03 तृतीयस्कन्धः-अध्यायः 01-15

श्रीमद्भागवतम्

नमो भगवते वासुदेवाय

तृतीयस्कन्धः

प्रथमोऽध्यायः

श्रीशुक उवाच

एवमेतत्पुरा पृष्टो मैत्रेयो भगवान् किल ।

क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत् ॥ १॥

यद्वा अयं मन्त्रकृद्वो भगवानखिलेश्वरः ।

पौरवेन्द्रगृहं हित्वा प्रविवेशात्मसात्कृतम् ॥ २॥

राजोवाच

कुत्र क्षत्तुर्भगवता मैत्रेयेणास सङ्गमः ।

कदा वा सह संवाद एतद्वर्णय नः प्रभो ॥ ३॥

न ह्यल्पार्थोदयस्तस्य विदुरस्यामलात्मनः ।

तस्मिन् वरीयसि प्रश्नः साधुवादोपबृंहितः ॥ ४॥

सूत उवाच

स एवमृषिवर्योऽयं पृष्टो राज्ञा परीक्षिता ।

प्रत्याह तं सुबहुवित्प्रीतात्मा श्रूयतामिति ॥ ५॥

श्रीशुक उवाच

यदा तु राजा स्वसुतानसाधून्

पुष्णन्नधर्मेण विनष्टदृष्टिः ।

भ्रातुर्यविष्ठस्य सुतान् विबन्धून्

प्रवेश्य लाक्षाभवने ददाह ॥ ६॥

यदा सभायां कुरुदेवदेव्याः

केशाभिमर्शं सुतकर्म गर्ह्यम् ।

न वारयामास नृपः स्नुषायाः

स्वास्रैर्हरन्त्याः कुचकुङ्कुमानि ॥ ७॥

द्यूते त्वधर्मेण जितस्य साधोः

सत्यावलम्बस्य वनागतस्य ।

न याचतोऽदात्समयेन दायं

तमो जुषाणो यदजातशत्रोः ॥ ८॥

यदा च पार्थप्रहितः सभायां

जगद्गुरुर्यानि जगाद कृष्णः ।

न तानि पुंसाममृतायनानि

राजोरु मेने क्षतपुण्यलेशः ॥ ९॥

यदोपहूतो भवनं प्रविष्टो

मन्त्राय पृष्टः किल पूर्वजेन ।

अथाह तन्मन्त्रदृशां वरीयान्

यन्मन्त्रिणो वैदुरिकं वदन्ति ॥ १०॥

अजातशत्रोः प्रतियच्छ दायं

तितिक्षतो दुर्विषहं तवागः ।

सहानुजो यत्र वृकोदराहिः

श्वसन् रुषा यत्त्वमलं बिभेषि ॥ ११॥

पार्थांस्तु देवो भगवान्मुकुन्दो

गृहीतवान् सक्षितिदेवदेवः ।

आस्ते स्वपुर्यां यदुदेवदेवो

विनिर्जिताशेषनृदेवदेवः ॥ १२॥

स एष दोषः पुरुषद्विडास्ते

गृहान् प्रविष्टो यमपत्यमत्या ।

पुष्णासि कृष्णाद्विमुखो गतश्रीः

त्यजाश्वशैवं कुलकौशलाय ॥ १३॥

इत्यूचिवांस्तत्र सुयोधनेन

प्रवृद्धकोपस्फुरिताधरेण ।

असत्कृतः सत्स्पृहणीयशीलः

क्षत्ता सकर्णानुजसौबलेन ॥ १४॥

क एनमत्रोपजुहाव जिह्मं

दास्याः सुतं यद्बलिनैव पुष्टः ।

तस्मिन् प्रतीपः परकृत्य आस्ते

निर्वास्यतामाशु पुराच्छ्वसानः ॥ १५॥

स इत्थमत्युल्बणकर्णबाणैः

भ्रातुः पुरो मर्मसु ताडितोऽपि ।

स्वयं धनुर्द्वारि निधाय मायां

गतव्यथोऽयादुरुमानयानः ॥ १६॥

स निर्गतः कौरवपुण्यलब्धो

गजाह्वयात्तीर्थपदः पदानि ।

अन्वाक्रमत्पुण्यचिकीर्षयोर्व्यां

स्वधिष्ठितो यानि सहस्रमूर्तिः ॥ १७॥

पुरेषु पुण्योपवनाद्रिकुञ्जे-

ष्वपङ्कतोयेषु सरित्सरःसु ।

अनन्तलिङ्गैः समलङ्कृतेषु

चचार तीर्थायतनेष्वनन्यः ॥ १८॥

गां पर्यटन्मेध्यविविक्तवृत्तिः

सदाऽऽप्लुतोऽधःशयनोऽवधूतः ।

अलक्षितः स्वैरवधूतवेषो

व्रतानि चेरे हरितोषणानि ॥ १९॥

इत्थं व्रजन्भारतमेव वर्षं

कालेन यावद्गतवान्प्रभासम् ।

तावच्छशास क्षितिमेकचक्रा-

मेकातपत्रामजितेन पार्थः ॥ २०॥

तत्राथ शुश्राव सुहृद्विनष्टिं

वनं यथा वेणुजवह्निसंश्रयम् ।

संस्पर्धया दग्द्धमथानुशोचन्

सरस्वतीं प्रत्यगियाय तूष्णीम् ॥ २१॥

तस्यां त्रितस्योशनसो मनोश्च

पृथोरथाग्नेरसितस्य वायोः ।

तीर्थं सुदासस्य गवां गुहस्य

यच्छ्राद्धदेवस्य स आसिषेवे ॥ २२॥

अन्यानि चेह द्विजदेवदेवैः

कृतानि नानाऽऽयतनानि विष्णोः ।

प्रत्यङ्गमुख्याङ्कितमन्दिराणि

यद्दर्शनात्कृष्णमनुस्मरन्ति ॥ २३॥

ततस्त्वतिव्रज्य सुराष्ट्रमृद्धं

सौवीरमत्स्यान् कुरुजाङ्गलांश्च ।

कालेन तावद्यमुनामुपेत्य

तत्रोद्धवं भागवतं ददर्श ॥ २४॥

स वासुदेवानुचरं प्रशान्तं

बृहस्पतेः प्राक्तनयं प्रतीतम् ।

आलिङ्ग्य गाढं प्रणयेन भद्रं

स्वानामपृच्छद्भगवत्प्रजानाम् ॥ २५॥

कच्चित्पुराणौ पुरुषौ स्वनाभ्य-

पाद्मानुवृत्त्येह किलावतीर्णौ ।

आसात उर्व्याः कुशलं विधाय

कृतक्षणौ कुशलं शूरगेहे ॥ २६॥

कच्चित्कुरूणां परमः सुहृन्नो

भामः स आस्ते सुखमङ्ग शौरिः ।

यो वै स्वसॄणां पितृवद्ददाति

वरान् वदान्यो वरतर्पणेन ॥ २७॥

कच्चिद्वरूथाधिपतिर्यदूनां

प्रद्युम्न आस्ते सुखमङ्ग वीरः ।

यं रुक्मिणी भगवतोऽभिलेभे

आराध्य विप्रान् स्मरमादिसर्गे ॥ २८॥

कच्चित्सुखं सात्वतवृष्णिभोज-

दाशार्हकाणामधिपः स आस्ते ।

यमभ्यषिञ्चच्छतपत्रनेत्रो

नृपासनाशां परिहृत्य दूरात् ॥ २९॥

कच्चिद्धरेः सौम्य सुतः सदृक्ष

आस्तेऽग्रणी रथिनां साधु साम्बः ।

असूत यं जाम्बवती व्रताढ्या

देवं गुहं योंऽबिकया धृतोऽग्रे ॥ ३०॥

क्षेमं स कच्चिद्युयुधान आस्ते

यः फाल्गुनाल्लब्धधनूरहस्यः ।

लेभेऽञ्जसाधोक्षजसेवयैव

गतिं तदीयां यतिभिर्दुरापाम् ॥ ३१॥

कच्चिद्बुधः स्वस्त्यनमीव आस्ते

श्वफल्कपुत्रो भगवत्प्रपन्नः ।

यः कृष्णपादाङ्कितमार्गपांसु-

ष्वचेष्टत प्रेमविभिन्नधैर्यः ॥ ३२॥

कच्चिच्छिवं देवकभोजपुत्र्या

विष्णुप्रजाया इव देवमातुः ।

या वै स्वगर्भेण दधार देवं

त्रयी यथा यज्ञवितानमर्थम् ॥ ३३॥

अपिस्विदास्ते भगवान्सुखं वो

यः सात्वतां कामदुघोऽनिरुद्धः ।

यमामनन्ति स्म ह शब्दयोनिं

मनोमयं सत्त्वतुरीयतत्त्वम् ॥ ३४॥

अपिस्विदन्ये च निजात्मदैव-

मनन्यवृत्त्या समनुव्रता ये ।

हृदीकसत्यात्मजचारुदेष्ण-

गदादयः स्वस्ति चरन्ति सौम्य ॥ ३५॥

अपि स्वदोर्भ्यां विजयाच्युताभ्यां

धर्मेण धर्मः परिपाति सेतुम् ।

दुर्योधनोऽतप्यत यत्सभायां

साम्राज्यलक्ष्म्या विजयानुवृत्त्या ॥ ३६॥

किं वा कृताघेष्वघमत्यमर्षी

भीमोऽहिवद्दीर्घतमं व्यमुञ्चत् ।

यस्याङ्घ्रिपातं रणभूर्न सेहे

मार्गं गदायाश्चरतो विचित्रम् ॥ ३७॥

कच्चिद्यशोधा रथयूथपानां

गाण्डीवधन्वोपरतारिरास्ते ।

अलक्षितो यच्छरकूटगूढो

मायाकिरातो गिरिशस्तुतोष ॥ ३८॥

यमावुतस्वित्तनयौ पृथायाः

पार्थैर्वृतौ पक्ष्मभिरक्षिणीव ।

रेमात उद्दाय मृधे स्वरिक्थं

परात्सुपर्णाविव वज्रिवक्त्रात् ॥ ३९॥

अहो पृथापि ध्रियतेऽर्भकार्थे

राजर्षिवर्येण विनापि तेन ।

यस्त्वेकवीरोऽधिरथो विजिग्ये

धनुर्द्वितीयः ककुभश्चतस्रः ॥ ४०॥

सौम्यानुशोचे तमधःपतन्तं

भ्रात्रे परेताय विदुद्रुहे यः ।

निर्यापितो येन सुहृत्स्वपुर्या

अहं स्वपुत्रान्समनुव्रतेन ॥ ४१॥

सोऽहं हरेर्मर्त्यविडम्बनेन

दृशो नृणां चालयतो विधातुः ।

नान्योपलक्ष्यः पदवीं प्रसादा-

च्चरामि पश्यन् गतविस्मयोऽत्र ॥ ४२॥

नूनं नृपाणां त्रिमदोत्पथानां

महीं मुहुश्चालयतां चमूभिः ।

वधात्प्रपन्नार्तिजिहीर्षयेशो-

ऽप्युपैक्षताघं भगवान्कुरूणाम् ॥ ४३॥

अजस्य जन्मोत्पथनाशनाय

कर्माण्यकर्तुर्ग्रहणाय पुंसाम् ।

नन्वन्यथा कोऽर्हति देहयोगं

परो गुणानामुत कर्मतन्त्रम् ॥ ४४॥

तस्य प्रपन्नाखिललोकपाना-

मवस्थितानामनुशासने स्वे ।

अर्थाय जातस्य यदुष्वजस्य

वार्तां सखे कीर्तय तीर्थकीर्तेः ॥ ४५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे विदुरोद्धवसंवादे प्रथमोऽध्यायः

 

नमो भगवते वासुदेवाय

द्वितीयोऽध्यायः

श्रीशुक उवाच

इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम् ।

प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात्स्मारितेश्वरः ॥ १॥

यः पञ्चहायनो मात्रा प्रातराशाय याचितः ।

तन्नैच्छद्रचयन्यस्य सपर्यां बाललीलया ॥ २॥

स कथं सेवया तस्य कालेन जरसं गतः ।

पृष्टो वार्तां प्रतिब्रूयाद्भर्तुः पादावनुस्मरन् ॥ ३॥

स मुहूर्तमभूत्तूष्णीं कृष्णाङ्घ्रिसुधया भृशम् ।

तीव्रेण भक्तियोगेन निमग्नः साधु निर्वृतः ॥ ४॥

पुलकोद्भिन्नसर्वाङ्गो मुञ्चन्मीलद्दृशा शुचः ।

पूर्णार्थो लक्षितस्तेन स्नेहप्रसरसम्प्लुतः ॥ ५॥

शनकैर्भगवल्लोकान्नृलोकं पुनरागतः ।

विमृज्य नेत्रे विदुरं प्रत्याहोद्धव उत्स्मयन् ॥ ६॥

उद्धव उवाच

कृष्णद्युमणिनिम्लोचे गीर्णेष्वजगरेण ह ।

किं नु नः कुशलं ब्रूयां गतश्रीषु गृहेष्वहम् ॥ ७॥

दुर्भगो बत लोकोऽयं यदवो नितरामपि ।

ये संवसन्तो न विदुर्हरिं मीना इवोडुपम् ॥ ८॥

इङ्गितज्ञाः पुरुप्रौढा एकारामाश्च सात्त्वताः ।

सात्त्वतामृषभं सर्वे भूतावासममंसत ॥ ९॥

देवस्य मायया स्पृष्टा ये चान्यदसदाश्रिताः ।

भ्राम्यते धीर्न तद्वाक्यैरात्मन्युप्तात्मनो हरौ ॥ १०॥

प्रदर्श्यातप्ततपसामवितृप्तदृशां नृणाम् ।

आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम् ॥ ११॥

यन्मर्त्यलीलौपयिकं स्वयोग-

मायाबलं दर्शयता गृहीतम् ।

विस्मापनं स्वस्य च सौभगर्द्धेः

परं पदं भूषणभूषणाङ्गम् ॥ १२॥

यद्धर्मसूनोर्बत राजसूये

निरीक्ष्य दृक्स्वस्त्ययनं त्रिलोकः ।

कार्त्स्न्येन चाद्येह गतं विधातु-

रर्वाक्सृतौ कौशलमित्यमन्यत ॥ १३॥

यस्यानुरागप्लुतहासरास-

लीलावलोकप्रतिलब्धमानाः ।

व्रजस्त्रियो दृग्भिरनुप्रवृत्त-

धियोऽवतस्थुः किल कृत्यशेषाः ॥ १४॥

स्वशान्तरूपेष्वितरैः स्वरूपै-

रभ्यर्द्यमानेष्वनुकम्पितात्मा ।

परावरेशो महदंशयुक्तो

ह्यजोऽपि जातो भगवान् यथाग्निः ॥ १५॥

मां खेदयत्येतदजस्य जन्म

विडम्बनं यद्वसुदेवगेहे ।

व्रजे च वासोऽरिभयादिव स्वयं

पुराद्व्यवात्सीद्यदनन्तवीर्यः ॥ १६॥

दुनोति चेतः स्मरतो ममैत-

द्यदाह पादावभिवन्द्य पित्रोः ।

ताताम्ब कंसादुरुशङ्कितानां

प्रसीदतं नोऽकृतनिष्कृतीनाम् ॥ १७॥

को वा अमुष्याङ्घ्रिसरोजरेणुं

विस्मर्तुमीशीत पुमान्विजिघ्रन् ।

यो विस्फुरद्भ्रूविटपेन भूमे-

र्भारं कृतान्तेन तिरश्चकार ॥ १८॥

दृष्टा भवद्भिर्ननु राजसूये

चैद्यस्य कृष्णं द्विषतोऽपि सिद्धिः ।

यां योगिनः संस्पृहयन्ति सम्य-

ग्योगेन कस्तद्विरहं सहेत ॥ १९॥

तथैव चान्ये नरलोकवीरा

य आहवे कृष्णमुखारविन्दम् ।

नेत्रैः पिबन्तो नयनाभिरामं

पार्थास्त्रपूताः पदमापुरस्य ॥ २०॥

स्वयं त्वसाम्यातिशयस्त्र्यधीशः

स्वाराज्यलक्ष्म्याऽऽप्तसमस्तकामः ।

बलिं हरद्भिश्चिरलोकपालैः

किरीटकोट्येडितपादपीठः ॥ २१॥

तत्तस्य कैङ्कर्यमलं भृतान्नो

विग्लापयत्यङ्ग यदुग्रसेनम् ।

तिष्ठन्निषण्णं परमेष्ठिधिष्ण्ये

न्यबोधयद्देव निधारयेति ॥ २२॥

अहो बकी यं स्तनकालकूटं

जिघांसयापाययदप्यसाध्वी ।

लेभे गतिं धात्र्युचितां ततोऽन्यं

कं वा दयालुं शरणं व्रजेम ॥ २३॥

मन्येऽसुरान्भागवतांस्त्र्यधीशे

संरम्भमार्गाभिनिविष्टचित्तान् ।

ये संयुगेऽचक्षत तार्क्ष्यपुत्र-

मंसे सुनाभायुधमापतन्तम् ॥ २४॥

वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने ।

चिकीर्षुर्भगवानस्याः शमजेनाभियाचितः ॥ २५॥

ततो नन्दव्रजमितः पित्रा कंसाद्विबिभ्यता ।

एकादशसमास्तत्र गूढार्चिः सबलोऽवसत् ॥ २६॥

परीतो वत्सपैर्वत्सांश्चारयन्व्यहरद्विभुः ।

यमुनोपवने कूजद्द्विजसङ्कुलिताङ्घ्रिपे ॥ २७॥

कौमारीं दर्शयंश्चेष्टां प्रेक्षणीयां व्रजौकसाम् ।

रुदन्निव हसन्मुग्द्धबालसिंहावलोकनः ॥ २८॥

स एव गोधनं लक्ष्म्या निकेतं सितगोवृषम् ।

चारयन्ननुगान्गोपान् रणद्वेणुररीरमत् ॥ २९॥

प्रयुक्तान् भोजराजेन मायिनः कामरूपिणः ।

लीलया व्यनुदत्तांस्तान् बालः क्रीडनकानिव ॥ ३०॥

विपन्नान्विषपानेन निगृह्य भुजगाधिपम् ।

उत्थाप्यापाययद्गावस्तत्तोयं प्रकृतिस्थितम् ॥ ३१॥

अयाजयद्गोसवेन गोपराजं द्विजोत्तमैः ।

वित्तस्य चोरुभारस्य चिकीर्षन् सद्व्ययं विभुः ॥ ३२॥

वर्षतीन्द्रे व्रजः कोपाद्भग्नमानेऽतिविह्वलः ।

गोत्रलीलातपत्रेण त्रातो भद्रानुगृह्णता ॥ ३३॥

शरच्छशिकरैर्मृष्टं मानयन् रजनीमुखम् ।

गायन् कलपदं रेमे स्त्रीणां मण्डलमण्डनः ॥ ३४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे विदुरोद्धवसंवादे द्वितीयोऽध्यायः

