॥ २६॥

तोकेन जीवहरणं यदुलूकिकायाः

त्रैमासिकस्य च पदा शकटोऽपवृत्तः ।

यद्रिङ्गतान्तरगतेन दिविस्पृशोर्वा

उन्मूलनं त्वितरथार्जुनयोर्न भाव्यम् ॥ २७॥

यद्वै व्रजे व्रजपशून् विषतोयपीतान्

पालांस्त्वजीवयदनुग्रहदृष्टिवृष्ट्या ।

तच्छुद्धयेऽतिविषवीर्यविलोलजिह्व-

मुच्चाटयिष्यदुरगं विहरन् ह्रदिन्याम् ॥ २८॥

तत्कर्म दिव्यमिव यन्निशि निःशयानं

दावाग्निना शुचिवने परिदह्यमाने ।

उन्नेष्यति व्रजमतोऽवसितान्तकालं

नेत्रे पिधाय्य सबलोऽनधिगम्यवीर्यः ॥ २९॥

गृह्णीत यद्यदुपबन्धममुष्य माता

शुल्बं सुतस्य न तु तत्तदमुष्य माति ।

यज्जृम्भतोऽस्य वदने भुवनानि गोपी

संवीक्ष्य शङ्कितमनाः प्रतिबोधिताऽऽसीत् ॥ ३०॥

नन्दं च मोक्ष्यति भयाद्वरुणस्य पाशा-

द्गोपान् बिलेषु पिहितान् मयसूनुना च ।

अह्न्यापृतं निशि शयानमतिश्रमेण

लोकं विकुण्ठमुपनेष्यति गोकुलं स्म ॥ ३१॥

गोपैर्मखे प्रतिहते व्रजविप्लवाय

देवेऽभिवर्षति पशून् कृपया रिरक्षुः ।

धर्तोच्छिलीन्ध्रमिव सप्तदिनानि सप्त-

वर्षो महीध्रमनघैककरे सलीलम् ॥ ३२॥

क्रीडन् वने निशि निशाकररश्मिगौर्यां

रासोन्मुखः कलपदायतमूर्च्छितेन ।

उद्दीपितस्मररुजां व्रजभृद्वधूनां

हर्तुर्हरिष्यति शिरो धनदानुगस्य ॥ ३३॥

ये च प्रलम्बखरदर्दुरकेश्यरिष्ट-

मल्लेभकंसयवनाः कुजपौण्ड्रकाद्याः ।

अन्ये च शाल्वकपिबल्वलदन्तवक्त्र-

सप्तोक्षशम्बरविदूरथरुक्मिमुख्याः ॥ ३४॥

ये वा मृधे समितिशालिन आत्तचापाः

काम्बोजमत्स्यकुरुसृञ्जयकैकयाद्याः ।

यास्यन्त्यदर्शनमलं बलपार्थभीम-

व्याजाह्वयेन हरिणा निलयं तदीयम् ॥ ३५॥

कालेन मीलितधियामवमृश्य नॄणां

स्तोकायुषां स्वनिगमो बत दूरपारः ।

आविर्हितस्त्वनुयुगं स हि सत्यवत्यां

वेदद्रुमं विटपशो विभजिष्यति स्म ॥ ३६॥

देवद्विषां निगमवर्त्मनि निष्ठितानां

पूर्भिर्मयेन विहिताभिरदृश्यतूर्भिः ।

लोकान् घ्नतां मतिविमोहमतिप्रलोभं

वेषं विधाय बहु भाष्यत औपधर्म्यम् ॥ ३७॥

यर्ह्यालयेष्वपि सतां न हरेः कथाः स्युः

पाखण्डिनो द्विजजना वृषला नृदेवाः ।

स्वाहा स्वधा वषडिति स्म गिरो न यत्र

शास्ता भविष्यति कलेर्भगवान् युगान्ते ॥ ३८॥

सर्गे तपोऽहमृषयो नव ये प्रजेशाः

स्थाने च धर्ममखमन्वमरावनीशाः ।

अन्ते त्वधर्महरमन्युवशासुराद्या

मायाविभूतय इमाः पुरुशक्तिभाजः ॥ ३९॥

विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह

यः पार्थिवान्यपि कविर्विममे रजांसि ।

चस्कम्भ यः स्वरहसास्खलता त्रिपृष्ठं

यस्मात्त्रिसाम्यसदनादुरुकम्पयानम् ॥ ४०॥

नान्तं विदाम्यहममी मुनयोऽग्रजास्ते

मायाबलस्य पुरुषस्य कुतोऽपरे ये ।

गायन् गुणान् दशशतानन आदिदेवः

शेषोऽधुनापि समवस्यति नास्य पारम् ॥ ४१॥

येषां स एव भगवान् दययेदनन्तः

सर्वात्मनाऽऽश्रितपदो यदि निर्व्यलीकम् ।

ते दुस्तरामतितरन्ति च देवमायां

नैषां ममाहमिति धीः श्वश‍ृगालभक्ष्ये ॥ ४२॥

वेदाहमङ्ग परमस्य हि योगमायां

यूयं भवश्च भगवानथ दैत्यवर्यः ।

पत्नी मनोः स च मनुश्च तदात्मजाश्च

प्राचीनबर्हिरृभुरङ्ग उत ध्रुवश्च ॥ ४३॥

इक्ष्वाकुरैलमुचुकुन्दविदेहगाधि-

रघ्वम्बरीषसगरा गयनाहुषाद्याः ।

मान्धात्रलर्कशतधन्वनुरन्तिदेवा

देवव्रतो बलिरमूर्त्तरयो दिलीपः ॥ ४४॥

सौभर्युतङ्कशिबिदेवलपिप्पलाद-

सारस्वतोद्धवपराशरभूरिषेणाः ।

येऽन्ये विभीषणहनूमदुपेन्द्रदत्त-

पार्थार्ष्टिषेणविदुरश्रुतदेववर्याः ॥ ४५॥

ते वै विदन्त्यतितरन्ति च देवमायां

स्त्रीशूद्रहूणशबरा अपि पापजीवाः ।

यद्यद्भुतक्रमपरायणशीलशिक्षा-

स्तिर्यग्जना अपि किमु श्रुतधारणा ये ॥ ४६॥

शश्वत्प्रशान्तमभयं प्रतिबोधमात्रं

शुद्धं समं सदसतः परमात्मतत्त्वम् ।

शब्दो न यत्र पुरुकारकवान् क्रियार्थो

माया परैत्यभिमुखे च विलज्जमाना ॥ ४७॥

तद्वै पदं भगवतः परमस्य पुंसो

ब्रह्मेति यद्विदुरजस्रसुखं विशोकम् ।

सध्र्यङ् नियम्य यतयो यमकर्तहेतिं

जह्युः स्वराडिव निपानखनित्रमिन्द्रः ॥ ४८॥

स श्रेयसामपि विभुर्भगवान् यतोऽस्य

भावस्वभावविहितस्य सतः प्रसिद्धिः ।

देहे स्वधातुविगमेऽनुविशीर्यमाणे

व्योमेव तत्र पुरुषो न विशीर्यतेऽजः ॥ ४९॥

सोऽयं तेऽभिहितस्तात भगवान् विश्वभावनः ।

समासेन हरेर्नान्यदन्यस्मात्सदसच्च यत् ॥ ५०॥

इदं भागवतं नाम यन्मे भगवतोदितम् ।

सङ्ग्रहोऽयं विभूतीनां त्वमेतद्विपुलीकुरु ॥ ५१॥

यथा हरौ भगवति नृणां भक्तिर्भविष्यति ।

सर्वात्मन्यखिलाधारे इति सङ्कल्प्य वर्णय ॥ ५२॥

मायां वर्णयतोऽमुष्य ईश्वरस्यानुमोदतः ।

श‍ृण्वतः श्रद्धया नित्यं माययाऽऽत्मा न मुह्यति ॥ ५३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

द्वितीयस्कन्धे ब्रह्मनारदसंवादे सप्तमोऽध्यायः

 