 

नमो भगवते वासुदेवाय

तृतीयोऽध्यायः

उद्धव उवाच

ततः स आगत्य पुरं स्वपित्रो-

श्चिकीर्षया शं बलदेवसंयुतः ।

निपात्य तुङ्गाद्रिपुयूथनाथं

हतं व्यकर्षद्व्यसुमोजसोर्व्याम् ॥ १॥

सान्दीपनेः सकृत्प्रोक्तं ब्रह्माधीत्य सविस्तरम् ।

तस्मै प्रादाद्वरं पुत्रं मृतं पञ्चजनोदरात् ॥ २॥

समाहुता भीष्मककन्यया ये

श्रियः सवर्णेन बुभूषयैषाम् ।

गान्धर्ववृत्त्या मिषतां स्वभागं

जह्रे पदं मूर्ध्नि दधत्सुपर्णः ॥ ३॥

ककुद्मतोऽविद्धनसो दमित्वा

स्वयंवरे नाग्नजितीमुवाह ।

तद्भग्नमानानपि गृध्यतोऽज्ञान्

जघ्नेऽक्षतः शस्त्रभृतः स्वशस्त्रैः ॥ ४॥

प्रियं प्रभुर्ग्राम्य इव प्रियाया

विधित्सुरार्च्छद् द्युतरुं यदर्थे ।

वज्र्याद्रवत्तं सगणो रुषान्धः

क्रीडामृगो नूनमयं वधूनाम् ॥ ५॥

सुतं मृधे खं वपुषा ग्रसन्तं

दृष्ट्वा सुनाभोन्मथितं धरित्र्या ।

आमन्त्रितस्तत्तनयाय शेषं

दत्त्वा तदन्तःपुरमाविवेश ॥ ६॥

तत्राहृतास्ता नरदेवकन्याः

कुजेन दृष्ट्वा हरिमार्तबन्धुम् ।

उत्थाय सद्यो जगृहुः प्रहर्ष-

व्रीडानुरागप्रहितावलोकैः ॥ ७॥

आसां मुहूर्त एकस्मिन्नानागारेषु योषिताम् ।

सविधं जगृहे पाणीननुरूपः स्वमायया ॥ ८॥

तास्वपत्यान्यजनयदात्मतुल्यानि सर्वतः ।

एकैकस्यां दश दश प्रकृतेर्विबुभूषया ॥ ९॥

कालमागधशाल्वादीननीकै रुन्धतः पुरम् ।

अजीघनत्स्वयं दिव्यं स्वपुंसां तेज आदिशत् ॥ १०॥

शम्बरं द्विविदं बाणं मुरं बल्वलमेव च ।

अन्यांश्च दन्तवक्त्रादीनवधीत्कांश्च घातयत् ॥ ११॥

अथ ते भ्रातृपुत्राणां पक्षयोः पतितान्नृपान् ।

चचाल भूः कुरुक्षेत्रं येषामापततां बलैः ॥ १२॥

सकर्णदुःशासनसौबलानां

कुमन्त्रपाकेन हतश्रियायुषम् ।

सुयोधनं सानुचरं शयानं

भग्नोरुमुर्व्यां न ननन्द पश्यन् ॥ १३॥

कियान्भुवोऽयं क्षपितोरुभारो

यद्द्रोणभीष्मार्जुनभीममूलैः ।

अष्टादशाक्षौहिणिको मदंशै-

रास्ते बलं दुर्विषहं यदूनाम् ॥ १४॥

मिथो यदैषां भविता विवादो

मध्वामदाताम्रविलोचनानाम् ।

नैषां वधोपाय इयानतोऽन्यो

मय्युद्यतेऽन्तर्दधते स्वयं स्म ॥ १५॥

एवं सञ्चिन्त्य भगवान्स्वराज्ये स्थाप्य धर्मजम् ।

नन्दयामास सुहृदः साधूनां वर्त्म दर्शयन् ॥ १६॥

उत्तरायां धृतः पूरोर्वंशः साध्वभिमन्युना ।

स वै द्रौण्यस्त्रसञ्च्छिन्नः पुनर्भगवता धृतः ॥ १७॥

अयाजयद्धर्मसुतमश्वमेधैस्त्रिभिर्विभुः ।

सोऽपि क्ष्मामनुजै रक्षन् रेमे कृष्णमनुव्रतः ॥ १८॥

भगवानपि विश्वात्मा लोकवेदपथानुगः ।

कामान् सिषेवे द्वार्वत्यामसक्तः साङ्ख्यमास्थितः ॥ १९॥

स्निग्द्धस्मितावलोकेन वाचा पीयूषकल्पया ।

चरित्रेणानवद्येन श्रीनिकेतेन चात्मना ॥ २०॥

इमं लोकममुं चैव रमयन् सुतरां यदून् ।

रेमे क्षणदया दत्तक्षणस्त्रीक्षणसौहृदः ॥ २१॥

तस्यैवं रममाणस्य संवत्सरगणान् बहून् ।

गृहमेधेषु योगेषु विरागः समजायत ॥ २२॥

दैवाधीनेषु कामेषु दैवाधीनः स्वयं पुमान् ।

को विश्रम्भेत योगेन योगेश्वरमनुव्रतः ॥ २३॥

पुर्यां कदाचित्क्रीडद्भिर्यदुभोजकुमारकैः ।

कोपिता मुनयः शेपुर्भगवन्मतकोविदाः ॥ २४॥

ततः कतिपयैर्मासैर्वृष्णिभोजान्धकादयः ।

ययुः प्रभासं संहृष्टा रथैर्देवविमोहिताः ॥ २५॥

तत्र स्नात्वा पितॄन् देवान् ऋषींश्चैव तदम्भसा ।

तर्पयित्वाथ विप्रेभ्यो गावो बहुगुणा ददुः ॥ २६॥

हिरण्यं रजतं शय्यां वासांस्यजिनकम्बलान् ।

यानं रथानिभान्कन्या धरां वृत्तिकरीमपि ॥ २७॥

अन्नं चोरुरसं तेभ्यो दत्त्वा भगवदर्पणम् ।

गोविप्रार्थासवः शूराः प्रणेमुर्भुवि मूर्धभिः ॥ २८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धेविदुरोद्धवसंवादे तृतीयोऽध्यायः

 

नमो भगवते वासुदेवाय

चतुर्थोऽध्यायः

उद्धव उवाच

अथ ते तदनुज्ञाता भुक्त्वा पीत्वा च वारुणीम् ।

तया विभ्रंशितज्ञाना दुरुक्तैर्मर्म पस्पृशुः ॥ १॥

तेषां मैरेयदोषेण विषमीकृतचेतसाम् ।

निम्लोचति रवावासीद्वेणूनामिव मर्दनम् ॥ २॥

भगवान् स्वात्ममायाया गतिं तामवलोक्य सः ।

सरस्वतीमुपस्पृश्य वृक्षमूलमुपाविशत् ॥ ३॥

अहं चोक्तो भगवता प्रपन्नार्तिहरेण ह ।

बदरीं त्वं प्रयाहीति स्वकुलं सञ्जिहीर्षुणा ॥ ४॥

अथापि तदभिप्रेतं जानन्नहमरिन्दम ।

पृष्ठतोऽन्वगमं भर्तुः पादविश्लेषणाक्षमः ॥ ५॥

अद्राक्षमेकमासीनं विचिन्वन् दयितं पतिम् ।

श्रीनिकेतं सरस्वत्यां कृतकेतमकेतनम् ॥ ६॥

श्यामावदातं विरजं प्रशान्तारुणलोचनम् ।

दोर्भिश्चतुर्भिर्विदितं पीतकौशाम्बरेण च ॥ ७॥

वाम ऊरावधिश्रित्य दक्षिणाङ्घ्रिसरोरुहम् ।

अपाश्रितार्भकाश्वत्थमकृशं त्यक्तपिप्पलम् ॥ ८॥

तस्मिन्महाभागवतो द्वैपायनसुहृत्सखा ।

लोकाननुचरन् सिद्ध आससाद यदृच्छया ॥ ९॥

तस्यानुरक्तस्य मुनेर्मुकुन्दः

प्रमोदभावानतकन्धरस्य ।

आश‍ृण्वतो मामनुरागहास-

समीक्षया विश्रमयन्नुवाच ॥ १०॥

श्रीभगवानुवाच

वेदाहमन्तर्मनसीप्सितं ते

ददामि यत्तद्दुरवापमन्यैः ।

सत्रे पुरा विश्वसृजां वसूनां

मत्सिद्धिकामेन वसो त्वयेष्टः ॥ ११॥

स एष साधो चरमो भवाना-

मासादितस्ते मदनुग्रहो यत् ।

यन्मां नृलोकान् रह उत्सृजन्तं

दिष्ट्या ददृश्वान् विशदानुवृत्त्या ॥ १२॥

पुरा मया प्रोक्तमजाय नाभ्ये

पद्मे निषण्णाय ममादिसर्गे ।

ज्ञानं परं मन्महिमावभासं

यत्सूरयो भागवतं वदन्ति ॥ १३॥

इत्यादृतोक्तः परमस्य पुंसः

प्रतिक्षणानुग्रहभाजनोऽहम् ।

स्नेहोत्थरोमा स्खलिताक्षरस्तं

मुञ्चञ्छुचः प्राञ्जलिराबभाषे ॥ १४॥

को न्वीश ते पादसरोजभाजां

सुदुर्लभोऽर्थेषु चतुर्ष्वपीह ।

तथापि नाहं प्रवृणोमि भूमन्

भवत्पदाम्भोजनिषेवणोत्सुकः ॥ १५॥

कर्माण्यनीहस्य भवोऽभवस्य ते

दुर्गाश्रयोऽथारिभयात्पलायनम् ।

कालात्मनो यत्प्रमदायुताश्रमः

स्वात्मन् रतेः खिद्यति धीर्विदामिह ॥ १६॥

मन्त्रेषु मां वा उपहूय यत्त्व-

मकुण्ठिताखण्डसदात्मबोधः ।

पृच्छेः प्रभो मुग्द्ध इवाप्रमत्तः

तन्नो मनो मोहयतीव देव ॥ १७॥

ज्ञानं परं स्वात्मरहःप्रकाशं

प्रोवाच कस्मै भगवान् समग्रम् ।

अपि क्षमं नो ग्रहणाय भर्तः

वदाञ्जसा यद्वृजिनं तरेम ॥ १८॥

इत्यावेदितहार्दाय मह्यं स भगवान् परः ।

आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम् ॥ १९॥

स एवमाराधितपादतीर्था-

दधीततत्त्वात्मविबोधमार्गः ।

प्रणम्य पादौ परिवृत्य देव-

मिहागतोऽहं विरहातुरात्मा ॥ २०॥

सोऽहं तद्दर्शनाह्लादवियोगार्तियुतः प्रभो ।

गमिष्ये दयितं तस्य बदर्याश्रममण्डलम् ॥ २१॥

यत्र नारायणो देवो नरश्च भगवान् ऋषिः ।

मृदु तीव्रं तपो दीर्घं तेपाते लोकभावनौ ॥ २२॥

श्रीशुक उवाच

इत्युद्धवादुपाकर्ण्य सुहृदां दुःसहं वधम् ।

ज्ञानेनाशमयत्क्षत्ता शोकमुत्पतितं बुधः ॥ २३॥

स तं महाभागवतं व्रजन्तं कौरवर्षभः ।

विश्रम्भादभ्यधत्तेदं मुख्यं कृष्णपरिग्रहे ॥ २४॥

विदुर उवाच

ज्ञानं परं स्वात्मरहःप्रकाशं

यदाह योगेश्वर ईश्वरस्ते ।

वक्तुं भवान्नोऽर्हति यद्धि विष्णो-

र्भृत्याः स्वभृत्यार्थकृतश्चरन्ति ॥ २५॥

उद्धव उवाच

ननु ते तत्त्वसंराध्य ऋषिः कौषारवोऽन्ति मे ।

साक्षाद्भगवताऽऽदिष्टो मर्त्यलोकं जिहासता ॥ २६॥

श्रीशुक उवाच

इति सह विदुरेण विश्वमूर्ते-

र्गुणकथया सुधया प्लावितोरुतापः ।

क्षणमिव पुलिने यमस्वसुस्तां

समुषित औपगविर्निशां ततोऽगात् ॥ २७॥

राजोवाच

निधनमुपगतेषु वृष्णिभोजे-

ष्वधिरथयूथपयूथपेषु मुख्यः ।

स तु कथमवशिष्ट उद्धवो य-

द्धरिरपि तत्यज आकृतिं त्र्यधीशः ॥ २८॥

श्रीशुक उवाच

ब्रह्मशापापदेशेन कालेनामोघवाञ्छितः ।

संहृत्य स्वकुलं नूनं त्यक्ष्यन् देहमचिन्तयत् ॥ २९॥

अस्माल्लोकादुपरते मयि ज्ञानं मदाश्रयम् ।

अर्हत्युद्धव एवाद्धा सम्प्रत्यात्मवतां वरः ॥ ३०॥

नोद्धवोऽण्वपि मन्न्यूनो यद्गुणैर्नार्दितः प्रभुः ।

अतो मद्वयुनं लोकं ग्राहयन्निह तिष्ठतु ॥ ३१॥

एवं त्रिलोकगुरुणा सन्दिष्टः शब्दयोनिना ।

बदर्याश्रममासाद्य हरिमीजे समाधिना ॥ ३२॥

विदुरोऽप्युद्धवाच्छ्रुत्वा कृष्णस्य परमात्मनः ।

क्रीडयोपात्तदेहस्य कर्माणि श्लाघितानि च ॥ ३३॥

देहन्यासं च तस्यैवं धीराणां धैर्यवर्धनम् ।

अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम् ॥ ३४॥

आत्मानं च कुरुश्रेष्ठ कृष्णेन मनसेक्षितम् ।

ध्यायन् गते भागवते रुरोद प्रेमविह्वलः ॥ ३५॥

कालिन्द्याः कतिभिः सिद्ध अहोभिर्भरतर्षभ ।

प्रापद्यत स्वःसरितं यत्र मित्रासुतो मुनिः ॥ ३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे विदुरोद्धवसंवादे चतुर्थोऽध्यायः

 

नमो भगवते वासुदेवाय

पञ्चमोऽध्यायः

श्रीशुक उवाच

द्वारि द्युनद्या ऋषभः कुरूणां

मैत्रेयमासीनमगाधबोधम् ।

क्षत्तोपसृत्याच्युतभावशुद्धः

पप्रच्छ सौशील्यगुणाभितृप्तः ॥ १॥

विदुर उवाच

सुखाय कर्माणि करोति लोको

न तैः सुखं वान्यदुपारमं वा ।

विन्देत भूयस्तत एव दुःखं

यदत्र युक्तं भगवान् वदेन्नः ॥ २॥

जनस्य कृष्णाद्विमुखस्य दैवा-

दधर्मशीलस्य सुदुःखितस्य ।

अनुग्रहायेह चरन्ति नूनं

भूतानि भव्यानि जनार्दनस्य ॥ ३॥

तत्साधुवर्यादिश वर्त्म शं नः

संराधितो भगवान् येन पुंसाम् ।

हृदि स्थितो यच्छति भक्तिपूते

ज्ञानं स तत्त्वाधिगमं पुराणम् ॥ ४॥

करोति कर्माणि कृतावतारो

यान्यात्मतन्त्रो भगवांस्त्र्यधीशः ।

यथा ससर्जाग्र इदं निरीहः

संस्थाप्य वृत्तिं जगतो विधत्ते ॥ ५॥

यथा पुनः स्वे ख इदं निवेश्य

शेते गुहायां स निवृत्तवृत्तिः ।

योगेश्वराधीश्वर एक एत-

दनुप्रविष्टो बहुधा यथाऽऽसीत् ॥ ६॥

क्रीडन्विधत्ते द्विजगोसुराणां

क्षेमाय कर्माण्यवतारभेदैः ।

मनो न तृप्यत्यपि श‍ृण्वतां नः

सुश्लोकमौलेश्चरितामृतानि ॥ ७॥

यैस्तत्त्वभेदैरधिलोकनाथो

लोकानलोकान् सह लोकपालान् ।

अचीक्लृपद्यत्र हि सर्वसत्त्व-

निकायभेदोऽधिकृतः प्रतीतः ॥ ८॥

येन प्रजानामुत आत्मकर्म-

रूपाभिधानां च भिदां व्यधत्त ।

नारायणो विश्वसृगात्मयोनि-

रेतच्च नो वर्णय विप्रवर्य ॥ ९॥

परावरेषां भगवन्व्रतानि

श्रुतानि मे व्यासमुखादभीक्ष्णम् ।

अतृप्नुम क्षुल्लसुखावहानां

तेषामृते कृष्णकथामृतौघात् ॥ १०॥

कस्तृप्नुयात्तीर्थपदोऽभिधाना-

त्सत्रेषु वः सूरिभिरीड्यमानात् ।

यः कर्णनाडीं पुरुषस्य यातो

भवप्रदां गेहरतिं छिनत्ति ॥ ११॥

मुनिर्विवक्षुर्भगवद्गुणानां

सखापि ते भारतमाह कृष्णः ।

यस्मिन्नृणां ग्राम्यसुखानुवादै-

र्मतिर्गृहीता नु हरेः कथायाम् ॥ १२॥

सा श्रद्दधानस्य विवर्धमाना

विरक्तिमन्यत्र करोति पुंसः ।

हरेः पदानुस्मृतिनिर्वृतस्य

समस्तदुःखाप्ययमाशु धत्ते ॥ १३॥

ताञ्छोच्यशोच्यानविदोऽनुशोचे

हरेः कथायां विमुखानघेन ।

क्षिणोति देवोऽनिमिषस्तु येषा-

मायुर्वृथा वादगतिस्मृतीनाम् ॥ १४॥

तदस्य कौषारव शर्म दातु-

र्हरेः कथामेव कथासु सारम् ।

उद्धृत्य पुष्पेभ्य इवार्तबन्धो

शिवाय नः कीर्तय तीर्थकीर्तेः ॥ १५॥

स विश्वजन्मस्थितिसंयमार्थे

कृतावतारः प्रगृहीतशक्तिः ।

चकार कर्माण्यतिपूरुषाणि

यानीश्वरः कीर्तय तानि मह्यम् ॥ १६॥

श्रीशुक उवाच

स एवं भगवान् पृष्टः क्षत्त्रा कौषारविर्मुनिः ।

पुंसां निःश्रेयसार्थेन तमाह बहुमानयन् ॥ १७॥

मैत्रेय उवाच

साधु पृष्टं त्वया साधो लोकान् साध्वनुगृह्णता ।

कीर्तिं वितन्वता लोके आत्मनोऽधोक्षजात्मनः ॥ १८॥

नैतच्चित्रं त्वयि क्षत्तर्बादरायणवीर्यजे ।

गृहीतोऽनन्यभावेन यत्त्वया हरिरीश्वरः ॥ १९॥

माण्डव्यशापाद्भगवान् प्रजासंयमनो यमः ।

भ्रातुः क्षेत्रे भुजिष्यायां जातः सत्यवतीसुतात् ॥ २०॥

भवान्भगवतो नित्यं सम्मतः सानुगस्य ह ।

यस्य ज्ञानोपदेशाय माऽऽदिशद्भगवान् व्रजन् ॥ २१॥

अथ ते भगवल्लीलायोगमायोरुबृंहिताः ।

विश्वस्थित्युद्भवान्तार्था वर्णयाम्यनुपूर्वशः ॥ २२॥

भगवानेक आसेदमग्र आत्माऽऽत्मनां विभुः ।

आत्मेच्छानुगतावात्मा नानामत्युपलक्षणः ॥ २३॥

स वा एष तदा द्रष्टा नापश्यद्‍दृश्यमेकराट् ।

मेनेऽसन्तमिवात्मानं सुप्तशक्तिरसुप्तदृक् ॥ २४॥

सा वा एतस्य सन्द्रष्टुः शक्तिः सदसदात्मिका ।

माया नाम महाभाग ययेदं निर्ममे विभुः ॥ २५॥

कालवृत्त्या तु मायायां गुणमय्यामधोक्षजः ।

पुरुषेणात्मभूतेन वीर्यमाधत्त वीर्यवान् ॥ २६॥

ततोऽभवन्महत्तत्त्वमव्यक्तात्कालचोदितात् ।

विज्ञानात्माऽऽत्मदेहस्थं विश्वं व्यञ्जंस्तमोनुदः ॥ २७॥

सोऽप्यंशगुणकालात्मा भगवद्‍दृष्टिगोचरः ।

आत्मानं व्यकरोदात्मा विश्वस्यास्य सिसृक्षया ॥ २८॥

महत्तत्त्वाद्विकुर्वाणादहन्तत्त्वं व्यजायत ।

कार्यकारणकर्त्रात्मा भूतेन्द्रियमनोमयः ॥ २९॥

वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ।

अहन्तत्त्वाद्विकुर्वाणान्मनो वैकारिकादभूत् ।

वैकारिकाश्च ये देवा अर्थाभिव्यञ्जनं यतः ॥ ३०॥

तैजसानीन्द्रियाण्येव ज्ञानकर्ममयानि च ।

तामसो भूतसूक्ष्मादिर्यतः खं लिङ्गमात्मनः ॥ ३१॥

कालमायांशयोगेन भगवद्वीक्षितं नभः ।

नभसोऽनुसृतं स्पर्शं विकुर्वन्निर्ममेऽनिलम् ॥ ३२॥

अनिलोऽपि विकुर्वाणो नभसोरुबलान्वितः ।

ससर्ज रूपतन्मात्रं ज्योतिर्लोकस्य लोचनम् ॥ ३३॥

अनिलेनान्वितं ज्योतिर्विकुर्वत्परवीक्षितम् ।

आधत्ताम्भो रसमयं कालमायांशयोगतः ॥ ३४॥

ज्योतिषाम्भोऽनुसंसृष्टं विकुर्वद्ब्रह्मवीक्षितम् ।

महीं गन्धगुणामाधात्कालमायांशयोगतः ॥ ३५॥

भूतानां नभ आदीनां यद्यद्भव्यावरावरम् ।

तेषां परानुसंसर्गाद्यथा सङ्ख्यं गुणान् विदुः ॥ ३६॥

एते देवाः कला विष्णोः कालमायांशलिङ्गिनः ।

नानात्वात्स्वक्रियानीशाः प्रोचुः प्राञ्जलयो विभुम् ॥ ३७॥

देवा ऊचुः

नमाम ते देवपदारविन्दं

प्रपन्नतापोपशमातपत्रम् ।

यन्मूलकेता यतयोऽञ्जसोरु-

संसारदुःखं बहिरुत्क्षिपन्ति ॥ ३८॥

धातर्यदस्मिन् भव ईश जीवा-

स्तापत्रयेणोपहता न शर्म ।

आत्मन् लभन्ते भगवंस्तवाङ्घ्रि-

च्छायां सविद्यामत आश्रयेम ॥ ३९॥

मार्गन्ति यत्ते मुखपद्मनीडै-

श्छन्दःसुपर्णैरृषयो विविक्ते ।

यस्याघमर्षोदसरिद्वरायाः

पदं पदं तीर्थपदः प्रपन्नाः ॥ ४०॥

यच्छ्रद्धया श्रुतवत्या च भक्त्या

सम्मृज्यमाने हृदयेऽवधाय ।

ज्ञानेन वैराग्यबलेन धीरा

व्रजेम तत्तेऽङ्घ्रिसरोजपीठम् ॥ ४१॥

विश्वस्य जन्मस्थितिसंयमार्थे

कृतावतारस्य पदाम्बुजं ते ।

व्रजेम सर्वे शरणं यदीश

स्मृतं प्रयच्छत्यभयं स्वपुंसाम् ॥ ४२॥

यत्सानुबन्धेऽसति देहगेहे

ममाहमित्यूढदुराग्रहाणाम् ।

पुंसां सुदूरं वसतोऽपि पुर्यां

भजेम तत्ते भगवन् पदाब्जम् ॥ ४३॥

तान्वै ह्यसद्वृत्तिभिरक्षिभिर्ये

पराहृतान्तर्मनसः परेश ।

अथो न पश्यन्त्युरुगाय नूनं

ये ते पदन्यासविलासलक्ष्याः ॥ ४४॥

पानेन ते देव कथासुधायाः

प्रवृद्धभक्त्या विशदाशया ये ।

वैराग्यसारं प्रतिलभ्य बोधं

यथाञ्जसान्वीयुरकुण्ठधिष्ण्यम् ॥ ४५॥

तथापरे चात्मसमाधियोग-

बलेन जित्वा प्रकृतिं बलिष्ठाम् ।

त्वामेव धीराः पुरुषं विशन्ति

तेषां श्रमः स्यान्न तु सेवया ते ॥ ४६॥

तत्ते वयं लोकसिसृक्षयाद्य

त्वयानुसृष्टास्त्रिभिरात्मभिः स्म ।

सर्वे वियुक्ताः स्वविहारतन्त्रं

न शक्नुमस्तत्प्रतिहर्तवे ते ॥ ४७॥

यावद्बलिं तेऽज हराम काले

यथा वयं चान्नमदाम यत्र ।

यथोभयेषां त इमे हि लोका

बलिं हरन्तोऽन्नमदन्त्यनूहाः ॥ ४८॥

त्वं नः सुराणामसि सान्वयानां

कूटस्थ आद्यः पुरुषः पुराणः ।

त्वं देव शक्त्यां गुणकर्मयोनौ

रेतस्त्वजायां कविमादधेऽजः ॥ ४९॥

ततो वयं सत्प्रमुखा यदर्थे

बभूविमात्मन् करवाम किं ते ।

त्वं नः स्वचक्षुः परिदेहि शक्त्या

देव क्रियार्थे यदनुग्रहाणाम् ॥ ५०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे विदुरोद्धवसंवादे पञ्चमोऽध्यायः

 

नमो भगवते वासुदेवाय

षष्ठोऽध्यायः

ऋषिरुवाच

इति तासां स्वशक्तीनां सतीनामसमेत्य सः ।

प्रसुप्तलोकतन्त्राणां निशाम्य गतिमीश्वरः ॥ १॥

कालसञ्ज्ञां तदा देवीं बिभ्रच्छक्तिमुरुक्रमः ।

त्रयोविंशति तत्त्वानां गणं युगपदाविशत् ॥ २॥

सोऽनुप्रविष्टो भगवांश्चेष्टारूपेण तं गणम् ।

भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन् ॥ ३॥

प्रबुद्धकर्मा दैवेन त्रयोविंशतिको गणः ।

प्रेरितोऽजनयत्स्वाभिर्मात्राभिरधिपूरुषम् ॥ ४॥

परेण विशता स्वस्मिन्मात्रया विश्वसृग्गणः ।

चुक्षोभान्योन्यमासाद्य यस्मिन् लोकाश्चराचराः ॥ ५॥

हिरण्मयः स पुरुषः सहस्रपरिवत्सरान् ।

आण्डकोश उवासाप्सु सर्वसत्त्वोपबृंहितः ॥ ६॥

स वै विश्वसृजां गर्भो देवकर्मात्मशक्तिमान् ।

विबभाजात्मनाऽऽत्मानमेकधा दशधा त्रिधा ॥ ७॥

एष ह्यशेषसत्त्वानामात्मांशः परमात्मनः ।

आद्योऽवतारो यत्रासौ भूतग्रामो विभाव्यते ॥ ८॥

साध्यात्मः साधिदैवश्च साधिभूत इति त्रिधा ।

विराट् प्राणो दशविध एकधा हृदयेन च ॥ ९॥

स्मरन्विश्वसृजामीशो विज्ञापितमधोक्षजः ।

विराजमतपत्स्वेन तेजसैषां विवृत्तये ॥ १०॥

अथ तस्याभितप्तस्य कति चायतनानि ह ।

निरभिद्यन्त देवानां तानि मे गदतः श‍ृणु ॥ ११॥

तस्याग्निरास्यं निर्भिन्नं लोकपालोऽविशत्पदम् ।

वाचा स्वांशेन वक्तव्यं ययासौ प्रतिपद्यते ॥ १२॥

निर्भिन्नं तालु वरुणो लोकपालोऽविशद्धरेः ।

जिह्वयांशेन च रसं ययासौ प्रतिपद्यते ॥ १३॥

निर्भिन्ने अश्विनौ नासे विष्णोराविशतां पदम् ।

घ्राणेनांशेन गन्धस्य प्रतिपत्तिर्यतो भवेत् ॥ १४॥

निर्भिन्ने अक्षिणी त्वष्टा लोकपालोऽविशद्विभोः ।

चक्षुषांशेन रूपाणां प्रतिपत्तिर्यतो भवेत् ॥ १५॥

निर्भिन्नान्यस्य चर्माणि लोकपालोऽनिलोऽविशत् ।

प्राणेनांशेन संस्पर्शं येनासौ प्रतिपद्यते ॥ १६॥

कर्णावस्य विनिर्भिन्नौ धिष्ण्यं स्वं विविशुर्दिशः ।

श्रोत्रेणांशेन शब्दस्य सिद्धिं येन प्रपद्यते ॥ १७॥

त्वचमस्य विनिर्भिन्नां विविशुर्धिष्ण्यमोषधीः ।

अंशेन रोमभिः कण्डूं यैरसौ प्रतिपद्यते ॥ १८॥

मेढ्रं तस्य विनिर्भिन्नं स्वधिष्ण्यं क उपाविशत् ।

रेतसांशेन येनासावानन्दं प्रतिपद्यते ॥ १९॥

गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत् ।

पायुनांशेन येनासौ विसर्गं प्रतिपद्यते ॥ २०॥

हस्तावस्य विनिर्भिन्नाविन्द्रः स्वर्पतिराविशत् ।

वार्तयांशेन पुरुषो यया वृत्तिं प्रपद्यते ॥ २१॥

पादावस्य विनिर्भिन्नौ लोकेशो विष्णुराविशत् ।

गत्या स्वांशेन पुरुषो यया प्राप्यं प्रपद्यते ॥ २२॥

बुद्धिं चास्य विनिर्भिन्नां वागीशो धिष्ण्यमाविशत् ।

बोधेनांशेन बोद्धव्यप्रतिपत्तिर्यतो भवेत् ॥ २३॥

हृदयं चास्य निर्भिन्नं चन्द्रमा धिष्ण्यमाविशत् ।

मनसांशेन येनासौ विक्रियां प्रतिपद्यते ॥ २४॥

आत्मानं चास्य निर्भिन्नमभिमानोऽविशत्पदम् ।

कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते ॥ २५॥

सत्त्वं चास्य विनिर्भिन्नं महान् धिष्ण्यमुपाविशत् ।

चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते ॥ २६॥

शीर्ष्णोऽस्य द्यौर्धरा पद्भ्यां खं नाभेरुदपद्यत ।

गुणानां वृत्तयो येषु प्रतीयन्ते सुरादयः ॥ २७॥

आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे ।

धरां रजः स्वभावेन पणयो ये च ताननु ॥ २८॥

तार्तीयेन स्वभावेन भगवन्नाभिमाश्रिताः ।

उभयोरन्तरं व्योम ये रुद्रपार्षदां गणाः ॥ २९॥

मुखतोऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह ।

यस्तून्मुखत्वाद्वर्णानां मुख्योऽभूद्ब्राह्मणो गुरुः ॥ ३०॥

बाहुभ्योऽवर्तत क्षत्रं क्षत्रियस्तदनुव्रतः ।

यो जातस्त्रायते वर्णान् पौरुषः कण्टकक्षतात् ॥ ३१॥

विशोऽवर्तन्त तस्योर्वोर्लोकवृत्तिकरीर्विभोः ।

वैश्यस्तदुद्भवो वार्तां नृणां यः समवर्तयत् ॥ ३२॥

पद्भ्यां भगवतो जज्ञे शुश्रूषा धर्मसिद्धये ।

तस्यां जातः पुरा शूद्रो यद्वृत्त्या तुष्यते हरिः ॥ ३३॥

एते वर्णाः स्वधर्मेण यजन्ति स्वगुरुं हरिम् ।

श्रद्धयाऽऽत्मविशुद्ध्यर्थं यज्जाताः सह वृत्तिभिः ॥ ३४॥

एतत्क्षत्तर्भगवतो दैवकर्मात्मरूपिणः ।

कः श्रद्दध्यादुपाकर्तुं योगमायाबलोदयम् ॥ ३५॥

अथापि कीर्तयाम्यङ्ग यथामति यथाश्रुतम् ।

कीर्तिं हरेः स्वां सत्कर्तुं गिरमन्याभिधासतीम् ॥ ३६॥

एकान्तलाभं वचसो नु पुंसां

सुश्लोकमौलेर्गुणवादमाहुः ।

श्रुतेश्च विद्वद्भिरुपाकृतायां

कथा सुधायामुपसम्प्रयोगम् ॥ ३७॥

आत्मनोऽवसितो वत्स महिमा कविनाऽऽदिना ।

संवत्सरसहस्रान्ते धिया योगविपक्वया ॥ ३८॥

अतो भगवतो माया मायिनामपि मोहिनी ।

यत्स्वयं चात्मवर्त्मात्मा न वेद किमुतापरे ॥ ३९॥

यतोऽप्राप्य न्यवर्तन्त वाचश्च मनसा सह ।

अहं चान्य इमे देवास्तस्मै भगवते नमः ॥ ४०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां तृतीयस्कन्धे षष्ठोऽध्यायः

 