नमो भगवते वासुदेवाय

अष्टमोऽध्यायः

राजोवाच

ब्रह्मणा चोदितो ब्रह्मन् गुणाख्यानेऽगुणस्य च ।

यस्मै यस्मै यथा प्राह नारदो देवदर्शनः ॥ १॥

एतद्वेदितुमिच्छामि तत्त्वं वेदविदां वर ।

हरेरद्भुतवीर्यस्य कथा लोकसुमङ्गलाः ॥ २॥

कथयस्व महाभाग यथाहमखिलात्मनि ।

कृष्णे निवेश्य निःसङ्गं मनस्त्यक्ष्ये कलेवरम् ॥ ३॥

श‍ृण्वतः श्रद्धया नित्यं गृणतश्च स्वचेष्टितम् ।

कालेन नातिदीर्घेण भगवान् विशते हृदि ॥ ४॥

प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम् ।

धुनोति शमलं कृष्णः सलिलस्य यथा शरत् ॥ ५॥

धौतात्मा पुरुषः कृष्णपादमूलं न मुञ्चति ।

मुक्तसर्वपरिक्लेशः पान्थः स्वशरणं यथा ॥ ६॥

यदधातुमतो ब्रह्मन् देहारम्भोऽस्य धातुभिः ।

यदृच्छया हेतुना वा भवन्तो जानते यथा ॥ ७॥

आसीद्यदुदरात्पद्मं लोकसंस्थानलक्षणम् ।

यावानयं वै पुरुष इयत्तावयवैः पृथक् ।

तावानसाविति प्रोक्तः संस्थावयववानिव ॥ ८॥

अजः सृजति भूतानि भूतात्मा यदनुग्रहात् ।

ददृशे येन तद्रूपं नाभिपद्मसमुद्भवः ॥ ९॥

स चापि यत्र पुरुषो विश्वस्थित्युद्भवाप्ययः ।

मुक्त्वाऽऽत्ममायां मायेशः शेते सर्वगुहाशयः ॥ १०॥

पुरुषावयवैर्लोकाः सपालाः पूर्वकल्पिताः ।

लोकैरमुष्यावयवाः सपालैरिति शुश्रुम ॥ ११॥

यावान् कल्पो विकल्पो वा यथा कालोऽनुमीयते ।

भूतभव्यभवच्छब्द आयुर्मानं च यत्सतः ॥ १२॥

कालस्यानुगतिर्या तु लक्ष्यतेऽण्वी बृहत्यपि ।

यावत्यः कर्मगतयो यादृशीर्द्विजसत्तम ॥ १३॥

यस्मिन् कर्मसमावायो यथा येनोपगृह्यते ।

गुणानां गुणिनां चैव परिणाममभीप्सताम् ॥ १४॥

भूपातालककुब्व्योम ग्रहनक्षत्रभूभृताम् ।

सरित्समुद्रद्वीपानां सम्भवश्चैतदोकसाम् ॥ १५॥