नमो भगवते वासुदेवाय

सप्तमोऽध्यायः

श्रीशुक उवाच

एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुधः ।

प्रीणयन्निव भारत्या विदुरः प्रत्यभाषत ॥ १॥

विदुर उवाच

ब्रह्मन् कथं भगवतश्चिन्मात्रस्याविकारिणः ।

लीलया चापि युज्येरन्निर्गुणस्य गुणाः क्रियाः ॥ २॥

क्रीडायामुद्यमोऽर्भस्य कामश्चिक्रीडिषान्यतः ।

स्वतस्तृप्तस्य च कथं निवृत्तस्य सदान्यतः ॥ ३॥

अस्राक्षीद्भगवान्विश्वं गुणमय्याऽऽत्ममायया ।

तया संस्थापयत्येतद्भूयः प्रत्यपिधास्यति ॥ ४॥

देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः ।

अविलुप्तावबोधात्मा स युज्येताजया कथम् ॥ ५॥

भगवानेक एवैष सर्वक्षेत्रेष्ववस्थितः ।

अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः ॥ ६॥

एतस्मिन् मे मनो विद्वन्खिद्यतेऽज्ञानसङ्कटे ।

तन्नः पराणुद विभो कश्मलं मानसं महत् ॥ ७॥

श्रीशुक उवाच

स इत्थं चोदितः क्षत्त्रा तत्त्वजिज्ञासुना मुनिः ।

प्रत्याह भगवच्चित्तः स्मयन्निव गतस्मयः ॥ ८॥

मैत्रेय उवाच

सेयं भगवतो माया यन्नयेन विरुध्यते ।

ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम् ॥ ९॥

यदर्थेन विनामुष्य पुंस आत्मविपर्ययः ।

प्रतीयत उपद्रष्टुः स्वशिरश्छेदनादिकः ॥ १०॥

यथा जले चन्द्रमसः कम्पादिस्तत्कृतो गुणः ।

दृश्यतेऽसन्नपि द्रष्टुरात्मनोऽनात्मनो गुणः ॥ ११॥

स वै निवृत्तिधर्मेण वासुदेवानुकम्पया ।

भगवद्भक्तियोगेन तिरोधत्ते शनैरिह ॥ १२॥

यदेन्द्रियोपरामोऽथ द्रष्ट्रात्मनि परे हरौ ।

विलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्नशः ॥ १३॥

अशेषसङ्क्लेशशमं विधत्ते

गुणानुवादश्रवणं मुरारेः ।

कुतः पुनस्तच्चरणारविन्द-

परागसेवा रतिरात्मलब्धा ॥ १४॥

विदुर उवाच

सञ्छिन्नः संशयो मह्यं तव सूक्तासिना विभो ।

उभयत्रापि भगवन् मनो मे सम्प्रधावति ॥ १५॥

साध्वेतद्व्याहृतं विद्वन्नात्ममायायनं हरेः ।

आभात्यपार्थं निर्मूलं विश्वमूलं न यद्बहिः ॥ १६॥

यश्च मूढतमो लोके यश्च बुद्धेः परं गतः ।

तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जनः ॥ १७॥

अर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मनः ।

तां चापि युष्मच्चरणसेवयाहं पराणुदे ॥ १८॥

यत्सेवया भगवतः कूटस्थस्य मधुद्विषः ।

रतिरासो भवेत्तीव्रः पादयोर्व्यसनार्दनः ॥ १९॥

दुरापा ह्यल्पतपसः सेवा वैकुण्ठवर्त्मसु ।

यत्रोपगीयते नित्यं देवदेवो जनार्दनः ॥ २०॥

सृष्ट्वाग्रे महदादीनि सविकाराण्यनुक्रमात् ।

तेभ्यो विराजमुद्धृत्य तमनु प्राविशद्विभुः ॥ २१॥

यमाहुराद्यं पुरुषं सहस्राङ्घ्र्यूरुबाहुकम् ।

यत्र विश्व इमे लोकाः सविकासं समासते ॥ २२॥

यस्मिन् दशविधः प्राणः सेन्द्रियार्थेन्द्रियस्त्रिवृत् ।

त्वयेरितो यतो वर्णास्तद्विभूतीर्वदस्व नः ॥ २३॥

यत्र पुत्रैश्च पौत्रैश्च नप्तृभिः सह गोत्रजैः ।

प्रजा विचित्राकृतय आसन् याभिरिदं ततम् ॥ २४॥

प्रजापतीनां स पतिश्चक्लृपे कान् प्रजापतीन् ।

सर्गांश्चैवानुसर्गांश्च मनून्मन्वन्तराधिपान् ॥ २५॥

एतेषामपि वंशांश्च वंशानुचरितानि च ।

उपर्यधश्च ये लोका भूमेर्मित्रात्मजासते ॥ २६॥

तेषां संस्थां प्रमाणं च भूर्लोकस्य च वर्णय ।

तिर्यङ्मानुषदेवानां सरीसृपपतत्त्रिणाम् ।

वद नः सर्गसंव्यूहं गार्भस्वेदद्विजोद्भिदाम् ॥ २७॥

गुणावतारैर्विश्वस्य सर्गस्थित्यप्ययाश्रयम् ।

सृजतः श्रीनिवासस्य व्याचक्ष्वोदारविक्रमम् ॥ २८॥

वर्णाश्रमविभागांश्च रूपशीलस्वभावतः ।

ऋषीणां जन्मकर्मादि वेदस्य च विकर्षणम् ॥ २९॥

यज्ञस्य च वितानानि योगस्य च पथः प्रभो ।

नैष्कर्म्यस्य च साङ्ख्यस्य तन्त्रं वा भगवत्स्मृतम् ॥ ३०॥

पाखण्डपथवैषम्यं प्रतिलोमनिवेशनम् ।

जीवस्य गतयो याश्च यावतीर्गुणकर्मजाः ॥ ३१॥

धर्मार्थकाममोक्षाणां निमित्तान्यविरोधतः ।

वार्ताया दण्डनीतेश्च श्रुतस्य च विधिं पृथक् ॥ ३२॥

श्राद्धस्य च विधिं ब्रह्मन् पितॄणां सर्गमेव च ।

ग्रहनक्षत्रताराणां कालावयवसंस्थितिम् ॥ ३३॥

दानस्य तपसो वापि यच्चेष्टापूर्तयोः फलम् ।

प्रवासस्थस्य यो धर्मो यश्च पुंस उतापदि ॥ ३४॥

येन वा भगवांस्तुष्येद्धर्मयोनिर्जनार्दनः ।

सम्प्रसीदति वा येषामेतदाख्याहि चानघ ॥ ३५॥

अनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तम ।

अनापृष्टमपि ब्रूयुर्गुरवो दीनवत्सलाः ॥ ३६॥

तत्त्वानां भगवंस्तेषां कतिधा प्रतिसङ्क्रमः ।

तत्रेमं क उपासीरन् क उ स्विदनुशेरते ॥ ३७॥

पुरुषस्य च संस्थानं स्वरूपं वा परस्य च ।

ज्ञानं च नैगमं यत्तद्गुरुशिष्यप्रयोजनम् ॥ ३८॥

निमित्तानि च तस्येह प्रोक्तान्यनघ सूरिभिः ।

स्वतो ज्ञानं कुतः पुंसां भक्तिर्वैराग्यमेव वा ॥ ३९॥

एतान्मे पृच्छतः प्रश्नान् हरेः कर्मविवित्सया ।

ब्रूहि मेऽज्ञस्य मित्रत्वादजया नष्टचक्षुषः ॥ ४०॥

सर्वे वेदाश्च यज्ञाश्च तपो दानानि चानघ ।

जीवाभयप्रदानस्य न कुर्वीरन् कलामपि ॥ ४१॥

श्रीशुक उवाच

स इत्थमापृष्टपुराणकल्पः

कुरुप्रधानेन मुनिप्रधानः ।

प्रवृद्धहर्षो भगवत्कथायां

सञ्चोदितस्तं प्रहसन्निवाह ॥ ४२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां तृतीयस्कन्धे सप्तमोऽध्यायः

 

नमो भगवते वासुदेवाय

अष्टमोऽध्यायः

मैत्रेय उवाच

सत्सेवनीयो बत पूरुवंशो

यल्लोकपालो भगवत्प्रधानः ।

बभूविथेहाजितकीर्तिमालां

पदे पदे नूतनयस्यभीक्ष्णम् ॥ १॥

सोऽहं नृणां क्षुल्लसुखाय दुःखं

महद्गतानां विरमाय तस्य ।

प्रवर्तये भागवतं पुराणं

यदाह साक्षाद्भगवान् ऋषिभ्यः ॥ २॥

आसीनमुर्व्यां भगवन्तमाद्यं

सङ्कर्षणं देवमकुण्ठसत्त्वम् ।

विवित्सवस्तत्त्वमतःपरस्य

कुमारमुख्या मुनयोऽन्वपृच्छन् ॥ ३॥

स्वमेव धिष्ण्यं बहु मानयन्तं

यं वासुदेवाभिधमामनन्ति ।

प्रत्यग्धृताक्षाम्बुजकोशमीष-

दुन्मीलयन्तं विबुधोदयाय ॥ ४॥

स्वर्धुन्युदार्द्रैः स्वजटाकलापै-

रुपस्पृशन्तश्चरणोपधानम् ।

पद्मं यदर्चन्त्यहिराजकन्याः

सप्रेमनानाबलिभिर्वरार्थाः ॥ ५॥

मुहुर्गृणन्तो वचसानुराग-

स्खलत्पदेनास्य कृतानि तज्ज्ञाः ।

किरीटसाहस्रमणिप्रवेक-

प्रद्योतितोद्दामफणासहस्रम् ॥ ६॥

प्रोक्तं किलैतद्भगवत्तमेन

निवृत्तिधर्माभिरताय तेन ।

सनत्कुमाराय स चाह पृष्टः

साङ्ख्यायनायाङ्ग धृतव्रताय ॥ ७॥

साङ्ख्यायनः पारमहंस्यमुख्यो

विवक्षमाणो भगवद्विभूतीः ।

जगाद सोऽस्मद्गुरवेऽन्विताय

पराशरायाथ बृहस्पतेश्च ॥ ८॥

प्रोवाच मह्यं स दयालुरुक्तो

मुनिः पुलस्त्येन पुराणमाद्यम् ।

सोऽहं तवैतत्कथयामि वत्स

श्रद्धालवे नित्यमनुव्रताय ॥ ९॥

उदाप्लुतं विश्वमिदं तदासी-

द्यन्निद्रयाऽऽमीलितदृङ् न्यमीलयत् ।

अहीन्द्रतल्पेऽधिशयान एकः

कृतक्षणः स्वात्मरतौ निरीहः ॥ १०॥

सोऽन्तःशरीरेऽर्पितभूतसूक्ष्मः

कालात्मिकां शक्तिमुदीरयाणः ।

उवास तस्मिन् सलिले पदे स्वे

यथानलो दारुणि रुद्धवीर्यः ॥ ११॥

चतुर्युगानां च सहस्रमप्सु

स्वपन् स्वयोदीरितया स्वशक्त्या ।

कालाख्ययाऽऽसादितकर्मतन्त्रो

लोकानपीतान् ददृशे स्वदेहे ॥ १२॥

तस्यार्थसूक्ष्माभिनिविष्टदृष्टे-

रन्तर्गतोऽर्थो रजसा तनीयान् ।

गुणेन कालानुगतेन विद्धः

सूष्यंस्तदाभिद्यत नाभिदेशात् ॥ १३॥

स पद्मकोशः सहसोदतिष्ठ-

त्कालेन कर्मप्रतिबोधनेन ।

स्वरोचिषा तत्सलिलं विशालं

विद्योतयन्नर्क इवात्मयोनिः ॥ १४॥

तल्लोकपद्मं स उ एव विष्णुः

प्रावीविशत्सर्वगुणावभासम् ।

तस्मिन् स्वयं वेदमयो विधाता

स्वयम्भुवं यं स्म वदन्ति सोऽभूत् ॥ १५॥

तस्यां स चाम्भोरुहकर्णिकाया-

मवस्थितो लोकमपश्यमानः ।

परिक्रमन् व्योम्नि विवृत्तनेत्र-

श्चत्वारि लेभेऽनुदिशं मुखानि ॥ १६॥

तस्माद्युगान्तश्वसनावघूर्ण-

जलोर्मिचक्रात्सलिलाद्विरूढम् ।

उपाश्रितः कञ्जमु लोकतत्त्वं

नात्मानमद्धाविददादिदेवः ॥ १७॥

क एष योऽसावहमब्जपृष्ठ

एतत्कुतो वाब्जमनन्यदप्सु ।

अस्ति ह्यधस्तादिह किञ्चनैत-

दधिष्ठितं यत्र सता नु भाव्यम् ॥ १८॥

स इत्थमुद्वीक्ष्य तदब्जनाल-

नाडीभिरन्तर्जलमाविवेश ।

नार्वाग्गतस्तत्खरनालनाल-

नाभिं विचिन्वंस्तदविन्दताजः ॥ १९॥

तमस्यपारे विदुरात्मसर्गं

विचिन्वतोऽभूत्सुमहांस्त्रिणेमिः ।

यो देहभाजां भयमीरयाणः

परिक्षिणोत्यायुरजस्य हेतिः ॥ २०॥

ततो निवृत्तोऽप्रतिलब्धकामः

स्वधिष्ण्यमासाद्य पुनः स देवः ।

शनैर्जितश्वासनिवृत्तचित्तो

न्यषीददारूढसमाधियोगः ॥ २१॥

कालेन सोऽजः पुरुषायुषाभि-

प्रवृत्तयोगेन विरूढबोधः ।

स्वयं तदन्तर्हृदयेऽवभात-

मपश्यतापश्यत यन्न पूर्वम् ॥ २२॥

मृणालगौरायतशेषभोग-

पर्यङ्क एकं पुरुषं शयानम् ।

फणातपत्रायुतमूर्धरत्न-

द्युभिर्हतध्वान्तयुगान्ततोये ॥ २३॥

प्रेक्षां क्षिपन्तं हरितोपलाद्रेः

सन्ध्याभ्रनीवेरुरुरुक्ममूर्ध्नः ।

रत्नोदधारौषधिसौमनस्य-

वनस्रजो वेणुभुजाङ्घ्रिपाङ्घ्रेः ॥ २४॥

आयामतो विस्तरतः स्वमान-

देहेन लोकत्रयसङ्ग्रहेण ।

विचित्रदिव्याभरणांशुकानां

कृतश्रियापाश्रितवेषदेहम् ॥ २५॥

पुंसां स्वकामाय विविक्तमार्गै-

रभ्यर्चतां कामदुघाङ्घ्रिपद्मम् ।

प्रदर्शयन्तं कृपया नखेन्दु-

मयूखभिन्नाङ्गुलिचारुपत्रम् ॥ २६॥

मुखेन लोकार्तिहरस्मितेन

परिस्फुरत्कुण्डलमण्डितेन ।

शोणायितेनाधरबिम्बभासा

प्रत्यर्हयन्तं सुनसेन सुभ्र्वा ॥ २७॥

कदम्बकिञ्जल्कपिशङ्गवाससा

स्वलङ्कृतं मेखलया नितम्बे ।

हारेण चानन्तधनेन वत्स

श्रीवत्सवक्षःस्थलवल्लभेन ॥ २८॥

परार्ध्यकेयूरमणिप्रवेक-

पर्यस्तदोर्दण्डसहस्रशाखम् ।

अव्यक्तमूलं भुवनाङ्घ्रिपेन्द्र-

महीन्द्रभोगैरधिवीतवल्शम् ॥ २९॥

चराचरौको भगवन् महीध्र-

महीन्द्रबन्धुं सलिलोपगूढम् ।

किरीटसाहस्रहिरण्यश‍ृङ्ग-

माविर्भवत्कौस्तुभरत्नगर्भम् ॥ ३०॥

निवीतमाम्नायमधुव्रतश्रिया

स्वकीर्तिमय्या वनमालया हरिम् ।

सूर्येन्दुवाय्वग्न्यगमं त्रिधामभिः

परिक्रमत्प्राधनिकैर्दुरासदम् ॥ ३१॥

तर्ह्येव तन्नाभिसरःसरोज-

मात्मानमम्भः श्वसनं वियच्च ।

ददर्श देवो जगतो विधाता

नातः परं लोकविसर्गदृष्टिः ॥ ३२॥

स कर्मबीजं रजसोपरक्तः

प्रजाः सिसृक्षन्नियदेव दृष्ट्वा ।

अस्तौद्विसर्गाभिमुखस्तमीड्य-

मव्यक्तवर्त्मन्यभिवेशितात्मा ॥ ३३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां तृतीयस्कन्धे अष्टमोऽध्यायः

 

नमो भगवते वासुदेवाय

नवमोऽध्यायः

ब्रह्मोवाच

ज्ञातोऽसि मेऽद्य सुचिरान्ननु देहभाजां

न ज्ञायते भगवतो गतिरित्यवद्यम् ।

नान्यत्त्वदस्ति भगवन्नपि तन्न शुद्धं

मायागुणव्यतिकराद्यदुरुर्विभासि ॥ १॥

रूपं यदेतदवबोधरसोदयेन

शश्वन्निवृत्ततमसः सदनुग्रहाय ।

आदौ गृहीतमवतारशतैकबीजं

यन्नाभिपद्मभवनादहमाविरासम् ॥ २॥

नातःपरं परम यद्भवतः स्वरूप-

मानन्दमात्रमविकल्पमविद्धवर्चः ।

पश्यामि विश्वसृजमेकमविश्वमात्मन्

भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि ॥ ३॥

तद्वा इदं भुवनमङ्गल मङ्गलाय

ध्याने स्म नो दर्शितं त उपासकानाम् ।

तस्मै नमो भगवतेऽनुविधेम तुभ्यं

योऽनादृतो नरकभाग्भिरसत्प्रसङ्गैः ॥ ४॥

ये तु त्वदीयचरणाम्बुजकोशगन्धं

जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम् ।

भक्त्या गृहीतचरणः परया च तेषां

नापैषि नाथ हृदयाम्बुरुहात्स्वपुंसाम् ॥ ५॥

तावद्भयं द्रविणदेहसुहृन्निमित्तं

शोकः स्पृहा परिभवो विपुलश्च लोभः ।

तावन्ममेत्यसदवग्रह आर्तिमूलं

यावन्न तेऽङ्घ्रिमभयं प्रवृणीत लोकः ॥ ६॥

दैवेन ते हतधियो भवतः प्रसङ्गात्

सर्वाशुभोपशमनाद्विमुखेन्द्रिया ये ।

कुर्वन्ति कामसुखलेशलवाय दीनाः

लोभाभिभूतमनसोऽकुशलानि शश्वत् ॥ ७॥

क्षुत्तृट् त्रिधातुभिरिमा मुहुरर्द्यमानाः

शीतोष्णवातवरषैरितरेतराच्च ।

कामाग्निनाच्युत रुषा च सुदुर्भरेण

सम्पश्यतो मन उरुक्रम सीदते मे ॥ ८॥

यावत्पृथक्त्वमिदमात्मन इन्द्रियार्थ-

मायाबलं भगवतो जन ईश पश्येत् ।

तावन्न संसृतिरसौ प्रतिसङ्क्रमेत

व्यर्थापि दुःखनिवहं वहती क्रियार्था ॥ ९॥

अह्न्यापृतार्तकरणा निशि निःशयाना

नानामनोरथधिया क्षणभग्ननिद्राः ।

दैवाहतार्थरचना ऋषयोऽपि देव

युष्मत्प्रसङ्गविमुखा इह संसरन्ति ॥ १०॥

त्वं भावयोगपरिभावितहृत्सरोज

आस्से श्रुतेक्षितपथो ननु नाथ पुंसाम् ।

यद्यद्धिया त उरुगाय विभावयन्ति

तत्तद्वपुः प्रणयसे सदनुग्रहाय ॥ ११॥

नातिप्रसीदति तथोपचितोपचारै-

राराधितः सुरगणैर्हृदि बद्धकामैः ।

यत्सर्वभूतदययासदलभ्ययैको

नानाजनेष्ववहितः सुहृदन्तरात्मा ॥ १२॥

पुंसामतो विविधकर्मभिरध्वराद्यैः

दानेन चोग्रतपसा व्रतचर्यया च ।

आराधनं भगवतस्तव सत्क्रियार्थो

धर्मोऽर्पितः कर्हिचिद्ध्रियते न यत्र ॥ १३॥

शश्वत्स्वरूपमहसैव निपीतभेद-

मोहाय बोधधिषणाय नमः परस्मै ।

विश्वोद्भवस्थितिलयेषु निमित्तलीला-

रासाय ते नम इदं चकृमेश्वराय ॥ १४॥

यस्यावतारगुणकर्मविडम्बनानि

नामानि येऽसुविगमे विवशा गृणन्ति ।

ते नैकजन्मशमलं सहसैव हित्वा

संयान्त्यपावृतमृतं तमजं प्रपद्ये ॥ १५॥

यो वा अहं च गिरिशश्च विभुः स्वयं च

स्थित्युद्भवप्रलयहेतव आत्ममूलम् ।

भित्त्वा त्रिपाद्ववृध एक उरुप्ररोह-

स्तस्मै नमो भगवते भुवनद्रुमाय ॥ १६॥

लोको विकर्मनिरतः कुशले प्रमत्तः

कर्मण्ययं त्वदुदिते भवदर्चने स्वे ।

यस्तावदस्य बलवानिह जीविताशां

सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै ॥ १७॥

यस्माद्बिभेम्यहमपि द्विपरार्धधिष्ण्य-

मध्यासितः सकललोकनमस्कृतं यत् ।

तेपे तपो बहुसवोऽवरुरुत्समान-

स्तस्मै नमो भगवतेऽधिमखाय तुभ्यम् ॥ १८॥

तिर्यङ्मनुष्यविबुधादिषु जीवयोनि-

ष्वात्मेच्छयाऽऽत्मकृतसेतुपरीप्सया यः ।

रेमे निरस्तरतिरप्यवरुद्धदेह-

स्तस्मै नमो भगवते पुरुषोत्तमाय ॥ १९॥

योऽविद्ययानुपहतोऽपि दशार्धवृत्त्या

निद्रामुवाह जठरीकृतलोकयात्रः ।

अन्तर्जलेऽहिकशिपुस्पर्शानुकूलां

भीमोर्मिमालिनि जनस्य सुखं विवृण्वन् ॥ २०॥

यन्नाभिपद्मभवनादहमासमीड्य

लोकत्रयोपकरणो यदनुग्रहेण ।

तस्मै नमस्त उदरस्थभवाय योग-

निद्रावसानविकसन्नलिनेक्षणाय ॥ २१॥

सोऽयं समस्तजगतां सुहृदेक आत्मा

सत्त्वेन यन्मृडयते भगवान् भगेन ।

तेनैव मे दृशमनुस्पृशताद्यथाहं

स्रक्ष्यामि पूर्ववदिदं प्रणतप्रियोऽसौ ॥ २२॥

एष प्रपन्नवरदो रमयाऽऽत्मशक्त्या

यद्यत्करिष्यति गृहीतगुणावतारः ।

तस्मिन् स्वविक्रममिदं सृजतोऽपि चेतो

युञ्जीत कर्मशमलं च यथा विजह्याम् ॥ २३॥

नाभिह्रदादिह सतोऽम्भसि यस्य पुंसो

विज्ञानशक्तिरहमासमनन्तशक्तेः ।

रूपं विचित्रमिदमस्य विवृण्वतो मे

मा रीरिषीष्ट निगमस्य गिरां विसर्गः ॥ २४॥

सोऽसावदभ्रकरुणो भगवान् विवृद्ध-

प्रेमस्मितेन नयनाम्बुरुहं विजृम्भन् ।

उत्थाय विश्वविजयाय च नो विषादं

माध्व्या गिरापनयतात्पुरुषः पुराणः ॥ २५॥

मैत्रेय उवाच

स्वसम्भवं निशाम्यैवं तपोविद्यासमाधिभिः ।

यावन्मनो वचः स्तुत्वा विरराम स खिन्नवत् ॥ २६॥

अथाभिप्रेतमन्वीक्ष्य ब्रह्मणो मधुसूदनः ।

विषण्णचेतसं तेन कल्पव्यतिकराम्भसा ॥ २७॥

लोकसंस्थानविज्ञान आत्मनः परिखिद्यतः ।

तमाहागाधया वाचा कश्मलं शमयन्निव ॥ २८॥

श्रीभगवानुवाच

मा वेदगर्भ गास्तन्द्रीं सर्ग उद्यममावह ।

तन्मयाऽऽपादितं ह्यग्रे यन्मां प्रार्थयते भवान् ॥ २९॥

भूयस्त्वं तप आतिष्ठ विद्यां चैव मदाश्रयाम् ।

ताभ्यामन्तर्हृदि ब्रह्मन् लोकान् द्रक्ष्यस्यपावृतान् ॥ ३०॥

तत आत्मनि लोके च भक्तियुक्तः समाहितः ।

द्रष्टासि मां ततं ब्रह्मन् मयि लोकांस्त्वमात्मनः ॥ ३१॥

यदा तु सर्वभूतेषु दारुष्वग्निमिव स्थितम् ।

प्रतिचक्षीत मां लोको जह्यात्तर्ह्येव कश्मलम् ॥ ३२॥

यदा रहितमात्मानं भूतेन्द्रियगुणाशयैः ।

स्वरूपेण मयोपेतं पश्यन् स्वाराज्यमृच्छति ॥ ३३॥

नानाकर्मवितानेन प्रजा बह्वीः सिसृक्षतः ।

नात्मावसीदत्यस्मिंस्ते वर्षीयान्मदनुग्रहः ॥ ३४॥

ऋषिमाद्यं न बध्नाति पापीयांस्त्वां रजो गुणः ।

यन्मनो मयि निर्बद्धं प्रजाः संसृजतोऽपि ते ॥ ३५॥

ज्ञातोऽहं भवता त्वद्य दुर्विज्ञेयोऽपि देहिनाम् ।

यन्मां त्वं मन्यसेऽयुक्तं भूतेन्द्रियगुणात्मभिः ॥ ३६॥

तुभ्यं मद्विचिकित्सायामात्मा मे दर्शितोऽबहिः ।

नालेन सलिले मूलं पुष्करस्य विचिन्वतः ॥ ३७॥

यच्चकर्थाङ्ग मत्स्तोत्रं मत्कथाभ्युदयाङ्कितम् ।

यद्वा तपसि ते निष्ठा स एष मदनुग्रहः ॥ ३८॥

प्रीतोऽहमस्तु भद्रं ते लोकानां विजयेच्छया ।

यदस्तौषीर्गुणमयं निर्गुणं मानुवर्णयन् ॥ ३९॥

य एतेन पुमान्नित्यं स्तुत्वा स्तोत्रेण मां भजेत् ।

तस्याशु सम्प्रसीदेयं सर्वकामवरेश्वरः ॥ ४०॥

पूर्तेन तपसा यज्ञैर्दानैर्योगसमाधिना ।

राद्धं निःश्रेयसं पुंसां मत्प्रीतिस्तत्त्वविन्मतम् ॥ ४१॥

अहमात्माऽऽत्मनां धातः प्रेष्ठः सन् प्रेयसामपि ।

अतो मयि रतिं कुर्याद्देहादिर्यत्कृते प्रियः ॥ ४२॥

सर्ववेदमयेनेदमात्मनाऽऽत्माऽऽत्मयोनिना ।

प्रजाः सृज यथा पूर्वं याश्च मय्यनुशेरते ॥ ४३॥

मैत्रेय उवाच

तस्मा एवं जगत्स्रष्ट्रे प्रधानपुरुषेश्वरः ।

व्यज्येदं स्वेन रूपेण कञ्जनाभस्तिरोदधे ॥ ४४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां तृतीयस्कन्धे नवमोऽध्यायः

 

नमो भगवते वासुदेवाय

दशमोऽध्यायः१०

विदुर उवाच

अन्तर्हिते भगवति ब्रह्मा लोकपितामहः ।

प्रजाः ससर्ज कतिधा दैहिकीर्मानसीर्विभुः ॥ १॥

ये च मे भगवन् पृष्टास्त्वय्यर्था बहुवित्तम ।

तान् वदस्वानुपूर्व्येण छिन्धि नः सर्वसंशयान् ॥ २॥

सूत उवाच

एवं सञ्चोदितस्तेन क्षत्त्रा कौषारवो मुनिः ।

प्रीतः प्रत्याह तान् प्रश्नान् हृदिस्थानथ भार्गव ॥ ३॥

मैत्रेय उवाच

विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तपः ।

आत्मन्यात्मानमावेश्य यदाह भगवानजः ॥ ४॥

तद्विलोक्याब्जसम्भूतो वायुना यदधिष्ठितः ।

पद्ममम्भश्च तत्कालकृतवीर्येण कम्पितम् ॥ ५॥

तपसा ह्येधमानेन विद्यया चात्मसंस्थया ।

विवृद्धविज्ञानबलो न्यपाद्वायुं सहाम्भसा ॥ ६॥

तद्विलोक्य वियद्व्यापि पुष्करं यदधिष्ठितम् ।

अनेन लोकान् प्राग्लीनान् कल्पितास्मीत्यचिन्तयत् ॥ ७॥

पद्मकोशं तदाऽऽविश्य भगवत्कर्मचोदितः ।

एकं व्यभाङ्क्षीदुरुधा त्रिधा भाव्यं द्विसप्तधा ॥ ८॥

एतावाञ्जीवलोकस्य संस्थाभेदः समाहृतः ।

धर्मस्य ह्यनिमित्तस्य विपाकः परमेष्ठ्यसौ ॥ ९॥

विदुर उवाच

यदात्थ बहुरूपस्य हरेरद्भुतकर्मणः ।

कालाख्यं लक्षणं ब्रह्मन् यथा वर्णय नः प्रभो ॥ १०॥

मैत्रेय उवाच

गुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठितः ।

पुरुषस्तदुपादानमात्मानं लीलयासृजत् ॥ ११॥

विश्वं वै ब्रह्म तन्मात्रं संस्थितं विष्णुमायया ।

ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिना ॥ १२॥

यथेदानीं तथाग्रे च पश्चादप्येतदीदृशम् ।

सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु यः ॥ १३॥

कालद्रव्यगुणैरस्य त्रिविधः प्रतिसङ्क्रमः ।

आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः ॥ १४॥

द्वितीयस्त्वहमो यत्र द्रव्यज्ञानक्रियोदयः ।

भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान् ॥ १५॥

चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः ।

वैकारिको देवसर्गः पञ्चमो यन्मयं मनः ॥ १६॥

षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभो ।

षडिमे प्राकृताः सर्गा वैकृतानपि मे श‍ृणु ॥ १७॥

रजोभाजो भगवतो लीलेयं हरिमेधसः ।

सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषां च यः ॥ १८॥

वनस्पत्योषधिलता त्वक्सारा वीरुधो द्रुमाः ।

उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशेषिणः ॥ १९॥

तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधो मतः ।

अविदो भूरितमसः घ्राणज्ञा हृद्यवेदिनः ॥ २०॥

गौरजो महिषः कृष्णः सूकरो गवयो रुरुः ।

द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम ॥ २१॥

खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा ।

एते चैकशफाः क्षत्तः श‍ृणु पञ्चनखान् पशून् ॥ २२॥

श्वा सृगालो वृको व्याघ्रो मार्जारः शशशल्लकौ ।

सिंहः कपिर्गजः कूर्मो गोधा च मकरादयः ॥ २३॥

कङ्कगृध्रबकश्येनभासभल्लूकबर्हिणः ।

हंससारसचक्राह्वकाकोलूकादयः खगाः ॥ २४॥

अर्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम् ।

रजोऽधिकाः कर्मपरा दुःखे च सुखमानिनः ॥ २५॥

वैकृतास्त्रय एवैते देवसर्गश्च सत्तम ।

वैकारिकस्तु यः प्रोक्तः कौमारस्तूभयात्मकः ॥ २६॥

देवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराः ।

गन्धर्वाप्सरसः सिद्धा यक्षरक्षांसि चारणाः ॥ २७॥

भूतप्रेतपिशाचाश्च विद्याध्राः किन्नरादयः ।

दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः ॥ २८॥

अतः परं प्रवक्ष्यामि वंशान् मन्वन्तराणि च ।

एवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः ।

सृजत्यमोघसङ्कल्प आत्मैवात्मानमात्मना ॥ २९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां तृतीयस्कन्धे दशमोऽध्यायः १०

 