प्रमाणमण्डकोशस्य बाह्याभ्यन्तरभेदतः ।

महतां चानुचरितं वर्णाश्रमविनिश्चयः ॥ १६॥

युगानि युगमानं च धर्मो यश्च युगे युगे ।

अवतारानुचरितं यदाश्चर्यतमं हरेः ॥ १७॥

नृणां साधारणो धर्मः सविशेषश्च यादृशः ।

श्रेणीनां राजर्षीणां च धर्मः कृच्छ्रेषु जीवताम् ॥ १८॥

तत्त्वानां परिसङ्ख्यानं लक्षणं हेतुलक्षणम् ।

पुरुषाराधनविधिर्योगस्याध्यात्मिकस्य च ॥ १९॥

योगेश्वरैश्वर्यगतिर्लिङ्गभङ्गस्तु योगिनाम् ।

वेदोपवेदधर्माणामितिहासपुराणयोः ॥ २०॥

सम्प्लवः सर्वभूतानां विक्रमः प्रतिसङ्क्रमः ।

इष्टापूर्तस्य काम्यानां त्रिवर्गस्य च यो विधिः ॥ २१॥

यश्चानुशायिनां सर्गः पाखण्डस्य च सम्भवः ।

आत्मनो बन्धमोक्षौ च व्यवस्थानं स्वरूपतः ॥ २२॥

यथाऽऽत्मतन्त्रो भगवान् विक्रीडत्यात्ममायया ।

विसृज्य वा यथा मायामुदास्ते साक्षिवद्विभुः ॥ २३॥

सर्वमेतच्च भगवन् पृच्छते मेऽनुपूर्वशः ।

तत्त्वतोऽर्हस्युदाहर्तुं प्रपन्नाय महामुने ॥ २४॥

अत्र प्रमाणं हि भवान् परमेष्ठी यथाऽऽत्मभूः ।

परे चेहानुतिष्ठन्ति पूर्वेषां पूर्वजैः कृतम् ॥ २५॥

न मेऽसवः परायन्ति ब्रह्मन्ननशनादमी ।

पिबतोऽच्युतपीयूषमन्यत्र कुपिताद्द्विजात् ॥ २६॥

सूत उवाच

स उपामन्त्रितो राज्ञा कथायामिति सत्पतेः ।

ब्रह्मरातो भृशं प्रीतो विष्णुरातेन संसदि ॥ २७॥

प्राह भागवतं नाम पुराणं ब्रह्मसम्मितम् ।

ब्रह्मणे भगवत्प्रोक्तं ब्रह्मकल्प उपागते ॥ २८॥

यद्यत्परीक्षिदृषभः पाण्डूनामनुपृच्छति ।

आनुपूर्व्येण तत्सर्वमाख्यातुमुपचक्रमे ॥ २९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां द्वितीयस्कन्धे प्रश्नविधिर्नामाष्टमोऽध्यायः

 