नमो भगवते वासुदेवाय

एकादशोऽध्यायः११

मैत्रेय उवाच

चरमः सद्विशेषाणामनेकोऽसंयुतः सदा ।

परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यतः ॥ १॥

सत एव पदार्थस्य स्वरूपावस्थितस्य यत् ।

कैवल्यं परममहानविशेषो निरन्तरः ॥ २॥

एवं कालोऽप्यनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम ।

संस्थानभुक्त्या भगवानव्यक्तो व्यक्तभुग्विभुः ॥ ३॥

स कालः परमाणुर्वै यो भुङ्क्ते परमाणुताम् ।

सतोऽविशेषभुग्यस्तु स कालः परमो महान् ॥ ४॥

अणुर्द्वौ परमाणू स्यात्त्रसरेणुस्त्रयः स्मृतः ।

जालार्करश्म्यवगतः खमेवानुपतन्नगात् ॥ ५॥

त्रसरेणुत्रिकं भुङ्क्ते यः कालः स त्रुटिः स्मृतः ।

शतभागस्तु वेधः स्यात्तैस्त्रिभिस्तु लवः स्मृतः ॥ ६॥

निमेषस्त्रिलवो ज्ञेय आम्नातस्ते त्रयः क्षणः ।

क्षणान् पञ्च विदुः काष्ठां लघु ता दश पञ्च च ॥ ७॥

लघूनि वै समाम्नाता दश पञ्च च नाडिका ।

ते द्वे मुहूर्तः प्रहरः षड्यामः सप्त वा नृणाम् ॥ ८॥

द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैः ।

स्वर्णमाषैः कृतच्छिद्रं यावत्प्रस्थजलप्लुतम् ॥ ९॥

यामाश्चत्वारश्चत्वारो मर्त्यानामहनी उभे ।

पक्षः पञ्चदशाहानि शुक्लः कृष्णश्च मानद ॥ १०॥

तयोः समुच्चयो मासः पितॄणां तदहर्निशम् ।

द्वौ तावृतुः षडयनं दक्षिणं चोत्तरं दिवि ॥ ११॥

अयने चाहनी प्राहुर्वत्सरो द्वादश स्मृतः ।

संवत्सरशतं नॄणां परमायुर्निरूपितम् ॥ १२॥

ग्रहर्क्षतारा चक्रस्थः परमाण्वादिना जगत् ।

संवत्सरावसानेन पर्येत्यनिमिषो विभुः ॥ १३॥

संवत्सरः परिवत्सर इडावत्सर एव च ।

अनुवत्सरो वत्सरश्च विदुरैवं प्रभाष्यते ॥ १४॥

यः सृज्यशक्तिमुरुधोच्छ्वसयन् स्वशक्त्या

पुंसोऽभ्रमाय दिवि धावति भूतभेदः ।

कालाख्यया गुणमयं क्रतुभिर्वितन्वन्

तस्मै बलिं हरत वत्सरपञ्चकाय ॥ १५॥

विदुर उवाच

पितृदेवमनुष्याणामायुः परमिदं स्मृतम् ।

परेषां गतिमाचक्ष्व ये स्युः कल्पाद्बहिर्विदः ॥ १६॥

भगवान् वेद कालस्य गतिं भगवतो ननु ।

विश्वं विचक्षते धीरा योगराद्धेन चक्षुषा ॥ १७॥

मैत्रेय उवाच

कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।

दिव्यैर्द्वादशभिर्वर्षैः सावधानं निरूपितम् ॥ १८॥

चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् ।

सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि च ॥ १९॥

सन्ध्यांशयोरन्तरेण यः कालः शतसङ्ख्ययोः ।

तमेवाहुर्युगं तज्ज्ञा यत्र धर्मो विधीयते ॥ २०॥

धर्मश्चतुष्पान्मनुजान् कृते समनुवर्तते ।

स एवान्येष्वधर्मेण व्येति पादेन वर्धता ॥ २१॥

त्रिलोक्या युगसाहस्रं बहिराब्रह्मणो दिनम् ।

तावत्येव निशा तात यन्निमीलति विश्वसृक् ॥ २२॥

निशावसान आरब्धो लोककल्पोऽनुवर्तते ।

यावद्दिनं भगवतो मनून् भुञ्जंश्चतुर्दश ॥ २३॥

स्वं स्वं कालं मनुर्भुङ्क्ते साधिकां ह्येकसप्ततिम् ।

मन्वन्तरेषु मनवस्तद्वंश्या ऋषयः सुराः ।

भवन्ति चैव युगपत्सुरेशाश्चानु ये च तान् ॥ २४॥

एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्तनः ।

तिर्यङ्नृपितृदेवानां सम्भवो यत्र कर्मभिः ॥ २५॥

मन्वन्तरेषु भगवान् बिभ्रत्सत्त्वं स्वमूर्तिभिः ।

मन्वादिभिरिदं विश्वमवत्युदितपौरुषः ॥ २६॥

तमोमात्रामुपादाय प्रतिसंरुद्धविक्रमः ।

कालेनानुगताशेष आस्ते तूष्णीं दिनात्यये ॥ २७॥

तमेवान्वपिधीयन्ते लोका भूरादयस्त्रयः ।

निशायामनुवृत्तायां निर्मुक्तशशिभास्करम् ॥ २८॥

त्रिलोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना ।

यान्त्यूष्मणा महर्लोकाज्जनं भृग्वादयोऽर्दिताः ॥ २९॥

तावत्त्रिभुवनं सद्यः कल्पान्तैधितसिन्धवः ।

प्लावयन्त्युत्कटाटोपचण्डवातेरितोर्मयः ॥ ३०॥

अन्तः स तस्मिन् सलिल आस्तेऽनन्तासनो हरिः ।

योगनिद्रानिमीलाक्षः स्तूयमानो जनालयैः ॥ ३१॥

एवं विधैरहोरात्रैः कालगत्योपलक्षितैः ।

अपक्षितमिवास्यापि परमायुर्वयः शतम् ॥ ३२॥

यदर्धमायुषस्तस्य परार्धमभिधीयते ।

पूर्वः परार्धोऽपक्रान्तो ह्यपरोऽद्य प्रवर्तते ॥ ३३॥

पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत् ।

कल्पो यत्राभवद्ब्रह्मा शब्दब्रह्मेति यं विदुः ॥ ३४॥

तस्यैव चान्ते कल्पोऽभूद्यं पाद्ममभिचक्षते ।

यद्धरेर्नाभिसरस आसील्लोकसरोरुहम् ॥ ३५॥

अयं तु कथितः कल्पो द्वितीयस्यापि भारत ।

वाराह इति विख्यातो यत्रासीत्सूकरो हरिः ॥ ३६॥

कालोऽयं द्विपरार्धाख्यो निमेष उपचर्यते ।

अव्याकृतस्यानन्तस्य ह्यनादेर्जगदात्मनः ॥ ३७॥

कालोऽयं परमाण्वादिर्द्विपरार्धान्त ईश्वरः ।

नैवेशितुं प्रभुर्भूम्न ईश्वरो धाममानिनाम् ॥ ३८॥

विकारैः सहितो युक्तैर्विशेषादिभिरावृतः ।

आण्डकोशो बहिरयं पञ्चाशत्कोटि विस्तृतः ॥ ३९॥

दशोत्तराधिकैर्यत्र प्रविष्टः परमाणुवत् ।

लक्ष्यतेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशयः ॥ ४०॥

तदाहुरक्षरं ब्रह्म सर्वकारणकारणम् ।

विष्णोर्धाम परं साक्षात्पुरुषस्य महात्मनः ॥ ४१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां तृतीयस्कन्धीकादशोऽध्यायः ११

 

नमो भगवते वासुदेवाय

द्वादशोऽध्यायः१२

मैत्रेय उवाच

इति ते वर्णितः क्षत्तः कालाख्यः परमात्मनः ।

महिमा वेदगर्भोऽथ यथास्राक्षीन्निबोध मे ॥ १॥

ससर्जाग्रेऽन्धतामिस्रमथ तामिस्रमादिकृत् ।

महामोहं च मोहं च तमश्चाज्ञानवृत्तयः ॥ २॥

दृष्ट्वा पापीयसीं सृष्टिं नात्मानं बह्वमन्यत ।

भगवद्ध्यानपूतेन मनसान्यां ततोऽसृजत् ॥ ३॥

सनकं च सनन्दं च सनातनमथात्मभूः ।

सनत्कुमारं च मुनीन्निष्क्रियानूर्ध्वरेतसः ॥ ४॥

तान् बभाषे स्वभूः पुत्रान् प्रजाः सृजत पुत्रकाः ।

तन्नैच्छन्मोक्षधर्माणो वासुदेवपरायणाः ॥ ५॥

सोऽवध्यातः सुतैरेवं प्रत्याख्यातानुशासनैः ।

क्रोधं दुर्विषहं जातं नियन्तुमुपचक्रमे ॥ ६॥

धिया निगृह्यमाणोऽपि भ्रुवोर्मध्यात्प्रजापतेः ।

सद्योऽजायत तन्मन्युः कुमारो नीललोहितः ॥ ७॥

स वै रुरोद देवानां पूर्वजो भगवान् भवः ।

नामानि कुरु मे धातः स्थानानि च जगद्गुरो ॥ ८॥

इति तस्य वचः पाद्मो भगवान् परिपालयन् ।

अभ्यधाद्भद्रया वाचा मा रोदीस्तत्करोमि ते ॥ ९॥

यदरोदीः सुरश्रेष्ठ सोद्वेग इव बालकः ।

ततस्त्वामभिधास्यन्ति नाम्ना रुद्र इति प्रजाः ॥ १०॥

हृदिन्द्रियाण्यसुर्व्योम वायुरग्निर्जलं मही ।

सूर्यश्चन्द्रस्तपश्चैव स्थानान्यग्रे कृतानि मे ॥ ११॥

मन्युर्मनुर्महिनसो महाञ्छिव ऋतध्वजः ।

उग्ररेता भवः कालो वामदेवो धृतव्रतः ॥ १२॥

धीर्वृत्तिरुशनोमा च नियुत्सर्पिरिलाम्बिका ।

इरावती सुधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः ॥ १३॥

गृहाणैतानि नामानि स्थानानि च सयोषणः ।

एभिः सृज प्रजा बह्वीः प्रजानामसि यत्पतिः ॥ १४॥

इत्यादिष्टः स्वगुरुणा भगवान्नीललोहितः ।

सत्त्वाकृतिस्वभावेन ससर्जात्मसमाः प्रजाः ॥ १५॥

रुद्राणां रुद्रसृष्टानां समन्ताद्ग्रसतां जगत् ।

निशाम्यासङ्ख्यशो यूथान् प्रजापतिरशङ्कत ॥ १६॥

अलं प्रजाभिः सृष्टाभिरीदृशीभिः सुरोत्तम ।

मया सह दहन्तीभिर्दिशश्चक्षुर्भिरुल्बणैः ॥ १७॥

तप आतिष्ठ भद्रं ते सर्वभूतसुखावहम् ।

तपसैव यथा पूर्वं स्रष्टा विश्वमिदं भवान् ॥ १८॥

तपसैव परं ज्योतिर्भगवन्तमधोक्षजम् ।

सर्वभूतगुहावासमञ्जसा विन्दते पुमान् ॥ १९॥

मैत्रेय उवाच

एवमात्मभुवाऽऽदिष्टः परिक्रम्य गिरां पतिम् ।

बाढमित्यमुमामन्त्र्य विवेश तपसे वनम् ॥ २०॥

अथाभिध्यायतः सर्गं दशपुत्राः प्रजज्ञिरे ।

भगवच्छक्तियुक्तस्य लोकसन्तानहेतवः ॥ २१॥

मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।

भृगुर्वसिष्ठो दक्षश्च दशमस्तत्र नारदः ॥ २२॥

उत्सङ्गान्नारदो जज्ञे दक्षोऽङ्गुष्ठात्स्वयम्भुवः ।

प्राणाद्वसिष्ठः सञ्जातो भृगुस्त्वचि करात्क्रतुः ॥ २३॥

पुलहो नाभितो जज्ञे पुलस्त्यः कर्णयोः ऋषिः ।

अङ्गिरा मुखतोऽक्ष्णोऽत्रिर्मरीचिर्मनसोऽभवत् ॥ २४॥

धर्मः स्तनाद्दक्षिणतो यत्र नारायणः स्वयम् ।

अधर्मः पृष्ठतो यस्मान्मृत्युर्लोकभयङ्करः ॥ २५॥

हृदि कामो भ्रुवः क्रोधो लोभश्चाधरदच्छदात् ।

आस्याद्वाक्सिन्धवो मेढ्रान्निरृतिः पायोरघाश्रयः ॥ २६॥

छायायाः कर्दमो जज्ञे देवहूत्याः पतिः प्रभुः ।

मनसो देहतश्चेदं जज्ञे विश्वकृतो जगत् ॥ २७॥

वाचं दुहितरं तन्वीं स्वयम्भूर्हरतीं मनः ।

अकामां चकमे क्षत्तः सकाम इति नः श्रुतम् ॥ २८॥

तमधर्मे कृतमतिं विलोक्य पितरं सुताः ।

मरीचिमुख्या मुनयो विश्रम्भात्प्रत्यबोधयन् ॥ २९॥

नैतत्पूर्वैः कृतं त्वद्य न करिष्यन्ति चापरे ।

यत्त्वं दुहितरं गच्छेरनिगृह्याङ्गजं प्रभुः ॥ ३०॥

तेजीयसामपि ह्येतन्न सुश्लोक्यं जगद्गुरो ।

यद्वृत्तमनुतिष्ठन् वै लोकः क्षेमाय कल्पते ॥ ३१॥

तस्मै नमो भगवते य इदं स्वेन रोचिषा ।

आत्मस्थं व्यञ्जयामास स धर्मं पातुमर्हति ॥ ३२॥

स इत्थं गृणतः पुत्रान् पुरो दृष्ट्वा प्रजापतीन् ।

प्रजापतिपतिस्तन्वं तत्याज व्रीडितस्तदा ।

तां दिशो जगृहुर्घोरां नीहारं यद्विदुस्तमः ॥ ३३॥

कदाचिद्ध्यायतः स्रष्टुर्वेदा आसंश्चतुर्मुखात् ।

कथं स्रक्ष्याम्यहं लोकान् समवेतान्यथा पुरा ॥ ३४॥

चातुर्होत्रं कर्मतन्त्रमुपवेदनयैः सह ।

धर्मस्य पादाश्चत्वारस्तथैवाश्रमवृत्तयः ॥ ३५॥

विदुर उवाच

स वै विश्वसृजामीशो वेदादीन् मुखतोऽसृजत् ।

यद्यद्येनासृजद्देवस्तन्मे ब्रूहि तपोधन ॥ ३६॥

मैत्रेय उवाच

ऋग्यजुःसामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः ।

शास्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात्क्रमात् ॥ ३७॥

आयुर्वेदं धनुर्वेदं गान्धर्वं वेदमात्मनः ।

स्थापत्यं चासृजद्वेदं क्रमात्पूर्वादिभिर्मुखैः ॥ ३८॥

इतिहासपुराणानि पञ्चमं वेदमीश्वरः ।

सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः ॥ ३९॥

षोडश्युक्थौ पूर्ववक्त्रात्पुरीष्यग्निष्टुतावथ ।

आप्तोर्यामातिरात्रौ च वाजपेयं सगोसवम् ॥ ४०॥

विद्या दानं तपः सत्यं धर्मस्येति पदानि च ।

आश्रमांश्च यथासङ्ख्यमसृजत्सह वृत्तिभिः ॥ ४१॥

सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत्तथा ।

वार्तासञ्चयशालीनशिलोञ्छ इति वै गृहे ॥ ४२॥

वैखानसा वालखिल्यौदुम्बराः फेनपा वने ।

न्यासे कुटीचकः पूर्वं बह्वोदो हंसनिष्क्रियौ ॥ ४३॥

आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव च ।

एवं व्याहृतयश्चासन् प्रणवो ह्यस्य दह्रतः ॥ ४४॥

तस्योष्णिगासील्लोमभ्यो गायत्री च त्वचो विभोः ।

त्रिष्टुम्मांसात्स्नुतोऽनुष्टुब्जगत्यस्थ्नः प्रजापतेः ॥ ४५॥

मज्जायाः पङ्क्तिरुत्पन्ना बृहती प्राणतोऽभवत् ।

स्पर्शस्तस्याभवज्जीवः स्वरो देह उदाहृतः ॥ ४६॥

ऊष्माणमिन्द्रियाण्याहुरन्तःस्था बलमात्मनः ।

स्वराः सप्तविहारेण भवन्ति स्म प्रजापतेः ॥ ४७॥

शब्दब्रह्मात्मनस्तस्य व्यक्ताव्यक्तात्मनः परः ।

ब्रह्मावभाति विततो नानाशक्त्युपबृंहितः ॥ ४८॥

ततोऽपरामुपादाय स सर्गाय मनो दधे ।

ऋषीणां भूरिवीर्याणामपि सर्गमविस्तृतम् ॥ ४९॥

ज्ञात्वा तद्धृदये भूयश्चिन्तयामास कौरव ।

अहो अद्भुतमेतन्मे व्यापृतस्यापि नित्यदा ॥ ५०॥

न ह्येधन्ते प्रजा नूनं दैवमत्र विघातकम् ।

एवं युक्तकृतस्तस्य दैवं चावेक्षतस्तदा ॥ ५१॥

कस्य रूपमभूद्द्वेधा यत्कायमभिचक्षते ।

ताभ्यां रूपविभागाभ्यां मिथुनं समपद्यत ॥ ५२॥

यस्तु तत्र पुमान् सोऽभून्मनुः स्वायम्भुवः स्वराट् ।

स्त्री याऽऽसीच्छतरूपाऽऽख्या महिष्यस्य महात्मनः ॥ ५३॥

तदा मिथुनधर्मेण प्रजा ह्येधाम्बभूविरे ।

स चापि शतरूपायां पञ्चापत्यान्यजीजनत् ॥ ५४॥

प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च भारत ।

आकूतिर्देवहूतिश्च प्रसूतिरिति सत्तम ॥ ५५॥

आकूतिं रुचये प्रादात्कर्दमाय तु मध्यमाम् ।

दक्षायादात्प्रसूतिं च यत आपूरितं जगत् ॥ ५६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायान्तृतीयस्कन्धे द्वादशोऽध्यायः १२

 