नमो भगवते वासुदेवाय

नवमोऽध्यायः

श्रीशुक उवाच

आत्ममायामृते राजन् परस्यानुभवात्मनः ।

न घटेतार्थसम्बन्धः स्वप्नद्रष्टुरिवाञ्जसा ॥ १॥

बहुरूप इवाभाति मायया बहुरूपया ।

रममाणो गुणेष्वस्या ममाहमिति मन्यते ॥ २॥

यर्हि वाव महिम्नि स्वे परस्मिन् कालमाययोः ।

रमेत गतसम्मोहस्त्यक्त्वोदास्ते तदोभयम् ॥ ३॥

आत्मतत्त्वविशुद्ध्यर्थं यदाह भगवान् ऋतम् ।

ब्रह्मणे दर्शयन् रूपमव्यलीकव्रतादृतः ॥ ४॥

स आदिदेवो जगतां परो गुरुः

स्वधिष्ण्यमास्थाय सिसृक्षयैक्षत ।

तां नाध्यगच्छद्दृशमत्र सम्मतां

प्रपञ्चनिर्माणविधिर्यया भवेत् ॥ ५॥

स चिन्तयन् द्व्यक्षरमेकदाम्भसि

उपाश‍ृणोद्द्विर्गदितं वचो विभुः ।

स्पर्शेषु यत्षोडशमेकविंशं

निष्किञ्चनानां नृप यद्धनं विदुः ॥ ६॥

निशम्य तद्वक्तृदिदृक्षया दिशो

विलोक्य तत्रान्यदपश्यमानः ।

स्वधिष्ण्यमास्थाय विमृश्य तद्धितं

तपस्युपादिष्ट इवादधे मनः ॥ ७॥

दिव्यं सहस्राब्दममोघदर्शनो

जितानिलात्मा विजितोभयेन्द्रियः ।

अतप्यत स्माखिललोकतापनं

तपस्तपीयांस्तपतां समाहितः ॥ ८॥

तस्मै स्वलोकं भगवान् सभाजितः

सन्दर्शयामास परं न यत्परम् ।

व्यपेतसङ्क्लेशविमोहसाध्वसं

स्वदृष्टवद्भिः पुरुषैरभिष्टुतम् ॥ ९॥

प्रवर्तते यत्र रजस्तमस्तयोः

सत्त्वं च मिश्रं न च कालविक्रमः ।

न यत्र माया किमुतापरे हरे-

रनुव्रता यत्र सुरासुरार्चिताः ॥ १०॥

श्यामावदाताः शतपत्रलोचनाः

पिशङ्गवस्त्राः सुरुचः सुपेशसः ।

सर्वे चतुर्बाहव उन्मिषन्मणि-

प्रवेकनिष्काभरणाः सुवर्चसः ।

प्रवालवैदूर्यमृणालवर्चसः

परिस्फुरत्कुण्डलमौलिमालिनः ॥ ११॥

भ्राजिष्णुभिर्यः परितो विराजते

लसद्विमानावलिभिर्महात्मनाम् ।

विद्योतमानः प्रमदोत्तमाद्युभिः

सविद्युदभ्रावलिभिर्यथा नभः ॥ १२॥

श्रीर्यत्र रूपिण्युरुगायपादयोः

करोति मानं बहुधा विभूतिभिः ।

प्रेङ्खं श्रिता या कुसुमाकरानुगैः

विगीयमाना प्रियकर्म गायती ॥ १३॥

ददर्श तत्राखिलसात्वतां पतिं

श्रियः पतिं यज्ञपतिं जगत्पतिम् ।

सुनन्दनन्दप्रबलार्हणादिभिः

स्वपार्षदमुख्यैः परिसेवितं विभुम् ॥ १४॥

भृत्यप्रसादाभिमुखं दृगासवं

प्रसन्नहासारुणलोचनाननम् ।

किरीटिनं कुण्डलिनं चतुर्भुजं

पीताम्बरं वक्षसि लक्षितं श्रिया ॥ १५॥

अध्यर्हणीयासनमास्थितं परं

वृतं चतुःषोडशपञ्चशक्तिभिः ।

युक्तं भगैः स्वैरितरत्र चाध्रुवैः

स्व एव धामन् रममाणमीश्वरम् ॥ १६॥

तद्दर्शनाह्लादपरिप्लुतान्तरो

हृष्यत्तनुः प्रेमभराश्रुलोचनः ।

ननाम पादाम्बुजमस्य विश्वसृग्-

यत्पारमहंस्येन पथाधिगम्यते ॥ १७॥

तं प्रीयमाणं समुपस्थितं तदा

प्रजाविसर्गे निजशासनार्हणम् ।

बभाष ईषत्स्मितशोचिषा गिरा

प्रियः प्रियं प्रीतमनाः करे स्पृशन् ॥ १८॥

श्रीभगवानुवाच

त्वयाहं तोषितः सम्यग्वेदगर्भ सिसृक्षया ।

चिरं भृतेन तपसा दुस्तोषः कूटयोगिनाम् ॥ १९॥

वरं वरय भद्रं ते वरेशं माभिवाञ्छितम् ।

ब्रह्मञ्छ्रेयःपरिश्रामः पुंसो मद्दर्शनावधिः ॥ २०॥

मनीषितानुभावोऽयं मम लोकावलोकनम् ।

यदुपश्रुत्य रहसि चकर्थ परमं तपः ॥ २१॥

प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते ।

तपो मे हृदयं साक्षादात्माहं तपसोऽनघ ॥ २२॥

सृजामि तपसैवेदं ग्रसामि तपसा पुनः ।

बिभर्मि तपसा विश्वं वीर्यं मे दुश्चरं तपः ॥ २३॥

ब्रह्मोवाच

भगवन् सर्वभूतानामध्यक्षोऽवस्थितो गुहाम् ।

वेद ह्यप्रतिरुद्धेन प्रज्ञानेन चिकीर्षितम् ॥ २४॥

तथापि नाथमानस्य नाथ नाथय नाथितम् ।

परावरे यथा रूपे जानीयां ते त्वरूपिणः ॥ २५॥

यथाऽऽत्ममायायोगेन नानाशक्त्युपबृंहितम् ।

विलुम्पन् विसृजन् गृह्णन् बिभ्रदात्मानमात्मना ॥ २६॥

क्रीडस्यमोघसङ्कल्प ऊर्णनाभिर्यथोर्णुते ।

तथा तद्विषयां धेहि मनीषां मयि माधव ॥ २७॥

भगवच्छिक्षितमहं करवाणि ह्यतन्द्रितः ।

नेहमानः प्रजासर्गं बध्येयं यदनुग्रहात् ॥ २८॥

यावत्सखा सख्युरिवेश ते कृतः

प्रजाविसर्गे विभजामि भो जनम् ।

अविक्लवस्ते परिकर्मणि स्थितो

मा मे समुन्नद्धमदोऽजमानिनः ॥ २९॥

श्रीभगवानुवाच

ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम् ।

सरहस्यं तदङ्गं च गृहाण गदितं मया ॥ ३०॥

यावानहं यथाभावो यद्रूपगुणकर्मकः ।

तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात् ॥ ३१॥

अहमेवासमेवाग्रे नान्यद्यत्सदसत्परम् ।

पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥ ३२॥

ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि ।

तद्विद्यादात्मनो मायां यथाभासो यथा तमः ॥ ३३॥

यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु ।

प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥ ३४॥

एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनाऽऽत्मनः ।

अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्र सर्वदा ॥ ३५॥

एतन्मतं समातिष्ठ परमेण समाधिना ।

भवान् कल्पविकल्पेषु न विमुह्यति कर्हिचित् ॥ ३६॥

श्रीशुक उवाच

सम्प्रदिश्यैवमजनो जनानां परमेष्ठिनम् ।

पश्यतस्तस्य तद्रूपमात्मनो न्यरुणद्धरिः ॥ ३७॥

अन्तर्हितेन्द्रियार्थाय हरये विहिताञ्जलिः ।

सर्वभूतमयो विश्वं ससर्जेदं स पूर्ववत् ॥ ३८॥

प्रजापतिर्धर्मपतिरेकदा नियमान् यमान् ।

भद्रं प्रजानामन्विच्छन्नातिष्ठत्स्वार्थकाम्यया ॥ ३९॥

तं नारदः प्रियतमो रिक्थादानामनुव्रतः ।

शुश्रूषमाणः शीलेन प्रश्रयेण दमेन च ॥ ४०॥

मायां विविदिषन् विष्णोर्मायेशस्य महामुनिः ।

महाभागवतो राजन् पितरं पर्यतोषयत् ॥ ४१॥

तुष्टं निशाम्य पितरं लोकानां प्रपितामहम् ।

देवर्षिः परिपप्रच्छ भवान् यन्मानुपृच्छति ॥ ४२॥

तस्मा इदं भागवतं पुराणं दशलक्षणम् ।

प्रोक्तं भगवता प्राह प्रीतः पुत्राय भूतकृत् ॥ ४३॥

नारदः प्राह मुनये सरस्वत्यास्तटे नृप ।

ध्यायते ब्रह्म परमं व्यासायामिततेजसे ॥ ४४॥

यदुताहं त्वया पृष्टो वैराजात्पुरुषादिदम् ।

यथाऽऽसीत्तदुपाख्यास्ये प्रश्नानन्यांश्च कृत्स्नशः ॥ ४५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां द्वितीयस्कन्धे नवमोऽध्यायः

 