नमो भगवते वासुदेवाय

त्रयोदशोऽध्यायः१३

श्रीशुक उवाच

निशम्य वाचं वदतो मुनेः पुण्यतमां नृप ।

भूयः पप्रच्छ कौरव्यो वासुदेवकथादृतः ॥ १॥

विदुर उवाच

स वै स्वायम्भुवः सम्राट् प्रियः पुत्रः स्वयम्भुवः ।

प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने ॥ २॥

चरितं तस्य राजर्षेरादिराजस्य सत्तम ।

ब्रूहि मे श्रद्दधानाय विष्वक्सेनाश्रयो ह्यसौ ॥ ३॥

श्रुतस्य पुंसां सुचिरश्रमस्य

नन्वञ्जसा सूरिभिरीडितोऽर्थः ।

यत्तद्गुणानुश्रवणं मुकुन्द-

पादारविन्दं हृदयेषु येषाम् ॥ ४॥

श्रीशुक उवाच

इति ब्रुवाणं विदुरं विनीतं

सहस्रशीर्ष्णश्चरणोपधानम् ।

प्रहृष्टरोमा भगवत्कथायां

प्रणीयमानो मुनिरभ्यचष्ट ॥ ५॥

मैत्रेय उवाच

यदा स्वभार्यया साकं जातः स्वायम्भुवो मनुः ।

प्राञ्जलिः प्रणतश्चेदं वेदगर्भमभाषत ॥ ६॥

त्वमेकः सर्वभूतानां जन्मकृद्वृत्तिदः पिता ।

अथापि नः प्रजानां ते शुश्रूषा केन वा भवेत् ॥ ७॥

तद्विधेहि नमस्तुभ्यं कर्मस्वीड्यात्मशक्तिषु ।

यत्कृत्वेह यशो विष्वगमुत्र च भवेद्गतिः ॥ ८॥

ब्रह्मोवाच

प्रीतस्तुभ्यमहं तात स्वस्ति स्ताद्वां क्षितीश्वर ।

यन्निर्व्यलीकेन हृदा शाधि मेऽत्यात्मनार्पितम् ॥ ९॥

एतावत्यात्मजैर्वीर कार्या ह्यपचितिर्गुरौ ।

शक्त्याप्रमत्तैर्गृह्येत सादरं गतमत्सरैः ॥ १०॥

स त्वमस्यामपत्यानि सदृशान्यात्मनो गुणैः ।

उत्पाद्य शास धर्मेण गां यज्ञैः पुरुषं यज ॥ ११॥

परं शुश्रूषणं मह्यं स्यात्प्रजारक्षया नृप ।

भगवांस्ते प्रजाभर्तुर्हृषीकेशोऽनुतुष्यति ॥ १२॥

येषां न तुष्टो भगवान् यज्ञलिङ्गो जनार्दनः ।

तेषां श्रमो ह्यपार्थाय यदात्मा नादृतः स्वयम् ॥ १३॥

मनुरुवाच

आदेशेऽहं भगवतो वर्तेयामीवसूदन ।

स्थानं त्विहानुजानीहि प्रजानां मम च प्रभो ॥ १४॥

यदोकः सर्वसत्त्वानां मही मग्ना महाम्भसि ।

अस्या उद्धरणे यत्नो देव देव्या विधीयताम् ॥ १५॥

मैत्रेय उवाच

परमेष्ठी त्वपां मध्ये तथा सन्नामवेक्ष्य गाम् ।

कथमेनां समुन्नेष्य इति दध्यौ धिया चिरम् ॥ १६॥

सृजतो मे क्षितिर्वार्भिः प्लाव्यमाना रसां गता ।

अथात्र किमनुष्ठेयमस्माभिः सर्गयोजितैः ।

यस्याहं हृदयादासं स ईशो विदधातु मे ॥ १७॥

इत्यभिध्यायतो नासाविवरात्सहसानघ ।

वराहतोको निरगादङ्गुष्ठपरिमाणकः ॥ १८॥

तस्याभिपश्यतः खस्थः क्षणेन किल भारत ।

गजमात्रः प्रववृधे तदद्भुतमभून्महत् ॥ १९॥

मरीचिप्रमुखैर्विप्रैः कुमारैर्मनुना सह ।

दृष्ट्वा तत्सौकरं रूपं तर्कयामास चित्रधा ॥ २०॥

किमेतत्सौकरव्याजं सत्त्वं दिव्यमवस्थितम् ।

अहो बताश्चर्यमिदं नासाया मे विनिःसृतम् ॥ २१॥

दृष्टोऽङ्गुष्ठशिरोमात्रः क्षणाद्गण्डशिलासमः ।

अपि स्विद्भगवानेष यज्ञो मे खेदयन्मनः ॥ २२॥

इति मीमांसतस्तस्य ब्रह्मणः सह सूनुभिः ।

भगवान् यज्ञपुरुषो जगर्जागेन्द्रसन्निभः ॥ २३॥

ब्रह्माणं हर्षयामास हरिस्तांश्च द्विजोत्तमान् ।

स्वगर्जितेन ककुभः प्रतिस्वनयता विभुः ॥ २४॥

निशम्य ते घर्घरितं स्वखेद-

क्षयिष्णु मायामयसूकरस्य ।

जनस्तपःसत्यनिवासिनस्ते

त्रिभिः पवित्रैर्मुनयोऽगृणन् स्म ॥ २५॥

तेषां सतां वेदवितानमूर्तिः

ब्रह्मावधार्यात्मगुणानुवादम् ।

विनद्य भूयो विबुधोदयाय

गजेन्द्रलीलो जलमाविवेश ॥ २६॥

उत्क्षिप्तवालः खचरः कठोरः

सटा विधुन्वन् खररोमशत्वक् ।

खुराहताभ्रः सितदंष्ट्र ईक्षा-

ज्योतिर्बभासे भगवान् महीध्रः ॥ २७॥

घ्राणेन पृथ्व्याः पदवीं विजिघ्रन्

क्रोडापदेशः स्वयमध्वराङ्गः ।

करालदंष्ट्रोऽप्यकरालदृग्भ्या-

मुद्वीक्ष्य विप्रान् गृणतोऽविशत्कम् ॥ २८॥

स वज्रकूटाङ्गनिपातवेग-

विशीर्णकुक्षिः स्तनयन्नुदन्वान् ।

उत्सृष्टदीर्घोर्मिभुजैरिवार्त-

श्चुक्रोश यज्ञेश्वर पाहि मेति ॥ २९॥

खुरैः क्षुरप्रैर्दरयंस्तदाप

उत्पारपारं त्रिपरू रसायाम् ।

ददर्श गां तत्र सुषुप्सुरग्रे

यां जीवधानीं स्वयमभ्यधत्त ॥ ३०॥

(पातालमूलेश्वरभोगसंहतौ

विन्यस्य पादौ पृथिवीं च बिभ्रतः ।

यस्योपमानो न बभूव सोऽच्युतो

ममास्तु माङ्गल्यविवृद्धये हरिः ॥)

स्वदंष्ट्रयोद्धृत्य महीं निमग्नां

स उत्थितः संरुरुचे रसायाः ।

तत्रापि दैत्यं गदयाऽऽपतन्तं

सुनाभसन्दीपिततीव्रमन्युः ॥ ३१॥

जघान रुन्धानमसह्यविक्रमं

स लीलयेभं मृगराडिवाम्भसि ।

तद्रक्तपङ्काङ्कितगण्डतुण्डो

यथा गजेन्द्रो जगतीं विभिन्दन् ॥ ३२॥

तमालनीलं सितदन्तकोट्या

क्ष्मामुत्क्षिपन्तं गजलीलयाङ्ग ।

प्रज्ञाय बद्धाञ्जलयोऽनुवाकैः

विरिञ्चिमुख्या उपतस्थुरीशम् ॥ ३३॥

ऋषय ऊचुः

जितं जितं तेऽजितयज्ञभावन

त्रयीं तनुं स्वां परिधुन्वते नमः ।

यद्रोमगर्तेषु निलिल्युरध्वरा-

स्तस्मै नमः कारणसूकराय ते ॥ ३४॥

रूपं तवैतन्ननु दुष्कृतात्मनां

दुर्दर्शनं देव यदध्वरात्मकम् ।

छन्दांसि यस्य त्वचि बर्हिरोम-

स्वाज्यं दृशि त्वङ्घ्रिषु चातुर्होत्रम् ॥ ३५॥

स्रक्तुण्ड आसीत्स्रुव ईश नासयो-

रिडोदरेचमसाः कर्णरन्ध्रे ।

प्राशित्रमास्ये ग्रसने ग्रहास्तु ते

यच्चर्वणं ते भगवन्नग्निहोत्रम् ॥ ३६॥

दीक्षानुजन्मोपसदः शिरोधरं

त्वं प्रायणीयोदयनीयदंष्ट्रः ।

जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोः

सभ्यावसथ्यं चितयोऽसवो हि ते ॥ ३७॥

सोमस्तु रेतः सवनान्यवस्थितिः

संस्था विभेदास्तव देव धातवः ।

सत्राणि सर्वाणि शरीरसन्धि-

स्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः ॥ ३८॥

नमो नमस्तेऽखिलमन्त्रदेवता-

द्रव्याय सर्वक्रतवे क्रियात्मने ।

वैराग्यभक्त्याऽऽत्मजयानुभावित-

ज्ञानाय विद्यागुरवे नमो नमः ॥ ३९॥

दंष्ट्राग्रकोट्या भगवंस्त्वया धृता

विराजते भूधर भूः सभूधरा ।

यथा वनान्निःसरतो दता धृता

मतङ्गजेन्द्रस्य सपत्रपद्मिनी ॥ ४०॥

त्रयीमयं रूपमिदं च सौकरं

भूमण्डलेनाथ दता धृतेन ते ।

चकास्ति श‍ृङ्गोढघनेन भूयसा

कुलाचलेन्द्रस्य यथैव विभ्रमः ॥ ४१॥

संस्थापयैनां जगतां सतस्थुषां

लोकाय पत्नीमसि मातरं पिता ।

विधेम चास्यै नमसा सह त्वया

यस्यां स्वतेजोऽग्निमिवारणावधाः ॥ ४२॥

कः श्रद्दधीतान्यतमस्तव प्रभो

रसां गताया भुव उद्विबर्हणम् ।

न विस्मयोऽसौ त्वयि विश्वविस्मये

यो माययेदं ससृजेऽतिविस्मयम् ॥ ४३॥

विधुन्वता वेदमयं निजं वपुः

जनस्तपःसत्यनिवासिनो वयम् ।

सटाशिखोद्धूतशिवाम्बुबिन्दुभिः

विमृज्यमाना भृशमीश पाविताः ॥ ४५॥

स वै बत भ्रष्टमतिस्तवैष ते

यः कर्मणां पारमपारकर्मणः ।

यद्योगमायागुणयोगमोहितं

विश्वं समस्तं भगवन् विधेहि शम् ॥ ४५॥

मैत्रेय उवाच

इत्युपस्थीयमानस्तैः मुनिभिर्ब्रह्मवादिभिः ।

सलिले स्वखुराक्रान्त उपाधत्तावितावनिम् ॥ ४६॥

स इत्थं भगवानुर्वीं विष्वक्सेनः प्रजापतिः ।

रसाया लीलयोन्नीतामप्सु न्यस्य ययौ हरिः ॥ ४७॥

य एवमेतां हरिमेधसो हरेः

कथां सुभद्रां कथनीयमायिनः ।

श‍ृण्वीत भक्त्या श्रवयेत वोशतीं

जनार्दनोऽस्याशु हृदि प्रसीदति ॥ ४८॥

तस्मिन् प्रसन्ने सकलाशिषां प्रभौ

किं दुर्लभं ताभिरलं लवात्मभिः ।

अनन्यदृष्ट्या भजतां गुहाशयः

स्वयं विधत्ते स्वगतिं परः पराम् ॥ ४९॥

को नाम लोके पुरुषार्थसारवित्

पुरा कथानां भगवत्कथासुधाम् ।

आपीय कर्णाञ्जलिभिर्भवापहा-

महो विरज्येत विना नरेतरम् ॥ ५०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे वराहप्रादुर्भावानुवर्णने त्रयोदशोऽध्यायः १३

 

नमो भगवते वासुदेवाय

चतुर्दशोऽध्यायः१४

श्रीशुक उवाच

निशम्य कौषारविणोपवर्णितां

हरेः कथां कारणसूकरात्मनः ।

पुनः स पप्रच्छ तमुद्यताञ्जलि-

र्नचातितृप्तो विदुरो धृतव्रतः ॥ १॥

विदुर उवाच

तेनैव तु मुनिश्रेष्ठ हरिणा यज्ञमूर्तिना ।

आदिदैत्यो हिरण्याक्षो हत इत्यनुशुश्रुम ॥ २॥

तस्य चोद्धरतः क्षोणीं स्वदंष्ट्राग्रेण लीलया ।

दैत्यराजस्य च ब्रह्मन् कस्माद्धेतोरभून्मृधः ॥ ३॥

(श्रद्दधानाय भक्ताय ब्रूहि तज्जन्म विस्तरम् ।

ऋषे न तृप्यति मनः परं कौतूहलं हि मे ॥)