नमो भगवते वासुदेवाय

दशमोऽध्यायः१०

श्रीशुक उवाच

अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः ।

मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ॥ १॥

दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणम् ।

वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा ॥ २॥

भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः ।

ब्रह्मणो गुणवैषम्याद्विसर्गः पौरुषः स्मृतः ॥ ३॥

स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः ।

मन्वन्तराणि सद्धर्म ऊतयः कर्मवासनाः ॥ ४॥

अवतारानुचरितं हरेश्चास्यानुवर्तिनाम् ।

सतामीशकथाः प्रोक्ता नानाऽऽख्यानोपबृंहिताः ॥ ५॥

निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः ।

मुक्तिर्हित्वान्यथा रूपं स्वरूपेण व्यवस्थितिः ॥ ६॥

आभासश्च निरोधश्च यतश्चाध्यवसीयते ।

स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते ॥ ७॥

योऽध्यात्मिकोऽयं पुरुषः सोऽसावेवाधिदैविकः ।

यस्तत्रोभयविच्छेदः पुरुषो ह्याधिभौतिकः ॥ ८॥

एकमेकतराभावे यदा नोपलभामहे ।

त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः ॥ ९॥

पुरुषोऽण्डं विनिर्भिद्य यदासौ स विनिर्गतः ।

आत्मनोऽयनमन्विच्छन्नपोऽस्राक्षीच्छुचिः शुचीः ॥ १०॥

तास्ववात्सीत्स्वसृष्टासु सहस्रपरिवत्सरान् ।

तेन नारायणो नाम यदापः पुरुषोद्भवाः ॥ ११॥

द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।

यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ॥ १२॥

एको नानात्वमन्विच्छन् योगतल्पात्समुत्थितः ।

वीर्यं हिरण्मयं देवो मायया व्यसृजत्त्रिधा ॥ १३॥

अधिदैवमथाध्यात्ममधिभूतमिति प्रभुः ।

यथैकं पौरुषं वीर्यं त्रिधाभिद्यत तच्छृणु ॥ १४॥

अन्तःशरीर आकाशात्पुरुषस्य विचेष्टतः ।

ओजः सहो बलं जज्ञे ततः प्राणो महानसुः ॥ १५॥

अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्वजन्तुषु ।

अपानन्तमपानन्ति नरदेवमिवानुगाः ॥ १६॥

प्राणेन क्षिपता क्षुत्तृडन्तरा जायते प्रभोः ।

पिपासतो जक्षतश्च प्राङ्मुखं निरभिद्यत ॥ १७॥

मुखतस्तालु निर्भिन्नं जिह्वा तत्रोपजायते ।

ततो नानारसो जज्ञे जिह्वया योऽधिगम्यते ॥ १८॥

विवक्षोर्मुखतो भूम्नो वह्निर्वाग्व्याहृतं तयोः ।

जले चैतस्य सुचिरं निरोधः समजायत ॥ १९॥

नासिके निरभिद्येतां दोधूयति नभस्वति ।

तत्र वायुर्गन्धवहो घ्राणो नसि जिघृक्षतः ॥ २०॥

यदात्मनि निरालोकमात्मानं च दिदृक्षतः ।

निर्भिन्ने ह्यक्षिणी तस्य ज्योतिश्चक्षुर्गुणग्रहः ॥ २१॥

बोध्यमानस्य ऋषिभिरात्मनस्तज्जिघृक्षतः ।

कर्णौ च निरभिद्येतां दिशः श्रोत्रं गुणग्रहः ॥ २२॥

वस्तुनो मृदुकाठिन्यलघुगुर्वोष्णशीतताम् ।

जिघृक्षतस्त्वङ् निर्भिन्ना तस्यां रोममहीरुहाः ।

तत्र चान्तर्बहिर्वातस्त्वचा लब्धगुणो वृतः ॥ २३॥

हस्तौ रुरुहतुस्तस्य नानाकर्मचिकीर्षया ।

तयोस्तु बलमिन्द्रश्च आदानमुभयाश्रयम् ॥ २४॥

गतिं जिगीषतः पादौ रुरुहातेऽभिकामिकाम् ।

पद्भ्यां यज्ञः स्वयं हव्यं कर्मभिः क्रियते नृभिः ॥ २५॥

निरभिद्यत शिश्नो वै प्रजानन्दामृतार्थिनः ।

उपस्थ आसीत्कामानां प्रियं तदुभयाश्रयम् ॥ २६॥