मैत्रेय उवाच

साधु वीर त्वया पृष्टमवतारकथां हरेः ।

यत्त्वं पृच्छसि मर्त्यानां मृत्युपाशविशातनीम् ॥ ४॥

ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः ।

मृत्योः कृत्वैव मूर्ध्न्यङ्घ्रिमारुरोह हरेः पदम् ॥ ५॥

अथात्रापीतिहासोऽयं श्रुतो मे वर्णितः पुरा ।

ब्रह्मणा देवदेवेन देवानामनुपृच्छताम् ॥ ६॥

दितिर्दाक्षायणी क्षत्तर्मारीचं कश्यपं पतिम् ।

अपत्यकामा चकमे सन्ध्यायां हृच्छयार्दिता ॥ ७॥

इष्ट्वाग्निजिह्वं पयसा पुरुषं यजुषां पतिम् ।

निम्लोचत्यर्क आसीनमग्न्यगारे समाहितम् ॥ ८॥

दितिरुवाच

एष मां त्वत्कृते विद्वन् काम आत्तशरासनः ।

दुनोति दीनां विक्रम्य रम्भामिव मतङ्गजः ॥ ९॥

तद्भवान् दह्यमानायां सपत्नीनां समृद्धिभिः ।

प्रजावतीनां भद्रं ते मय्यायुङ्क्तामनुग्रहम् ॥ १०॥

भर्तर्याप्तोरुमानानां लोकानाविशते यशः ।

पतिर्भवद्विधो यासां प्रजया ननु जायते ॥ ११॥

पुरा पिता नो भगवान् दक्षो दुहितृवत्सलः ।

कं वृणीत वरं वत्सा इत्यपृच्छत नः पृथक् ॥ १२॥

स विदित्वाऽऽत्मजानां नो भावं सन्तानभावनः ।

त्रयोदशाददात्तासां यास्ते शीलमनुव्रताः ॥ १३॥

अथ मे कुरु कल्याण कामं कञ्जविलोचन ।

आर्तोपसर्पणं भूमन्नमोघं हि महीयसि ॥ १४॥

इति तां वीर मारीचः कृपणां बहुभाषिणीम् ।

प्रत्याहानुनयन् वाचा प्रवृद्धानङ्गकश्मलाम् ॥ १५॥

एष तेऽहं विधास्यामि प्रियं भीरु यदिच्छसि ।

तस्याः कामं न कः कुर्यात्सिद्धिस्त्रैवर्गिकी यतः ॥ १६॥

सर्वाश्रमानुपादाय स्वाश्रमेण कलत्रवान् ।

व्यसनार्णवमत्येति जलयानैर्यथार्णवम् ॥ १७॥

यामाहुरात्मनो ह्यर्धं श्रेयस्कामस्य मानिनि ।

यस्यां स्वधुरमध्यस्य पुमांश्चरति विज्वरः ॥ १८॥

यामाश्रित्येन्द्रियारातीन् दुर्जयानितराश्रमैः ।

वयं जयेम हेलाभिर्दस्यून् दुर्गपतिर्यथा ॥ १९॥

न वयं प्रभवस्तां त्वामनुकर्तुं गृहेश्वरि ।

अप्यायुषा वा कार्त्स्न्येन ये चान्ये गुणगृध्नवः ॥ २०॥

अथापि काममेतं ते प्रजात्यै करवाण्यलम् ।

यथा मां नातिरोचन्ति मुहूर्तं प्रतिपालय ॥ २१॥

एषा घोरतमा वेला घोराणां घोरदर्शना ।

चरन्ति यस्यां भूतानि भूतेशानुचराणि ह ॥ २२॥

एतस्यां साध्वि सन्ध्यायां भगवान् भूतभावनः ।

परीतो भूतपर्षद्भिर्वृषेणाटति भूतराट् ॥ २३॥

श्मशानचक्रानिलधूलिधूम्र-

विकीर्णविद्योतजटाकलापः ।

भस्मावगुण्ठामलरुक्मदेहो

देवस्त्रिभिः पश्यति देवरस्ते ॥ २४॥

न यस्य लोके स्वजनः परो वा

नात्यादृतो नोत कश्चिद्विगर्ह्यः ।

वयं व्रतैर्यच्चरणापविद्धा-

माशास्महेऽजां बत भुक्तभोगाम् ॥ २५॥

यस्यानवद्याचरितं मनीषिणो

गृणन्त्यविद्यापटलं बिभित्सवः ।

निरस्तसाम्यातिशयोऽपि यत्स्वयं

पिशाचचर्यामचरद्गतिः सताम् ॥ २६॥

हसन्ति यस्याचरितं हि दुर्भगाः

स्वात्मन् रतस्याविदुषः समीहितम् ।

यैर्वस्त्रमाल्याभरणानुलेपनैः

श्वभोजनं स्वात्मतयोपलालितम् ॥ २७॥

ब्रह्मादयो यत्कृतसेतुपाला

यत्कारणं विश्वमिदं च माया ।

आज्ञाकरी तस्य पिशाचचर्या

अहो विभूम्नश्चरितं विडम्बनम् ॥ २८॥

मैत्रेय उवाच

सैवं संविदिते भर्त्रा मन्मथोन्मथितेन्द्रिया ।

जग्राह वासो ब्रह्मर्षेर्वृषलीव गतत्रपा ॥ २९॥

स विदित्वाथ भार्यायास्तं निर्बन्धं विकर्मणि ।

नत्वा दिष्टाय रहसि तयाथोपविवेश ह ॥ ३०॥

अथोपस्पृश्य सलिलं प्राणानायम्य वाग्यतः ।

ध्यायञ्जजाप विरजं ब्रह्मज्योतिः सनातनम् ॥ ३१॥

दितिस्तु व्रीडिता तेन कर्मावद्येन भारत ।

उपसङ्गम्य विप्रर्षिमधोमुख्यभ्यभाषत ॥ ३२॥

दितिरुवाच

मा मे गर्भमिमं ब्रह्मन् भूतानामृषभोऽवधीत् ।

रुद्रः पतिर्हि भूतानां यस्याकरवमंहसम् ॥ ३३॥

नमो रुद्राय महते देवायोग्राय मीढुषे ।

शिवाय न्यस्तदण्डाय धृतदण्डाय मन्यवे ॥ ३४॥

स नः प्रसीदतां भामो भगवानुर्वनुग्रहः ।

व्याधस्याप्यनुकम्प्यानां स्त्रीणां देवः सतीपतिः ॥ ३५॥

मैत्रेय उवाच

स्वसर्गस्याशिषं लोक्यामाशासानां प्रवेपतीम् ।

निवृत्तसन्ध्यानियमो भार्यामाह प्रजापतिः ॥ ३६॥

कश्यप उवाच

अप्रायत्यादात्मनस्ते दोषान् मौहूर्तिकादुत ।

मन्निदेशातिचारेण देवानां चातिहेलनात् ॥ ३७॥

भविष्यतस्तवाभद्रावभद्रे जाठराधमौ ।

लोकान् सपालांस्त्रींश्चण्डि मुहुराक्रन्दयिष्यतः ॥ ३८॥

प्राणिनां हन्यमानानां दीनानामकृतागसाम् ।

स्त्रीणां निगृह्यमाणानां कोपितेषु महात्मसु ॥ ३९॥

तदा विश्वेश्वरः क्रुद्धो भगवान् लोकभावनः ।

हनिष्यत्यवतीर्यासौ यथाद्रीन् शतपर्वधृक् ॥ ४०॥

दितिरुवाच

वधं भगवता साक्षात्सुनाभोदारबाहुना ।

आशासे पुत्रयोर्मह्यं मा क्रुद्धाद्ब्राह्मणाद्विभो ॥ ४१॥

न ब्रह्मदण्डदग्द्धस्य न भूतभयदस्य च ।

नारकाश्चानुगृह्णन्ति यां यां योनिमसौ गतः ॥ ४२॥

कश्यप उवाच

कृतशोकानुतापेन सद्यः प्रत्यवमर्शनात् ।

भगवत्युरुमानाच्च भवे मय्यपि चादरात् ॥ ४३॥

पुत्रस्यैव तु पुत्राणां भवितैकः सतां मतः ।

गास्यन्ति यद्यशः शुद्धं भगवद्यशसा समम् ॥ ४४॥

योगैर्हेमेव दुर्वर्णं भावयिष्यन्ति साधवः ।

निर्वैरादिभिरात्मानं यच्छीलमनुवर्तितुम् ॥ ४५॥

यत्प्रसादादिदं विश्वं प्रसीदति यदात्मकम् ।

स स्वदृग्भगवान् यस्य तोष्यतेऽनन्यया दृशा ॥ ४६॥

स वै महाभागवतो महात्मा

महानुभावो महतां महिष्ठः ।

प्रवृद्धभक्त्या ह्यनुभाविताशये

निवेश्य वैकुण्ठमिमं विहास्यति ॥ ४७॥

अलम्पटः शीलधरो गुणाकरो

हृष्टः परर्द्ध्या व्यथितो दुःखितेषु ।

अभूतशत्रुर्जगतः शोकहर्ता

नैदाघिकं तापमिवोडुराजः ॥ ४८॥

अन्तर्बहिश्चामलमब्जनेत्रं

स्वपूरुषेच्छानुगृहीतरूपम् ।

पौत्रस्तव श्रीललनाललामं

द्रष्टा स्फुरत्कुण्डलमण्डिताननम् ॥ ४९॥

मैत्रेय उवाच

श्रुत्वा भागवतं पौत्रममोदत दितिर्भृशम् ।

पुत्रयोश्च वधं कृष्णाद्विदित्वाऽऽसीन्महामनाः ॥ ५०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे दितिकश्यपसंवादे चतुर्दशोऽध्यायः १४

 

नमो भगवते वासुदेवाय

पञ्चदशोऽध्यायः१५

मैत्रेय उवाच

प्राजापत्यं तु तत्तेजः परतेजोहनं दितिः ।

दधार वर्षाणि शतं शङ्कमाना सुरार्दनात् ॥ १॥

लोके तेन हतालोके लोकपाला हतौजसः ।

न्यवेदयन् विश्वसृजे ध्वान्तव्यतिकरं दिशाम् ॥ २॥

देवा ऊचुः

तम एतद्विभो वेत्थ संविग्ना यद्वयं भृशम् ।

न ह्यव्यक्तं भगवतः कालेनास्पृष्टवर्त्मनः ॥ ३॥

देवदेव जगद्धातर्लोकनाथशिखामणे ।

परेषामपरेषां त्वं भूतानामसि भाववित् ॥ ४॥

नमो विज्ञानवीर्याय माययेदमुपेयुषे ।

गृहीतगुणभेदाय नमस्तेऽव्यक्तयोनये ॥ ५॥

ये त्वानन्येन भावेन भावयन्त्यात्मभावनम् ।

आत्मनि प्रोतभुवनं परं सदसदात्मकम् ॥ ६॥

तेषां सुपक्वयोगानां जितश्वासेन्द्रियात्मनाम् ।

लब्धयुष्मत्प्रसादानां न कुतश्चित्पराभवः ॥ ७॥

यस्य वाचा प्रजाः सर्वा गावस्तन्त्येव यन्त्रिताः ।

हरन्ति बलिमायत्तास्तस्मै मुख्याय ते नमः ॥ ८॥

स त्वं विधत्स्व शं भूमंस्तमसा लुप्तकर्मणाम् ।

अदभ्रदयया दृष्ट्या आपन्नानर्हसीक्षितुम् ॥ ९॥

एष देव दितेर्गर्भ ओजः काश्यपमर्पितम् ।

दिशस्तिमिरयन् सर्वा वर्धतेऽग्निरिवैधसि ॥ १०॥

मैत्रेय उवाच

स प्रहस्य महाबाहो भगवान् शब्दगोचरः ।

प्रत्याचष्टात्मभूर्देवान् प्रीणन् रुचिरया गिरा ॥ ११॥

ब्रह्मोवाच

मानसा मे सुता युष्मत्पूर्वजाः सनकादयः ।

चेरुर्विहायसा लोकाल्लोकेषु विगतस्पृहाः ॥ १२॥

त एकदा भगवतो वैकुण्ठस्यामलात्मनः ।

ययुर्वैकुण्ठनिलयं सर्वलोकनमस्कृतम् ॥ १३॥

वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठमूर्तयः ।

येऽनिमित्तनिमित्तेन धर्मेणाराधयन् हरिम् ॥ १४॥

यत्र चाद्यः पुमानास्ते भगवान् शब्दगोचरः ।

सत्त्वं विष्टभ्य विरजं स्वानां नो मृडयन् वृषः ॥ १५॥

यत्र नैःश्रेयसं नाम वनं कामदुघैर्द्रुमैः ।

सर्वर्तुश्रीभिर्विभ्राजत्कैवल्यमिव मूर्तिमत् ॥ १६॥

वैमानिकाः सललनाश्चरितानि यत्र

गायन्ति यत्र शमलक्षपणानि भर्तुः ।

अन्तर्जलेऽनुविकसन्मधुमाधवीनां

गन्धेन खण्डितधियोऽप्यनिलं क्षिपन्तः ॥ १७॥

पारावतान्यभृतसारसचक्रवाक-

दात्यूहहंसशुकतित्तिरिबर्हिणां यः ।

कोलाहलो विरमतेऽचिरमात्रमुच्चैः

भृङ्गाधिपे हरिकथामिव गायमाने ॥ १८॥

मन्दारकुन्दकुरबोत्पलचम्पकार्ण-

पुन्नागनागबकुलाम्बुजपारिजाताः ।

गन्धेऽर्चिते तुलसिकाभरणेन तस्या

यस्मिंस्तपः सुमनसो बहु मानयन्ति ॥ १९॥

यत्सङ्कुलं हरिपदानतिमात्रदृष्टै-

र्वैदूर्यमारकतहेममयैर्विमानैः ।

येषां बृहत्कटितटाः स्मितशोभिमुख्यः

कृष्णात्मनां न रज आदधुरुत्स्मयाद्यैः ॥ २०॥

श्री रूपिणी क्वणयती चरणारविन्दं

लीलाम्बुजेन हरिसद्मनि मुक्तदोषा ।

संलक्ष्यते स्फटिककुड्य उपेतहेम्नि

सम्मार्जतीव यदनुग्रहणेऽन्ययत्नः ॥ २१॥

वापीषु विद्रुमतटास्वमलामृताप्सु

प्रेष्यान्विता निजवने तुलसीभिरीशम् ।

अभ्यर्चती स्वलकमुन्नसमीक्ष्य वक्त्र-

मुच्छेषितं भगवतेत्यमताङ्ग यच्छ्रीः ॥ २२॥

यन्न व्रजन्त्यघभिदो रचनानुवादात्

श‍ृण्वन्ति येऽन्यविषयाः कुकथा मतिघ्नीः ।

यास्तु श्रुता हतभगैर्नृभिरात्तसारा-

स्तांस्तान् क्षिपन्त्यशरणेषु तमःसु हन्त ॥ २३॥

येऽभ्यर्थितामपि च नो नृगतिं प्रपन्नाः

ज्ञानं च तत्त्वविषयं सह धर्म यत्र ।

नाराधनं भगवतो वितरन्त्यमुष्य

सम्मोहिता विततया बत मायया ते ॥ २४॥

यच्च व्रजन्त्यनिमिषामृषभानुवृत्त्या

दूरे यमा ह्युपरि नः स्पृहणीयशीलाः ।

भर्तुर्मिथः सुयशसः कथनानुराग-

वैक्लव्यबाष्पकलया पुलकीकृताङ्गाः ॥ २५॥

तद्विश्वगुर्वधिकृतं भुवनैकवन्द्यं

दिव्यं विचित्रविबुधाग्र्यविमानशोचिः ।

आपुः परां मुदमपूर्वमुपेत्य योग-

मायाबलेन मुनयस्तदथो विकुण्ठम् ॥ २६॥

तस्मिन्नतीत्य मुनयः षडसज्जमानाः

कक्षाः समानवयसावथ सप्तमायाम् ।

देवावचक्षत गृहीतगदौ परार्ध्य-

केयूरकुण्डलकिरीटविटङ्कवेषौ ॥ २७॥

मत्तद्विरेफवनमालिकया निवीतौ

विन्यस्तयासितचतुष्टयबाहुमध्ये ।

वक्त्रं भ्रुवा कुटिलया स्फुटनिर्गमाभ्यां

रक्तेक्षणेन च मनाग्रभसं दधानौ ॥ २८॥

द्वार्येतयोर्निविविशुर्मिषतोरपृष्ट्वा

पूर्वा यथा पुरटवज्रकपाटिका याः ।

सर्वत्र तेऽविषमया मुनयः स्वदृष्ट्या

ये सञ्चरन्त्यविहता विगताभिशङ्काः ॥ २९॥

तान् वीक्ष्य वातरशनांश्चतुरः कुमारान्

वृद्धान् दशार्धवयसो विदितात्मतत्त्वान् ।

वेत्रेण चास्खलयतामतदर्हणांस्तौ

तेजो विहस्य भगवत्प्रतिकूलशीलौ ॥ ३०॥

ताभ्यां मिषत्स्वनिमिषेषु निषिध्यमानाः

स्वर्हत्तमा ह्यपि हरेः प्रतिहारपाभ्याम् ।

ऊचुस्सुहृत्तमदिदृक्षितभङ्ग ईषत्

कामानुजेन सहसा त उपप्लुताक्षाः ॥ ३१॥

मुनय ऊचुः

को वामिहैत्य भगवत्परिचर्ययोच्चैः

तद्धर्मिणां निवसतां विषमः स्वभावः ।

तस्मिन् प्रशान्तपुरुषे गतविग्रहे वां

को वाऽऽत्मवत्कुहकयोः परिशङ्कनीयः ॥ ३२॥

न ह्यन्तरं भगवतीह समस्तकुक्षा-

वात्मानमात्मनि नभो नभसीव धीराः ।

पश्यन्ति यत्र युवयोः सुरलिङ्गिनोः किं

व्युत्पादितं ह्युदरभेदि भयं यतोऽस्य ॥ ३३॥

तद्वाममुष्य परमस्य विकुण्ठ भर्तुः

कर्तुं प्रकृष्टमिह धीमहि मन्दधीभ्याम् ।

लोकानितो व्रजतमन्तरभावदृष्ट्या

पापीयसस्त्रय इमे रिपवोऽस्य यत्र ॥ ३४॥

तेषामितीरितमुभाववधार्य घोरं

तं ब्रह्मदण्डमनिवारणमस्त्रपूगैः ।

सद्यो हरेरनुचरावुरुबिभ्यतस्तत्

पादग्रहावपततामतिकातरेण ॥ ३५॥

भूयादघोनि भगवद्भिरकारि दण्डो

यो नौ हरेत सुरहेलनमप्यशेषम् ।

मा वोऽनुतापकलया भगवत्स्मृतिघ्नो

मोहो भवेदिह तु नौ व्रजतोरधोऽधः ॥ ३६॥

एवं तदैव भगवानरविन्दनाभः

स्वानां विबुध्य सदतिक्रममार्यहृद्यः ।

तस्मिन्ययौ परमहंसमहामुनीनां

अन्वेषणीयचरणौ चलयन् सह श्रीः ॥ ३७॥

तं त्वागतं प्रतिहृतौपयिकं स्वपुम्भिः

तेऽचक्षताक्षविषयं स्वसमाधिभाग्यम् ।

हंसश्रियोर्व्यजनयोः शिववायुलोल-

च्छुभ्रातपत्रशशिकेसरशीकराम्बुम् ॥ ३८॥

कृत्स्नप्रसादसुमुखं स्पृहणीयधाम-

स्नेहावलोककलया हृदि संस्पृशन्तम् ।

श्यामे पृथावुरसि शोभितया श्रियास्व-

श्चूडामणिं सुभगयन्तमिवात्मधिष्ण्यम् ॥ ३९॥

पीतांशुके पृथु नितम्बिनि विस्फुरन्त्या

काञ्च्यालिभिर्विरुतया वनमालया च ।

वल्गुप्रकोष्ठवलयं विनतासुतांसे

विन्यस्तहस्तमितरेण धुनानमब्जम् ॥ ४०॥

विद्युत्क्षिपन् मकरकुण्डलमण्डनार्ह-

गण्डस्थलोन्नसमुखं मणिमत्किरीटम् ।

दोर्दण्डषण्डविवरे हरता परार्ध्य-

हारेण कन्धरगतेन च कौस्तुभेन ॥ ४१॥

अत्रोपसृष्टमिति चोत्स्मितमिन्दिरायाः

स्वानां धिया विरचितं बहु सौष्ठवाढ्यम् ।

मह्यं भवस्य भवतां च भजन्तमङ्गं

नेमुर्निरीक्ष्य न वितृप्तदृशो मुदा कैः ॥ ४२॥

तस्यारविन्दनयनस्य पदारविन्द-

किञ्जल्कमिश्रतुलसीमकरन्दवायुः ।

अन्तर्गतः स्वविवरेण चकार तेषां

सङ्क्षोभमक्षरजुषामपि चित्ततन्वोः ॥ ४३॥

ते वा अमुष्य वदनासितपद्मकोश-

मुद्वीक्ष्य सुन्दरतराधरकुन्दहासम् ।

लब्धाशिषः पुनरवेक्ष्य तदीयमङ्घ्रि-

द्वन्द्वं नखारुणमणिश्रयणं निदध्युः ॥ ४४॥

पुंसां गतिं मृगयतामिह योगमार्गैः

ध्यानास्पदं बहु मतं नयनाभिरामम् ।

पौंस्नं वपुर्दर्शयानमनन्यसिद्धै-

रौत्पत्तिकैः समगृणन् युतमष्टभोगैः ॥ ४५॥

कुमारा ऊचुः

योऽन्तर्हितो हृदि गतोऽपि दुरात्मनां त्वं

सोऽद्यैव नो नयनमूलमनन्त राद्धः ।

यर्ह्येव कर्णविवरेण गुहां गतो नः

पित्रानुवर्णितरहा भवदुद्भवेन ॥ ४६॥

तं त्वां विदाम भगवन् परमात्मतत्त्वं

सत्त्वेन सम्प्रति रतिं रचयन्तमेषाम् ।

तत्तेऽनुतापविदितैर्दृढभक्तियोगै-

रुद्ग्रन्थयो हृदि विदुर्मुनयो विरागाः ॥ ४७॥

नात्यन्तिकं विगणयन्त्यपि ते प्रसादं

किन्त्वन्यदर्पितभयं भ्रुव उन्नयैस्ते ।

येऽङ्ग त्वदङ्घ्रिशरणा भवतः कथायाः

कीर्तन्यतीर्थयशसः कुशला रसज्ञाः ॥ ४८॥

कामं भवः स्ववृजिनैर्निरयेषु नः स्ता-

च्चेतोऽलिवद्यदि नु ते पदयो रमेत ।

वाचश्च नस्तुलसिवद्यदि तेऽङ्घ्रिशोभाः

पूर्येत ते गुणगणैर्यदि कर्णरन्ध्रः ॥ ४९॥

प्रादुश्चकर्थ यदिदं पुरुहूत रूपं

तेनेश निर्वृतिमवापुरलं दृशो नः ।

तस्मा इदं भगवते नम इद्विधेम

योऽनात्मनां दुरुदयो भगवान् प्रतीतः ॥ ५०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे जयविजययोः सनकादिशापो नाम

पञ्चदशोऽध्यायः १५

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.