उत्सिसृक्षोर्धातुमलं निरभिद्यत वै गुदम् ।

ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः ॥ २७॥

आसिसृप्सोः पुरः पुर्या नाभिद्वारमपानतः ।

तत्रापानस्ततो मृत्युः पृथक्त्वमुभयाश्रयम् ॥ २८॥

आदित्सोरन्नपानानामासन् कुक्ष्यन्त्रनाडयः ।

नद्यः समुद्राश्च तयोस्तुष्टिः पुष्टिस्तदाश्रये ॥ २९॥

निदिध्यासोरात्ममायां हृदयं निरभिद्यत ।

ततो मनस्ततश्चन्द्रः सङ्कल्पः काम एव च ॥ ३०॥

त्वक्चर्ममांसरुधिरमेदोमज्जास्थिधातवः ।

भूम्यप्तेजोमयाः सप्त प्राणो व्योमाम्बुवायुभिः ॥ ३१॥

गुणात्मकानीन्द्रियाणि भूतादिप्रभवा गुणाः ।

मनः सर्वविकारात्मा बुद्धिर्विज्ञानरूपिणी ॥ ३२॥

एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया ।

मह्यादिभिश्चावरणैरष्टभिर्बहिरावृतम् ॥ ३३॥

अतः परं सूक्ष्मतममव्यक्तं निर्विशेषणम् ।

अनादिमध्यनिधनं नित्यं वाङ्मनसः परम् ॥ ३४॥

अमुनी भगवद्रूपे मया ते अनुवर्णिते ।

उभे अपि न गृह्णन्ति मायासृष्टे विपश्चितः ॥ ३५॥

स वाच्यवाचकतया भगवान् ब्रह्मरूपधृक् ।

नामरूपक्रिया धत्ते सकर्माकर्मकः परः ॥ ३६॥

प्रजापतीन् मनून् देवान् ऋषीन् पितृगणान् पृथक् ।

सिद्धचारणगन्धर्वान् विद्याध्रासुरगुह्यकान् ॥ ३७॥

किन्नराप्सरसो नागान् सर्पान् किम्पुरुषोरगान् ।

मातॄरक्षःपिशाचांश्च प्रेतभूतविनायकान् ॥ ३८॥

कूष्माण्डोन्मादवेतालान् यातुधानान् ग्रहानपि ।

खगान् मृगान् पशून् वृक्षान् गिरीन् नृप सरीसृपान् ॥ ३९॥

द्विविधाश्चतुर्विधा येऽन्ये जलस्थलनभौकसः ।

कुशलाकुशला मिश्राः कर्मणां गतयस्त्विमाः ॥ ४०॥

सत्त्वं रजस्तम इति तिस्रः सुरनृनारकाः ।

तत्राप्येकैकशो राजन् भिद्यन्ते गतयस्त्रिधा ।

यदैकैकतरोऽन्याभ्यां स्वभाव उपहन्यते ॥ ४१॥

स एवेदं जगद्धाता भगवान् धर्मरूपधृक् ।

पुष्णाति स्थापयन् विश्वं तिर्यङ् नरसुरादिभिः ॥ ४२॥

ततः कालाग्निरुद्रात्मा यत्सृष्टमिदमात्मनः ।

सन्नियच्छति कालेन घनानीकमिवानिलः ॥ ४३॥

इत्थम्भावेन कथितो भगवान् भगवत्तमः ।

नेत्थम्भावेन हि परं द्रष्टुमर्हन्ति सूरयः ॥ ४४॥

नास्य कर्मणि जन्मादौ परस्यानुविधीयते ।

कर्तृत्वप्रतिषेधार्थं माययाऽऽरोपितं हि तत् ॥ ४५॥

अयं तु ब्रह्मणः कल्पः सविकल्प उदाहृतः ।

विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः ॥ ४६॥

परिमाणं च कालस्य कल्पलक्षणविग्रहम् ।

यथा पुरस्ताद्व्याख्यास्ये पाद्मं कल्पमथो श‍ृणु ॥ ४७॥

शौनक उवाच

यदाह नो भवान् सूत क्षत्ता भागवतोत्तमः ।

चचार तीर्थानि भुवस्त्यक्त्वा बन्धून् सुदुस्त्यजान् ॥ ४८॥

कुत्र कौषारवेस्तस्य संवादोऽध्यात्मसंश्रितः ।

यद्वा स भगवांस्तस्मै पृष्टस्तत्त्वमुवाच ह ॥ ४९॥

ब्रूहि नस्तदिदं सौम्य विदुरस्य विचेष्टितम् ।

बन्धुत्यागनिमित्तं च तथैवागतवान् पुनः ॥ ५०॥

सूत उवाच

राज्ञा परीक्षिता पृष्टो यदवोचन्महामुनिः ।

तद्वोऽभिधास्ये श‍ृणुत राज्ञः प्रश्नानुसारतः ॥ ५१॥

इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां पारमहंस्यां

संहितायां द्वितीयस्कन्धे पुरुषसंस्थानुवर्णनं नाम दशमोऽध्यायः १०

 

इति द्वितीयस्कन्धः समाप्तः

 

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.